TITUS
Ramayana
Part No. 114
Previous part

Chapter: 37 
Adhyāya 37


Verse: 1 
Halfverse: a    yāvat tu niryatas tasya   rajorūpam adr̥śyata
   
yāvat tu niryatas tasya   rajo-rūpam adr̥śyata /
Halfverse: c    
naivekṣvākuvaras tāvat   saṃjahārātmacakṣuṣī
   
na_eva_ikṣvāku-varas tāvat   saṃjahāra_ātma-cakṣuṣī /1/

Verse: 2 
Halfverse: a    
yāvad rājā priyaṃ putraṃ   paśyaty atyantadʰārmikam
   
yāvad rājā priyaṃ putraṃ   paśyaty atyanta-dʰārmikam /
Halfverse: c    
tāvad vyavardʰatevāsya   dʰaraṇyāṃ putradarśane
   
tāvad vyavardʰata_iva_asya   dʰaraṇyāṃ putra-darśane /2/

Verse: 3 
Halfverse: a    
na paśyati rajo 'py asya   yadā rāmasya bʰūmipaḥ
   
na paśyati rajo_apy asya   yadā rāmasya bʰūmipaḥ /
Halfverse: c    
tadārtaś ca viṣaṇṇaś ca   papāta dʰaraṇītale
   
tadā_ārtaś ca viṣaṇṇaś ca   papāta dʰaraṇī-tale /3/

Verse: 4 
Halfverse: a    
tasya dakṣiṇam anvagāt   kausalyā bāhum aṅganā
   
tasya dakṣiṇam anvagāt   kausalyā bāhum aṅganā /
Halfverse: c    
vāmaṃ cāsyānvagāt pārśvaṃ   kaikeyī bʰaratapriyā
   
vāmaṃ ca_asya_anvagāt pārśvaṃ   kaikeyī bʰarata-priyā /4/

Verse: 5 
Halfverse: a    
tāṃ nayena ca saṃpanno   dʰarmeṇa nivayena ca
   
tāṃ nayena ca saṃpanno   dʰarmeṇa nivayena ca /
Halfverse: c    
uvāca rājā kaikeyīṃ   samīkṣya vyatʰitendriyaḥ
   
uvāca rājā kaikeyīṃ   samīkṣya vyatʰita_indriyaḥ /5/

Verse: 6 
Halfverse: a    
kaikeyi mamāṅgāni   sprākṣīs tvaṃ duṣṭacāriṇī
   
kaikeyi mama_aṅgāni   sprākṣīs tvaṃ duṣṭa-cāriṇī /
Halfverse: c    
na hi tvāṃ draṣṭum iccʰāmi   na bʰāryā na ca bāndʰavī
   
na hi tvāṃ draṣṭum iccʰāmi   na bʰāryā na ca bāndʰavī /6/

Verse: 7 
Halfverse: a    
ye ca tvām upajīvanti   nāhaṃ teṣāṃ na te mama
   
ye ca tvām upajīvanti   na_ahaṃ teṣāṃ na te mama /
Halfverse: c    
kevalārtʰaparāṃ hi tvāṃ   tyaktadʰarmāṃ tyajāmy aham
   
kevala_artʰa-parāṃ hi tvāṃ   tyakta-dʰarmāṃ tyajāmy aham /7/

Verse: 8 
Halfverse: a    
agr̥hṇāṃ yac ca te pāṇim   agniṃ paryaṇayaṃ ca yat
   
agr̥hṇāṃ yac ca te pāṇim   agniṃ paryaṇayaṃ ca yat /
Halfverse: c    
anujānāmi tat sarvam   asmim̐l loke paratra ca
   
anujānāmi tat sarvam   asmim̐l loke paratra ca /8/

Verse: 9 
Halfverse: a    
bʰarataś cet pratītaḥ syād   rājyaṃ prāpyedam avyayam
   
bʰarataś cet pratītaḥ syād   rājyaṃ prāpya_idam avyayam /
Halfverse: c    
yan me sa dadyāt pitrartʰaṃ    tad dattam āgamat
   
yan me sa dadyāt pitr-artʰaṃ    tad dattam āgamat /9/

Verse: 10 
Halfverse: a    
atʰa reṇusamudʰvastaṃ   tam uttʰāpya narādʰipam
   
atʰa reṇu-samudʰvastaṃ   tam uttʰāpya nara_adʰipam /
Halfverse: c    
nyavartata tadā devī   kausalyā śokakarśitā
   
