TITUS
Ramayana
Part No. 111
Previous part

Chapter: 34 
Adhyāya 34


Verse: 1 
Halfverse: a    rāmasya tu vacaḥ śrutvā   muniveṣadʰaraṃ ca tam
   
rāmasya tu vacaḥ śrutvā   muni-veṣa-dʰaraṃ ca tam /
Halfverse: c    
samīkṣya saha bʰāryābʰī   rājā vigatacetanaḥ
   
samīkṣya saha bʰāryābʰī   rājā vigata-cetanaḥ /1/

Verse: 2 
Halfverse: a    
nainaṃ duḥkʰena saṃtaptaḥ   pratyavaikṣata rāgʰavam
   
na_enaṃ duḥkʰena saṃtaptaḥ   pratyavaikṣata rāgʰavam /
Halfverse: c    
na cainam abʰisaṃprekṣya   pratyabʰāṣata durmanāḥ
   
na ca_enam abʰisaṃprekṣya   pratyabʰāṣata durmanāḥ /2/

Verse: 3 
Halfverse: a    
sa muhūrtam ivāsaṃjño   duḥkʰitaś ca mahīpatiḥ
   
sa muhūrtam iva_asaṃjño   duḥkʰitaś ca mahī-patiḥ /
Halfverse: c    
vilalāpa mahābāhū   rāmam evānucintayan
   
vilalāpa mahā-bāhū   rāmam eva_anucintayan /3/

Verse: 4 
Halfverse: a    
manye kʰalu mayā pūrvaṃ   vivatsā bahavaḥ kr̥tāḥ
   
manye kʰalu mayā pūrvaṃ   vivatsā bahavaḥ kr̥tāḥ /
Halfverse: c    
prāṇino hiṃsitā vāpi   tasmād idam upastʰitam
   
prāṇino hiṃsitā _api   tasmād idam upastʰitam /4/

Verse: 5 
Halfverse: a    
na tv evānāgate kāle   dehāc cyavati jīvitam
   
na tv eva_anāgate kāle   dehāc cyavati jīvitam /
Halfverse: c    
kaikeyyā kliśyamānasya   mr̥tyur mama na vidyate
   
kaikeyyā kliśyamānasya   mr̥tyur mama na vidyate /5/

Verse: 6 
Halfverse: a    
yo 'haṃ pāvakasaṃkāśaṃ   paśyāmi purataḥ stʰitam
   
yo_ahaṃ pāvaka-saṃkāśaṃ   paśyāmi purataḥ stʰitam /
Halfverse: c    
vihāya vasane sūkṣme   tāpasāccʰādam ātmajam
   
vihāya vasane sūkṣme   tāpasa_āccʰādam ātmajam /6/

Verse: 7 
Halfverse: a    
ekasyāḥ kʰalu kaikeyyāḥ   kr̥te 'yaṃ kliśyate janaḥ
   
ekasyāḥ kʰalu kaikeyyāḥ   kr̥te_ayaṃ kliśyate janaḥ /
Halfverse: c    
svārtʰe prayatamānāyāḥ   saṃśritya nikr̥tiṃ tv imām
   
sva_artʰe prayatamānāyāḥ   saṃśritya nikr̥tiṃ tv imām /7/

Verse: 8 
Halfverse: a    
evam uktvā tu vacanaṃ   bāṣpeṇa pihitekṣṇaha
   
evam uktvā tu vacanaṃ   bāṣpeṇa pihita_īkṣṇaha /
Halfverse: c    
rāmeti sakr̥d evoktvā   vyāhartuṃ na śaśāka ha
   
rāma_iti sakr̥d eva_uktvā   vyāhartuṃ na śaśāka ha /8/

Verse: 9 
Halfverse: a    
saṃjñāṃ tu pratilabʰyaiva   muhūrtāt sa mahīpatiḥ
   
saṃjñāṃ tu pratilabʰya_eva   muhūrtāt sa mahī-patiḥ /
Halfverse: c    
netrābʰyām aśrupūrṇābʰyāṃ   sumantram idam abravīt
   
