TITUS
Ramayana
Part No. 113
Chapter: 36
Adhyāya
36
Verse: 1
Halfverse: a
tasmiṃs
tu
puruṣavyāgʰre
niṣkrāmati
kr̥tāñjalau
tasmiṃs
tu
puruṣa-vyāgʰre
niṣkrāmati
kr̥ta
_añjalau
/
Halfverse: c
ārtaśabdo
hi
saṃjajñe
strīṇām
antaḥpure
mahān
ārta-śabdo
hi
saṃjajñe
strīṇām
antaḥ-pure
mahān
/1/
Verse: 2
Halfverse: a
anātʰasya
janasyāsya
durbalasya
tapasvinaḥ
anātʰasya
janasya
_asya
durbalasya
tapasvinaḥ
/
Halfverse: c
yo
gatiṃ
śaraṇaṃ
cāsīt
sa
nātʰaḥ
kva
nu
gaccʰati
yo
gatiṃ
śaraṇaṃ
ca
_āsīt
sa
nātʰaḥ
kva
nu
gaccʰati
/2/
Verse: 3
Halfverse: a
na
krudʰyaty
abʰiśasto
'pi
krodʰanīyāni
varjayan
na
krudʰyaty
abʰiśasto
_api
krodʰanīyāni
varjayan
/
Halfverse: c
kruddʰān
prasādayan
sarvān
samaduḥkʰaḥ
kva
gaccʰati
kruddʰān
prasādayan
sarvān
sama-duḥkʰaḥ
kva
gaccʰati
/3/
Verse: 4
Halfverse: a
kausalyāyāṃ
mahātejā
yatʰā
mātari
vartate
kausalyāyāṃ
mahā-tejā
yatʰā
mātari
vartate
/
Halfverse: c
tatʰā
yo
vartate
'smāsu
mahātmā
kva
nu
gaccʰati
tatʰā
yo
vartate
_asmāsu
mahātmā
kva
nu
gaccʰati
/4/
Verse: 5
Halfverse: a
kaikeyyā
kliśyamānena
rājñā
saṃcodito
vanam
kaikeyyā
kliśyamānena
rājñā
saṃcodito
vanam
/
Halfverse: c
paritrātā
janasyāsya
jagataḥ
kva
nu
gaccʰati
paritrātā
janasya
_asya
jagataḥ
kva
nu
gaccʰati
/5/
Verse: 6
Halfverse: a
aho
niścetano
rājā
jīvalokasya
saṃpriyam
aho
niścetano
rājā
jīva-lokasya
saṃpriyam
/
Halfverse: c
dʰarmyaṃ
satyavrataṃ
rāmaṃ
vanavāso
pravatsyati
dʰarmyaṃ
satya-vrataṃ
rāmaṃ
vana-vāso
pravatsyati
/6/
Verse: 7
Halfverse: a
iti
sarvā
mahiṣyas
tā
vivatsā
iva
dʰenavaḥ
iti
sarvā
mahiṣyas
tā
vivatsā
iva
dʰenavaḥ
/
Halfverse: c
ruruduś
caiva
duḥkʰārtāḥ
sasvaraṃ
ca
vicukruśuḥ
ruruduś
caiva
duḥkʰa
_ārtāḥ
sasvaraṃ
ca
vicukruśuḥ
/7/
Verse: 8
Halfverse: a
sa
tam
antaḥpure
gʰoram
ārtaśabdaṃ
mahīpatiḥ
sa
tam
antaḥ-pure
gʰoram
ārta-śabdaṃ
mahī-patiḥ
/
Halfverse: c
putraśokābʰisaṃtaptaḥ
śrutvā
cāsīt
suduḥkʰitaḥ
putra-śoka
_abʰisaṃtaptaḥ
śrutvā
ca
_āsīt
suduḥkʰitaḥ
/8/
Verse: 9
Halfverse: a
nāgnihotrāṇy
ahūyanta
sūryaś
cāntaradʰīyata
na
_agni-hotrāṇy
ahūyanta
sūryaś
ca
_antar-adʰīyata
/
Halfverse: c
vyasr̥jan
kavalān
nāgā
gāvo
vatsān
na
pāyayan
vyasr̥jan
kavalān
nāgā
gāvo
vatsān
na
pāyayan
/9/
Verse: 10
Halfverse: a
triśaṅkur
lohitāṅgaś
ca
br̥haspatibudʰāv
