TITUS
Ramayana
Part No. 265
Chapter: 6
Adhyāya
6
Verse: 1
Halfverse: a
ayam
ākʰyāti
me
rāma
sacivo
mantrisattamaḥ
ayam
ākʰyāti
me
rāma
sacivo
mantri-sattamaḥ
/
Halfverse: c
hanumān
yannimittaṃ
tvaṃ
nirjanaṃ
vanam
āgataḥ
hanumān
yan-nimittaṃ
tvaṃ
nirjanaṃ
vanam
āgataḥ
/
Verse: 2
Halfverse: a
lakṣmaṇena
saha
bʰrātrā
vasataś
ca
vane
tava
lakṣmaṇena
saha
bʰrātrā
vasataś
ca
vane
tava
/
Halfverse: c
rakṣasāpahr̥tā
bʰāryā
maitʰilī
janakātmajā
rakṣasā
_apahr̥tā
bʰāryā
maitʰilī
janaka
_ātmajā
/
Verse: 3
Halfverse: a
tvayā
viyuktā
rudatī
lakṣmaṇena
ca
dʰīmatā
tvayā
viyuktā
rudatī
lakṣmaṇena
ca
dʰīmatā
/
Halfverse: c
antaraṃ
prepsunā
tena
hatvā
gr̥dʰraṃ
jaṭāyuṣam
antaraṃ
prepsunā
tena
hatvā
gr̥dʰraṃ
jaṭāyuṣam
/
Verse: 4
Halfverse: a
bʰāryāviyogajaṃ
duḥkʰaṃ
nacirāt
tvaṃ
vimokṣyase
bʰāryā-viyogajaṃ
duḥkʰaṃ
nacirāt
tvaṃ
vimokṣyase
/
Halfverse: c
ahaṃ
tām
ānayiṣyāmi
naṣṭāṃ
vedaśrutiṃ
yatʰā
ahaṃ
tām
ānayiṣyāmi
naṣṭāṃ
veda-śrutiṃ
yatʰā
/
Verse: 5
Halfverse: a
rasātale
vā
vartantīṃ
vartantīṃ
vā
nabʰastale
rasā-tale
vā
vartantīṃ
vartantīṃ
vā
nabʰas-tale
/
Halfverse: c
aham
ānīya
dāsyāmi
tava
bʰāryām
ariṃdama
aham
ānīya
dāsyāmi
tava
bʰāryām
ariṃ-dama
/
Verse: 6
Halfverse: a
idaṃ
tatʰyaṃ
mama
vacas
tvam
avehi
ca
rāgʰava
idaṃ
tatʰyaṃ
mama
vacas
tvam
avehi
ca
rāgʰava
/
Halfverse: c
tyaja
śokaṃ
mahābāho
tāṃ
kāntām
ānayāmi
te
tyaja
śokaṃ
mahā-bāho
tāṃ
kāntām
ānayāmi
te
/
Verse: 7
Halfverse: a
anumānāt
tu
jānāmi
maitʰilī
sā
na
saṃśayaḥ
anumānāt
tu
jānāmi
maitʰilī
sā
na
saṃśayaḥ
/
Halfverse: c
hriyamāṇā
mayā
dr̥ṣṭā
rakṣasā
krūrakarmaṇā
hriyamāṇā
mayā
dr̥ṣṭā
rakṣasā
krūra-karmaṇā
/
Verse: 8
Halfverse: a
krośantī
rāma
rāmeti
lakṣmaṇeti
ca
visvaram
krośantī
rāma
rāma
_iti
lakṣmaṇa
_iti
ca
visvaram
/
Halfverse: c
spʰurantī
rāvaṇasyāṅke
pannagendravadʰūr
yatʰā
spʰurantī
rāvaṇasya
_aṅke
pannaga
_indra-vadʰūr
yatʰā
/
Verse: 9
Halfverse: a
ātmanā
pañcamaṃ
māṃ
hi
dr̥ṣṭvā
śailataṭe
stʰitam
ātmanā
pañcamaṃ
māṃ
hi
dr̥ṣṭvā
śaila-taṭe
stʰitam
/
Halfverse: c
uttarīyaṃ
tayā
tyaktaṃ
śubʰāny
ābʰaraṇāni
ca
uttarīyaṃ
tayā
tyaktaṃ
śubʰāny
ābʰaraṇāni
ca
/
Verse: 10
Halfverse: a
tāny
asmābʰir
gr̥hītāni
nihitāni
ca
rāgʰava
tāny
asmābʰir
gr̥hītāni
nihitāni
ca
rāgʰava
/
Halfverse: c
ānayiṣyāmy
ahaṃ
tāni
pratyabʰijñātum
arhasi
ānayiṣyāmy
ahaṃ
tāni
pratyabʰijñātum
arhasi
/
Verse: 11
Halfverse: a
tam
abravīt
tato
rāmaḥ
sugrīvaṃ
priyavādinam
tam
abravīt
tato
rāmaḥ
sugrīvaṃ
priya-vādinam
/
Halfverse: c
ānayasva
sakʰe
śīgʰraṃ
kimartʰaṃ
pravilambase
ānayasva
sakʰe
śīgʰraṃ
kim-artʰaṃ
pravilambase
/
Verse: 12
Halfverse: a
evam
uktas
tu
sugrīvaḥ
śailasya
gahanāṃ
guhām
evam
uktas
tu
sugrīvaḥ
śailasya
gahanāṃ
guhām
/
Halfverse: c
praviveśa
tataḥ
śīgʰraṃ