netrābʰyām aśru-pūrṇābʰyāṃ   sumantram idam abravīt /9/

Verse: 10 
Halfverse: a    
aupavāhyaṃ ratʰaṃ yuktvā   tvam āyāhi hayottamaiḥ
   
aupavāhyaṃ ratʰaṃ yuktvā   tvam āyāhi haya_uttamaiḥ /
Halfverse: c    
prāpayainaṃ mahābʰāgam   ito janapadāt param
   
prāpaya_enaṃ mahā-bʰāgam   ito jana-padāt param /10/

Verse: 11 
Halfverse: a    
evaṃ manye guṇavatāṃ   guṇānāṃ pʰalam ucyate
   
evaṃ manye guṇavatāṃ   guṇānāṃ pʰalam ucyate /
Halfverse: c    
pitrā mātrā ca yat sādʰur   vīro nirvāsyate vanam
   
pitrā mātrā ca yat sādʰur   vīro nirvāsyate vanam /11/

Verse: 12 
Halfverse: a    
rājño vacanam ājñāya   sumantraḥ śīgʰravikramaḥ
   
rājño vacanam ājñāya   sumantraḥ śīgʰra-vikramaḥ /
Halfverse: c    
yojayitvāyayau tatra   ratʰam aśvair alaṃkr̥tam
   
yojayitvā_āyayau tatra   ratʰam aśvair alaṃkr̥tam /12/

Verse: 13 
Halfverse: a    
taṃ ratʰaṃ rājaputrāya   sūtaḥ kanakabʰūṣitam
   
taṃ ratʰaṃ rāja-putrāya   sūtaḥ kanaka-bʰūṣitam /
Halfverse: c    
ācacakṣe 'ñjaliṃ kr̥tvā   yuktaṃ paramavājibʰiḥ
   
ācacakṣe_añjaliṃ kr̥tvā   yuktaṃ parama-vājibʰiḥ /13/

Verse: 14 
Halfverse: a    
rājā satvaram āhūya   vyāpr̥taṃ vittasaṃcaye
   
rājā satvaram āhūya   vyāpr̥taṃ vitta-saṃcaye /
Halfverse: c    
uvāca deśakālajño   niścitaṃ sarvataḥ śuci
   
uvāca deśa-kālajño   niścitaṃ sarvataḥ śuci /14/

Verse: 15 
Halfverse: a    
vāsāṃsi ca mahārhāṇi   bʰūṣaṇāni varāṇi ca
   
vāsāṃsi ca mahā_arhāṇi   bʰūṣaṇāni varāṇi ca /
Halfverse: c    
varṣāṇy etāni saṃkʰyāya   vaidehyāḥ kṣipram ānaya
   
varṣāṇy etāni saṃkʰyāya   vaidehyāḥ kṣipram ānaya /15/

Verse: 16 
Halfverse: a    
narendreṇaivam uktas tu   gatvā kośagr̥haṃ tataḥ
   
nara_indreṇa_evam uktas tu   gatvā kośa-gr̥haṃ tataḥ /
Halfverse: c    
prāyaccʰat sarvam āhr̥tya   sītāyai kṣipram eva tat
   
prāyaccʰat sarvam āhr̥tya   sītāyai kṣipram eva tat /16/

Verse: 17 
Halfverse: a    
sujātā sujātāni   vaidehī prastʰitā vanam
   
sujātā sujātāni   vaidehī prastʰitā vanam /
Halfverse: c    
bʰūṣayām āsa gātrāṇi   tair vicitrair vibʰūṣaṇaiḥ
   
bʰūṣayām āsa gātrāṇi   tair vicitrair vibʰūṣaṇaiḥ /17/

Verse: 18 
Halfverse: a    
vyarājayata vaidehī   veśma tat suvibʰūṣitā
   
vyarājayata vaidehī   veśma tat suvibʰūṣitā /
Halfverse: c    
udyato 'ṃśumataḥ kāle   kʰaṃ prabʰeva vivasvataḥ
   
