TITUS
Ramayana
Part No. 115
Previous part

Chapter: 38 
Adhyāya 38


Verse: 1 
Halfverse: a    tataḥ samīkṣya śayane   sannaṃ śokena pārtʰivam
   
tataḥ samīkṣya śayane   sannaṃ śokena pārtʰivam /
Halfverse: c    
kausalyā putraśokārtā   tam uvāca mahīpatim
   
kausalyā putra-śoka_ārtā   tam uvāca mahī-patim /1/

Verse: 2 
Halfverse: a    
rāgʰavo naraśārdūla   viṣam uptvā dvijihvavat
   
rāgʰavo nara-śārdūla   viṣam uptvā dvijihvavat /
Halfverse: c    
vicariṣyati kaikeyī   nirmukteva hi pannagī
   
vicariṣyati kaikeyī   nirmuktā_iva hi pannagī /2/

Verse: 3 
Halfverse: a    
vivāsya rāmaṃ subʰagā   labdʰakāmā samāhitā
   
vivāsya rāmaṃ subʰagā   labdʰa-kāmā samāhitā /
Halfverse: c    
trāsayiṣyati māṃ bʰūyo   duṣṭāhir iva veśmani
   
trāsayiṣyati māṃ bʰūyo   duṣṭa_ahir iva veśmani /3/

Verse: 4 
Halfverse: a    
atʰa sma nagare rāmaś   caran bʰaikṣaṃ gr̥he vaset
   
atʰa sma nagare rāmaś   caran bʰaikṣaṃ gr̥he vaset /
Halfverse: c    
kāmakāro varaṃ dātum   api dāsaṃ mamātmajam
   
kāma-kāro varaṃ dātum   api dāsaṃ mama_ātmajam /4/

Verse: 5 
Halfverse: a    
pātayitvā tu kaikeyyā   rāmaṃ stʰānād yatʰeṣṭataḥ
   
pātayitvā tu kaikeyyā   rāmaṃ stʰānād yatʰā_iṣṭataḥ /
Halfverse: c    
pradiṣṭo rakṣasāṃ bʰāgaḥ   parvaṇīvāhitāgninā
   
pradiṣṭo rakṣasāṃ bʰāgaḥ   parvaṇi_iva_āhita_agninā /5/

Verse: 6 
Halfverse: a    
gajarājagatir vīro   mahābāhur dʰanurdʰaraḥ
   
gaja-rāja-gatir vīro   mahā-bāhur dʰanur-dʰaraḥ /
Halfverse: c    
vanam āviśate nūnaṃ   sabʰāryaḥ sahalakṣmaṇaḥ
   
vanam āviśate nūnaṃ   sabʰāryaḥ saha-lakṣmaṇaḥ /6/

Verse: 7 
Halfverse: a    
vane tv adr̥ṣṭaduḥkʰānāṃ   kaikeyyānumate tvayā
   
vane tv adr̥ṣṭa-duḥkʰānāṃ   kaikeyyā_anumate tvayā /
Halfverse: c    
tyaktānāṃ vanavāsāya    nv avastʰā bʰaviṣyati
   
tyaktānāṃ vana-vāsāya    nv avastʰā bʰaviṣyati /7/

Verse: 8 
Halfverse: a    
te ratnahīnās taruṇāḥ   pʰalakāle vivāsitāḥ
   
te ratna-hīnās taruṇāḥ   pʰala-kāle vivāsitāḥ /
Halfverse: c    
katʰaṃ vatsyanti kr̥paṇāḥ   pʰalamūlaiḥ kr̥tāśanāḥ
   
katʰaṃ vatsyanti kr̥paṇāḥ   pʰala-mūlaiḥ kr̥ta_aśanāḥ /8/

Verse: 9 
Halfverse: a    
apīdānīṃ sa kālaḥ syān   mama śokakṣayaḥ śivaḥ
   
api_idānīṃ sa kālaḥ syān   mama śoka-kṣayaḥ śivaḥ /
Halfverse: c    
sabʰāryaṃ yat saha bʰrātrā   paśyeyam iha rāgʰavam
   
sabʰāryaṃ yat saha bʰrātrā   paśyeyam iha rāgʰavam /9/

Verse: 10 
Halfverse: a    
śrutvaivopastʰitau vīrau   kadāyodʰyā bʰaviṣyati
   
śrutvā_eva_upastʰitau vīrau   kadā_ayodʰyā bʰaviṣyati /
Halfverse: c    
yaśasvinī hr̥ṣṭajanā   sūccʰritadʰvajamālinī
   
yaśasvinī hr̥ṣṭa-janā   sūccʰrita-dʰvaja-mālinī /10/

Verse: 11 
Halfverse: a    
kadā prekṣya naravyāgʰrāv   araṇyāt punarāgatau
   
kadā prekṣya nara-vyāgʰrāv   araṇyāt punar-āgatau /
Halfverse: c    
nandiṣyati purī hr̥ṣṭā   samudra iva parvaṇi
   
