TITUS
Ramayana
Part No. 110
Previous part

Chapter: 33 
Adhyāya 33


Verse: 1 
Halfverse: a    mahāmātravacaḥ śrutvā   rāmo daśaratʰaṃ tadā
   
mahā-mātra-vacaḥ śrutvā   rāmo daśaratʰaṃ tadā /
Halfverse: c    
anvabʰāṣata vākyaṃ tu   vinayajño vinītavat
   
anvabʰāṣata vākyaṃ tu   vinayajño vinītavat /1/

Verse: 2 
Halfverse: a    
tyaktabʰogasya me rājan   vane vanyena jīvataḥ
   
tyakta-bʰogasya me rājan   vane vanyena jīvataḥ /
Halfverse: c    
kiṃ kāryam anuyātreṇa   tyaktasaṅgasya sarvataḥ
   
kiṃ kāryam anuyātreṇa   tyakta-saṅgasya sarvataḥ /2/

Verse: 3 
Halfverse: a    
yo hi dattvā dvipaśreṣṭʰaṃ   kakṣyāyāṃ kurute manaḥ
   
yo hi dattvā dvipa-śreṣṭʰaṃ   kakṣyāyāṃ kurute manaḥ /
Halfverse: c    
rajjusnehena kiṃ tasya   tyajataḥ kuñjarottamam
   
rajju-snehena kiṃ tasya   tyajataḥ kuñjara_uttamam /3/

Verse: 4 
Halfverse: a    
tatʰā mama satāṃ śreṣṭʰa   kiṃ dʰvajinyā jagatpate
   
tatʰā mama satāṃ śreṣṭʰa   kiṃ dʰvajinyā jagat-pate /
Halfverse: c    
sarvāṇy evānujānāmi   cīrāṇy evānayantu me
   
sarvāṇy eva_anujānāmi   cīrāṇy eva_ānayantu me /4/

Verse: 5 
Halfverse: a    
kʰanitrapiṭake cobʰe   mamānayata gaccʰataḥ
   
kʰanitra-piṭake ca_ubʰe   mama_ānayata gaccʰataḥ /
Halfverse: c    
caturdaśa vane vāsaṃ   varṣāṇi vasato mama
   
catur-daśa vane vāsaṃ   varṣāṇi vasato mama /5/

Verse: 6 
Halfverse: a    
atʰa cīrāṇi kaikeyī   svayam āhr̥tya rāgʰavam
   
atʰa cīrāṇi kaikeyī   svayam āhr̥tya rāgʰavam /
Halfverse: c    
uvāca paridʰatsveti   janaugʰe nirapatrapā
   
uvāca paridʰatsva_iti   jana_ogʰe nirapatrapā /6/

Verse: 7 
Halfverse: a    
sa cīre puruṣavyāgʰraḥ   kaikeyyāḥ pratigr̥hya te
   
sa cīre puruṣa-vyāgʰraḥ   kaikeyyāḥ pratigr̥hya te /
Halfverse: c    
sūkṣmavastram avakṣipya   munivastrāṇy avasta ha
   
sūkṣma-vastram avakṣipya   muni-vastrāṇy avasta ha /7/

Verse: 8 
Halfverse: a    
lakṣmaṇaś cāpi tatraiva   vihāya vasane śubʰe
   
lakṣmaṇaś ca_api tatra_eva   vihāya vasane śubʰe /
Halfverse: c    
tāpasāc cʰādane caiva   jagrāha pitur agrataḥ
   
tāpasāc cʰādane caiva   jagrāha pitur agrataḥ /8/

Verse: 9 
Halfverse: a    
atʰātmaparidʰānārtʰaṃ   sītā kauśeyavāsinī
   
atʰa_ātma-paridʰāna_artʰaṃ   sītā kauśeya-vāsinī /
Halfverse: c    
samīkṣya cīraṃ saṃtrastā   pr̥ṣatī vāgurām iva
   
samīkṣya cīraṃ saṃtrastā   pr̥ṣatī vāgurām iva /9/

Verse: 10 
Halfverse: a    
vyapatrapamāṇeva   pratigr̥hya ca durmanāḥ
   
vyapatrapamāṇā_iva   pratigr̥hya ca durmanāḥ /
Halfverse: c    
gandʰarvarājapratimaṃ   bʰartāram idam abravīt
   
gandʰarva-rāja-pratimaṃ   bʰartāram idam abravīt /
Halfverse: e    
katʰaṃ nu cīraṃ badʰnanti   munayo vanavāsinaḥ
   
