TITUS
Ramayana
Part No. 111
Chapter: 34
Adhyāya
34
Verse: 1
Halfverse: a
rāmasya
tu
vacaḥ
śrutvā
muniveṣadʰaraṃ
ca
tam
rāmasya
tu
vacaḥ
śrutvā
muni-veṣa-dʰaraṃ
ca
tam
/
Halfverse: c
samīkṣya
saha
bʰāryābʰī
rājā
vigatacetanaḥ
samīkṣya
saha
bʰāryābʰī
rājā
vigata-cetanaḥ
/1/
Verse: 2
Halfverse: a
nainaṃ
duḥkʰena
saṃtaptaḥ
pratyavaikṣata
rāgʰavam
na
_enaṃ
duḥkʰena
saṃtaptaḥ
pratyavaikṣata
rāgʰavam
/
Halfverse: c
na
cainam
abʰisaṃprekṣya
pratyabʰāṣata
durmanāḥ
na
ca
_enam
abʰisaṃprekṣya
pratyabʰāṣata
durmanāḥ
/2/
Verse: 3
Halfverse: a
sa
muhūrtam
ivāsaṃjño
duḥkʰitaś
ca
mahīpatiḥ
sa
muhūrtam
iva
_asaṃjño
duḥkʰitaś
ca
mahī-patiḥ
/
Halfverse: c
vilalāpa
mahābāhū
rāmam
evānucintayan
vilalāpa
mahā-bāhū
rāmam
eva
_anucintayan
/3/
Verse: 4
Halfverse: a
manye
kʰalu
mayā
pūrvaṃ
vivatsā
bahavaḥ
kr̥tāḥ
manye
kʰalu
mayā
pūrvaṃ
vivatsā
bahavaḥ
kr̥tāḥ
/
Halfverse: c
prāṇino
hiṃsitā
vāpi
tasmād
idam
upastʰitam
prāṇino
hiṃsitā
vā
_api
tasmād
idam
upastʰitam
/4/
Verse: 5
Halfverse: a
na
tv
evānāgate
kāle
dehāc
cyavati
jīvitam
na
tv
eva
_anāgate
kāle
dehāc
cyavati
jīvitam
/
Halfverse: c
kaikeyyā
kliśyamānasya
mr̥tyur
mama
na
vidyate
kaikeyyā
kliśyamānasya
mr̥tyur
mama
na
vidyate
/5/
Verse: 6
Halfverse: a
yo
'haṃ
pāvakasaṃkāśaṃ
paśyāmi
purataḥ
stʰitam
yo
_ahaṃ
pāvaka-saṃkāśaṃ
paśyāmi
purataḥ
stʰitam
/
Halfverse: c
vihāya
vasane
sūkṣme
tāpasāccʰādam
ātmajam
vihāya
vasane
sūkṣme
tāpasa
_āccʰādam
ātmajam
/6/
Verse: 7
Halfverse: a
ekasyāḥ
kʰalu
kaikeyyāḥ
kr̥te
'yaṃ
kliśyate
janaḥ
ekasyāḥ
kʰalu
kaikeyyāḥ
kr̥te
_ayaṃ
kliśyate
janaḥ
/
Halfverse: c
svārtʰe
prayatamānāyāḥ
saṃśritya
nikr̥tiṃ
tv
imām
sva
_artʰe
prayatamānāyāḥ
saṃśritya
nikr̥tiṃ
tv
imām
/7/
Verse: 8
Halfverse: a
evam
uktvā
tu
vacanaṃ
bāṣpeṇa
pihitekṣṇaha
evam
uktvā
tu
vacanaṃ
bāṣpeṇa
pihita
_īkṣṇaha
/
Halfverse: c
rāmeti
sakr̥d
evoktvā
vyāhartuṃ
na
śaśāka
ha
rāma
_iti
sakr̥d
eva
_uktvā
vyāhartuṃ
na
śaśāka
ha
/8/
Verse: 9
Halfverse: a
saṃjñāṃ
tu
pratilabʰyaiva
muhūrtāt
sa
mahīpatiḥ
saṃjñāṃ
tu
pratilabʰya
_eva
muhūrtāt
sa
mahī-patiḥ
/
Halfverse: c
netrābʰyām
aśrupūrṇābʰyāṃ
sumantram
idam
abravīt
netrābʰyām
aśru-pūrṇābʰyāṃ
sumantram
idam
abravīt
/9/
