TITUS
Ramayana
Part No. 112
Previous part

Chapter: 35 
Adhyāya 35


Verse: 1 
Halfverse: a    atʰa rāmaś ca sītā ca   lakṣmaṇaś ca kr̥tāñjaliḥ
   
atʰa rāmaś ca sītā ca   lakṣmaṇaś ca kr̥ta_añjaliḥ /
Halfverse: c    
upasaṃgr̥hya rājānaṃ   cakrur dīnāḥ pradakṣiṇam
   
upasaṃgr̥hya rājānaṃ   cakrur dīnāḥ pradakṣiṇam /1/

Verse: 2 
Halfverse: a    
taṃ cāpi samanujñāpya   dʰarmajñaḥ sītayā saha
   
taṃ ca_api samanujñāpya   dʰarmajñaḥ sītayā saha /
Halfverse: c    
rāgʰavaḥ śokasaṃmūḍʰo   jananīm abʰyavādayat
   
rāgʰavaḥ śoka-saṃmūḍʰo   jananīm abʰyavādayat /2/

Verse: 3 
Halfverse: a    
anvakṣaṃ lakṣmaṇo bʰrātuḥ   kausalyām abʰyavādayat
   
anvakṣaṃ lakṣmaṇo bʰrātuḥ   kausalyām abʰyavādayat /
Halfverse: c    
atʰa mātuḥ sumitrāyā   jagrāha caraṇau punaḥ
   
atʰa mātuḥ sumitrāyā   jagrāha caraṇau punaḥ /3/

Verse: 4 
Halfverse: a    
taṃ vandamānaṃ rudatī   mātā saumitrim abravīt
   
taṃ vandamānaṃ rudatī   mātā saumitrim abravīt /
Halfverse: c    
hitakāmā mahābāhuṃ   mūrdʰny upāgʰrāya lakṣmaṇam
   
hita-kāmā mahā-bāhuṃ   mūrdʰny upāgʰrāya lakṣmaṇam /4/

Verse: 5 
Halfverse: a    
sr̥ṣṭas tvaṃ vanavāsāya   svanuraktaḥ suhr̥jjane
   
sr̥ṣṭas tvaṃ vana-vāsāya   svanuraktaḥ suhr̥j-jane /5/
Halfverse: c    
rāme pramādaṃ kārṣīḥ   putra bʰrātari gaccʰati
   
rāme pramādaṃ kārṣīḥ   putra bʰrātari gaccʰati /5/

Verse: 6 
Halfverse: a    
vyasanī samr̥ddʰo    gatir eṣa tavānagʰa
   
vyasanī samr̥ddʰo    gatir eṣa tava_anagʰa /
Halfverse: c    
eṣa loke satāṃ dʰarmo   yaj jyeṣṭʰavaśago bʰavet
   
eṣa loke satāṃ dʰarmo   yaj jyeṣṭʰa-vaśago bʰavet /6/

Verse: 7 
Halfverse: a    
idaṃ hi vr̥ttam ucitaṃ   kulasyāsya sanātanam
   
idaṃ hi vr̥ttam ucitaṃ   kulasya_asya sanātanam /
Halfverse: c    
dānaṃ dīkṣā ca yajñeṣu   tanutyāgo mr̥dʰeṣu ca
   
dānaṃ dīkṣā ca yajñeṣu   tanu-tyāgo mr̥dʰeṣu ca /7/

Verse: 8 
Halfverse: a    
rāmaṃ daśaratʰaṃ viddʰi   māṃ viddʰi janakātmajām
   
rāmaṃ daśaratʰaṃ viddʰi   māṃ viddʰi janaka_ātmajām /
Halfverse: c    
ayodʰyām aṭavīṃ viddʰi   gaccʰa tāta yatʰāsukʰam
   
ayodʰyām aṭavīṃ viddʰi   gaccʰa tāta yatʰā-sukʰam /8/

Verse: 9 
Halfverse: a    
tataḥ sumantraḥ kākutstʰaṃ   prāñjalir vākyam abravīt
   
tataḥ sumantraḥ kākutstʰaṃ   prāñjalir vākyam abravīt /
Halfverse: c    
vinīto vinayajñaś ca   mātalir vāsavaṃ yatʰā
   
vinīto vinayajñaś ca   mātalir vāsavaṃ yatʰā /9/

Verse: 10 
Halfverse: a    
ratʰam āroha bʰadraṃ te   rājaputra mahāyaśaḥ
   
ratʰam āroha bʰadraṃ te   rāja-putra mahā-yaśaḥ /
Halfverse: c    
kṣipraṃ tvāṃ prāpayiṣyāmi   yatra māṃ rāma vakṣyasi
   
