TITUS
Ramayana
Part No. 109
Chapter: 32
Adhyāya
32
Verse: 1
Halfverse: a
tataḥ
sumantram
aikṣvākaḥ
pīḍito
'tra
pratijñayā
tataḥ
sumantram
aikṣvākaḥ
pīḍito
_atra
pratijñayā
/
Halfverse: c
sabāṣpam
atiniḥśvasya
jagādedaṃ
punaḥ
punaḥ
sabāṣpam
atiniḥśvasya
jagāda
_idaṃ
punaḥ
punaḥ
/1/
Verse: 2
Halfverse: a
sūta
ratnasusaṃpūrṇā
caturvidʰabalā
camūḥ
sūta
ratna-susaṃpūrṇā
catur-vidʰa-balā
camūḥ
/
Halfverse: c
rāgavasyānuyātrārtʰaṃ
kṣipraṃ
pratividʰīyatām
rāgavasya
_anuyātrā
_artʰaṃ
kṣipraṃ
pratividʰīyatām
/2/
Verse: 3
Halfverse: a
rūpājīvā
ca
śālinyo
vaṇijaś
ca
mahādʰanāḥ
rūpa
_ājīvā
ca
śālinyo
vaṇijaś
ca
mahā-dʰanāḥ
/
Halfverse: c
śobʰayantu
kumārasya
vāhinīṃ
suprasāritāḥ
śobʰayantu
kumārasya
vāhinīṃ
suprasāritāḥ
/3/
Verse: 4
Halfverse: a
ye
cainam
upajīvanti
ramate
yaiś
ca
vīryataḥ
ye
ca
_enam
upajīvanti
ramate
yaiś
ca
vīryataḥ
/
Halfverse: c
teṣāṃ
bahuvidʰaṃ
dattvā
tān
apy
atra
niyojaya
teṣāṃ
bahu-vidʰaṃ
dattvā
tān
apy
atra
niyojaya
/4/
Verse: 5
Halfverse: a
nigʰnan
mr̥gān
kuñjarāṃś
ca
pibaṃś
cāraṇyakaṃ
madʰu
nigʰnan
mr̥gān
kuñjarāṃś
ca
pibaṃś
ca
_āraṇyakaṃ
madʰu
/
Halfverse: c
nadīś
ca
vividʰāḥ
paśyan
na
rājyaṃ
saṃsmariṣyati
nadīś
ca
vividʰāḥ
paśyan
na
rājyaṃ
saṃsmariṣyati
/5/
Verse: 6
Halfverse: a
dʰānyakośaś
ca
yaḥ
kaś
cid
dʰanakośaś
ca
māmakaḥ
dʰānya-kośaś
ca
yaḥ
kaścid
dʰana-kośaś
ca
māmakaḥ
/
Halfverse: c
tau
rāmam
anugaccʰetāṃ
vasantaṃ
nirjane
vane
tau
rāmam
anugaccʰetāṃ
vasantaṃ
nirjane
vane
/6/
Verse: 7
Halfverse: a
yajan
puṇyeṣu
deśeṣu
visr̥jaṃś
cāptadakṣiṇāḥ
yajan
puṇyeṣu
deśeṣu
visr̥jaṃś
ca
_āpta-dakṣiṇāḥ
/
Halfverse: c
r̥ṣibʰiś
ca
samāgamya
pravatsyati
sukʰaṃ
vane
r̥ṣibʰiś
ca
samāgamya
pravatsyati
sukʰaṃ
vane
/7/
Verse: 8
Halfverse: a
bʰarataś
ca
mahābāhur
ayodʰyāṃ
pālayiṣyati
bʰarataś
ca
mahā-bāhur
ayodʰyāṃ
pālayiṣyati
/
Halfverse: c
sarvakāmaiḥ
punaḥ
śrīmān
rāmaḥ
saṃsādʰyatām
iti
sarva-kāmaiḥ
punaḥ
śrīmān
rāmaḥ
saṃsādʰyatām
iti
/8/
Verse: 9
Halfverse: a
evaṃ
bruvati
kākutstʰe
kaikeyyā
bʰayam
āgatam
evaṃ
bruvati
kākutstʰe
