TITUS
Ramayana
Part No. 115
Chapter: 38
Adhyāya
38
Verse: 1
Halfverse: a
tataḥ
samīkṣya
śayane
sannaṃ
śokena
pārtʰivam
tataḥ
samīkṣya
śayane
sannaṃ
śokena
pārtʰivam
/
Halfverse: c
kausalyā
putraśokārtā
tam
uvāca
mahīpatim
kausalyā
putra-śoka
_ārtā
tam
uvāca
mahī-patim
/1/
Verse: 2
Halfverse: a
rāgʰavo
naraśārdūla
viṣam
uptvā
dvijihvavat
rāgʰavo
nara-śārdūla
viṣam
uptvā
dvijihvavat
/
Halfverse: c
vicariṣyati
kaikeyī
nirmukteva
hi
pannagī
vicariṣyati
kaikeyī
nirmuktā
_iva
hi
pannagī
/2/
Verse: 3
Halfverse: a
vivāsya
rāmaṃ
subʰagā
labdʰakāmā
samāhitā
vivāsya
rāmaṃ
subʰagā
labdʰa-kāmā
samāhitā
/
Halfverse: c
trāsayiṣyati
māṃ
bʰūyo
duṣṭāhir
iva
veśmani
trāsayiṣyati
māṃ
bʰūyo
duṣṭa
_ahir
iva
veśmani
/3/
Verse: 4
Halfverse: a
atʰa
sma
nagare
rāmaś
caran
bʰaikṣaṃ
gr̥he
vaset
atʰa
sma
nagare
rāmaś
caran
bʰaikṣaṃ
gr̥he
vaset
/
Halfverse: c
kāmakāro
varaṃ
dātum
api
dāsaṃ
mamātmajam
kāma-kāro
varaṃ
dātum
api
dāsaṃ
mama
_ātmajam
/4/
Verse: 5
Halfverse: a
pātayitvā
tu
kaikeyyā
rāmaṃ
stʰānād
yatʰeṣṭataḥ
pātayitvā
tu
kaikeyyā
rāmaṃ
stʰānād
yatʰā
_iṣṭataḥ
/
Halfverse: c
pradiṣṭo
rakṣasāṃ
bʰāgaḥ
parvaṇīvāhitāgninā
pradiṣṭo
rakṣasāṃ
bʰāgaḥ
parvaṇi
_iva
_āhita
_agninā
/5/
Verse: 6
Halfverse: a
gajarājagatir
vīro
mahābāhur
dʰanurdʰaraḥ
gaja-rāja-gatir
vīro
mahā-bāhur
dʰanur-dʰaraḥ
/
Halfverse: c
vanam
āviśate
nūnaṃ
sabʰāryaḥ
sahalakṣmaṇaḥ
vanam
āviśate
nūnaṃ
sabʰāryaḥ
saha-lakṣmaṇaḥ
/6/
Verse: 7
Halfverse: a
vane
tv
adr̥ṣṭaduḥkʰānāṃ
kaikeyyānumate
tvayā
vane
tv
adr̥ṣṭa-duḥkʰānāṃ
kaikeyyā
_anumate
tvayā
/
Halfverse: c
tyaktānāṃ
vanavāsāya
kā
nv
avastʰā
bʰaviṣyati
tyaktānāṃ
vana-vāsāya
kā
nv
avastʰā
bʰaviṣyati
/7/
Verse: 8
Halfverse: a
te
ratnahīnās
taruṇāḥ
pʰalakāle
vivāsitāḥ
te
ratna-hīnās
taruṇāḥ
pʰala-kāle
vivāsitāḥ
/
Halfverse: c
katʰaṃ
vatsyanti
kr̥paṇāḥ
pʰalamūlaiḥ
kr̥tāśanāḥ
katʰaṃ
vatsyanti
kr̥paṇāḥ
pʰala-mūlaiḥ
kr̥ta
_aśanāḥ
/8/
Verse: 9
Halfverse: a
apīdānīṃ
sa
kālaḥ
syān
mama
śokakṣayaḥ
śivaḥ
api
_idānīṃ
sa
kālaḥ
syān
mama
śoka-kṣayaḥ
śivaḥ
/
Halfverse: c
sabʰāryaṃ
yat
saha
bʰrātrā
paśyeyam
iha
rāgʰavam
sabʰāryaṃ
yat
saha
bʰrātrā
paśyeyam
iha
rāgʰavam
/9/
Verse: 10
Halfverse: a
śrutvaivopastʰitau
vīrau
kadāyodʰyā
bʰaviṣyati
śrutvā
_eva
_upastʰitau
vīrau
kadā
_ayodʰyā
bʰaviṣyati
/
Halfverse: c
yaśasvinī
hr̥ṣṭajanā
sūccʰritadʰvajamālinī
yaśasvinī
hr̥ṣṭa-janā
sūccʰrita-dʰvaja-mālinī
/10/
Verse: 11
Halfverse: a
kadā
prekṣya
naravyāgʰrāv
araṇyāt
punarāgatau
kadā
prekṣya
nara-vyāgʰrāv
araṇyāt
punar-āgatau
/
Halfverse: c
nandiṣyati
purī
hr̥ṣṭā
samudra
iva
parvaṇi
nandiṣyati
purī
hr̥ṣṭā