kṣipraṃ tvāṃ prāpayiṣyāmi   yatra māṃ rāma vakṣyasi /10/

Verse: 11 
Halfverse: a    
caturdaśa hi varṣāṇi   vastavyāni vane tvayā
   
catur-daśa hi varṣāṇi   vastavyāni vane tvayā /
Halfverse: c    
tāny upakramitavyāni   yāni devyāsi coditaḥ
   
tāny upakramitavyāni   yāni devyā_asi coditaḥ /11/

Verse: 12 
Halfverse: a    
taṃ ratʰaṃ sūryasaṃkāśaṃ   sītā hr̥ṣṭena cetasā
   
taṃ ratʰaṃ sūrya-saṃkāśaṃ   sītā hr̥ṣṭena cetasā /
Halfverse: c    
āruroha varārohā   kr̥tvālaṃkāram ātmanaḥ
   
āruroha vara_ārohā   kr̥tvā_alaṃkāram ātmanaḥ /12/

Verse: 13 
Halfverse: a    
tatʰaivāyudʰajātāni   bʰrātr̥bʰyāṃ kavacāni ca
   
tatʰaiva_āyudʰa-jātāni   bʰrātr̥bʰyāṃ kavacāni ca /
Halfverse: c    
ratʰopastʰe pratinyasya   sacarmakaṭʰinaṃ ca tat
   
ratʰa_upastʰe pratinyasya   sacarma-kaṭʰinaṃ ca tat /13/

Verse: 14 
Halfverse: a    
sītātr̥tīyān ārūḍʰān   dr̥ṣṭvā dʰr̥ṣṭam acodayat
   
sītā-tr̥tīyān ārūḍʰān   dr̥ṣṭvā dʰr̥ṣṭam acodayat /
Halfverse: c    
sumantraḥ saṃmatān aśvān   vāyuvegasamāñ jave
   
sumantraḥ saṃmatān aśvān   vāyu-vega-samān jave /14/

Verse: 15 
Halfverse: a    
prayāte tu mahāraṇyaṃ   cirarātrāya rāgʰave
   
prayāte tu mahā_araṇyaṃ   cira-rātrāya rāgʰave /
Halfverse: c    
babʰūva nagare mūrccʰā   balamūrccʰā janasya ca
   
babʰūva nagare mūrccʰā   bala-mūrccʰā janasya ca /15/

Verse: 16 
Halfverse: a    
tat samākulasaṃbʰrāntaṃ   mattasaṃkupita dvipam
   
tat samākula-saṃbʰrāntaṃ   matta-saṃkupita dvipam /
Halfverse: c    
hayaśiñjitanirgʰoṣaṃ   puram āsīn mahāsvanam
   
haya-śiñjita-nirgʰoṣaṃ   puram āsīn mahā-svanam /16/

Verse: 17 
Halfverse: a    
tataḥ sabālavr̥ddʰā    purī paramapīḍitā
   
tataḥ sabāla-vr̥ddʰā    purī parama-pīḍitā /
Halfverse: c    
rāmam evābʰidudrāva   gʰarmārtaḥ salilaṃ yatʰā
   
rāmam eva_abʰidudrāva   gʰarma_ārtaḥ salilaṃ yatʰā /17/

Verse: 18 
Halfverse: a    
pārśvataḥ pr̥ṣṭʰataś cāpi   lambamānās tadunmukʰāḥ
   
pārśvataḥ pr̥ṣṭʰataś ca_api   lambamānās tad-unmukʰāḥ /
Halfverse: c    
bāṣpapūrṇamukʰāḥ sarve   tam ūcur bʰr̥śaduḥkʰitāḥ
   
bāṣpa-pūrṇa-mukʰāḥ sarve   tam ūcur bʰr̥śa-duḥkʰitāḥ /18/

Verse: 19 
Halfverse: a    
saṃyaccʰa vājināṃ raśmīn   sūta yāhi śanaiḥ śanaiḥ
   
saṃyaccʰa vājināṃ raśmīn   sūta yāhi śanaiḥ śanaiḥ /
Halfverse: c    
mukʰaṃ drakṣyāmi rāmasya   durdarśaṃ no bʰaviṣyati
   
mukʰaṃ drakṣyāmi rāmasya   durdarśaṃ no bʰaviṣyati /19/

Verse: 20 
Halfverse: a    
āyasaṃ hr̥dayaṃ nūnaṃ   rāmamātur asaṃśayam
   
āyasaṃ hr̥dayaṃ nūnaṃ   rāma-mātur asaṃśayam /
Halfverse: c    
yad devagarbʰapratime   vanaṃ yāti na bʰidyate
   