udyato_aṃśumataḥ kāle   kʰaṃ prabʰā_iva vivasvataḥ /18/

Verse: 19 
Halfverse: a    
tāṃ bʰujābʰyāṃ pariṣvajya   śvaśrūr vacanam abravīt
   
tāṃ bʰujābʰyāṃ pariṣvajya   śvaśrūr vacanam abravīt /
Halfverse: c    
anācarantīṃ kr̥paṇaṃ   mūdʰny upāgʰrāya maitʰilīm
   
anācarantīṃ kr̥paṇaṃ   mūdʰny upāgʰrāya maitʰilīm /19/

Verse: 20 
Halfverse: a    
asatyaḥ sarvaloke 'smin   satataṃ satkr̥tāḥ priyaiḥ
   
asatyaḥ sarva-loke_asmin   satataṃ satkr̥tāḥ priyaiḥ /
Halfverse: c    
bʰartāraṃ nānumanyante   vinipātagataṃ striyaḥ
   
bʰartāraṃ na_anumanyante   vinipāta-gataṃ striyaḥ /20/

Verse: 21 
Halfverse: a    
sa tvayā nāvamantavyaḥ   putraḥ pravrājito mama
   
sa tvayā na_avamantavyaḥ   putraḥ pravrājito mama /
Halfverse: c    
tava daivatam astv eṣa   nirdʰanaḥ sadʰano 'pi
   
tava daivatam astv eṣa   nirdʰanaḥ sadʰano_api /21/

Verse: 22 
Halfverse: a    
vijñāya vacanaṃ sītā   tasyā dʰarmārtʰasaṃhitam
   
vijñāya vacanaṃ sītā   tasyā dʰarma_artʰa-saṃhitam /
Halfverse: c    
kr̥tāñjalir uvācedaṃ   śvaśrūm abʰimukʰe stʰitā
   
kr̥ta_añjalir uvāca_idaṃ   śvaśrūm abʰimukʰe stʰitā /22/

Verse: 23 
Halfverse: a    
kariṣye sarvam evāham   āryā yad anuśāsti mām
   
kariṣye sarvam eva_aham   āryā yad anuśāsti mām /
Halfverse: c    
abʰijñāsmi yatʰā bʰartur   vartitavyaṃ śrutaṃ ca me
   
abʰijñā_asmi yatʰā bʰartur   vartitavyaṃ śrutaṃ ca me /23/

Verse: 24 
Halfverse: a    
na mām asajjanenāryā   samānayitum arhati
   
na mām asaj-janena_āryā   samānayitum arhati /
Halfverse: c    
dʰarmād vicalituṃ nāham   alaṃ candrād iva prabʰā
   
dʰarmād vicalituṃ na_aham   alaṃ candrād iva prabʰā /24/

Verse: 25 
Halfverse: a    
nātantrī vādyate vīṇā   nācakro vartate ratʰaḥ
   
na_atantrī vādyate vīṇā   na_acakro vartate ratʰaḥ /
Halfverse: c    
nāpatiḥ sukʰam edʰate    syād api śatātmajā
   
na_apatiḥ sukʰam edʰate    syād api śata_ātmajā /25/

Verse: 26 
Halfverse: a    
mitaṃ dadāti hi pitā   mitaṃ mātā mitaṃ sutaḥ
   
mitaṃ dadāti hi pitā   mitaṃ mātā mitaṃ sutaḥ /
Halfverse: c    
amitasya hi dātāraṃ   bʰartāraṃ na pūjayet
   
amitasya hi dātāraṃ   bʰartāraṃ na pūjayet /26/

Verse: 27 
Halfverse: a    
sāham evaṃgatā śreṣṭʰā   śrutadʰarmaparāvarā
   
_aham evaṃ-gatā śreṣṭʰā   śruta-dʰarma-para_avarā /
Halfverse: c    
ārye kim avamanyeyaṃ   strīṇāṃ bʰartā hi daivatam
   
ārye kim avamanyeyaṃ   strīṇāṃ bʰartā hi daivatam /27/

Verse: 28 
Halfverse: a    
sītāyā vacanaṃ śrutvā   kausalyā hr̥dayaṃgamam
   
sītāyā vacanaṃ śrutvā   kausalyā hr̥dayaṃ-gamam /
Halfverse: c    
śuddʰasattvā mumocāśru   sahasā duḥkʰaharṣajam
   
