TITUS
Ramayana
Part No. 109
Previous part

Chapter: 32 
Adhyāya 32


Verse: 1 
Halfverse: a    tataḥ sumantram aikṣvākaḥ   pīḍito 'tra pratijñayā
   
tataḥ sumantram aikṣvākaḥ   pīḍito_atra pratijñayā /
Halfverse: c    
sabāṣpam atiniḥśvasya   jagādedaṃ punaḥ punaḥ
   
sabāṣpam atiniḥśvasya   jagāda_idaṃ punaḥ punaḥ /1/

Verse: 2 
Halfverse: a    
sūta ratnasusaṃpūrṇā   caturvidʰabalā camūḥ
   
sūta ratna-susaṃpūrṇā   catur-vidʰa-balā camūḥ /
Halfverse: c    
rāgavasyānuyātrārtʰaṃ   kṣipraṃ pratividʰīyatām
   
rāgavasya_anuyātrā_artʰaṃ   kṣipraṃ pratividʰīyatām /2/

Verse: 3 
Halfverse: a    
rūpājīvā ca śālinyo   vaṇijaś ca mahādʰanāḥ
   
rūpa_ājīvā ca śālinyo   vaṇijaś ca mahā-dʰanāḥ /
Halfverse: c    
śobʰayantu kumārasya   vāhinīṃ suprasāritāḥ
   
śobʰayantu kumārasya   vāhinīṃ suprasāritāḥ /3/

Verse: 4 
Halfverse: a    
ye cainam upajīvanti   ramate yaiś ca vīryataḥ
   
ye ca_enam upajīvanti   ramate yaiś ca vīryataḥ /
Halfverse: c    
teṣāṃ bahuvidʰaṃ dattvā   tān apy atra niyojaya
   
teṣāṃ bahu-vidʰaṃ dattvā   tān apy atra niyojaya /4/

Verse: 5 
Halfverse: a    
nigʰnan mr̥gān kuñjarāṃś ca   pibaṃś cāraṇyakaṃ madʰu
   
nigʰnan mr̥gān kuñjarāṃś ca   pibaṃś ca_āraṇyakaṃ madʰu /
Halfverse: c    
nadīś ca vividʰāḥ paśyan   na rājyaṃ saṃsmariṣyati
   
nadīś ca vividʰāḥ paśyan   na rājyaṃ saṃsmariṣyati /5/

Verse: 6 
Halfverse: a    
dʰānyakośaś ca yaḥ kaś cid   dʰanakośaś ca māmakaḥ
   
dʰānya-kośaś ca yaḥ kaścid   dʰana-kośaś ca māmakaḥ /
Halfverse: c    
tau rāmam anugaccʰetāṃ   vasantaṃ nirjane vane
   
tau rāmam anugaccʰetāṃ   vasantaṃ nirjane vane /6/

Verse: 7 
Halfverse: a    
yajan puṇyeṣu deśeṣu   visr̥jaṃś cāptadakṣiṇāḥ
   
yajan puṇyeṣu deśeṣu   visr̥jaṃś ca_āpta-dakṣiṇāḥ /
Halfverse: c    
r̥ṣibʰiś ca samāgamya   pravatsyati sukʰaṃ vane
   
r̥ṣibʰiś ca samāgamya   pravatsyati sukʰaṃ vane /7/

Verse: 8 
Halfverse: a    
bʰarataś ca mahābāhur   ayodʰyāṃ pālayiṣyati
   
bʰarataś ca mahā-bāhur   ayodʰyāṃ pālayiṣyati /
Halfverse: c    
sarvakāmaiḥ punaḥ śrīmān   rāmaḥ saṃsādʰyatām iti
   
sarva-kāmaiḥ punaḥ śrīmān   rāmaḥ saṃsādʰyatām iti /8/

Verse: 9 
Halfverse: a    
evaṃ bruvati kākutstʰe   kaikeyyā bʰayam āgatam
   
evaṃ bruvati kākutstʰe   kaikeyyā bʰayam āgatam /
Halfverse: c    
mukʰaṃ cāpy agamāc cʰeṣaṃ   svaraś cāpi nyarudʰyata
   
mukʰaṃ ca_apy agamāt śeṣaṃ   svaraś ca_api nyarudʰyata /9/

Verse: 10 
Halfverse: a    
viṣaṇṇā ca saṃtrastā   kaikeyī vākyam abravīt
   
viṣaṇṇā ca saṃtrastā   kaikeyī vākyam abravīt /
Halfverse: c    
rājyaṃ gatajanaṃ sādʰo   pītamaṇḍāṃ surām iva
   
rājyaṃ gata-janaṃ sādʰo   pīta-maṇḍāṃ surām iva /
Halfverse: e    
nirāsvādyatamaṃ śūnyaṃ   bʰarato nābʰipatsyate
   
nirāsvādyatamaṃ śūnyaṃ   bʰarato na_abʰipatsyate /10/

Verse: 11 
Halfverse: a    
kaikeyyāṃ muktalajjāyāṃ   vadantyām atidāruṇam
   
kaikeyyāṃ mukta-lajjāyāṃ   vadantyām atidāruṇam /
Halfverse: c    
rājā daśaratʰo vākyam   uvācāyatalocanām
   
rājā daśaratʰo vākyam   uvāca_āyata-locanām /
Halfverse: e    
vahantaṃ kiṃ tudasi māṃ   niyujya dʰuri māhite
   
vahantaṃ kiṃ tudasi māṃ   niyujya dʰuri _āhite /11/

Verse: 12 
Halfverse: a    
kaikeyī dviguṇaṃ kruddʰā   rājānam idam abravīt
   
kaikeyī dvi-guṇaṃ kruddʰā   rājānam idam abravīt /
Halfverse: c    
tavaiva vaṃśe sagaro   jyeṣṭʰaṃ putram upārudʰat
   
