TITUS
Ramayana
Part No. 114
Chapter: 37
Adhyāya
37
Verse: 1
Halfverse: a
yāvat
tu
niryatas
tasya
rajorūpam
adr̥śyata
yāvat
tu
niryatas
tasya
rajo-rūpam
adr̥śyata
/
Halfverse: c
naivekṣvākuvaras
tāvat
saṃjahārātmacakṣuṣī
na
_eva
_ikṣvāku-varas
tāvat
saṃjahāra
_ātma-cakṣuṣī
/1/
Verse: 2
Halfverse: a
yāvad
rājā
priyaṃ
putraṃ
paśyaty
atyantadʰārmikam
yāvad
rājā
priyaṃ
putraṃ
paśyaty
atyanta-dʰārmikam
/
Halfverse: c
tāvad
vyavardʰatevāsya
dʰaraṇyāṃ
putradarśane
tāvad
vyavardʰata
_iva
_asya
dʰaraṇyāṃ
putra-darśane
/2/
Verse: 3
Halfverse: a
na
paśyati
rajo
'py
asya
yadā
rāmasya
bʰūmipaḥ
na
paśyati
rajo
_apy
asya
yadā
rāmasya
bʰūmipaḥ
/
Halfverse: c
tadārtaś
ca
viṣaṇṇaś
ca
papāta
dʰaraṇītale
tadā
_ārtaś
ca
viṣaṇṇaś
ca
papāta
dʰaraṇī-tale
/3/
Verse: 4
Halfverse: a
tasya
dakṣiṇam
anvagāt
kausalyā
bāhum
aṅganā
tasya
dakṣiṇam
anvagāt
kausalyā
bāhum
aṅganā
/
Halfverse: c
vāmaṃ
cāsyānvagāt
pārśvaṃ
kaikeyī
bʰaratapriyā
vāmaṃ
ca
_asya
_anvagāt
pārśvaṃ
kaikeyī
bʰarata-priyā
/4/
Verse: 5
Halfverse: a
tāṃ
nayena
ca
saṃpanno
dʰarmeṇa
nivayena
ca
tāṃ
nayena
ca
saṃpanno
dʰarmeṇa
nivayena
ca
/
Halfverse: c
uvāca
rājā
kaikeyīṃ
samīkṣya
vyatʰitendriyaḥ
uvāca
rājā
kaikeyīṃ
samīkṣya
vyatʰita
_indriyaḥ
/5/
Verse: 6
Halfverse: a
kaikeyi
mā
mamāṅgāni
sprākṣīs
tvaṃ
duṣṭacāriṇī
kaikeyi
mā
mama
_aṅgāni
sprākṣīs
tvaṃ
duṣṭa-cāriṇī
/
Halfverse: c
na
hi
tvāṃ
draṣṭum
iccʰāmi
na
bʰāryā
na
ca
bāndʰavī
na
hi
tvāṃ
draṣṭum
iccʰāmi
na
bʰāryā
na
ca
bāndʰavī
/6/
Verse: 7
Halfverse: a
ye
ca
tvām
upajīvanti
nāhaṃ
teṣāṃ
na
te
mama
ye
ca
tvām
upajīvanti
na
_ahaṃ
teṣāṃ
na
te
mama
/
Halfverse: c
kevalārtʰaparāṃ
hi
tvāṃ
tyaktadʰarmāṃ
tyajāmy
aham
kevala
_artʰa-parāṃ
hi
tvāṃ
tyakta-dʰarmāṃ
tyajāmy
aham
/7/
Verse: 8
Halfverse: a
agr̥hṇāṃ
yac
ca
te
pāṇim
agniṃ
paryaṇayaṃ
ca
yat
agr̥hṇāṃ
yac
ca
te
pāṇim
agniṃ
paryaṇayaṃ
ca
yat
/
Halfverse: c
anujānāmi
tat
sarvam
asmim̐l
loke
paratra
ca
anujānāmi
tat
sarvam
asmim̐l
loke
paratra
ca
/8/
Verse: 9
Halfverse: a
bʰarataś
cet
pratītaḥ
syād
rājyaṃ
prāpyedam
avyayam
bʰarataś
cet
pratītaḥ
syād
rājyaṃ
prāpya
_idam
avyayam
/
Halfverse: c
yan
me
sa
dadyāt
pitrartʰaṃ
mā
mā
tad
dattam
āgamat
yan
me
sa
dadyāt
pitr-artʰaṃ
mā
mā
tad
dattam
āgamat
/9/
Verse: 10
Halfverse: a
atʰa
reṇusamudʰvastaṃ
tam
uttʰāpya
narādʰipam
atʰa
reṇu-samudʰvastaṃ
tam
uttʰāpya
nara
_adʰipam
/
Halfverse: c
nyavartata
tadā
devī