rāgʰavapriyakāmyayā
praviveśa
tataḥ
śīgʰraṃ
rāgʰava-priya-kāmyayā
/
Verse: 13
Halfverse: a
uttarīyaṃ
gr̥hītvā
tu
śubʰāny
ābʰaraṇāni
ca
uttarīyaṃ
gr̥hītvā
tu
śubʰāny
ābʰaraṇāni
ca
/
Halfverse: c
idaṃ
paśyeti
rāmāya
darśayām
āsa
vānaraḥ
idaṃ
paśya
_iti
rāmāya
darśayām
āsa
vānaraḥ
/
Verse: 14
Halfverse: a
tato
gr̥hītvā
tadvāsaḥ
śubʰāny
ābʰaraṇāni
ca
tato
gr̥hītvā
tad-vāsaḥ
śubʰāny
ābʰaraṇāni
ca
/
Halfverse: c
abʰavad
bāṣpasaṃruddʰo
nīhāreṇeva
candramāḥ
abʰavad
bāṣpa-saṃruddʰo
nīhāreṇa
_iva
candramāḥ
/
Verse: 15
Halfverse: a
sītāsnehapravr̥ttena
sa
tu
bāṣpeṇa
dūṣitaḥ
sītā-sneha-pravr̥ttena
sa
tu
bāṣpeṇa
dūṣitaḥ
/
Halfverse: c
hā
priyeti
rudan
dʰairyam
utsr̥jya
nyapatat
kṣitau
hā
priyeti
rudan
dʰairyam
utsr̥jya
nyapatat
kṣitau
/
{priye
_iti}
Verse: 16
Halfverse: a
hr̥di
kr̥tvā
sa
bahuśas
tam
alaṃkāram
uttamam
hr̥di
kr̥tvā
sa
bahuśas
tam
alaṃkāram
uttamam
/
Halfverse: c
niśaśvāsa
bʰr̥śaṃ
sarpo
bilastʰa
iva
roṣitaḥ
niśaśvāsa
bʰr̥śaṃ
sarpo
bilastʰa
iva
roṣitaḥ
/
Verse: 17
Halfverse: a
aviccʰinnāśruvegas
tu
saumitriṃ
vīkṣya
pārśvataḥ
aviccʰinna
_aśru-vegas
tu
saumitriṃ
vīkṣya
pārśvataḥ
/
Halfverse: c
paridevayituṃ
dīnaṃ
rāmaḥ
samupacakrame
paridevayituṃ
dīnaṃ
rāmaḥ
samupacakrame
/
Verse: 18
Halfverse: a
paśya
lakṣmaṇa
vaidehyā
saṃtyaktaṃ
hriyamāṇayā
paśya
lakṣmaṇa
vaidehyā
saṃtyaktaṃ
hriyamāṇayā
/
Halfverse: c
uttarīyam
idaṃ
bʰūmau
śarīrād
bʰūṣaṇāni
ca
uttarīyam
idaṃ
bʰūmau
śarīrād
bʰūṣaṇāni
ca
/
Verse: 19
Halfverse: a
śādvalinyāṃ
dʰruvaṃ
bʰūmyāṃ
sītayā
hriyamāṇayā
śādvalinyāṃ
dʰruvaṃ
bʰūmyāṃ
sītayā
hriyamāṇayā
/
Halfverse: c
utsr̥ṣṭaṃ
bʰūṣaṇam
idaṃ
tatʰārūpaṃ
hi
dr̥śyate
utsr̥ṣṭaṃ
bʰūṣaṇam
idaṃ
tatʰā-rūpaṃ
hi
dr̥śyate
/
Verse: 20
Halfverse: a
brūhi
sugrīva
kaṃ
deśaṃ
hriyantī
lakṣitā
tvayā
brūhi
sugrīva
kaṃ
deśaṃ
hriyantī
lakṣitā
tvayā
/
Halfverse: c
rakṣasā
raudrarūpeṇa
mama
prāṇasamā
priyā
rakṣasā
raudra-rūpeṇa
mama
prāṇa-samā
priyā
/
Verse: 21
Halfverse: a
kva
vā
vasati
tad
rakṣo
mahad
vyasanadaṃ
mama
kva
vā
vasati
tad
rakṣo
mahad
vyasanadaṃ
mama
/
Halfverse: c
yannimittam
ahaṃ
sarvān
nāśayiṣyāmi
rākṣasān
yan-nimittam
ahaṃ
sarvān
nāśayiṣyāmi
rākṣasān
/
Verse: 22
Halfverse: a
haratā
maitʰilīṃ
yena
māṃ
ca
roṣayatā
bʰr̥śam
haratā
maitʰilīṃ
yena
māṃ
ca
roṣayatā
bʰr̥śam
/
Halfverse: c
ātmano
jīvitāntāya
mr̥tyudvāram
apāvr̥tam
ātmano
jīvita
_antāya
mr̥tyu-dvāram
apāvr̥tam
/
Verse: 23
Halfverse: a
mama
dayitatamā
hr̥tā
vanād
rajanicareṇa
vimatʰya
yena
sā
mama
dayitatamā
hr̥tā
vanād
rajani-careṇa
vimatʰya
yena
sā
/
Halfverse: c
katʰaya
mama
ripuṃ
tam
adya
vai
pravagapate
yamasaṃnidʰiṃ
nayāmi
katʰaya
mama
ripuṃ
tam
adya
vai
pravaga-pate
yama-saṃnidʰiṃ
nayāmi
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.