TITUS
Ramayana
Part No. 116
Previous part

Chapter: 39 
Adhyāya 39


Verse: 1 
Halfverse: a    vilapantīṃ tatʰā tāṃ tu   kausalyāṃ pramadottamām
   
vilapantīṃ tatʰā tāṃ tu   kausalyāṃ pramada_uttamām /
Halfverse: c    
idaṃ dʰarme stʰitā dʰarmyaṃ   sumitrā vākyam abravīt
   
idaṃ dʰarme stʰitā dʰarmyaṃ   sumitrā vākyam abravīt /1/

Verse: 2 
Halfverse: a    
tavārye sadguṇair yuktaḥ   putraḥ sa puruṣottamaḥ
   
tava_ārye sad-guṇair yuktaḥ   putraḥ sa puruṣa_uttamaḥ /
Halfverse: c    
kiṃ te vilapitenaivaṃ   kr̥paṇaṃ ruditena
   
kiṃ te vilapitena_evaṃ   kr̥paṇaṃ ruditena /2/

Verse: 3 
Halfverse: a    
yas tavārye gataḥ putras   tyaktvā rājyaṃ mahābalaḥ
   
yas tava_ārye gataḥ putras   tyaktvā rājyaṃ mahā-balaḥ /
Halfverse: c    
sādʰu kurvan mahātmānaṃ   pitaraṃ satyavādinām
   
sādʰu kurvan mahātmānaṃ   pitaraṃ satya-vādinām /3/

Verse: 4 
Halfverse: a    
śiṣṭair ācarite samyak   śaśvat pretya pʰalodaye
   
śiṣṭair ācarite samyak   śaśvat pretya pʰala_udaye /
Halfverse: c    
rāmo dʰarme stʰitaḥ śreṣṭʰo   na sa śocyaḥ kadā cana
   
rāmo dʰarme stʰitaḥ śreṣṭʰo   na sa śocyaḥ kadācana /4/

Verse: 5 
Halfverse: a    
vartate cottamāṃ vr̥ttiṃ   lakṣmaṇo 'smin sadānagʰaḥ
   
vartate ca_uttamāṃ vr̥ttiṃ   lakṣmaṇo_asmin sadā_anagʰaḥ /
Halfverse: c    
dayāvān sarvabʰūteṣu   lābʰas tasya mahātmanaḥ
   
dayāvān sarva-bʰūteṣu   lābʰas tasya mahātmanaḥ /5/

Verse: 6 
Halfverse: a    
araṇyavāse yad duḥkʰaṃ   jānatī vai sukʰocitā
   
araṇya-vāse yad duḥkʰaṃ   jānatī vai sukʰa_ucitā /
Halfverse: c    
anugaccʰati vaidehī   dʰarmātmānaṃ tavātmajam
   
anugaccʰati vaidehī   dʰarma_ātmānaṃ tava_ātmajam /6/

Verse: 7 
Halfverse: a    
kīrtibʰūtāṃ patākāṃ yo   loke bʰrāmayati prabʰuḥ
   
kīrti-bʰūtāṃ patākāṃ yo   loke bʰrāmayati prabʰuḥ /
Halfverse: c    
damasatyavrataparaḥ   kiṃ na prāptas tavātmajaḥ
   
dama-satya-vrata-paraḥ   kiṃ na prāptas tava_ātmajaḥ /7/

Verse: 8 
Halfverse: a    
vyaktaṃ rāmasya vijñāya   śaucaṃ māhātmyam uttamam
   
vyaktaṃ rāmasya vijñāya   śaucaṃ māhātmyam uttamam /
Halfverse: c    
na gātram aṃśubʰiḥ sūryaḥ   saṃtāpayitum arhati
   
na gātram aṃśubʰiḥ sūryaḥ   saṃtāpayitum arhati /8/

Verse: 9 
Halfverse: a    
śivaḥ sarveṣu kāleṣu   kānanebʰyo viniḥsr̥taḥ
   
śivaḥ sarveṣu kāleṣu   kānanebʰyo viniḥsr̥taḥ /
Halfverse: c    
rāgʰavaṃ yuktaśītoṣṇaḥ   seviṣyati sukʰo 'nilaḥ
   