kausalyā
śokakarśitā
nyavartata
tadā
devī
kausalyā
śoka-karśitā
/10/
Verse: 11
Halfverse: a
hatveva
brāhmaṇaṃ
kāmāt
spr̥ṣṭvāgnim
iva
pāṇinā
hatvā
_iva
brāhmaṇaṃ
kāmāt
spr̥ṣṭvā
_agnim
iva
pāṇinā
/
Halfverse: c
anvatapyata
dʰarmātmā
putraṃ
saṃcintya
tāpasaṃ
anvatapyata
dʰarma
_ātmā
putraṃ
saṃcintya
tāpasaṃ
/11/
Verse: 12
Halfverse: a
nivr̥tyaiva
nivr̥tyaiva
sīdato
ratʰavartmasu
nivr̥tya
_eva
nivr̥tya
_eva
sīdato
ratʰa-vartmasu
/
Halfverse: c
rājño
nātibabʰau
rūpaṃ
grastasyāṃśumato
yatʰā
rājño
na
_atibabʰau
rūpaṃ
grastasya
_aṃśumato
yatʰā
/12/
Verse: 13
Halfverse: a
vilalāpa
ca
duḥkʰārtaḥ
priyaṃ
putram
anusmaran
vilalāpa
ca
duḥkʰa
_ārtaḥ
priyaṃ
putram
anusmaran
/
Halfverse: c
nagarāntam
anuprāptaṃ
buddʰvā
putram
atʰābravīt
nagara
_antam
anuprāptaṃ
buddʰvā
putram
atʰa
_abravīt
/13/
Verse: 14
Halfverse: a
vāhanānāṃ
ca
mukʰyānāṃ
vahatāṃ
taṃ
mamātmajam
vāhanānāṃ
ca
mukʰyānāṃ
vahatāṃ
taṃ
mama
_ātmajam
/
Halfverse: c
padāni
patʰi
dr̥śyante
sa
mahātmā
na
dr̥śyate
padāni
patʰi
dr̥śyante
sa
mahātmā
na
dr̥śyate
/14/
Verse: 15
Halfverse: a
sa
nūnaṃ
kva
cid
evādya
vr̥kṣamūlam
upāśritaḥ
sa
nūnaṃ
kvacid
eva
_adya
vr̥kṣa-mūlam
upāśritaḥ
/
Halfverse: c
kāṣṭʰaṃ
vā
yadi
vāśmānam
upadʰāya
śayiṣyate
kāṣṭʰaṃ
vā
yadi
vā
_aśmānam
upadʰāya
śayiṣyate
/15/
Verse: 16
Halfverse: a
uttʰāsyati
ca
medinyāḥ
kr̥paṇaḥ
pāṃśuguṇṭʰitaḥ
uttʰāsyati
ca
medinyāḥ
kr̥paṇaḥ
pāṃśu-guṇṭʰitaḥ
/
Halfverse: c
viniḥśvasan
prasravaṇāt
kareṇūnām
ivarṣabʰaḥ
viniḥśvasan
prasravaṇāt
kareṇūnām
iva-r̥ṣabʰaḥ
/16/
Verse: 17
Halfverse: a
drakṣyanti
nūnaṃ
puruṣā
dīrgʰabāhuṃ
vanecarāḥ
drakṣyanti
nūnaṃ
puruṣā
dīrgʰa-bāhuṃ
vane-carāḥ
/
{!}
Halfverse: c
rāmam
uttʰāya
gaccʰantaṃ
lokanātʰam
anātʰavat
rāmam
uttʰāya
gaccʰantaṃ
loka-nātʰam
anātʰavat
/17/
Verse: 18
Halfverse: a
sakāmā
bʰava
kaikeyi
vidʰavā
rājyam
āvasa
sakāmā
bʰava
kaikeyi
vidʰavā
rājyam
āvasa
/
Halfverse: c
na
hi
taṃ
puruṣavyāgʰraṃ
vinā
jīvitum
utsahe
na
hi
taṃ
puruṣa-vyāgʰraṃ
vinā
jīvitum
utsahe
/18/
Verse: 19
Halfverse: a
ity
evaṃ
vilapan
rājā
janaugʰenābʰisaṃvr̥taḥ
ity
evaṃ
vilapan
rājā
jana
_ogʰena
_abʰisaṃvr̥taḥ
/
Halfverse: c
apasnāta
ivāriṣṭaṃ
praviveśa
purottamam
apasnāta
iva
_ariṣṭaṃ
praviveśa
pura
_uttamam
/19/
Verse: 20
Halfverse: a
śūnyacatvaraveśmāntāṃ
saṃvr̥tāpaṇadevatām
śūnya-catvara-veśma
_antāṃ
saṃvr̥ta
_āpaṇa-devatām
/
Halfverse: c
klāntadurbaladuḥkʰārtāṃ
