TITUS
Ramayana
Part No. 113
Previous part

Chapter: 36 
Adhyāya 36


Verse: 1 
Halfverse: a    tasmiṃs tu puruṣavyāgʰre   niṣkrāmati kr̥tāñjalau
   
tasmiṃs tu puruṣa-vyāgʰre   niṣkrāmati kr̥ta_añjalau /
Halfverse: c    
ārtaśabdo hi saṃjajñe   strīṇām antaḥpure mahān
   
ārta-śabdo hi saṃjajñe   strīṇām antaḥ-pure mahān /1/

Verse: 2 
Halfverse: a    
anātʰasya janasyāsya   durbalasya tapasvinaḥ
   
anātʰasya janasya_asya   durbalasya tapasvinaḥ /
Halfverse: c    
yo gatiṃ śaraṇaṃ cāsīt   sa nātʰaḥ kva nu gaccʰati
   
yo gatiṃ śaraṇaṃ ca_āsīt   sa nātʰaḥ kva nu gaccʰati /2/

Verse: 3 
Halfverse: a    
na krudʰyaty abʰiśasto 'pi   krodʰanīyāni varjayan
   
na krudʰyaty abʰiśasto_api   krodʰanīyāni varjayan /
Halfverse: c    
kruddʰān prasādayan sarvān   samaduḥkʰaḥ kva gaccʰati
   
kruddʰān prasādayan sarvān   sama-duḥkʰaḥ kva gaccʰati /3/

Verse: 4 
Halfverse: a    
kausalyāyāṃ mahātejā   yatʰā mātari vartate
   
kausalyāyāṃ mahā-tejā   yatʰā mātari vartate /
Halfverse: c    
tatʰā yo vartate 'smāsu   mahātmā kva nu gaccʰati
   
tatʰā yo vartate_asmāsu   mahātmā kva nu gaccʰati /4/

Verse: 5 
Halfverse: a    
kaikeyyā kliśyamānena   rājñā saṃcodito vanam
   
kaikeyyā kliśyamānena   rājñā saṃcodito vanam /
Halfverse: c    
paritrātā janasyāsya   jagataḥ kva nu gaccʰati
   
paritrātā janasya_asya   jagataḥ kva nu gaccʰati /5/

Verse: 6 
Halfverse: a    
aho niścetano rājā   jīvalokasya saṃpriyam
   
aho niścetano rājā   jīva-lokasya saṃpriyam /
Halfverse: c    
dʰarmyaṃ satyavrataṃ rāmaṃ   vanavāso pravatsyati
   
dʰarmyaṃ satya-vrataṃ rāmaṃ   vana-vāso pravatsyati /6/

Verse: 7 
Halfverse: a    
iti sarvā mahiṣyas    vivatsā iva dʰenavaḥ
   
iti sarvā mahiṣyas    vivatsā iva dʰenavaḥ /
Halfverse: c    
ruruduś caiva duḥkʰārtāḥ   sasvaraṃ ca vicukruśuḥ
   
ruruduś caiva duḥkʰa_ārtāḥ   sasvaraṃ ca vicukruśuḥ /7/

Verse: 8 
Halfverse: a    
sa tam antaḥpure gʰoram   ārtaśabdaṃ mahīpatiḥ
   
sa tam antaḥ-pure gʰoram   ārta-śabdaṃ mahī-patiḥ /
Halfverse: c    
putraśokābʰisaṃtaptaḥ   śrutvā cāsīt suduḥkʰitaḥ
   
putra-śoka_abʰisaṃtaptaḥ   śrutvā ca_āsīt suduḥkʰitaḥ /8/

Verse: 9 
Halfverse: a    
nāgnihotrāṇy ahūyanta   sūryaś cāntaradʰīyata
   
na_agni-hotrāṇy ahūyanta   sūryaś ca_antar-adʰīyata /
Halfverse: c    
vyasr̥jan kavalān nāgā   gāvo vatsān na pāyayan
   
