TITUS
Ramayana
Part No. 112
Chapter: 35
Adhyāya
35
Verse: 1
Halfverse: a
atʰa
rāmaś
ca
sītā
ca
lakṣmaṇaś
ca
kr̥tāñjaliḥ
atʰa
rāmaś
ca
sītā
ca
lakṣmaṇaś
ca
kr̥ta
_añjaliḥ
/
Halfverse: c
upasaṃgr̥hya
rājānaṃ
cakrur
dīnāḥ
pradakṣiṇam
upasaṃgr̥hya
rājānaṃ
cakrur
dīnāḥ
pradakṣiṇam
/1/
Verse: 2
Halfverse: a
taṃ
cāpi
samanujñāpya
dʰarmajñaḥ
sītayā
saha
taṃ
ca
_api
samanujñāpya
dʰarmajñaḥ
sītayā
saha
/
Halfverse: c
rāgʰavaḥ
śokasaṃmūḍʰo
jananīm
abʰyavādayat
rāgʰavaḥ
śoka-saṃmūḍʰo
jananīm
abʰyavādayat
/2/
Verse: 3
Halfverse: a
anvakṣaṃ
lakṣmaṇo
bʰrātuḥ
kausalyām
abʰyavādayat
anvakṣaṃ
lakṣmaṇo
bʰrātuḥ
kausalyām
abʰyavādayat
/
Halfverse: c
atʰa
mātuḥ
sumitrāyā
jagrāha
caraṇau
punaḥ
atʰa
mātuḥ
sumitrāyā
jagrāha
caraṇau
punaḥ
/3/
Verse: 4
Halfverse: a
taṃ
vandamānaṃ
rudatī
mātā
saumitrim
abravīt
taṃ
vandamānaṃ
rudatī
mātā
saumitrim
abravīt
/
Halfverse: c
hitakāmā
mahābāhuṃ
mūrdʰny
upāgʰrāya
lakṣmaṇam
hita-kāmā
mahā-bāhuṃ
mūrdʰny
upāgʰrāya
lakṣmaṇam
/4/
Verse: 5
Halfverse: a
sr̥ṣṭas
tvaṃ
vanavāsāya
svanuraktaḥ
suhr̥jjane
sr̥ṣṭas
tvaṃ
vana-vāsāya
svanuraktaḥ
suhr̥j-jane
/5/
Halfverse: c
rāme
pramādaṃ
mā
kārṣīḥ
putra
bʰrātari
gaccʰati
rāme
pramādaṃ
mā
kārṣīḥ
putra
bʰrātari
gaccʰati
/5/
Verse: 6
Halfverse: a
vyasanī
vā
samr̥ddʰo
vā
gatir
eṣa
tavānagʰa
vyasanī
vā
samr̥ddʰo
vā
gatir
eṣa
tava
_anagʰa
/
Halfverse: c
eṣa
loke
satāṃ
dʰarmo
yaj
jyeṣṭʰavaśago
bʰavet
eṣa
loke
satāṃ
dʰarmo
yaj
jyeṣṭʰa-vaśago
bʰavet
/6/
Verse: 7
Halfverse: a
idaṃ
hi
vr̥ttam
ucitaṃ
kulasyāsya
sanātanam
idaṃ
hi
vr̥ttam
ucitaṃ
kulasya
_asya
sanātanam
/
Halfverse: c
dānaṃ
dīkṣā
ca
yajñeṣu
tanutyāgo
mr̥dʰeṣu
ca
dānaṃ
dīkṣā
ca
yajñeṣu
tanu-tyāgo
mr̥dʰeṣu
ca
/7/
Verse: 8
Halfverse: a
rāmaṃ
daśaratʰaṃ
viddʰi
māṃ
viddʰi
janakātmajām
rāmaṃ
daśaratʰaṃ
viddʰi
māṃ
viddʰi
janaka
_ātmajām
/
Halfverse: c
ayodʰyām
aṭavīṃ
viddʰi
gaccʰa
tāta
yatʰāsukʰam
ayodʰyām
aṭavīṃ
viddʰi
gaccʰa
tāta
yatʰā-sukʰam
/8/
Verse: 9
Halfverse: a
tataḥ
sumantraḥ