Verse: 10
Halfverse: a
aupavāhyaṃ
ratʰaṃ
yuktvā
tvam
āyāhi
hayottamaiḥ
aupavāhyaṃ
ratʰaṃ
yuktvā
tvam
āyāhi
haya
_uttamaiḥ
/
Halfverse: c
prāpayainaṃ
mahābʰāgam
ito
janapadāt
param
prāpaya
_enaṃ
mahā-bʰāgam
ito
jana-padāt
param
/10/
Verse: 11
Halfverse: a
evaṃ
manye
guṇavatāṃ
guṇānāṃ
pʰalam
ucyate
evaṃ
manye
guṇavatāṃ
guṇānāṃ
pʰalam
ucyate
/
Halfverse: c
pitrā
mātrā
ca
yat
sādʰur
vīro
nirvāsyate
vanam
pitrā
mātrā
ca
yat
sādʰur
vīro
nirvāsyate
vanam
/11/
Verse: 12
Halfverse: a
rājño
vacanam
ājñāya
sumantraḥ
śīgʰravikramaḥ
rājño
vacanam
ājñāya
sumantraḥ
śīgʰra-vikramaḥ
/
Halfverse: c
yojayitvāyayau
tatra
ratʰam
aśvair
alaṃkr̥tam
yojayitvā
_āyayau
tatra
ratʰam
aśvair
alaṃkr̥tam
/12/
Verse: 13
Halfverse: a
taṃ
ratʰaṃ
rājaputrāya
sūtaḥ
kanakabʰūṣitam
taṃ
ratʰaṃ
rāja-putrāya
sūtaḥ
kanaka-bʰūṣitam
/
Halfverse: c
ācacakṣe
'ñjaliṃ
kr̥tvā
yuktaṃ
paramavājibʰiḥ
ācacakṣe
_añjaliṃ
kr̥tvā
yuktaṃ
parama-vājibʰiḥ
/13/
Verse: 14
Halfverse: a
rājā
satvaram
āhūya
vyāpr̥taṃ
vittasaṃcaye
rājā
satvaram
āhūya
vyāpr̥taṃ
vitta-saṃcaye
/
Halfverse: c
uvāca
deśakālajño
niścitaṃ
sarvataḥ
śuci
uvāca
deśa-kālajño
niścitaṃ
sarvataḥ
śuci
/14/
Verse: 15
Halfverse: a
vāsāṃsi
ca
mahārhāṇi
bʰūṣaṇāni
varāṇi
ca
vāsāṃsi
ca
mahā
_arhāṇi
bʰūṣaṇāni
varāṇi
ca
/
Halfverse: c
varṣāṇy
etāni
saṃkʰyāya
vaidehyāḥ
kṣipram
ānaya
varṣāṇy
etāni
saṃkʰyāya
vaidehyāḥ
kṣipram
ānaya
/15/
Verse: 16
Halfverse: a
narendreṇaivam
uktas
tu
gatvā
kośagr̥haṃ
tataḥ
nara
_indreṇa
_evam
uktas
tu
gatvā
kośa-gr̥haṃ
tataḥ
/
Halfverse: c
prāyaccʰat
sarvam
āhr̥tya
sītāyai
kṣipram
eva
tat
prāyaccʰat
sarvam
āhr̥tya
sītāyai
kṣipram
eva
tat
/16/
Verse: 17
Halfverse: a
sā
sujātā
sujātāni
vaidehī
prastʰitā
vanam
sā
sujātā
sujātāni
vaidehī
prastʰitā
vanam
/
Halfverse: c
bʰūṣayām
āsa
gātrāṇi
tair
vicitrair
vibʰūṣaṇaiḥ
bʰūṣayām
āsa
gātrāṇi
tair
vicitrair
vibʰūṣaṇaiḥ
/17/
Verse: 18
Halfverse: a
vyarājayata
vaidehī
veśma
tat
suvibʰūṣitā
vyarājayata
vaidehī
veśma
tat
suvibʰūṣitā
/
Halfverse: c
udyato
'ṃśumataḥ
kāle
kʰaṃ
prabʰeva
vivasvataḥ
udyato
_aṃśumataḥ
kāle
kʰaṃ
prabʰā
_iva
vivasvataḥ
/18/
Verse: 19
Halfverse: a
tāṃ
bʰujābʰyāṃ
pariṣvajya
śvaśrūr
vacanam
abravīt
tāṃ