api
triśaṅkur
lohita
_aṅgaś
ca
br̥haspati-budʰāv
api
/
Halfverse: c
dāruṇāḥ
somam
abʰyetya
grahāḥ
sarve
vyavastʰitāḥ
dāruṇāḥ
somam
abʰyetya
grahāḥ
sarve
vyavastʰitāḥ
/10/
Verse: 11
Halfverse: a
nakṣatrāṇi
gatārcīṃṣi
grahāś
ca
gatatejasaḥ
nakṣatrāṇi
gata
_arcīṃṣi
grahāś
ca
gata-tejasaḥ
/
Halfverse: c
viśākʰāś
ca
sadʰūmāś
ca
nabʰasi
pracakāśire
viśākʰāś
ca
sadʰūmāś
ca
nabʰasi
pracakāśire
/11/
Verse: 12
Halfverse: a
akasmān
nāgaraḥ
sarvo
jano
dainyam
upāgamat
akasmān
nāgaraḥ
sarvo
jano
dainyam
upāgamat
/
Halfverse: c
āhāre
vā
vihāre
vā
na
kaś
cid
akaron
manaḥ
āhāre
vā
vihāre
vā
na
kaścid
akaron
manaḥ
/12/
Verse: 13
Halfverse: a
bāṣpaparyākulamukʰo
rājamārgagato
janaḥ
bāṣpa-paryākula-mukʰo
rāja-mārga-gato
janaḥ
/
Halfverse: c
na
hr̥ṣṭo
lakṣyate
kaś
cit
sarvaḥ
śokaparāyaṇaḥ
na
hr̥ṣṭo
lakṣyate
kaścit
sarvaḥ
śoka-parāyaṇaḥ
/13/
Verse: 14
Halfverse: a
na
vāti
pavanaḥ
śīto
na
śaśī
saumyadarśanaḥ
na
vāti
pavanaḥ
śīto
na
śaśī
saumya-darśanaḥ
/
Halfverse: c
na
sūryas
tapate
lokaṃ
sarvaṃ
paryākulaṃ
jagat
na
sūryas
tapate
lokaṃ
sarvaṃ
paryākulaṃ
jagat
/14/
Verse: 15
Halfverse: a
anartʰinaḥ
sutāḥ
strīṇāṃ
bʰartāro
bʰrātaras
tatʰā
anartʰinaḥ
sutāḥ
strīṇāṃ
bʰartāro
bʰrātaras
tatʰā
/
Halfverse: c
sarve
sarvaṃ
parityajya
rāmam
evānvacintayan
sarve
sarvaṃ
parityajya
rāmam
eva
_anvacintayan
/15/
Verse: 16
Halfverse: a
ye
tu
rāmasya
suhr̥daḥ
sarve
te
mūḍʰacetasaḥ
ye
tu
rāmasya
suhr̥daḥ
sarve
te
mūḍʰa-cetasaḥ
/
Halfverse: c
śokabʰāreṇa
cākrāntāḥ
śayanaṃ
na
juhus
tadā
śoka-bʰāreṇa
ca
_ākrāntāḥ
śayanaṃ
na
juhus
tadā
/16/
Verse: 17
Halfverse: a
tatas
tv
ayodʰyā
rahitā
mahātmanā
tatas
tv
ayodʰyā
rahitā
mahātmanā
tatas
tv
ayodʰyā
rahitā
mahātmanā
tatas
tv
ayodʰyā
rahitā
mahātmanā
/
{Gem}
Halfverse: b
puraṃdareṇeva
mahī
saparvatā
puraṃdareṇeva
mahī
saparvatā
puraṃdareṇa
_iva
mahī
saparvatā
puraṃdareṇa
_iva
mahī
saparvatā
/
{Gem}
Halfverse: c
cacāla
gʰoraṃ
bʰayabʰārapīḍitā
cacāla
gʰoraṃ
bʰayabʰārapīḍitā
cacāla
gʰoraṃ
bʰaya-bʰāra-pīḍitā
cacāla
gʰoraṃ
bʰaya-bʰāra-pīḍitā
/
{Gem}
Halfverse: d
sanāgayodʰāśvagaṇā
nanāda
ca
sanāgayodʰāśvagaṇā
nanāda
ca
sanāga-yodʰa
_aśva-gaṇā
nanāda
ca
sanāga-yodʰa
_aśva-gaṇā
nanāda
ca
/17/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.