kākutstʰaṃ
prāñjalir
vākyam
abravīt
tataḥ
sumantraḥ
kākutstʰaṃ
prāñjalir
vākyam
abravīt
/
Halfverse: c
vinīto
vinayajñaś
ca
mātalir
vāsavaṃ
yatʰā
vinīto
vinayajñaś
ca
mātalir
vāsavaṃ
yatʰā
/9/
Verse: 10
Halfverse: a
ratʰam
āroha
bʰadraṃ
te
rājaputra
mahāyaśaḥ
ratʰam
āroha
bʰadraṃ
te
rāja-putra
mahā-yaśaḥ
/
Halfverse: c
kṣipraṃ
tvāṃ
prāpayiṣyāmi
yatra
māṃ
rāma
vakṣyasi
kṣipraṃ
tvāṃ
prāpayiṣyāmi
yatra
māṃ
rāma
vakṣyasi
/10/
Verse: 11
Halfverse: a
caturdaśa
hi
varṣāṇi
vastavyāni
vane
tvayā
catur-daśa
hi
varṣāṇi
vastavyāni
vane
tvayā
/
Halfverse: c
tāny
upakramitavyāni
yāni
devyāsi
coditaḥ
tāny
upakramitavyāni
yāni
devyā
_asi
coditaḥ
/11/
Verse: 12
Halfverse: a
taṃ
ratʰaṃ
sūryasaṃkāśaṃ
sītā
hr̥ṣṭena
cetasā
taṃ
ratʰaṃ
sūrya-saṃkāśaṃ
sītā
hr̥ṣṭena
cetasā
/
Halfverse: c
āruroha
varārohā
kr̥tvālaṃkāram
ātmanaḥ
āruroha
vara
_ārohā
kr̥tvā
_alaṃkāram
ātmanaḥ
/12/
Verse: 13
Halfverse: a
tatʰaivāyudʰajātāni
bʰrātr̥bʰyāṃ
kavacāni
ca
tatʰaiva
_āyudʰa-jātāni
bʰrātr̥bʰyāṃ
kavacāni
ca
/
Halfverse: c
ratʰopastʰe
pratinyasya
sacarmakaṭʰinaṃ
ca
tat
ratʰa
_upastʰe
pratinyasya
sacarma-kaṭʰinaṃ
ca
tat
/13/
Verse: 14
Halfverse: a
sītātr̥tīyān
ārūḍʰān
dr̥ṣṭvā
dʰr̥ṣṭam
acodayat
sītā-tr̥tīyān
ārūḍʰān
dr̥ṣṭvā
dʰr̥ṣṭam
acodayat
/
Halfverse: c
sumantraḥ
saṃmatān
aśvān
vāyuvegasamāñ
jave
sumantraḥ
saṃmatān
aśvān
vāyu-vega-samān
jave
/14/
Verse: 15
Halfverse: a
prayāte
tu
mahāraṇyaṃ
cirarātrāya
rāgʰave
prayāte
tu
mahā
_araṇyaṃ
cira-rātrāya
rāgʰave
/
Halfverse: c
babʰūva
nagare
mūrccʰā
balamūrccʰā
janasya
ca
babʰūva
nagare
mūrccʰā
bala-mūrccʰā
janasya
ca
/15/
Verse: 16
Halfverse: a
tat
samākulasaṃbʰrāntaṃ
mattasaṃkupita
dvipam
tat
samākula-saṃbʰrāntaṃ
matta-saṃkupita
dvipam
/
Halfverse: c
hayaśiñjitanirgʰoṣaṃ
puram
āsīn
mahāsvanam
haya-śiñjita-nirgʰoṣaṃ
puram
āsīn
mahā-svanam
/16/
Verse: 17
Halfverse: a
tataḥ
sabālavr̥ddʰā
sā
purī
paramapīḍitā
tataḥ
sabāla-vr̥ddʰā
sā
purī
parama-pīḍitā
/
Halfverse: c
rāmam