nyavartata tadā devī   kausalyā śoka-karśitā /10/

Verse: 11 
Halfverse: a    
hatveva brāhmaṇaṃ kāmāt   spr̥ṣṭvāgnim iva pāṇinā
   
hatvā_iva brāhmaṇaṃ kāmāt   spr̥ṣṭvā_agnim iva pāṇinā /
Halfverse: c    
anvatapyata dʰarmātmā   putraṃ saṃcintya tāpasaṃ
   
anvatapyata dʰarma_ātmā   putraṃ saṃcintya tāpasaṃ /11/

Verse: 12 
Halfverse: a    
nivr̥tyaiva nivr̥tyaiva   sīdato ratʰavartmasu
   
nivr̥tya_eva nivr̥tya_eva   sīdato ratʰa-vartmasu /
Halfverse: c    
rājño nātibabʰau rūpaṃ   grastasyāṃśumato yatʰā
   
rājño na_atibabʰau rūpaṃ   grastasya_aṃśumato yatʰā /12/

Verse: 13 
Halfverse: a    
vilalāpa ca duḥkʰārtaḥ   priyaṃ putram anusmaran
   
vilalāpa ca duḥkʰa_ārtaḥ   priyaṃ putram anusmaran /
Halfverse: c    
nagarāntam anuprāptaṃ   buddʰvā putram atʰābravīt
   
nagara_antam anuprāptaṃ   buddʰvā putram atʰa_abravīt /13/

Verse: 14 
Halfverse: a    
vāhanānāṃ ca mukʰyānāṃ   vahatāṃ taṃ mamātmajam
   
vāhanānāṃ ca mukʰyānāṃ   vahatāṃ taṃ mama_ātmajam /
Halfverse: c    
padāni patʰi dr̥śyante   sa mahātmā na dr̥śyate
   
padāni patʰi dr̥śyante   sa mahātmā na dr̥śyate /14/

Verse: 15 
Halfverse: a    
sa nūnaṃ kva cid evādya   vr̥kṣamūlam upāśritaḥ
   
sa nūnaṃ kvacid eva_adya   vr̥kṣa-mūlam upāśritaḥ /
Halfverse: c    
kāṣṭʰaṃ yadi vāśmānam   upadʰāya śayiṣyate
   
kāṣṭʰaṃ yadi _aśmānam   upadʰāya śayiṣyate /15/

Verse: 16 
Halfverse: a    
uttʰāsyati ca medinyāḥ   kr̥paṇaḥ pāṃśuguṇṭʰitaḥ
   
uttʰāsyati ca medinyāḥ   kr̥paṇaḥ pāṃśu-guṇṭʰitaḥ /
Halfverse: c    
viniḥśvasan prasravaṇāt   kareṇūnām ivarṣabʰaḥ
   
viniḥśvasan prasravaṇāt   kareṇūnām iva-r̥ṣabʰaḥ /16/

Verse: 17 
Halfverse: a    
drakṣyanti nūnaṃ puruṣā   dīrgʰabāhuṃ vanecarāḥ
   
drakṣyanti nūnaṃ puruṣā   dīrgʰa-bāhuṃ vane-carāḥ / {!}
Halfverse: c    
rāmam uttʰāya gaccʰantaṃ   lokanātʰam anātʰavat
   
rāmam uttʰāya gaccʰantaṃ   loka-nātʰam anātʰavat /17/

Verse: 18 
Halfverse: a    
sakāmā bʰava kaikeyi   vidʰavā rājyam āvasa
   
sakāmā bʰava kaikeyi   vidʰavā rājyam āvasa /
Halfverse: c    
na hi taṃ puruṣavyāgʰraṃ   vinā jīvitum utsahe
   
na hi taṃ puruṣa-vyāgʰraṃ   vinā jīvitum utsahe /18/

Verse: 19 
Halfverse: a    
ity evaṃ vilapan rājā   janaugʰenābʰisaṃvr̥taḥ
   
ity evaṃ vilapan rājā   jana_ogʰena_abʰisaṃvr̥taḥ /
Halfverse: c    
apasnāta ivāriṣṭaṃ   praviveśa purottamam
   
apasnāta iva_ariṣṭaṃ   praviveśa pura_uttamam /19/

Verse: 20 
Halfverse: a    
śūnyacatvaraveśmāntāṃ   saṃvr̥tāpaṇadevatām
   
śūnya-catvara-veśma_antāṃ   saṃvr̥ta_āpaṇa-devatām /
Halfverse: c    
klāntadurbaladuḥkʰārtāṃ   nātyākīrṇamahāpatʰām
   