kaikeyyā
bʰayam
āgatam
/
Halfverse: c
mukʰaṃ
cāpy
agamāc
cʰeṣaṃ
svaraś
cāpi
nyarudʰyata
mukʰaṃ
ca
_apy
agamāt
śeṣaṃ
svaraś
ca
_api
nyarudʰyata
/9/
Verse: 10
Halfverse: a
sā
viṣaṇṇā
ca
saṃtrastā
kaikeyī
vākyam
abravīt
sā
viṣaṇṇā
ca
saṃtrastā
kaikeyī
vākyam
abravīt
/
Halfverse: c
rājyaṃ
gatajanaṃ
sādʰo
pītamaṇḍāṃ
surām
iva
rājyaṃ
gata-janaṃ
sādʰo
pīta-maṇḍāṃ
surām
iva
/
Halfverse: e
nirāsvādyatamaṃ
śūnyaṃ
bʰarato
nābʰipatsyate
nirāsvādyatamaṃ
śūnyaṃ
bʰarato
na
_abʰipatsyate
/10/
Verse: 11
Halfverse: a
kaikeyyāṃ
muktalajjāyāṃ
vadantyām
atidāruṇam
kaikeyyāṃ
mukta-lajjāyāṃ
vadantyām
atidāruṇam
/
Halfverse: c
rājā
daśaratʰo
vākyam
uvācāyatalocanām
rājā
daśaratʰo
vākyam
uvāca
_āyata-locanām
/
Halfverse: e
vahantaṃ
kiṃ
tudasi
māṃ
niyujya
dʰuri
māhite
vahantaṃ
kiṃ
tudasi
māṃ
niyujya
dʰuri
mā
_āhite
/11/
Verse: 12
Halfverse: a
kaikeyī
dviguṇaṃ
kruddʰā
rājānam
idam
abravīt
kaikeyī
dvi-guṇaṃ
kruddʰā
rājānam
idam
abravīt
/
Halfverse: c
tavaiva
vaṃśe
sagaro
jyeṣṭʰaṃ
putram
upārudʰat
tava
_eva
vaṃśe
sagaro
jyeṣṭʰaṃ
putram
upārudʰat
/
Halfverse: e
asamañja
iti
kʰyātaṃ
tatʰāyaṃ
gantum
arhati
asamañja
iti
kʰyātaṃ
tatʰā
_ayaṃ
gantum
arhati
/12/
Verse: 13
Halfverse: a
evam
ukto
dʰig
ity
eva
rājā
daśaratʰo
'bravīt
evam
ukto
dʰig
ity
eva
rājā
daśaratʰo
_abravīt
/
Halfverse: c
vrīḍitaś
ca
janaḥ
sarvaḥ
sā
ca
tan
nāvabudʰyata
vrīḍitaś
ca
janaḥ
sarvaḥ
sā
ca
tan
na
_avabudʰyata
/13/
Verse: 14
Halfverse: a
tatra
vr̥ddʰo
mahāmātraḥ
siddʰārtʰo
nāma
nāmataḥ
tatra
vr̥ddʰo
mahā-mātraḥ
siddʰa
_artʰo
nāma
nāmataḥ
/
Halfverse: c
śucir
bahumato
rājñaḥ
kaikeyīm
idam
abravīt
śucir
bahu-mato
rājñaḥ
kaikeyīm
idam
abravīt
/14/
Verse: 15
Halfverse: a
asamañjo
gr̥hītvā
tu
krīḍitaḥ
patʰi
dārakān
asamañjo
gr̥hītvā
tu
krīḍitaḥ
patʰi
dārakān
/
Halfverse: c
sarayvāḥ
prakṣipann
apsu
ramate
tena
durmatiḥ
sarayvāḥ
prakṣipann
apsu
ramate
tena
durmatiḥ
/15/
Verse: 16
Halfverse: a
taṃ
dr̥ṣṭvā
nāgaraḥ
sarve
kruddʰā
rājānam
abruvan
taṃ
dr̥ṣṭvā
nāgaraḥ
sarve
kruddʰā
rājānam
abruvan