nandiṣyati purī hr̥ṣṭā   samudra iva parvaṇi /11/

Verse: 12 
Halfverse: a    
kadāyodʰyāṃ mahābāhuḥ   purīṃ vīraḥ pravekṣyati
   
kadā_ayodʰyāṃ mahā-bāhuḥ   purīṃ vīraḥ pravekṣyati /
Halfverse: c    
puraskr̥tya ratʰe sītāṃ   vr̥ṣabʰo govadʰūm iva
   
puras-kr̥tya ratʰe sītāṃ   vr̥ṣabʰo go-vadʰūm iva /12/

Verse: 13 
Halfverse: a    
kadā prāṇisahasrāṇi   rājamārge mamātmajau
   
kadā prāṇi-sahasrāṇi   rāja-mārge mama_ātmajau /
Halfverse: c    
lājair avakariṣyanti   praviśantāv ariṃdamau
   
lājair avakariṣyanti   praviśantāv ariṃ-damau /13/

Verse: 14 
Halfverse: a    
kadā sumanasaḥ kanyā   dvijātīnāṃ pʰalāni ca
   
kadā sumanasaḥ kanyā   dvijātīnāṃ pʰalāni ca /
Halfverse: c    
pradiśantyaḥ purīṃ hr̥ṣṭāḥ   kariṣyanti pradakṣiṇam
   
pradiśantyaḥ purīṃ hr̥ṣṭāḥ   kariṣyanti pradakṣiṇam /14/

Verse: 15 
Halfverse: a    
kadā pariṇato buddʰyā   vayasā cāmaraprabʰaḥ
   
kadā pariṇato buddʰyā   vayasā ca_amara-prabʰaḥ /
Halfverse: c    
abʰyupaiṣyati dʰarmajñas   trivarṣa iva māṃ lalan
   
abʰyupaiṣyati dʰarmajñas   trivarṣa iva māṃ lalan /15/

Verse: 16 
Halfverse: a    
niḥsaṃśayaṃ mayā manye   purā vīra kadaryayā
   
niḥsaṃśayaṃ mayā manye   purā vīra kadaryayā /
Halfverse: c    
pātu kāmeṣu vatseṣu   mātr̥̄ṇāṃ śātitāḥ stanāḥ
   
pātu kāmeṣu vatseṣu   mātr̥̄ṇāṃ śātitāḥ stanāḥ /16/

Verse: 17 
Halfverse: a    
sāhaṃ gaur iva siṃhena   vivatsā vatsalā kr̥tā
   
_ahaṃ gaur iva siṃhena   vivatsā vatsalā kr̥tā /
Halfverse: c    
kaikeyyā puruṣavyāgʰra   bālavatseva gaur balāt
   
kaikeyyā puruṣa-vyāgʰra   bāla-vatsā_iva gaur balāt /17/

Verse: 18 
Halfverse: a    
na hi tāvad guṇair juṣṭaṃ   sarvaśāstraviśāradam
   
na hi tāvad guṇair juṣṭaṃ   sarva-śāstra-viśāradam /
Halfverse: c    
ekaputrā vinā putram   ahaṃ jīvitum utsahe
   
eka-putrā vinā putram   ahaṃ jīvitum utsahe /18/

Verse: 19 
Halfverse: a    
na hi me jīvite kiṃ cit   sāmartʰam iha kalpyate
   
na hi me jīvite kiṃcit   sāmartʰam iha kalpyate /
Halfverse: c    
apaśyantyāḥ priyaṃ putraṃ   mahābāhuṃ mahābalam
   
apaśyantyāḥ priyaṃ putraṃ   mahā-bāhuṃ mahā-balam /19/

Verse: 20 


Halfverse: a    
ayaṃ hi māṃ dīpayate samuttʰitas    ayaṃ hi māṃ dīpayate samuttʰitas
   
ayaṃ hi māṃ dīpayate samuttʰitas    ayaṃ hi māṃ dīpayate samuttʰitas / {Gem}
Halfverse: b    
tanūjaśokaprabʰavo hutāśanaḥ    tanūjaśokaprabʰavo hutāśanaḥ
   
tanūja-śoka-prabʰavo huta_aśanaḥ    tanūja-śoka-prabʰavo huta_aśanaḥ / {Gem}
Halfverse: c    
mahīm imāṃ raśmibʰir uttamaprabʰo    mahīm imāṃ raśmibʰir uttamaprabʰo
   
mahīm imāṃ raśmibʰir uttama-prabʰo    mahīm imāṃ raśmibʰir uttama-prabʰo / {Gem}
Halfverse: d    
yatʰā nidāgʰe bʰagavān divākaraḥ    yatʰā nidāgʰe bʰagavān divākaraḥ
   
yatʰā nidāgʰe bʰagavān divā-karaḥ    yatʰā nidāgʰe bʰagavān divā-karaḥ /20/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.