TITUS
Ramayana
Part No. 116
Chapter: 39
Adhyāya
39
Verse: 1
Halfverse: a
vilapantīṃ
tatʰā
tāṃ
tu
kausalyāṃ
pramadottamām
vilapantīṃ
tatʰā
tāṃ
tu
kausalyāṃ
pramada
_uttamām
/
Halfverse: c
idaṃ
dʰarme
stʰitā
dʰarmyaṃ
sumitrā
vākyam
abravīt
idaṃ
dʰarme
stʰitā
dʰarmyaṃ
sumitrā
vākyam
abravīt
/1/
Verse: 2
Halfverse: a
tavārye
sadguṇair
yuktaḥ
putraḥ
sa
puruṣottamaḥ
tava
_ārye
sad-guṇair
yuktaḥ
putraḥ
sa
puruṣa
_uttamaḥ
/
Halfverse: c
kiṃ
te
vilapitenaivaṃ
kr̥paṇaṃ
ruditena
vā
kiṃ
te
vilapitena
_evaṃ
kr̥paṇaṃ
ruditena
vā
/2/
Verse: 3
Halfverse: a
yas
tavārye
gataḥ
putras
tyaktvā
rājyaṃ
mahābalaḥ
yas
tava
_ārye
gataḥ
putras
tyaktvā
rājyaṃ
mahā-balaḥ
/
Halfverse: c
sādʰu
kurvan
mahātmānaṃ
pitaraṃ
satyavādinām
sādʰu
kurvan
mahātmānaṃ
pitaraṃ
satya-vādinām
/3/
Verse: 4
Halfverse: a
śiṣṭair
ācarite
samyak
śaśvat
pretya
pʰalodaye
śiṣṭair
ācarite
samyak
śaśvat
pretya
pʰala
_udaye
/
Halfverse: c
rāmo
dʰarme
stʰitaḥ
śreṣṭʰo
na
sa
śocyaḥ
kadā
cana
rāmo
dʰarme
stʰitaḥ
śreṣṭʰo
na
sa
śocyaḥ
kadācana
/4/
Verse: 5
Halfverse: a
vartate
cottamāṃ
vr̥ttiṃ
lakṣmaṇo
'smin
sadānagʰaḥ
vartate
ca
_uttamāṃ
vr̥ttiṃ
lakṣmaṇo
_asmin
sadā
_anagʰaḥ
/
Halfverse: c
dayāvān
sarvabʰūteṣu
lābʰas
tasya
mahātmanaḥ
dayāvān
sarva-bʰūteṣu
lābʰas
tasya
mahātmanaḥ
/5/
Verse: 6
Halfverse: a
araṇyavāse
yad
duḥkʰaṃ
jānatī
vai
sukʰocitā
araṇya-vāse
yad
duḥkʰaṃ
jānatī
vai
sukʰa
_ucitā
/
Halfverse: c
anugaccʰati
vaidehī
dʰarmātmānaṃ
tavātmajam
anugaccʰati
vaidehī
dʰarma
_ātmānaṃ
tava
_ātmajam
/6/
Verse: 7
Halfverse: a
kīrtibʰūtāṃ
patākāṃ
yo
loke
bʰrāmayati
prabʰuḥ
kīrti-bʰūtāṃ
patākāṃ
yo
loke
bʰrāmayati
prabʰuḥ
/
Halfverse: c
damasatyavrataparaḥ
kiṃ
na
prāptas
tavātmajaḥ
dama-satya-vrata-paraḥ
kiṃ
na
prāptas
tava
_ātmajaḥ
/7/
Verse: 8
Halfverse: a
vyaktaṃ
rāmasya
vijñāya
śaucaṃ
māhātmyam
uttamam
vyaktaṃ
rāmasya
vijñāya
śaucaṃ
māhātmyam
uttamam
/
Halfverse: c
na
gātram
aṃśubʰiḥ
sūryaḥ
saṃtāpayitum
arhati
na
gātram
aṃśubʰiḥ
sūryaḥ
saṃtāpayitum
arhati
/8/
Verse: 9
Halfverse: a
śivaḥ
sarveṣu
kāleṣu
kānanebʰyo
viniḥsr̥taḥ
śivaḥ
sarveṣu
kāleṣu
kānanebʰyo
viniḥsr̥taḥ
/
Halfverse: c
rāgʰavaṃ
yuktaśītoṣṇaḥ
seviṣyati
sukʰo
'nilaḥ
rāgʰavaṃ