katʰaṃ nu cīraṃ badʰnanti   munayo vana-vāsinaḥ /10/

Verse: 11 
Halfverse: a    
kr̥tvā kaṇṭʰe ca cīram   ekam ādāya pāṇinā
   
kr̥tvā kaṇṭʰe ca cīram   ekam ādāya pāṇinā /
Halfverse: c    
tastʰau hy akuṣalā tatra   vrīḍitā janakātmaja
   
tastʰau hy akuṣalā tatra   vrīḍitā janaka_ātmaja /11/

Verse: 12 
Halfverse: a    
tasyās tat kṣipram āgamya   rāmo dʰarmabʰr̥tāṃ varaḥ
   
tasyās tat kṣipram āgamya   rāmo dʰarmabʰr̥tāṃ varaḥ /
Halfverse: c    
cīraṃ babandʰa sītāyāḥ   kauśeyasyopari svayam
   
cīraṃ babandʰa sītāyāḥ   kauśeyasya_upari svayam /12/

Verse: 13 
Halfverse: a    
tasyāṃ cīraṃ vasānāyāṃ   nātʰavatyām anātʰavat
   
tasyāṃ cīraṃ vasānāyāṃ   nātʰavatyām anātʰavat /
Halfverse: c    
pracukrośa janaḥ sarvo   dʰik tvāṃ daśaratʰaṃ tv iti
   
pracukrośa janaḥ sarvo   dʰik tvāṃ daśaratʰaṃ tv iti /13/ {!}

Verse: 14 
Halfverse: a    
sa niḥśvasyoṣṇam aikṣvākas   tāṃ bʰāryām idam abravīt
   
sa niḥśvasya_uṣṇam aikṣvākas   tāṃ bʰāryām idam abravīt /
Halfverse: c    
kaikeyi kuśacīreṇa   na sītā gantum arhati
   
kaikeyi kuśa-cīreṇa   na sītā gantum arhati /14/

Verse: 15 
Halfverse: a    
nanu paryāptam etat te   pāpe rāmavivāsanam
   
nanu paryāptam etat te   pāpe rāma-vivāsanam /
Halfverse: c    
kim ebʰiḥ kr̥paṇair bʰūyaḥ   pātakair api te kr̥taiḥ
   
kim ebʰiḥ kr̥paṇair bʰūyaḥ   pātakair api te kr̥taiḥ /15/

Verse: 16 
Halfverse: a    
evaṃ bruvantaṃ pitaraṃ   rāmaḥ saṃprastʰito vanam
   
evaṃ bruvantaṃ pitaraṃ   rāmaḥ saṃprastʰito vanam /
Halfverse: c    
avākśirasam āsīnam   idaṃ vacanam abravīt
   
avāk-śirasam āsīnam   idaṃ vacanam abravīt /16/

Verse: 17 
Halfverse: a    
iyaṃ dʰārmika kausalyā   mama mātā yaśasvinī
   
iyaṃ dʰārmika kausalyā   mama mātā yaśasvinī /
Halfverse: c    
vr̥ddʰā cākṣudraśīlā ca   na ca tvāṃ devagarhite
   
vr̥ddʰā ca_akṣudra-śīlā ca   na ca tvāṃ deva-garhite /17/

Verse: 18 
Halfverse: a    
mayā vihīnāṃ varada   prapannāṃ śokasāgaram
   
mayā vihīnāṃ varada   prapannāṃ śoka-sāgaram /
Halfverse: c    
adr̥ṣṭapūrvavyasanāṃ   bʰūyaḥ saṃmantum arhasi
   
adr̥ṣṭa-pūrva-vyasanāṃ   bʰūyaḥ saṃmantum arhasi /18/

Verse: 19 


Halfverse: a    
imāṃ mahendropamajātagardʰinīṃ    imāṃ mahendropamajātagardʰinīṃ {!}
   
imāṃ mahā_indra_upama-jāta-gardʰinīṃ    imāṃ mahā_indra_upama-jāta-gardʰinīṃ / {Gem} {!} {!}
Halfverse: b    
tatʰā vidʰātuṃ janamīṃ mamārhasi    tatʰā vidʰātuṃ janamīṃ mamārhasi
   
tatʰā vidʰātuṃ janamīṃ mama_arhasi    tatʰā vidʰātuṃ janamīṃ mama_arhasi / {Gem}
Halfverse: c    
yatʰā vanastʰe mayi śokakarśitā    yatʰā vanastʰe mayi śokakarśitā
   
yatʰā vanastʰe mayi śoka-karśitā    yatʰā vanastʰe mayi śoka-karśitā / {Gem}
Halfverse: d    
na jīvitaṃ nyasya yamakṣayaṃ vrajet    na jīvitaṃ nyasya yamakṣayaṃ vrajet
   
na jīvitaṃ nyasya yama-kṣayaṃ vrajet    na jīvitaṃ nyasya yama-kṣayaṃ vrajet /19/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.