bʰujābʰyāṃ
pariṣvajya
śvaśrūr
vacanam
abravīt
/
Halfverse: c
anācarantīṃ
kr̥paṇaṃ
mūdʰny
upāgʰrāya
maitʰilīm
anācarantīṃ
kr̥paṇaṃ
mūdʰny
upāgʰrāya
maitʰilīm
/19/
Verse: 20
Halfverse: a
asatyaḥ
sarvaloke
'smin
satataṃ
satkr̥tāḥ
priyaiḥ
asatyaḥ
sarva-loke
_asmin
satataṃ
satkr̥tāḥ
priyaiḥ
/
Halfverse: c
bʰartāraṃ
nānumanyante
vinipātagataṃ
striyaḥ
bʰartāraṃ
na
_anumanyante
vinipāta-gataṃ
striyaḥ
/20/
Verse: 21
Halfverse: a
sa
tvayā
nāvamantavyaḥ
putraḥ
pravrājito
mama
sa
tvayā
na
_avamantavyaḥ
putraḥ
pravrājito
mama
/
Halfverse: c
tava
daivatam
astv
eṣa
nirdʰanaḥ
sadʰano
'pi
vā
tava
daivatam
astv
eṣa
nirdʰanaḥ
sadʰano
_api
vā
/21/
Verse: 22
Halfverse: a
vijñāya
vacanaṃ
sītā
tasyā
dʰarmārtʰasaṃhitam
vijñāya
vacanaṃ
sītā
tasyā
dʰarma
_artʰa-saṃhitam
/
Halfverse: c
kr̥tāñjalir
uvācedaṃ
śvaśrūm
abʰimukʰe
stʰitā
kr̥ta
_añjalir
uvāca
_idaṃ
śvaśrūm
abʰimukʰe
stʰitā
/22/
Verse: 23
Halfverse: a
kariṣye
sarvam
evāham
āryā
yad
anuśāsti
mām
kariṣye
sarvam
eva
_aham
āryā
yad
anuśāsti
mām
/
Halfverse: c
abʰijñāsmi
yatʰā
bʰartur
vartitavyaṃ
śrutaṃ
ca
me
abʰijñā
_asmi
yatʰā
bʰartur
vartitavyaṃ
śrutaṃ
ca
me
/23/
Verse: 24
Halfverse: a
na
mām
asajjanenāryā
samānayitum
arhati
na
mām
asaj-janena
_āryā
samānayitum
arhati
/
Halfverse: c
dʰarmād
vicalituṃ
nāham
alaṃ
candrād
iva
prabʰā
dʰarmād
vicalituṃ
na
_aham
alaṃ
candrād
iva
prabʰā
/24/
Verse: 25
Halfverse: a
nātantrī
vādyate
vīṇā
nācakro
vartate
ratʰaḥ
na
_atantrī
vādyate
vīṇā
na
_acakro
vartate
ratʰaḥ
/
Halfverse: c
nāpatiḥ
sukʰam
edʰate
yā
syād
api
śatātmajā
na
_apatiḥ
sukʰam
edʰate
yā
syād
api
śata
_ātmajā
/25/
Verse: 26
Halfverse: a
mitaṃ
dadāti
hi
pitā
mitaṃ
mātā
mitaṃ
sutaḥ
mitaṃ
dadāti
hi
pitā
mitaṃ
mātā
mitaṃ
sutaḥ
/
Halfverse: c
amitasya
hi
dātāraṃ
bʰartāraṃ
kā
na
pūjayet
amitasya
hi
dātāraṃ
bʰartāraṃ
kā
na
pūjayet
/26/
Verse: 27
Halfverse: a
sāham
evaṃgatā
śreṣṭʰā
śrutadʰarmaparāvarā
sā
_aham
evaṃ-gatā
śreṣṭʰā
śruta-dʰarma-para
_avarā
/
Halfverse: c
ārye
kim
avamanyeyaṃ
strīṇāṃ
bʰartā
hi
daivatam
ārye
kim
avamanyeyaṃ
strīṇāṃ
bʰartā
hi
daivatam
/27/
Verse: 28
Halfverse: a
sītāyā
vacanaṃ
śrutvā
kausalyā
hr̥dayaṃgamam
sītāyā
vacanaṃ
śrutvā
kausalyā