/
Halfverse: c
asamañjaṃ
vr̥ṣīṇvaikam
asmān
vā
rāṣṭravardʰana
asamañjaṃ
vr̥ṣīṇva
_ekam
asmān
vā
rāṣṭra-vardʰana
/16/
Verse: 17
Halfverse: a
tān
uvāca
tato
rājā
kiṃnimittam
idaṃ
bʰayam
tān
uvāca
tato
rājā
kiṃ-nimittam
idaṃ
bʰayam
/
Halfverse: c
tāś
cāpi
rājñā
saṃpr̥ṣṭā
vākyaṃ
prakr̥tayo
'bruvan
tāś
ca
_api
rājñā
saṃpr̥ṣṭā
vākyaṃ
prakr̥tayo
_abruvan
/17/
Verse: 18
Halfverse: a
krīḍitas
tv
eṣa
naḥ
putrān
bālān
udbʰrāntacetanaḥ
krīḍitas
tv
eṣa
naḥ
putrān
bālān
udbʰrānta-cetanaḥ
/
Halfverse: c
sarayvāṃ
prakṣipan
maurkʰyād
atulāṃ
prītim
aśnute
sarayvāṃ
prakṣipan
maurkʰyād
atulāṃ
prītim
aśnute
/18/
Verse: 19
Halfverse: a
sa
tāsāṃ
vacanaṃ
śrutvā
prakr̥tīnāṃ
narādʰipa
sa
tāsāṃ
vacanaṃ
śrutvā
prakr̥tīnāṃ
nara
_adʰipa
/
Halfverse: c
taṃ
tatyājāhitaṃ
putraṃ
tāsāṃ
priyacikīrṣayā
taṃ
tatyāja
_ahitaṃ
putraṃ
tāsāṃ
priya-cikīrṣayā
/19/
Verse: 20
Halfverse: a
ity
evam
atyajad
rājā
sagaro
vai
sudʰārmikaḥ
ity
evam
atyajad
rājā
sagaro
vai
sudʰārmikaḥ
/
Halfverse: c
rāmaḥ
kim
akarot
pāpaṃ
yenaivam
uparudʰyate
rāmaḥ
kim
akarot
pāpaṃ
yena
_evam
uparudʰyate
/20/
Verse: 21
Halfverse: a
śrutvā
tu
siddʰārtʰavaco
rājā
śrāntatarasvanaḥ
śrutvā
tu
siddʰa
_artʰa-vaco
rājā
śrāntatara-svanaḥ
/
Halfverse: c
śokopahatayā
vācā
kaikeyīm
idam
abravīt
śoka
_upahatayā
vācā
kaikeyīm
idam
abravīt
/21/
Verse: 22
Halfverse: a
anuvrajiṣyāmy
aham
adya
rāmaṃ
anuvrajiṣyāmy
aham
adya
rāmaṃ
anuvrajiṣyāmy
aham
adya
rāmaṃ
anuvrajiṣyāmy
aham
adya
rāmaṃ
/
{Gem}
Halfverse: b
rājyaṃ
parityajya
sukʰaṃ
dʰanaṃ
ca
rājyaṃ
parityajya
sukʰaṃ
dʰanaṃ
ca
rājyaṃ
parityajya
sukʰaṃ
dʰanaṃ
ca
rājyaṃ
parityajya
sukʰaṃ
dʰanaṃ
ca
/
{Gem}
Halfverse: c
sahaiva
rājñā
bʰaratena
ca
tvaṃ
sahaiva
rājñā
bʰaratena
ca
tvaṃ
saha
_eva
rājñā
bʰaratena
ca
tvaṃ
saha
_eva
rājñā
bʰaratena
ca
tvaṃ
/
{Gem}
Halfverse: d
yatʰā
sukʰaṃ
bʰuṅkṣva
cirāya
rājyam
yatʰā
sukʰaṃ
bʰuṅkṣva
cirāya
rājyam
yatʰā
sukʰaṃ
bʰuṅkṣva
cirāya
rājyam
yatʰā
sukʰaṃ
bʰuṅkṣva
cirāya
rājyam
/22/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.