evābʰidudrāva
gʰarmārtaḥ
salilaṃ
yatʰā
rāmam
eva
_abʰidudrāva
gʰarma
_ārtaḥ
salilaṃ
yatʰā
/17/
Verse: 18
Halfverse: a
pārśvataḥ
pr̥ṣṭʰataś
cāpi
lambamānās
tadunmukʰāḥ
pārśvataḥ
pr̥ṣṭʰataś
ca
_api
lambamānās
tad-unmukʰāḥ
/
Halfverse: c
bāṣpapūrṇamukʰāḥ
sarve
tam
ūcur
bʰr̥śaduḥkʰitāḥ
bāṣpa-pūrṇa-mukʰāḥ
sarve
tam
ūcur
bʰr̥śa-duḥkʰitāḥ
/18/
Verse: 19
Halfverse: a
saṃyaccʰa
vājināṃ
raśmīn
sūta
yāhi
śanaiḥ
śanaiḥ
saṃyaccʰa
vājināṃ
raśmīn
sūta
yāhi
śanaiḥ
śanaiḥ
/
Halfverse: c
mukʰaṃ
drakṣyāmi
rāmasya
durdarśaṃ
no
bʰaviṣyati
mukʰaṃ
drakṣyāmi
rāmasya
durdarśaṃ
no
bʰaviṣyati
/19/
Verse: 20
Halfverse: a
āyasaṃ
hr̥dayaṃ
nūnaṃ
rāmamātur
asaṃśayam
āyasaṃ
hr̥dayaṃ
nūnaṃ
rāma-mātur
asaṃśayam
/
Halfverse: c
yad
devagarbʰapratime
vanaṃ
yāti
na
bʰidyate
yad
deva-garbʰa-pratime
vanaṃ
yāti
na
bʰidyate
/20/
Verse: 21
Halfverse: a
kr̥takr̥tyā
hi
vaidehī
cʰāyevānugatā
patim
kr̥ta-kr̥tyā
hi
vaidehī
cʰāyā
_iva
_anugatā
patim
/
Halfverse: c
na
jahāti
ratā
dʰarme
merum
arkaprabʰā
yatʰā
na
jahāti
ratā
dʰarme
merum
arka-prabʰā
yatʰā
/21/
Verse: 22
Halfverse: a
aho
lakṣmaṇa
siddʰārtʰaḥ
satatāṃ
priyavādinam
aho
lakṣmaṇa
siddʰa
_artʰaḥ
satatāṃ
priya-vādinam
/
Halfverse: c
bʰrātaraṃ
devasaṃkāśaṃ
yas
tvaṃ
paricariṣyasi
bʰrātaraṃ
deva-saṃkāśaṃ
yas
tvaṃ
paricariṣyasi
/22/
Verse: 23
Halfverse: a
mahaty
eṣā
hi
te
siddʰir
eṣa
cābʰyudayo
mahān
mahaty
eṣā
hi
te
siddʰir
eṣa
ca
_abʰyudayo
mahān
/
Halfverse: c
eṣa
svargasya
mārgaś
ca
yad
enam
anugaccʰasi
eṣa
svargasya
mārgaś
ca
yad
enam
anugaccʰasi
/
Halfverse: e
evaṃ
vadantas
te
soḍʰuṃ
na
śekur
bāṣpam
āgatam
evaṃ
vadantas
te
soḍʰuṃ
na
śekur
bāṣpam
āgatam
/23/
Verse: 24
Halfverse: a
atʰa
rājā
vr̥taḥ
strībʰir
dīnābʰir
dīnacetanaḥ
atʰa
rājā
vr̥taḥ
strībʰir
dīnābʰir
dīna-cetanaḥ
/
Halfverse: c
nirjagāma
priyaṃ
putraṃ
drakṣyāmīti
bruvan
gr̥hāt
nirjagāma
priyaṃ
putraṃ
drakṣyāmi
_iti
bruvan
gr̥hāt
/24/
Verse: 25
Halfverse: a
śuśruve
cāgrataḥ
strīṇāṃ
rudantīnāṃ
mahāsvanaḥ
śuśruve
