TITUS
Ramayana
Part No. 110
Chapter: 33
Adhyāya
33
Verse: 1
Halfverse: a
mahāmātravacaḥ
śrutvā
rāmo
daśaratʰaṃ
tadā
mahā-mātra-vacaḥ
śrutvā
rāmo
daśaratʰaṃ
tadā
/
Halfverse: c
anvabʰāṣata
vākyaṃ
tu
vinayajño
vinītavat
anvabʰāṣata
vākyaṃ
tu
vinayajño
vinītavat
/1/
Verse: 2
Halfverse: a
tyaktabʰogasya
me
rājan
vane
vanyena
jīvataḥ
tyakta-bʰogasya
me
rājan
vane
vanyena
jīvataḥ
/
Halfverse: c
kiṃ
kāryam
anuyātreṇa
tyaktasaṅgasya
sarvataḥ
kiṃ
kāryam
anuyātreṇa
tyakta-saṅgasya
sarvataḥ
/2/
Verse: 3
Halfverse: a
yo
hi
dattvā
dvipaśreṣṭʰaṃ
kakṣyāyāṃ
kurute
manaḥ
yo
hi
dattvā
dvipa-śreṣṭʰaṃ
kakṣyāyāṃ
kurute
manaḥ
/
Halfverse: c
rajjusnehena
kiṃ
tasya
tyajataḥ
kuñjarottamam
rajju-snehena
kiṃ
tasya
tyajataḥ
kuñjara
_uttamam
/3/
Verse: 4
Halfverse: a
tatʰā
mama
satāṃ
śreṣṭʰa
kiṃ
dʰvajinyā
jagatpate
tatʰā
mama
satāṃ
śreṣṭʰa
kiṃ
dʰvajinyā
jagat-pate
/
Halfverse: c
sarvāṇy
evānujānāmi
cīrāṇy
evānayantu
me
sarvāṇy
eva
_anujānāmi
cīrāṇy
eva
_ānayantu
me
/4/
Verse: 5
Halfverse: a
kʰanitrapiṭake
cobʰe
mamānayata
gaccʰataḥ
kʰanitra-piṭake
ca
_ubʰe
mama
_ānayata
gaccʰataḥ
/
Halfverse: c
caturdaśa
vane
vāsaṃ
varṣāṇi
vasato
mama
catur-daśa
vane
vāsaṃ
varṣāṇi
vasato
mama
/5/
Verse: 6
Halfverse: a
atʰa
cīrāṇi
kaikeyī
svayam
āhr̥tya
rāgʰavam
atʰa
cīrāṇi
kaikeyī
svayam
āhr̥tya
rāgʰavam
/
Halfverse: c
uvāca
paridʰatsveti
janaugʰe
nirapatrapā
uvāca
paridʰatsva
_iti
jana
_ogʰe
nirapatrapā
/6/
Verse: 7
Halfverse: a
sa
cīre
puruṣavyāgʰraḥ
kaikeyyāḥ
pratigr̥hya
te
sa
cīre
puruṣa-vyāgʰraḥ
kaikeyyāḥ
pratigr̥hya
te
/
Halfverse: c
sūkṣmavastram
avakṣipya
munivastrāṇy
avasta
ha
sūkṣma-vastram
avakṣipya
muni-vastrāṇy
avasta
ha
/7/
Verse: 8
Halfverse: a
lakṣmaṇaś
cāpi
tatraiva
vihāya
vasane
śubʰe
lakṣmaṇaś
ca
_api
tatra
_eva
vihāya
vasane
śubʰe
/
Halfverse: c
tāpasāc
cʰādane
caiva
jagrāha
pitur
agrataḥ
tāpasāc
cʰādane
caiva
jagrāha
pitur
agrataḥ
/8/
Verse: 9
Halfverse: a
atʰātmaparidʰānārtʰaṃ
sītā
kauśeyavāsinī
atʰa
_ātma-paridʰāna
_artʰaṃ
sītā
kauśeya-vāsinī
/
Halfverse: c
samīkṣya
cīraṃ
saṃtrastā
pr̥ṣatī
vāgurām
iva
samīkṣya
cīraṃ
saṃtrastā
pr̥ṣatī
vāgurām
iva
/9/
Verse: 10
Halfverse: a
sā
vyapatrapamāṇeva
pratigr̥hya
ca
durmanāḥ
sā
vyapatrapamāṇā
_iva
pratigr̥hya
ca
durmanāḥ
/
Halfverse: c
gandʰarvarājapratimaṃ
bʰartāram
idam
abravīt
gandʰarva-rāja-pratimaṃ
bʰartāram
idam
abravīt
/
Halfverse: e
katʰaṃ
nu
cīraṃ
badʰnanti
munayo
vanavāsinaḥ
katʰaṃ
nu
cīraṃ
badʰnanti
munayo
vana-vāsinaḥ
/10/
Verse: 11
Halfverse: a
kr̥tvā
kaṇṭʰe
ca
sā
cīram
ekam
ādāya
pāṇinā
kr̥tvā