hr̥dayaṃ-gamam
/
Halfverse: c
śuddʰasattvā
mumocāśru
sahasā
duḥkʰaharṣajam
śuddʰa-sattvā
mumoca
_aśru
sahasā
duḥkʰa-harṣajam
/28/
Verse: 29
Halfverse: a
tāṃ
prāñjalir
abʰikramya
mātr̥madʰye
'tisatkr̥tām
tāṃ
prāñjalir
abʰikramya
mātr̥-madʰye
_atisatkr̥tām
/
Halfverse: c
rāmaḥ
paramadʰarmajño
mātaraṃ
vākyam
abravīt
rāmaḥ
parama-dʰarmajño
mātaraṃ
vākyam
abravīt
/29/
Verse: 30
Halfverse: a
amba
mā
duḥkʰitā
bʰūs
tvaṃ
paśya
tvaṃ
pitaraṃ
mama
amba
mā
duḥkʰitā
bʰūs
tvaṃ
paśya
tvaṃ
pitaraṃ
mama
/
Halfverse: c
kṣayo
hi
vanavāsasya
kṣipram
eva
bʰaviṣyati
kṣayo
hi
vana-vāsasya
kṣipram
eva
bʰaviṣyati
/30/
Verse: 31
Halfverse: a
suptāyās
te
gamiṣyanti
navavarṣāṇi
pañca
ca
suptāyās
te
gamiṣyanti
nava-varṣāṇi
pañca
ca
/
Halfverse: c
sā
samagram
iha
prāptaṃ
māṃ
drakṣyasi
suhr̥dvr̥tam
sā
samagram
iha
prāptaṃ
māṃ
drakṣyasi
suhr̥d-vr̥tam
/31/
Verse: 32
Halfverse: a
etāvad
abʰinītārtʰam
uktvā
sa
jananīṃ
vacaḥ
etāvad
abʰinīta
_artʰam
uktvā
sa
jananīṃ
vacaḥ
/
Halfverse: c
trayaḥ
śataśatārdʰā
hi
dadarśāvekṣya
mātaraḥ
trayaḥ
śata-śata
_ardʰā
hi
dadarśa
_avekṣya
mātaraḥ
/32/
Verse: 33
Halfverse: a
tāś
cāpi
sa
tatʰaivārtā
mātr̥̄r
daśaratʰātmajaḥ
tāś
ca
_api
sa
tatʰaiva
_ārtā
mātr̥̄r
daśaratʰa
_ātmajaḥ
/
Halfverse: c
dʰarmayuktam
idaṃ
vākyaṃ
nijagāda
kr̥tāñjaliḥ
dʰarma-yuktam
idaṃ
vākyaṃ
nijagāda
kr̥ta
_añjaliḥ
/33/
Verse: 34
Halfverse: a
saṃvāsāt
paruṣaṃ
kiṃ
cid
ajñānād
vāpi
yat
kr̥tam
saṃvāsāt
paruṣaṃ
kiṃcid
ajñānād
vā
_api
yat
kr̥tam
/
Halfverse: c
tan
me
samanujānīta
sarvāś
cāmantrayāmi
vaḥ
tan
me
samanujānīta
sarvāś
ca
_āmantrayāmi
vaḥ
/34/
Verse: 35
Halfverse: a
jajñe
'tʰa
tāsāṃ
saṃnādaḥ
krauñcīnām
iva
niḥsvanaḥ
jajñe
_atʰa
tāsāṃ
saṃnādaḥ
krauñcīnām
iva
niḥsvanaḥ
/
Halfverse: c
mānavendrasya
bʰāryāṇām
evaṃ
vadati
rāgʰave
mānava
_indrasya
bʰāryāṇām
evaṃ
vadati
rāgʰave
/35/
Verse: 36
Halfverse: a
murajapaṇavamegʰagʰoṣavad
daśaratʰaveśma
babʰūva
yat
purā
muraja-paṇava-megʰa-gʰoṣavad
daśaratʰa-veśma
babʰūva
yat
purā
/
Halfverse: c
vilapita
paridevanākulaṃ
vyasana
gataṃ
tad
abʰūt
suduḥkʰitam
vilapita
paridevana
_ākulaṃ
vyasana
gataṃ
tad
abʰūt
suduḥkʰitam
/36/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.