ca
_agrataḥ
strīṇāṃ
rudantīnāṃ
mahā-svanaḥ
/
{!}
Halfverse: c
yatʰā
nādaḥ
kareṇūnāṃ
baddʰe
mahati
kuñjare
yatʰā
nādaḥ
kareṇūnāṃ
baddʰe
mahati
kuñjare
/25/
Verse: 26
Halfverse: a
pitā
ca
rājā
kākutstʰaḥ
śrīmān
sannas
tadā
babʰau
pitā
ca
rājā
kākutstʰaḥ
śrīmān
sannas
tadā
babʰau
/
Halfverse: c
paripūrṇaḥ
śaśī
kāle
graheṇopapluto
yatʰā
paripūrṇaḥ
śaśī
kāle
graheṇa
_upapluto
yatʰā
/26/
Verse: 27
Halfverse: a
tato
halahalāśabdo
jajñe
rāmasya
pr̥ṣṭʰataḥ
tato
hala-halā-śabdo
jajñe
rāmasya
pr̥ṣṭʰataḥ
/
Halfverse: c
narāṇāṃ
prekṣya
rājānaṃ
sīdantaṃ
bʰr̥śaduḥkʰitam
narāṇāṃ
prekṣya
rājānaṃ
sīdantaṃ
bʰr̥śa-duḥkʰitam
/27/
Verse: 28
Halfverse: a
hā
rāmeti
janāḥ
ke
cid
rāmamāteti
cāpare
hā
rāma
_iti
janāḥ
kecid
rāma-mātā
_iti
ca
_apare
/
Halfverse: c
antaḥpuraṃ
samr̥ddʰaṃ
ca
krośantaṃ
paryadevayan
antaḥ-puraṃ
samr̥ddʰaṃ
ca
krośantaṃ
paryadevayan
/28/
Verse: 29
Halfverse: a
anvīkṣamāṇo
rāmas
tu
viṣaṇṇaṃ
bʰrāntacetasaṃ
anvīkṣamāṇo
rāmas
tu
viṣaṇṇaṃ
bʰrānta-cetasaṃ
/
Halfverse: c
rājānaṃ
mātaraṃ
caiva
dadarśānugatau
patʰi
rājānaṃ
mātaraṃ
caiva
dadarśa
_anugatau
patʰi
/
Halfverse: e
dʰarmapāśena
saṃkṣiptaḥ
prakāśaṃ
nābʰyudaikṣata
dʰarma-pāśena
saṃkṣiptaḥ
prakāśaṃ
na
_abʰyudaikṣata
/29/
Verse: 30
Halfverse: a
padātinau
ca
yānārhāv
aduḥkʰārhau
sukʰocitau
padātinau
ca
yāna
_arhāv
aduḥkʰa
_arhau
sukʰa
_ucitau
/
Halfverse: c
dr̥ṣṭvā
saṃcodayām
āsa
śīgʰraṃ
yāhīti
sāratʰim
dr̥ṣṭvā
saṃcodayām
āsa
śīgʰraṃ
yāhi
_iti
sāratʰim
/30/
Verse: 31
Halfverse: a
na
hi
tat
puruṣavyāgʰro
duḥkʰadaṃ
darśanaṃ
pituḥ
na
hi
tat
puruṣa-vyāgʰro
duḥkʰadaṃ
darśanaṃ
pituḥ
/
Halfverse: c
mātuś
ca
sahituṃ
śaktas
totrārdita
iva
dvipaḥ
mātuś
ca
sahituṃ
śaktas
totra
_ardita
iva
dvipaḥ
/31/
Verse: 32
Halfverse: a
tatʰā
rudantīṃ
kausalyāṃ
ratʰaṃ
tam
anudʰāvatīm
tatʰā
rudantīṃ
kausalyāṃ
ratʰaṃ
tam
anudʰāvatīm
/
Halfverse: c
krośantīṃ
rāma
rāmeti
hā
sīte
lakṣmaṇeti
ca
krośantīṃ
rāma
rāma
_iti
hā
sīte
lakṣmaṇa
_iti
ca
/
Halfverse: e
