TITUS
Ramayana
Part No. 265
Previous part

Chapter: 6 
Adhyāya 6


Verse: 1 
Halfverse: a    ayam ākʰyāti me rāma   sacivo mantrisattamaḥ
   
ayam ākʰyāti me rāma   sacivo mantri-sattamaḥ /
Halfverse: c    
hanumān yannimittaṃ tvaṃ   nirjanaṃ vanam āgataḥ
   
hanumān yan-nimittaṃ tvaṃ   nirjanaṃ vanam āgataḥ /

Verse: 2 
Halfverse: a    
lakṣmaṇena saha bʰrātrā   vasataś ca vane tava
   
lakṣmaṇena saha bʰrātrā   vasataś ca vane tava /
Halfverse: c    
rakṣasāpahr̥tā bʰāryā   maitʰilī janakātmajā
   
rakṣasā_apahr̥tā bʰāryā   maitʰilī janaka_ātmajā /

Verse: 3 
Halfverse: a    
tvayā viyuktā rudatī   lakṣmaṇena ca dʰīmatā
   
tvayā viyuktā rudatī   lakṣmaṇena ca dʰīmatā /
Halfverse: c    
antaraṃ prepsunā tena   hatvā gr̥dʰraṃ jaṭāyuṣam
   
antaraṃ prepsunā tena   hatvā gr̥dʰraṃ jaṭāyuṣam /

Verse: 4 
Halfverse: a    
bʰāryāviyogajaṃ duḥkʰaṃ   nacirāt tvaṃ vimokṣyase
   
bʰāryā-viyogajaṃ duḥkʰaṃ   nacirāt tvaṃ vimokṣyase /
Halfverse: c    
ahaṃ tām ānayiṣyāmi   naṣṭāṃ vedaśrutiṃ yatʰā
   
ahaṃ tām ānayiṣyāmi   naṣṭāṃ veda-śrutiṃ yatʰā /

Verse: 5 
Halfverse: a    
rasātale vartantīṃ   vartantīṃ nabʰastale
   
rasā-tale vartantīṃ   vartantīṃ nabʰas-tale /
Halfverse: c    
aham ānīya dāsyāmi   tava bʰāryām ariṃdama
   
aham ānīya dāsyāmi   tava bʰāryām ariṃ-dama /

Verse: 6 
Halfverse: a    
idaṃ tatʰyaṃ mama vacas   tvam avehi ca rāgʰava
   
idaṃ tatʰyaṃ mama vacas   tvam avehi ca rāgʰava /
Halfverse: c    
tyaja śokaṃ mahābāho   tāṃ kāntām ānayāmi te
   
tyaja śokaṃ mahā-bāho   tāṃ kāntām ānayāmi te /

Verse: 7 
Halfverse: a    
anumānāt tu jānāmi   maitʰilī na saṃśayaḥ
   
anumānāt tu jānāmi   maitʰilī na saṃśayaḥ /
Halfverse: c    
hriyamāṇā mayā dr̥ṣṭā   rakṣasā krūrakarmaṇā
   
hriyamāṇā mayā dr̥ṣṭā   rakṣasā krūra-karmaṇā /

Verse: 8 
Halfverse: a    
krośantī rāma rāmeti   lakṣmaṇeti ca visvaram
   
krośantī rāma rāma_iti   lakṣmaṇa_iti ca visvaram /
Halfverse: c    
spʰurantī rāvaṇasyāṅke   pannagendravadʰūr yatʰā
   
spʰurantī rāvaṇasya_aṅke   pannaga_indra-vadʰūr yatʰā /

Verse: 9 
Halfverse: a    
ātmanā pañcamaṃ māṃ hi   dr̥ṣṭvā śailataṭe stʰitam
   
ātmanā pañcamaṃ māṃ hi   dr̥ṣṭvā śaila-taṭe stʰitam /
Halfverse: c    
uttarīyaṃ tayā tyaktaṃ   śubʰāny ābʰaraṇāni ca
   
uttarīyaṃ tayā tyaktaṃ   śubʰāny ābʰaraṇāni ca /

Verse: 10 
Halfverse: a    
tāny asmābʰir gr̥hītāni   nihitāni ca rāgʰava
   
tāny asmābʰir gr̥hītāni   nihitāni ca rāgʰava /
Halfverse: c    
ānayiṣyāmy ahaṃ tāni   pratyabʰijñātum arhasi
   
ānayiṣyāmy ahaṃ tāni   pratyabʰijñātum arhasi /

Verse: 11 
Halfverse: a    
tam abravīt tato rāmaḥ   sugrīvaṃ priyavādinam
   
tam abravīt tato rāmaḥ   sugrīvaṃ priya-vādinam /
Halfverse: c    
ānayasva sakʰe śīgʰraṃ   kimartʰaṃ pravilambase
   