kaṇṭʰe
ca
sā
cīram
ekam
ādāya
pāṇinā
/
Halfverse: c
tastʰau
hy
akuṣalā
tatra
vrīḍitā
janakātmaja
tastʰau
hy
akuṣalā
tatra
vrīḍitā
janaka
_ātmaja
/11/
Verse: 12
Halfverse: a
tasyās
tat
kṣipram
āgamya
rāmo
dʰarmabʰr̥tāṃ
varaḥ
tasyās
tat
kṣipram
āgamya
rāmo
dʰarmabʰr̥tāṃ
varaḥ
/
Halfverse: c
cīraṃ
babandʰa
sītāyāḥ
kauśeyasyopari
svayam
cīraṃ
babandʰa
sītāyāḥ
kauśeyasya
_upari
svayam
/12/
Verse: 13
Halfverse: a
tasyāṃ
cīraṃ
vasānāyāṃ
nātʰavatyām
anātʰavat
tasyāṃ
cīraṃ
vasānāyāṃ
nātʰavatyām
anātʰavat
/
Halfverse: c
pracukrośa
janaḥ
sarvo
dʰik
tvāṃ
daśaratʰaṃ
tv
iti
pracukrośa
janaḥ
sarvo
dʰik
tvāṃ
daśaratʰaṃ
tv
iti
/13/
{!}
Verse: 14
Halfverse: a
sa
niḥśvasyoṣṇam
aikṣvākas
tāṃ
bʰāryām
idam
abravīt
sa
niḥśvasya
_uṣṇam
aikṣvākas
tāṃ
bʰāryām
idam
abravīt
/
Halfverse: c
kaikeyi
kuśacīreṇa
na
sītā
gantum
arhati
kaikeyi
kuśa-cīreṇa
na
sītā
gantum
arhati
/14/
Verse: 15
Halfverse: a
nanu
paryāptam
etat
te
pāpe
rāmavivāsanam
nanu
paryāptam
etat
te
pāpe
rāma-vivāsanam
/
Halfverse: c
kim
ebʰiḥ
kr̥paṇair
bʰūyaḥ
pātakair
api
te
kr̥taiḥ
kim
ebʰiḥ
kr̥paṇair
bʰūyaḥ
pātakair
api
te
kr̥taiḥ
/15/
Verse: 16
Halfverse: a
evaṃ
bruvantaṃ
pitaraṃ
rāmaḥ
saṃprastʰito
vanam
evaṃ
bruvantaṃ
pitaraṃ
rāmaḥ
saṃprastʰito
vanam
/
Halfverse: c
avākśirasam
āsīnam
idaṃ
vacanam
abravīt
avāk-śirasam
āsīnam
idaṃ
vacanam
abravīt
/16/
Verse: 17
Halfverse: a
iyaṃ
dʰārmika
kausalyā
mama
mātā
yaśasvinī
iyaṃ
dʰārmika
kausalyā
mama
mātā
yaśasvinī
/
Halfverse: c
vr̥ddʰā
cākṣudraśīlā
ca
na
ca
tvāṃ
devagarhite
vr̥ddʰā
ca
_akṣudra-śīlā
ca
na
ca
tvāṃ
deva-garhite
/17/
Verse: 18
Halfverse: a
mayā
vihīnāṃ
varada
prapannāṃ
śokasāgaram
mayā
vihīnāṃ
varada
prapannāṃ
śoka-sāgaram
/
Halfverse: c
adr̥ṣṭapūrvavyasanāṃ
bʰūyaḥ
saṃmantum
arhasi
adr̥ṣṭa-pūrva-vyasanāṃ
bʰūyaḥ
saṃmantum
arhasi
/18/
Verse: 19
Halfverse: a
imāṃ
mahendropamajātagardʰinīṃ
imāṃ
mahendropamajātagardʰinīṃ
{!}
imāṃ
mahā
_indra
_upama-jāta-gardʰinīṃ
imāṃ
mahā
_indra
_upama-jāta-gardʰinīṃ
/
{Gem}
{!}
{!}
Halfverse: b
tatʰā
vidʰātuṃ
janamīṃ
mamārhasi
tatʰā
vidʰātuṃ
janamīṃ
mamārhasi
tatʰā
vidʰātuṃ
janamīṃ
mama
_arhasi
tatʰā
vidʰātuṃ
janamīṃ
mama
_arhasi
/
{Gem}
Halfverse: c
yatʰā
vanastʰe
mayi
śokakarśitā
yatʰā
vanastʰe
mayi
śokakarśitā
yatʰā
vanastʰe
mayi
śoka-karśitā
yatʰā
vanastʰe
mayi
śoka-karśitā
/
{Gem}
Halfverse: d
na
jīvitaṃ
nyasya
yamakṣayaṃ
vrajet
na
jīvitaṃ
nyasya
yamakṣayaṃ
vrajet
na
jīvitaṃ
nyasya
yama-kṣayaṃ
vrajet
na
jīvitaṃ
nyasya
yama-kṣayaṃ
vrajet
/19/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.