klānta-durbala-duḥkʰa_ārtāṃ   na_atyākīrṇa-mahā-patʰām /20/

Verse: 21 
Halfverse: a    
tām avekṣya purīṃ sarvāṃ   rāmam evānucintayan
   
tām avekṣya purīṃ sarvāṃ   rāmam eva_anucintayan /
Halfverse: c    
vilapan prāviśad rājā   gr̥haṃ sūrya ivāmbudam
   
vilapan prāviśad rājā   gr̥haṃ sūrya iva_ambudam /21/

Verse: 22 
Halfverse: a    
mahāhradam ivākṣobʰyaṃ   suparṇena hr̥toragam
   
mahā-hradam iva_akṣobʰyaṃ   suparṇena hr̥ta_uragam /
Halfverse: c    
rāmeṇa rahitaṃ veśma   vaidehyā lakṣmaṇena ca
   
rāmeṇa rahitaṃ veśma   vaidehyā lakṣmaṇena ca /22/

Verse: 23 
Halfverse: a    
kausalyāyā gr̥haṃ śīgʰraṃ   rāma mātur nayantu mām
   
kausalyāyā gr̥haṃ śīgʰraṃ   rāma mātur nayantu mām /
Halfverse: c    
iti bruvantaṃ rājānam   anayan dvāradarśitaḥ
   
iti bruvantaṃ rājānam   anayan dvāra-darśitaḥ /23/

Verse: 24 
Halfverse: a    
tatas tatra praviṣṭasya   kausalyāyā niveśanam
   
tatas tatra praviṣṭasya   kausalyāyā niveśanam /
Halfverse: c    
adʰiruhyāpi śayanaṃ   babʰūva lulitaṃ manaḥ
   
adʰiruhya_api śayanaṃ   babʰūva lulitaṃ manaḥ /24/

Verse: 25 
Halfverse: a    
tac ca dr̥ṣṭvā mahārājo   bʰujam udyamya vīryavān
   
tac ca dr̥ṣṭvā mahā-rājo   bʰujam udyamya vīryavān /
Halfverse: c    
uccaiḥ svareṇa cukrośa    rāgʰava jahāsi mām
   
uccaiḥ svareṇa cukrośa    rāgʰava jahāsi mām /25/

Verse: 26 
Halfverse: a    
sukʰitā bata taṃ kālaṃ   jīviṣyanti narottamāḥ
   
sukʰitā bata taṃ kālaṃ   jīviṣyanti nara_uttamāḥ /
Halfverse: c    
pariṣvajanto ye rāmaṃ   drakṣyanti punar āgatam
   
pariṣvajanto ye rāmaṃ   drakṣyanti punar āgatam /26/

Verse: 27 
Halfverse: a    
na tvāṃ paśyāmi kausalye   sādʰu māṃ pāṇinā spr̥śa
   
na tvāṃ paśyāmi kausalye   sādʰu māṃ pāṇinā spr̥śa /
Halfverse: c    
rāmaṃ me 'nugatā dr̥ṣṭir   adyāpi na nivartate
   
rāmaṃ me_anugatā dr̥ṣṭir   adya_api na nivartate /27/

Verse: 28 


Halfverse: a    
taṃ rāmam evānuvicintayantaṃ    taṃ rāmam evānuvicintayantaṃ
   
taṃ rāmam eva_anuvicintayantaṃ    taṃ rāmam eva_anuvicintayantaṃ / {Gem}
Halfverse: b    
samīkṣya devī śayane narendram    samīkṣya devī śayane narendram
   
samīkṣya devī śayane nara_indram    samīkṣya devī śayane nara_indram / {Gem}
Halfverse: c    
upopaviśyādʰikam ārtarūpā    upopaviśyādʰikam ārtarūpā
   
upa_upaviśya_adʰikam ārta-rūpā    upa_upaviśya_adʰikam ārta-rūpā / {Gem}
Halfverse: d    
viniḥśvasantī vilalāpa kr̥ccʰraṃ    viniḥśvasantī vilalāpa kr̥ccʰraṃ
   
viniḥśvasantī vilalāpa kr̥ccʰraṃ    viniḥśvasantī vilalāpa kr̥ccʰraṃ /28/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.