samudra
iva
parvaṇi
/11/
Verse: 12
Halfverse: a
kadāyodʰyāṃ
mahābāhuḥ
purīṃ
vīraḥ
pravekṣyati
kadā
_ayodʰyāṃ
mahā-bāhuḥ
purīṃ
vīraḥ
pravekṣyati
/
Halfverse: c
puraskr̥tya
ratʰe
sītāṃ
vr̥ṣabʰo
govadʰūm
iva
puras-kr̥tya
ratʰe
sītāṃ
vr̥ṣabʰo
go-vadʰūm
iva
/12/
Verse: 13
Halfverse: a
kadā
prāṇisahasrāṇi
rājamārge
mamātmajau
kadā
prāṇi-sahasrāṇi
rāja-mārge
mama
_ātmajau
/
Halfverse: c
lājair
avakariṣyanti
praviśantāv
ariṃdamau
lājair
avakariṣyanti
praviśantāv
ariṃ-damau
/13/
Verse: 14
Halfverse: a
kadā
sumanasaḥ
kanyā
dvijātīnāṃ
pʰalāni
ca
kadā
sumanasaḥ
kanyā
dvijātīnāṃ
pʰalāni
ca
/
Halfverse: c
pradiśantyaḥ
purīṃ
hr̥ṣṭāḥ
kariṣyanti
pradakṣiṇam
pradiśantyaḥ
purīṃ
hr̥ṣṭāḥ
kariṣyanti
pradakṣiṇam
/14/
Verse: 15
Halfverse: a
kadā
pariṇato
buddʰyā
vayasā
cāmaraprabʰaḥ
kadā
pariṇato
buddʰyā
vayasā
ca
_amara-prabʰaḥ
/
Halfverse: c
abʰyupaiṣyati
dʰarmajñas
trivarṣa
iva
māṃ
lalan
abʰyupaiṣyati
dʰarmajñas
trivarṣa
iva
māṃ
lalan
/15/
Verse: 16
Halfverse: a
niḥsaṃśayaṃ
mayā
manye
purā
vīra
kadaryayā
niḥsaṃśayaṃ
mayā
manye
purā
vīra
kadaryayā
/
Halfverse: c
pātu
kāmeṣu
vatseṣu
mātr̥̄ṇāṃ
śātitāḥ
stanāḥ
pātu
kāmeṣu
vatseṣu
mātr̥̄ṇāṃ
śātitāḥ
stanāḥ
/16/
Verse: 17
Halfverse: a
sāhaṃ
gaur
iva
siṃhena
vivatsā
vatsalā
kr̥tā
sā
_ahaṃ
gaur
iva
siṃhena
vivatsā
vatsalā
kr̥tā
/
Halfverse: c
kaikeyyā
puruṣavyāgʰra
bālavatseva
gaur
balāt
kaikeyyā
puruṣa-vyāgʰra
bāla-vatsā
_iva
gaur
balāt
/17/
Verse: 18
Halfverse: a
na
hi
tāvad
guṇair
juṣṭaṃ
sarvaśāstraviśāradam
na
hi
tāvad
guṇair
juṣṭaṃ
sarva-śāstra-viśāradam
/
Halfverse: c
ekaputrā
vinā
putram
ahaṃ
jīvitum
utsahe
eka-putrā
vinā
putram
ahaṃ
jīvitum
utsahe
/18/
Verse: 19
Halfverse: a
na
hi
me
jīvite
kiṃ
cit
sāmartʰam
iha
kalpyate
na
hi
me
jīvite
kiṃcit
sāmartʰam
iha
kalpyate
/
Halfverse: c
apaśyantyāḥ
priyaṃ
putraṃ
mahābāhuṃ
mahābalam
apaśyantyāḥ
priyaṃ
putraṃ
mahā-bāhuṃ
mahā-balam
/19/
Verse: 20
Halfverse: a
ayaṃ
hi
māṃ
dīpayate
samuttʰitas
ayaṃ
hi
māṃ
dīpayate
samuttʰitas
ayaṃ
hi
māṃ
dīpayate
samuttʰitas
ayaṃ
hi
māṃ
dīpayate
samuttʰitas
/
{Gem}
Halfverse: b
tanūjaśokaprabʰavo
hutāśanaḥ
tanūjaśokaprabʰavo
hutāśanaḥ
tanūja-śoka-prabʰavo
huta
_aśanaḥ
tanūja-śoka-prabʰavo
huta
_aśanaḥ
/
{Gem}
Halfverse: c
mahīm
imāṃ
raśmibʰir
uttamaprabʰo
mahīm
imāṃ
raśmibʰir
uttamaprabʰo
mahīm
imāṃ
raśmibʰir
uttama-prabʰo
mahīm
imāṃ
raśmibʰir
uttama-prabʰo
/
{Gem}
Halfverse: d
yatʰā
nidāgʰe
bʰagavān
divākaraḥ
yatʰā
nidāgʰe
bʰagavān
divākaraḥ
yatʰā
nidāgʰe
bʰagavān
divā-karaḥ
yatʰā
nidāgʰe
bʰagavān
divā-karaḥ
/20/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.