asakr̥t
praikṣata
tadā
nr̥tyantīm
iva
mātaram
asakr̥t
praikṣata
tadā
nr̥tyantīm
iva
mātaram
/32/
Verse: 33
Halfverse: a
tiṣṭʰeti
rājā
cukroṣa
yāhi
yāhīti
rāgʰavaḥ
tiṣṭʰa
_iti
rājā
cukroṣa
yāhi
yāhi
_iti
rāgʰavaḥ
/
Halfverse: c
sumantrasya
babʰūvātmā
cakrayor
iva
cāntarā
sumantrasya
babʰūva
_ātmā
cakrayor
iva
ca
_antarā
/33/
Verse: 34
Halfverse: a
nāśrauṣam
iti
rājānam
upālabdʰo
'pi
vakṣyasi
na
_aśrauṣam
iti
rājānam
upālabdʰo
_api
vakṣyasi
/
Halfverse: c
ciraṃ
duḥkʰasya
pāpiṣṭʰam
iti
rāmas
tam
abravīt
ciraṃ
duḥkʰasya
pāpiṣṭʰam
iti
rāmas
tam
abravīt
/34/
Verse: 35
Halfverse: a
rāmasya
sa
vacaḥ
kurvann
anujñāpya
ca
taṃ
janam
rāmasya
sa
vacaḥ
kurvann
anujñāpya
ca
taṃ
janam
/
Halfverse: c
vrajato
'pi
hayāñ
śīgʰraṃ
codayām
āsa
sāratʰiḥ
vrajato
_api
hayān
śīgʰraṃ
codayām
āsa
sāratʰiḥ
/35/
Verse: 36
Halfverse: a
nyavartata
jano
rājño
rāmaṃ
kr̥tvā
pradakṣiṇam
nyavartata
jano
rājño
rāmaṃ
kr̥tvā
pradakṣiṇam
/
Halfverse: c
manasāpy
aśruvegaiś
ca
na
nyavartata
mānuṣam
manasā
_apy
aśru-vegaiś
ca
na
nyavartata
mānuṣam
/36/
Verse: 37
Halfverse: a
yam
iccʰet
punar
āyāntaṃ
nainaṃ
dūram
anuvrajet
yam
iccʰet
punar
āyāntaṃ
na
_enaṃ
dūram
anuvrajet
/
Halfverse: c
ity
amātyā
mahārājam
ūcur
daśaratʰaṃ
vacaḥ
ity
amātyā
mahā-rājam
ūcur
daśaratʰaṃ
vacaḥ
/37/
Verse: 38
Halfverse: a
teṣāṃ
vacaḥ
sarvaguṇopapannaṃ
teṣāṃ
vacaḥ
sarvaguṇopapannaṃ
teṣāṃ
vacaḥ
sarva-guṇa
_upapannaṃ
teṣāṃ
vacaḥ
sarva-guṇa
_upapannaṃ
/
{Gem}
Halfverse: b
prasvinnagātraḥ
praviṣaṇṇarūpaḥ
prasvinnagātraḥ
praviṣaṇṇarūpaḥ
prasvinna-gātraḥ
praviṣaṇṇa-rūpaḥ
prasvinna-gātraḥ
praviṣaṇṇa-rūpaḥ
/
{Gem}
Halfverse: c
niśamya
rājā
kr̥paṇaḥ
sabʰāryo
niśamya
rājā
kr̥paṇaḥ
sabʰāryo
niśamya
rājā
kr̥paṇaḥ
sabʰāryo
niśamya
rājā
kr̥paṇaḥ
sabʰāryo
/
{Gem}
Halfverse: d
vyavastʰitas
taṃ
sutam
īkṣamāṇaḥ
vyavastʰitas
taṃ
sutam
īkṣamāṇaḥ
vyavastʰitas
taṃ
sutam
īkṣamāṇaḥ
vyavastʰitas
taṃ
sutam
īkṣamāṇaḥ
/38/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.