tava_eva vaṃśe sagaro   jyeṣṭʰaṃ putram upārudʰat /
Halfverse: e    
asamañja iti kʰyātaṃ   tatʰāyaṃ gantum arhati
   
asamañja iti kʰyātaṃ   tatʰā_ayaṃ gantum arhati /12/

Verse: 13 
Halfverse: a    
evam ukto dʰig ity eva   rājā daśaratʰo 'bravīt
   
evam ukto dʰig ity eva   rājā daśaratʰo_abravīt /
Halfverse: c    
vrīḍitaś ca janaḥ sarvaḥ    ca tan nāvabudʰyata
   
vrīḍitaś ca janaḥ sarvaḥ    ca tan na_avabudʰyata /13/

Verse: 14 
Halfverse: a    
tatra vr̥ddʰo mahāmātraḥ   siddʰārtʰo nāma nāmataḥ
   
tatra vr̥ddʰo mahā-mātraḥ   siddʰa_artʰo nāma nāmataḥ /
Halfverse: c    
śucir bahumato rājñaḥ   kaikeyīm idam abravīt
   
śucir bahu-mato rājñaḥ   kaikeyīm idam abravīt /14/

Verse: 15 
Halfverse: a    
asamañjo gr̥hītvā tu   krīḍitaḥ patʰi dārakān
   
asamañjo gr̥hītvā tu   krīḍitaḥ patʰi dārakān /
Halfverse: c    
sarayvāḥ prakṣipann apsu   ramate tena durmatiḥ
   
sarayvāḥ prakṣipann apsu   ramate tena durmatiḥ /15/

Verse: 16 
Halfverse: a    
taṃ dr̥ṣṭvā nāgaraḥ sarve   kruddʰā rājānam abruvan
   
taṃ dr̥ṣṭvā nāgaraḥ sarve   kruddʰā rājānam abruvan /
Halfverse: c    
asamañjaṃ vr̥ṣīṇvaikam   asmān rāṣṭravardʰana
   
asamañjaṃ vr̥ṣīṇva_ekam   asmān rāṣṭra-vardʰana /16/

Verse: 17 
Halfverse: a    
tān uvāca tato rājā   kiṃnimittam idaṃ bʰayam
   
tān uvāca tato rājā   kiṃ-nimittam idaṃ bʰayam /
Halfverse: c    
tāś cāpi rājñā saṃpr̥ṣṭā   vākyaṃ prakr̥tayo 'bruvan
   
tāś ca_api rājñā saṃpr̥ṣṭā   vākyaṃ prakr̥tayo_abruvan /17/

Verse: 18 
Halfverse: a    
krīḍitas tv eṣa naḥ putrān   bālān udbʰrāntacetanaḥ
   
krīḍitas tv eṣa naḥ putrān   bālān udbʰrānta-cetanaḥ /
Halfverse: c    
sarayvāṃ prakṣipan maurkʰyād   atulāṃ prītim aśnute
   
sarayvāṃ prakṣipan maurkʰyād   atulāṃ prītim aśnute /18/

Verse: 19 
Halfverse: a    
sa tāsāṃ vacanaṃ śrutvā   prakr̥tīnāṃ narādʰipa
   
sa tāsāṃ vacanaṃ śrutvā   prakr̥tīnāṃ nara_adʰipa /
Halfverse: c    
taṃ tatyājāhitaṃ putraṃ   tāsāṃ priyacikīrṣayā
   
taṃ tatyāja_ahitaṃ putraṃ   tāsāṃ priya-cikīrṣayā /19/

Verse: 20 
Halfverse: a    
ity evam atyajad rājā   sagaro vai sudʰārmikaḥ
   
ity evam atyajad rājā   sagaro vai sudʰārmikaḥ /
Halfverse: c    
rāmaḥ kim akarot pāpaṃ   yenaivam uparudʰyate
   
rāmaḥ kim akarot pāpaṃ   yena_evam uparudʰyate /20/

Verse: 21 
Halfverse: a    
śrutvā tu siddʰārtʰavaco   rājā śrāntatarasvanaḥ
   
śrutvā tu siddʰa_artʰa-vaco   rājā śrāntatara-svanaḥ /
Halfverse: c    
śokopahatayā vācā   kaikeyīm idam abravīt
   
śoka_upahatayā vācā   kaikeyīm idam abravīt /21/

Verse: 22 


Halfverse: a    
anuvrajiṣyāmy aham adya rāmaṃ    anuvrajiṣyāmy aham adya rāmaṃ
   
anuvrajiṣyāmy aham adya rāmaṃ    anuvrajiṣyāmy aham adya rāmaṃ / {Gem}
Halfverse: b    
rājyaṃ parityajya sukʰaṃ dʰanaṃ ca    rājyaṃ parityajya sukʰaṃ dʰanaṃ ca
   
rājyaṃ parityajya sukʰaṃ dʰanaṃ ca    rājyaṃ parityajya sukʰaṃ dʰanaṃ ca / {Gem}
Halfverse: c    
sahaiva rājñā bʰaratena ca tvaṃ    sahaiva rājñā bʰaratena ca tvaṃ
   
saha_eva rājñā bʰaratena ca tvaṃ    saha_eva rājñā bʰaratena ca tvaṃ / {Gem}
Halfverse: d    
yatʰā sukʰaṃ bʰuṅkṣva cirāya rājyam    yatʰā sukʰaṃ bʰuṅkṣva cirāya rājyam
   
yatʰā sukʰaṃ bʰuṅkṣva cirāya rājyam    yatʰā sukʰaṃ bʰuṅkṣva cirāya rājyam /22/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.