vyasr̥jan kavalān nāgā   gāvo vatsān na pāyayan /9/

Verse: 10 
Halfverse: a    
triśaṅkur lohitāṅgaś ca   br̥haspatibudʰāv api
   
triśaṅkur lohita_aṅgaś ca   br̥haspati-budʰāv api /
Halfverse: c    
dāruṇāḥ somam abʰyetya   grahāḥ sarve vyavastʰitāḥ
   
dāruṇāḥ somam abʰyetya   grahāḥ sarve vyavastʰitāḥ /10/

Verse: 11 
Halfverse: a    
nakṣatrāṇi gatārcīṃṣi   grahāś ca gatatejasaḥ
   
nakṣatrāṇi gata_arcīṃṣi   grahāś ca gata-tejasaḥ /
Halfverse: c    
viśākʰāś ca sadʰūmāś ca   nabʰasi pracakāśire
   
viśākʰāś ca sadʰūmāś ca   nabʰasi pracakāśire /11/

Verse: 12 
Halfverse: a    
akasmān nāgaraḥ sarvo   jano dainyam upāgamat
   
akasmān nāgaraḥ sarvo   jano dainyam upāgamat /
Halfverse: c    
āhāre vihāre    na kaś cid akaron manaḥ
   
āhāre vihāre    na kaścid akaron manaḥ /12/

Verse: 13 
Halfverse: a    
bāṣpaparyākulamukʰo   rājamārgagato janaḥ
   
bāṣpa-paryākula-mukʰo   rāja-mārga-gato janaḥ /
Halfverse: c    
na hr̥ṣṭo lakṣyate kaś cit   sarvaḥ śokaparāyaṇaḥ
   
na hr̥ṣṭo lakṣyate kaścit   sarvaḥ śoka-parāyaṇaḥ /13/

Verse: 14 
Halfverse: a    
na vāti pavanaḥ śīto   na śaśī saumyadarśanaḥ
   
na vāti pavanaḥ śīto   na śaśī saumya-darśanaḥ /
Halfverse: c    
na sūryas tapate lokaṃ   sarvaṃ paryākulaṃ jagat
   
na sūryas tapate lokaṃ   sarvaṃ paryākulaṃ jagat /14/

Verse: 15 
Halfverse: a    
anartʰinaḥ sutāḥ strīṇāṃ   bʰartāro bʰrātaras tatʰā
   
anartʰinaḥ sutāḥ strīṇāṃ   bʰartāro bʰrātaras tatʰā /
Halfverse: c    
sarve sarvaṃ parityajya   rāmam evānvacintayan
   
sarve sarvaṃ parityajya   rāmam eva_anvacintayan /15/

Verse: 16 
Halfverse: a    
ye tu rāmasya suhr̥daḥ   sarve te mūḍʰacetasaḥ
   
ye tu rāmasya suhr̥daḥ   sarve te mūḍʰa-cetasaḥ /
Halfverse: c    
śokabʰāreṇa cākrāntāḥ   śayanaṃ na juhus tadā
   
śoka-bʰāreṇa ca_ākrāntāḥ   śayanaṃ na juhus tadā /16/

Verse: 17 


Halfverse: a    
tatas tv ayodʰyā rahitā mahātmanā    tatas tv ayodʰyā rahitā mahātmanā
   
tatas tv ayodʰyā rahitā mahātmanā    tatas tv ayodʰyā rahitā mahātmanā / {Gem}
Halfverse: b    
puraṃdareṇeva mahī saparvatā    puraṃdareṇeva mahī saparvatā
   
puraṃdareṇa_iva mahī saparvatā    puraṃdareṇa_iva mahī saparvatā / {Gem}
Halfverse: c    
cacāla gʰoraṃ bʰayabʰārapīḍitā    cacāla gʰoraṃ bʰayabʰārapīḍitā
   
cacāla gʰoraṃ bʰaya-bʰāra-pīḍitā    cacāla gʰoraṃ bʰaya-bʰāra-pīḍitā / {Gem}
Halfverse: d    
sanāgayodʰāśvagaṇā nanāda ca    sanāgayodʰāśvagaṇā nanāda ca
   
sanāga-yodʰa_aśva-gaṇā nanāda ca    sanāga-yodʰa_aśva-gaṇā nanāda ca /17/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.