yad deva-garbʰa-pratime   vanaṃ yāti na bʰidyate /20/

Verse: 21 
Halfverse: a    
kr̥takr̥tyā hi vaidehī   cʰāyevānugatā patim
   
kr̥ta-kr̥tyā hi vaidehī   cʰāyā_iva_anugatā patim /
Halfverse: c    
na jahāti ratā dʰarme   merum arkaprabʰā yatʰā
   
na jahāti ratā dʰarme   merum arka-prabʰā yatʰā /21/

Verse: 22 
Halfverse: a    
aho lakṣmaṇa siddʰārtʰaḥ   satatāṃ priyavādinam
   
aho lakṣmaṇa siddʰa_artʰaḥ   satatāṃ priya-vādinam /
Halfverse: c    
bʰrātaraṃ devasaṃkāśaṃ   yas tvaṃ paricariṣyasi
   
bʰrātaraṃ deva-saṃkāśaṃ   yas tvaṃ paricariṣyasi /22/

Verse: 23 
Halfverse: a    
mahaty eṣā hi te siddʰir   eṣa cābʰyudayo mahān
   
mahaty eṣā hi te siddʰir   eṣa ca_abʰyudayo mahān /
Halfverse: c    
eṣa svargasya mārgaś ca   yad enam anugaccʰasi
   
eṣa svargasya mārgaś ca   yad enam anugaccʰasi /
Halfverse: e    
evaṃ vadantas te soḍʰuṃ   na śekur bāṣpam āgatam
   
evaṃ vadantas te soḍʰuṃ   na śekur bāṣpam āgatam /23/

Verse: 24 
Halfverse: a    
atʰa rājā vr̥taḥ strībʰir   dīnābʰir dīnacetanaḥ
   
atʰa rājā vr̥taḥ strībʰir   dīnābʰir dīna-cetanaḥ /
Halfverse: c    
nirjagāma priyaṃ putraṃ   drakṣyāmīti bruvan gr̥hāt
   
nirjagāma priyaṃ putraṃ   drakṣyāmi_iti bruvan gr̥hāt /24/

Verse: 25 
Halfverse: a    
śuśruve cāgrataḥ strīṇāṃ   rudantīnāṃ mahāsvanaḥ
   
śuśruve ca_agrataḥ strīṇāṃ   rudantīnāṃ mahā-svanaḥ / {!}
Halfverse: c    
yatʰā nādaḥ kareṇūnāṃ   baddʰe mahati kuñjare
   
yatʰā nādaḥ kareṇūnāṃ   baddʰe mahati kuñjare /25/

Verse: 26 
Halfverse: a    
pitā ca rājā kākutstʰaḥ   śrīmān sannas tadā babʰau
   
pitā ca rājā kākutstʰaḥ   śrīmān sannas tadā babʰau /
Halfverse: c    
paripūrṇaḥ śaśī kāle   graheṇopapluto yatʰā
   
paripūrṇaḥ śaśī kāle   graheṇa_upapluto yatʰā /26/

Verse: 27 
Halfverse: a    
tato halahalāśabdo   jajñe rāmasya pr̥ṣṭʰataḥ
   
tato hala-halā-śabdo   jajñe rāmasya pr̥ṣṭʰataḥ /
Halfverse: c    
narāṇāṃ prekṣya rājānaṃ   sīdantaṃ bʰr̥śaduḥkʰitam
   
narāṇāṃ prekṣya rājānaṃ   sīdantaṃ bʰr̥śa-duḥkʰitam /27/

Verse: 28 
Halfverse: a    
rāmeti janāḥ ke cid   rāmamāteti cāpare
   
rāma_iti janāḥ kecid   rāma-mātā_iti ca_apare /
Halfverse: c    
antaḥpuraṃ samr̥ddʰaṃ ca   krośantaṃ paryadevayan
   
antaḥ-puraṃ samr̥ddʰaṃ ca   krośantaṃ paryadevayan /28/

Verse: 29 
Halfverse: a    
anvīkṣamāṇo rāmas tu   viṣaṇṇaṃ bʰrāntacetasaṃ
   
anvīkṣamāṇo rāmas tu   viṣaṇṇaṃ bʰrānta-cetasaṃ /
Halfverse: c    
rājānaṃ mātaraṃ caiva   dadarśānugatau patʰi
   
rājānaṃ mātaraṃ caiva   dadarśa_anugatau patʰi /
Halfverse: e    
dʰarmapāśena saṃkṣiptaḥ   prakāśaṃ nābʰyudaikṣata
   
dʰarma-pāśena saṃkṣiptaḥ   prakāśaṃ na_abʰyudaikṣata /29/

Verse: 30 
Halfverse: a    
padātinau ca yānārhāv   aduḥkʰārhau sukʰocitau
   
padātinau ca yāna_arhāv   aduḥkʰa_arhau sukʰa_ucitau /
Halfverse: c    
dr̥ṣṭvā saṃcodayām āsa   śīgʰraṃ yāhīti sāratʰim
   