rāgʰavaṃ yukta-śīta_uṣṇaḥ   seviṣyati sukʰo_anilaḥ /9/

Verse: 10 
Halfverse: a    
śayānam anagʰaṃ rātrau   pitevābʰipariṣvajan
   
śayānam anagʰaṃ rātrau   pitā_iva_abʰipariṣvajan /
Halfverse: c    
raśmibʰiḥ saṃspr̥śañ śītaiś   candramā hlādayiṣyati
   
raśmibʰiḥ saṃspr̥śan śītaiś   candramā hlādayiṣyati /10/

Verse: 11 
Halfverse: a    
dadau cāstrāṇi divyāni   yasmai brahmā mahaujase
   
dadau ca_astrāṇi divyāni   yasmai brahmā mahā_ojase /
Halfverse: c    
dānavendraṃ hataṃ dr̥ṣṭvā   timidʰvajasutaṃ raṇe
   
dānava_indraṃ hataṃ dr̥ṣṭvā   timi-dʰvaja-sutaṃ raṇe /11/

Verse: 12 
Halfverse: a    
pr̥tʰivyā saha vaidehyā   śriyā ca puruṣarṣabʰaḥ
   
pr̥tʰivyā saha vaidehyā   śriyā ca puruṣa-r̥ṣabʰaḥ /
Halfverse: c    
kṣipraṃ tisr̥bʰir etābʰiḥ   saha rāmo 'bʰiṣekṣyate
   
kṣipraṃ tisr̥bʰir etābʰiḥ   saha rāmo_abʰiṣekṣyate /12/

Verse: 13 
Halfverse: a    
duḥkʰajaṃ visr̥janty asraṃ   niṣkrāmantam udīkṣya yam
   
duḥkʰajaṃ visr̥janty asraṃ   niṣkrāmantam udīkṣya yam /
Halfverse: c    
samutsrakṣyasi netrābʰyāṃ   kṣipram ānandajaṃ payaḥ
   
samutsrakṣyasi netrābʰyāṃ   kṣipram ānandajaṃ payaḥ /13/

Verse: 14 
Halfverse: a    
abʰivādayamānaṃ taṃ   dr̥ṣṭvā sasuhr̥daṃ sutam
   
abʰivādayamānaṃ taṃ   dr̥ṣṭvā sasuhr̥daṃ sutam /
Halfverse: c    
mudāśru mokṣyase kṣipraṃ   megʰalekeva vārṣikī
   
mudā_aśru mokṣyase kṣipraṃ   megʰa-lekā_iva vārṣikī /14/

Verse: 15 
Halfverse: a    
putras te varadaḥ kṣipram   ayodʰyāṃ punar āgataḥ
   
putras te varadaḥ kṣipram   ayodʰyāṃ punar āgataḥ /
Halfverse: c    
karābʰyāṃ mr̥dupīnābʰyāṃ   caraṇau pīḍayiṣyati
   
karābʰyāṃ mr̥du-pīnābʰyāṃ   caraṇau pīḍayiṣyati /15/

Verse: 16 


Halfverse: a    
niśamya tal lakṣmaṇamātr̥vākyaṃ    niśamya tal lakṣmaṇamātr̥vākyaṃ
   
niśamya tal lakṣmaṇa-mātr̥-vākyaṃ    niśamya tal lakṣmaṇa-mātr̥-vākyaṃ / {Gem}
Halfverse: b    
rāmasya mātur naradevapatnyāḥ    rāmasya mātur naradevapatnyāḥ
   
rāmasya mātur nara-deva-patnyāḥ    rāmasya mātur nara-deva-patnyāḥ / {Gem}
Halfverse: c    
sadyaḥ śarīre vinanāśa śokaḥ    sadyaḥ śarīre vinanāśa śokaḥ
   
sadyaḥ śarīre vinanāśa śokaḥ    sadyaḥ śarīre vinanāśa śokaḥ / {Gem}
Halfverse: d    
śaradgato megʰa ivālpatoyaḥ    śaradgato megʰa ivālpatoyaḥ
   
śarad-gato megʰa iva_alpa-toyaḥ    śarad-gato megʰa iva_alpa-toyaḥ /16/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.