ānayasva sakʰe śīgʰraṃ   kim-artʰaṃ pravilambase /

Verse: 12 
Halfverse: a    
evam uktas tu sugrīvaḥ   śailasya gahanāṃ guhām
   
evam uktas tu sugrīvaḥ   śailasya gahanāṃ guhām /
Halfverse: c    
praviveśa tataḥ śīgʰraṃ   rāgʰavapriyakāmyayā
   
praviveśa tataḥ śīgʰraṃ   rāgʰava-priya-kāmyayā /

Verse: 13 
Halfverse: a    
uttarīyaṃ gr̥hītvā tu   śubʰāny ābʰaraṇāni ca
   
uttarīyaṃ gr̥hītvā tu   śubʰāny ābʰaraṇāni ca /
Halfverse: c    
idaṃ paśyeti rāmāya   darśayām āsa vānaraḥ
   
idaṃ paśya_iti rāmāya   darśayām āsa vānaraḥ /

Verse: 14 
Halfverse: a    
tato gr̥hītvā tadvāsaḥ   śubʰāny ābʰaraṇāni ca
   
tato gr̥hītvā tad-vāsaḥ   śubʰāny ābʰaraṇāni ca /
Halfverse: c    
abʰavad bāṣpasaṃruddʰo   nīhāreṇeva candramāḥ
   
abʰavad bāṣpa-saṃruddʰo   nīhāreṇa_iva candramāḥ /

Verse: 15 
Halfverse: a    
sītāsnehapravr̥ttena   sa tu bāṣpeṇa dūṣitaḥ
   
sītā-sneha-pravr̥ttena   sa tu bāṣpeṇa dūṣitaḥ /
Halfverse: c    
priyeti rudan dʰairyam   utsr̥jya nyapatat kṣitau
   
priyeti rudan dʰairyam   utsr̥jya nyapatat kṣitau / {priye_iti}

Verse: 16 
Halfverse: a    
hr̥di kr̥tvā sa bahuśas   tam alaṃkāram uttamam
   
hr̥di kr̥tvā sa bahuśas   tam alaṃkāram uttamam /
Halfverse: c    
niśaśvāsa bʰr̥śaṃ sarpo   bilastʰa iva roṣitaḥ
   
niśaśvāsa bʰr̥śaṃ sarpo   bilastʰa iva roṣitaḥ /

Verse: 17 
Halfverse: a    
aviccʰinnāśruvegas tu   saumitriṃ vīkṣya pārśvataḥ
   
aviccʰinna_aśru-vegas tu   saumitriṃ vīkṣya pārśvataḥ /
Halfverse: c    
paridevayituṃ dīnaṃ   rāmaḥ samupacakrame
   
paridevayituṃ dīnaṃ   rāmaḥ samupacakrame /

Verse: 18 
Halfverse: a    
paśya lakṣmaṇa vaidehyā   saṃtyaktaṃ hriyamāṇayā
   
paśya lakṣmaṇa vaidehyā   saṃtyaktaṃ hriyamāṇayā /
Halfverse: c    
uttarīyam idaṃ bʰūmau   śarīrād bʰūṣaṇāni ca
   
uttarīyam idaṃ bʰūmau   śarīrād bʰūṣaṇāni ca /

Verse: 19 
Halfverse: a    
śādvalinyāṃ dʰruvaṃ bʰūmyāṃ   sītayā hriyamāṇayā
   
śādvalinyāṃ dʰruvaṃ bʰūmyāṃ   sītayā hriyamāṇayā /
Halfverse: c    
utsr̥ṣṭaṃ bʰūṣaṇam idaṃ   tatʰārūpaṃ hi dr̥śyate
   
utsr̥ṣṭaṃ bʰūṣaṇam idaṃ   tatʰā-rūpaṃ hi dr̥śyate /

Verse: 20 
Halfverse: a    
brūhi sugrīva kaṃ deśaṃ   hriyantī lakṣitā tvayā
   
brūhi sugrīva kaṃ deśaṃ   hriyantī lakṣitā tvayā /
Halfverse: c    
rakṣasā raudrarūpeṇa   mama prāṇasamā priyā
   
rakṣasā raudra-rūpeṇa   mama prāṇa-samā priyā /

Verse: 21 
Halfverse: a    
kva vasati tad rakṣo   mahad vyasanadaṃ mama
   
kva vasati tad rakṣo   mahad vyasanadaṃ mama /
Halfverse: c    
yannimittam ahaṃ sarvān   nāśayiṣyāmi rākṣasān
   
yan-nimittam ahaṃ sarvān   nāśayiṣyāmi rākṣasān /

Verse: 22 
Halfverse: a    
haratā maitʰilīṃ yena   māṃ ca roṣayatā bʰr̥śam
   
haratā maitʰilīṃ yena   māṃ ca roṣayatā bʰr̥śam /
Halfverse: c    
ātmano jīvitāntāya   mr̥tyudvāram apāvr̥tam
   
ātmano jīvita_antāya   mr̥tyu-dvāram apāvr̥tam /

Verse: 23 
Halfverse: a    
mama dayitatamā hr̥tā   vanād rajanicareṇa vimatʰya yena
   
mama dayitatamā hr̥tā   vanād rajani-careṇa vimatʰya yena /
Halfverse: c    
katʰaya mama ripuṃ tam   adya vai pravagapate yamasaṃnidʰiṃ nayāmi
   
katʰaya mama ripuṃ tam   adya vai pravaga-pate yama-saṃnidʰiṃ nayāmi / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.