dr̥ṣṭvā saṃcodayām āsa   śīgʰraṃ yāhi_iti sāratʰim /30/

Verse: 31 
Halfverse: a    
na hi tat puruṣavyāgʰro   duḥkʰadaṃ darśanaṃ pituḥ
   
na hi tat puruṣa-vyāgʰro   duḥkʰadaṃ darśanaṃ pituḥ /
Halfverse: c    
mātuś ca sahituṃ śaktas   totrārdita iva dvipaḥ
   
mātuś ca sahituṃ śaktas   totra_ardita iva dvipaḥ /31/

Verse: 32 
Halfverse: a    
tatʰā rudantīṃ kausalyāṃ   ratʰaṃ tam anudʰāvatīm
   
tatʰā rudantīṃ kausalyāṃ   ratʰaṃ tam anudʰāvatīm /
Halfverse: c    
krośantīṃ rāma rāmeti    sīte lakṣmaṇeti ca
   
krośantīṃ rāma rāma_iti    sīte lakṣmaṇa_iti ca /
Halfverse: e    
asakr̥t praikṣata tadā   nr̥tyantīm iva mātaram
   
asakr̥t praikṣata tadā   nr̥tyantīm iva mātaram /32/

Verse: 33 
Halfverse: a    
tiṣṭʰeti rājā cukroṣa   yāhi yāhīti rāgʰavaḥ
   
tiṣṭʰa_iti rājā cukroṣa   yāhi yāhi_iti rāgʰavaḥ /
Halfverse: c    
sumantrasya babʰūvātmā   cakrayor iva cāntarā
   
sumantrasya babʰūva_ātmā   cakrayor iva ca_antarā /33/

Verse: 34 
Halfverse: a    
nāśrauṣam iti rājānam   upālabdʰo 'pi vakṣyasi
   
na_aśrauṣam iti rājānam   upālabdʰo_api vakṣyasi /
Halfverse: c    
ciraṃ duḥkʰasya pāpiṣṭʰam   iti rāmas tam abravīt
   
ciraṃ duḥkʰasya pāpiṣṭʰam   iti rāmas tam abravīt /34/

Verse: 35 
Halfverse: a    
rāmasya sa vacaḥ kurvann   anujñāpya ca taṃ janam
   
rāmasya sa vacaḥ kurvann   anujñāpya ca taṃ janam /
Halfverse: c    
vrajato 'pi hayāñ śīgʰraṃ   codayām āsa sāratʰiḥ
   
vrajato_api hayān śīgʰraṃ   codayām āsa sāratʰiḥ /35/

Verse: 36 
Halfverse: a    
nyavartata jano rājño   rāmaṃ kr̥tvā pradakṣiṇam
   
nyavartata jano rājño   rāmaṃ kr̥tvā pradakṣiṇam /
Halfverse: c    
manasāpy aśruvegaiś ca   na nyavartata mānuṣam
   
manasā_apy aśru-vegaiś ca   na nyavartata mānuṣam /36/

Verse: 37 
Halfverse: a    
yam iccʰet punar āyāntaṃ   nainaṃ dūram anuvrajet
   
yam iccʰet punar āyāntaṃ   na_enaṃ dūram anuvrajet /
Halfverse: c    
ity amātyā mahārājam   ūcur daśaratʰaṃ vacaḥ
   
ity amātyā mahā-rājam   ūcur daśaratʰaṃ vacaḥ /37/

Verse: 38 


Halfverse: a    
teṣāṃ vacaḥ sarvaguṇopapannaṃ    teṣāṃ vacaḥ sarvaguṇopapannaṃ
   
teṣāṃ vacaḥ sarva-guṇa_upapannaṃ    teṣāṃ vacaḥ sarva-guṇa_upapannaṃ / {Gem}
Halfverse: b    
prasvinnagātraḥ praviṣaṇṇarūpaḥ    prasvinnagātraḥ praviṣaṇṇarūpaḥ
   
prasvinna-gātraḥ praviṣaṇṇa-rūpaḥ    prasvinna-gātraḥ praviṣaṇṇa-rūpaḥ / {Gem}
Halfverse: c    
niśamya rājā kr̥paṇaḥ sabʰāryo    niśamya rājā kr̥paṇaḥ sabʰāryo
   
niśamya rājā kr̥paṇaḥ sabʰāryo    niśamya rājā kr̥paṇaḥ sabʰāryo / {Gem}
Halfverse: d    
vyavastʰitas taṃ sutam īkṣamāṇaḥ    vyavastʰitas taṃ sutam īkṣamāṇaḥ
   
vyavastʰitas taṃ sutam īkṣamāṇaḥ    vyavastʰitas taṃ sutam īkṣamāṇaḥ /38/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.