yukta-śīta
_uṣṇaḥ
seviṣyati
sukʰo
_anilaḥ
/9/
Verse: 10
Halfverse: a
śayānam
anagʰaṃ
rātrau
pitevābʰipariṣvajan
śayānam
anagʰaṃ
rātrau
pitā
_iva
_abʰipariṣvajan
/
Halfverse: c
raśmibʰiḥ
saṃspr̥śañ
śītaiś
candramā
hlādayiṣyati
raśmibʰiḥ
saṃspr̥śan
śītaiś
candramā
hlādayiṣyati
/10/
Verse: 11
Halfverse: a
dadau
cāstrāṇi
divyāni
yasmai
brahmā
mahaujase
dadau
ca
_astrāṇi
divyāni
yasmai
brahmā
mahā
_ojase
/
Halfverse: c
dānavendraṃ
hataṃ
dr̥ṣṭvā
timidʰvajasutaṃ
raṇe
dānava
_indraṃ
hataṃ
dr̥ṣṭvā
timi-dʰvaja-sutaṃ
raṇe
/11/
Verse: 12
Halfverse: a
pr̥tʰivyā
saha
vaidehyā
śriyā
ca
puruṣarṣabʰaḥ
pr̥tʰivyā
saha
vaidehyā
śriyā
ca
puruṣa-r̥ṣabʰaḥ
/
Halfverse: c
kṣipraṃ
tisr̥bʰir
etābʰiḥ
saha
rāmo
'bʰiṣekṣyate
kṣipraṃ
tisr̥bʰir
etābʰiḥ
saha
rāmo
_abʰiṣekṣyate
/12/
Verse: 13
Halfverse: a
duḥkʰajaṃ
visr̥janty
asraṃ
niṣkrāmantam
udīkṣya
yam
duḥkʰajaṃ
visr̥janty
asraṃ
niṣkrāmantam
udīkṣya
yam
/
Halfverse: c
samutsrakṣyasi
netrābʰyāṃ
kṣipram
ānandajaṃ
payaḥ
samutsrakṣyasi
netrābʰyāṃ
kṣipram
ānandajaṃ
payaḥ
/13/
Verse: 14
Halfverse: a
abʰivādayamānaṃ
taṃ
dr̥ṣṭvā
sasuhr̥daṃ
sutam
abʰivādayamānaṃ
taṃ
dr̥ṣṭvā
sasuhr̥daṃ
sutam
/
Halfverse: c
mudāśru
mokṣyase
kṣipraṃ
megʰalekeva
vārṣikī
mudā
_aśru
mokṣyase
kṣipraṃ
megʰa-lekā
_iva
vārṣikī
/14/
Verse: 15
Halfverse: a
putras
te
varadaḥ
kṣipram
ayodʰyāṃ
punar
āgataḥ
putras
te
varadaḥ
kṣipram
ayodʰyāṃ
punar
āgataḥ
/
Halfverse: c
karābʰyāṃ
mr̥dupīnābʰyāṃ
caraṇau
pīḍayiṣyati
karābʰyāṃ
mr̥du-pīnābʰyāṃ
caraṇau
pīḍayiṣyati
/15/
Verse: 16
Halfverse: a
niśamya
tal
lakṣmaṇamātr̥vākyaṃ
niśamya
tal
lakṣmaṇamātr̥vākyaṃ
niśamya
tal
lakṣmaṇa-mātr̥-vākyaṃ
niśamya
tal
lakṣmaṇa-mātr̥-vākyaṃ
/
{Gem}
Halfverse: b
rāmasya
mātur
naradevapatnyāḥ
rāmasya
mātur
naradevapatnyāḥ
rāmasya
mātur
nara-deva-patnyāḥ
rāmasya
mātur
nara-deva-patnyāḥ
/
{Gem}
Halfverse: c
sadyaḥ
śarīre
vinanāśa
śokaḥ
sadyaḥ
śarīre
vinanāśa
śokaḥ
sadyaḥ
śarīre
vinanāśa
śokaḥ
sadyaḥ
śarīre
vinanāśa
śokaḥ
/
{Gem}
Halfverse: d
śaradgato
megʰa
ivālpatoyaḥ
śaradgato
megʰa
ivālpatoyaḥ
śarad-gato
megʰa
iva
_alpa-toyaḥ
śarad-gato
megʰa
iva
_alpa-toyaḥ
/16/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.