śuddʰa-sattvā mumoca_aśru   sahasā duḥkʰa-harṣajam /28/

Verse: 29 
Halfverse: a    
tāṃ prāñjalir abʰikramya   mātr̥madʰye 'tisatkr̥tām
   
tāṃ prāñjalir abʰikramya   mātr̥-madʰye_atisatkr̥tām /
Halfverse: c    
rāmaḥ paramadʰarmajño   mātaraṃ vākyam abravīt
   
rāmaḥ parama-dʰarmajño   mātaraṃ vākyam abravīt /29/

Verse: 30 
Halfverse: a    
amba duḥkʰitā bʰūs tvaṃ   paśya tvaṃ pitaraṃ mama
   
amba duḥkʰitā bʰūs tvaṃ   paśya tvaṃ pitaraṃ mama /
Halfverse: c    
kṣayo hi vanavāsasya   kṣipram eva bʰaviṣyati
   
kṣayo hi vana-vāsasya   kṣipram eva bʰaviṣyati /30/

Verse: 31 
Halfverse: a    
suptāyās te gamiṣyanti   navavarṣāṇi pañca ca
   
suptāyās te gamiṣyanti   nava-varṣāṇi pañca ca /
Halfverse: c    
samagram iha prāptaṃ   māṃ drakṣyasi suhr̥dvr̥tam
   
samagram iha prāptaṃ   māṃ drakṣyasi suhr̥d-vr̥tam /31/

Verse: 32 
Halfverse: a    
etāvad abʰinītārtʰam   uktvā sa jananīṃ vacaḥ
   
etāvad abʰinīta_artʰam   uktvā sa jananīṃ vacaḥ /
Halfverse: c    
trayaḥ śataśatārdʰā hi   dadarśāvekṣya mātaraḥ
   
trayaḥ śata-śata_ardʰā hi   dadarśa_avekṣya mātaraḥ /32/

Verse: 33 
Halfverse: a    
tāś cāpi sa tatʰaivārtā   mātr̥̄r daśaratʰātmajaḥ
   
tāś ca_api sa tatʰaiva_ārtā   mātr̥̄r daśaratʰa_ātmajaḥ /
Halfverse: c    
dʰarmayuktam idaṃ vākyaṃ   nijagāda kr̥tāñjaliḥ
   
dʰarma-yuktam idaṃ vākyaṃ   nijagāda kr̥ta_añjaliḥ /33/

Verse: 34 
Halfverse: a    
saṃvāsāt paruṣaṃ kiṃ cid   ajñānād vāpi yat kr̥tam
   
saṃvāsāt paruṣaṃ kiṃcid   ajñānād _api yat kr̥tam /
Halfverse: c    
tan me samanujānīta   sarvāś cāmantrayāmi vaḥ
   
tan me samanujānīta   sarvāś ca_āmantrayāmi vaḥ /34/

Verse: 35 
Halfverse: a    
jajñe 'tʰa tāsāṃ saṃnādaḥ   krauñcīnām iva niḥsvanaḥ
   
jajñe_atʰa tāsāṃ saṃnādaḥ   krauñcīnām iva niḥsvanaḥ /
Halfverse: c    
mānavendrasya bʰāryāṇām   evaṃ vadati rāgʰave
   
mānava_indrasya bʰāryāṇām   evaṃ vadati rāgʰave /35/

Verse: 36 
Halfverse: a    
murajapaṇavamegʰagʰoṣavad   daśaratʰaveśma babʰūva yat purā
   
muraja-paṇava-megʰa-gʰoṣavad   daśaratʰa-veśma babʰūva yat purā /
Halfverse: c    
vilapita paridevanākulaṃ   vyasana gataṃ tad abʰūt suduḥkʰitam
   
vilapita paridevana_ākulaṃ   vyasana gataṃ tad abʰūt suduḥkʰitam /36/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.