nātyākīrṇamahāpatʰām
klānta-durbala-duḥkʰa
_ārtāṃ
na
_atyākīrṇa-mahā-patʰām
/20/
Verse: 21
Halfverse: a
tām
avekṣya
purīṃ
sarvāṃ
rāmam
evānucintayan
tām
avekṣya
purīṃ
sarvāṃ
rāmam
eva
_anucintayan
/
Halfverse: c
vilapan
prāviśad
rājā
gr̥haṃ
sūrya
ivāmbudam
vilapan
prāviśad
rājā
gr̥haṃ
sūrya
iva
_ambudam
/21/
Verse: 22
Halfverse: a
mahāhradam
ivākṣobʰyaṃ
suparṇena
hr̥toragam
mahā-hradam
iva
_akṣobʰyaṃ
suparṇena
hr̥ta
_uragam
/
Halfverse: c
rāmeṇa
rahitaṃ
veśma
vaidehyā
lakṣmaṇena
ca
rāmeṇa
rahitaṃ
veśma
vaidehyā
lakṣmaṇena
ca
/22/
Verse: 23
Halfverse: a
kausalyāyā
gr̥haṃ
śīgʰraṃ
rāma
mātur
nayantu
mām
kausalyāyā
gr̥haṃ
śīgʰraṃ
rāma
mātur
nayantu
mām
/
Halfverse: c
iti
bruvantaṃ
rājānam
anayan
dvāradarśitaḥ
iti
bruvantaṃ
rājānam
anayan
dvāra-darśitaḥ
/23/
Verse: 24
Halfverse: a
tatas
tatra
praviṣṭasya
kausalyāyā
niveśanam
tatas
tatra
praviṣṭasya
kausalyāyā
niveśanam
/
Halfverse: c
adʰiruhyāpi
śayanaṃ
babʰūva
lulitaṃ
manaḥ
adʰiruhya
_api
śayanaṃ
babʰūva
lulitaṃ
manaḥ
/24/
Verse: 25
Halfverse: a
tac
ca
dr̥ṣṭvā
mahārājo
bʰujam
udyamya
vīryavān
tac
ca
dr̥ṣṭvā
mahā-rājo
bʰujam
udyamya
vīryavān
/
Halfverse: c
uccaiḥ
svareṇa
cukrośa
hā
rāgʰava
jahāsi
mām
uccaiḥ
svareṇa
cukrośa
hā
rāgʰava
jahāsi
mām
/25/
Verse: 26
Halfverse: a
sukʰitā
bata
taṃ
kālaṃ
jīviṣyanti
narottamāḥ
sukʰitā
bata
taṃ
kālaṃ
jīviṣyanti
nara
_uttamāḥ
/
Halfverse: c
pariṣvajanto
ye
rāmaṃ
drakṣyanti
punar
āgatam
pariṣvajanto
ye
rāmaṃ
drakṣyanti
punar
āgatam
/26/
Verse: 27
Halfverse: a
na
tvāṃ
paśyāmi
kausalye
sādʰu
māṃ
pāṇinā
spr̥śa
na
tvāṃ
paśyāmi
kausalye
sādʰu
māṃ
pāṇinā
spr̥śa
/
Halfverse: c
rāmaṃ
me
'nugatā
dr̥ṣṭir
adyāpi
na
nivartate
rāmaṃ
me
_anugatā
dr̥ṣṭir
adya
_api
na
nivartate
/27/
Verse: 28
Halfverse: a
taṃ
rāmam
evānuvicintayantaṃ
taṃ
rāmam
evānuvicintayantaṃ
taṃ
rāmam
eva
_anuvicintayantaṃ
taṃ
rāmam
eva
_anuvicintayantaṃ
/
{Gem}
Halfverse: b
samīkṣya
devī
śayane
narendram
samīkṣya
devī
śayane
narendram
samīkṣya
devī
śayane
nara
_indram
samīkṣya
devī
śayane
nara
_indram
/
{Gem}
Halfverse: c
upopaviśyādʰikam
ārtarūpā
upopaviśyādʰikam
ārtarūpā
upa
_upaviśya
_adʰikam
ārta-rūpā
upa
_upaviśya
_adʰikam
ārta-rūpā
/
{Gem}
Halfverse: d
viniḥśvasantī
vilalāpa
kr̥ccʰraṃ
viniḥśvasantī
vilalāpa
kr̥ccʰraṃ
viniḥśvasantī
vilalāpa
kr̥ccʰraṃ
viniḥśvasantī
vilalāpa
kr̥ccʰraṃ
/28/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.