TITUS
Ramayana
Part No. 264
Chapter: 5
Adhyāya
5
Verse: 1
Halfverse: a
r̥śyamūkāt
tu
hanumān
gatvā
taṃ
malayaṃ
giram
r̥śyamūkāt
tu
hanumān
gatvā
taṃ
malayaṃ
giram
/
Halfverse: c
ācacakṣe
tadā
vīrau
kapirājāya
rāgʰavau
ācacakṣe
tadā
vīrau
kapi-rājāya
rāgʰavau
/
Verse: 2
Halfverse: a
ayaṃ
rāmo
mahāprājñaḥ
saṃprāpto
dr̥ḍʰavikramaḥ
ayaṃ
rāmo
mahā-prājñaḥ
saṃprāpto
dr̥ḍʰa-vikramaḥ
/
Halfverse: c
lakṣmaṇena
saha
bʰrātrā
rāmo
'yaṃ
satyavikramaḥ
lakṣmaṇena
saha
bʰrātrā
rāmo
_ayaṃ
satya-vikramaḥ
/
Verse: 3
Halfverse: a
ikṣvākūṇāṃ
kule
jāto
rāmo
daśaratʰātmajaḥ
ikṣvākūṇāṃ
kule
jāto
rāmo
daśaratʰa
_ātmajaḥ
/
Halfverse: c
dʰarme
nigaditaś
caiva
pitur
nirdeśapālakaḥ
dʰarme
nigaditaś
caiva
pitur
nirdeśa-pālakaḥ
/
Verse: 4
Halfverse: a
tasyāsya
vasato
'raṇye
niyatasya
mahātmanaḥ
tasya
_asya
vasato
_araṇye
niyatasya
mahātmanaḥ
/
Halfverse: c
rakṣasāpahr̥tā
bʰāryā
sa
tvāṃ
śaraṇam
āgataḥ
rakṣasā
_apahr̥tā
bʰāryā
sa
tvāṃ
śaraṇam
āgataḥ
/
Verse: 5
Halfverse: a
rājasūyāśvamedʰaiś
ca
vahnir
yenābʰitarpitaḥ
rāja-sūya
_aśva-medʰaiś
ca
vahnir
yena
_abʰitarpitaḥ
/
Halfverse: c
dakṣiṇāś
ca
tatʰotsr̥ṣṭā
gāvaḥ
śatasahasraśaḥ
dakṣiṇāś
ca
tatʰā
_utsr̥ṣṭā
gāvaḥ
śata-sahasraśaḥ
/
Verse: 6
Halfverse: a
tapasā
satyavākyena
vasudʰā
yena
pālitā
tapasā
satya-vākyena
vasudʰā
yena
pālitā
/
Halfverse: c
strīhetos
tasya
putro
'yaṃ
rāmas
tvāṃ
śaraṇaṃ
gataḥ
strī-hetos
tasya
putro
_ayaṃ
rāmas
tvāṃ
śaraṇaṃ
gataḥ
/
Verse: 7
Halfverse: a
bʰavatā
sakʰyakāmau
tau
bʰrātarau
rāmalakṣmaṇau
bʰavatā
sakʰya-kāmau
tau
bʰrātarau
rāma-lakṣmaṇau
/
Halfverse: c
pratigr̥hyārcayasvemau
pūjanīyatamāv
ubʰau
pratigr̥hya
_arcayasva
_imau
pūjanīyatamāv
ubʰau
/
Verse: 8
Halfverse: a
śrutvā
hanumato
vākyaṃ
sugrīvo
hr̥ṣṭamānasaḥ
śrutvā
hanumato
vākyaṃ
sugrīvo
hr̥ṣṭa-mānasaḥ
/
Halfverse: c
bʰayaṃ
sa
rāgʰavād
gʰoraṃ
prajahau
vigatajvaraḥ
bʰayaṃ
sa
rāgʰavād
gʰoraṃ
prajahau
vigata-jvaraḥ
/
Verse: 9
Halfverse: a
sa
kr̥tvā
mānuṣaṃ
rūpaṃ
sugrīvaḥ
plavagādʰipaḥ
sa
kr̥tvā
mānuṣaṃ
rūpaṃ
sugrīvaḥ
plavaga
_adʰipaḥ
/
Halfverse: c
darśanīyatamo
bʰūtvā
prītyā
provāca
rāgʰavam
darśanīyatamo
bʰūtvā
prītyā
provāca
rāgʰavam
/
Verse: 10
Halfverse: a
bʰavān
dʰarmavinītaś
ca
vikrāntaḥ
sarvavatsalaḥ
bʰavān
dʰarma-vinītaś
ca
vikrāntaḥ
sarva-vatsalaḥ
/
Halfverse: c
ākʰyātā
vāyuputreṇa
tattvato
me
bʰavadguṇāḥ
ākʰyātā
vāyu-putreṇa
tattvato
me
bʰavad-guṇāḥ
/
Verse: 11
Halfverse: a
tan
mamaivaiṣa
satkāro
lābʰaś
caivottamaḥ
prabʰo
tan
mama
_eva
_eṣa
satkāro
lābʰaś
ca
_eva
_uttamaḥ
prabʰo
/
Halfverse: c
yat
tvam
iccʰasi
sauhārdaṃ
vānareṇa
mayā
saha
yat
tvam
iccʰasi
sauhārdaṃ
vānareṇa
mayā
saha
/
Verse: 12
Halfverse: a
rocate
yadi
vā
sakʰyaṃ
bāhur
eṣa
prasāritaḥ
rocate
yadi
vā
sakʰyaṃ
bāhur
eṣa
prasāritaḥ
/
Halfverse: c
gr̥hyatāṃ
pāṇinā
pāṇir
maryādā
vadʰyatāṃ
dʰruvā
gr̥hyatāṃ
pāṇinā
pāṇir
maryādā
vadʰyatāṃ
dʰruvā
/
Verse: 13
Halfverse: a
etat
tu
vacanaṃ
śrutvā
sugrīvasya
subʰāṣitam
etat
tu
vacanaṃ
śrutvā
sugrīvasya
subʰāṣitam
/
Halfverse: c
saṃprahr̥ṣṭamanā
hastaṃ
pīḍayām
āsa
pāṇinā
saṃprahr̥ṣṭa-manā
hastaṃ
pīḍayām
āsa
pāṇinā
/
Halfverse: e
hr̥dyaṃ
sauhr̥dam
ālambya
paryaṣvajata
pīḍitam
hr̥dyaṃ
sauhr̥dam
ālambya
paryaṣvajata
pīḍitam
/
Verse: 14
Halfverse: a
tato
hanūmān
saṃtyajya
bʰikṣurūpam
ariṃdamaḥ
tato
hanūmān
saṃtyajya
bʰikṣu-rūpam
ariṃ-damaḥ
/
Halfverse: c
kāṣṭʰayoḥ
svena
rūpeṇa
janayām
āsa
pāvakam
kāṣṭʰayoḥ
svena
rūpeṇa
janayām
āsa
pāvakam
/
Verse: 15
Halfverse: a
dīpyamānaṃ
tato
vahniṃ
puṣpair
abʰyarcya
satkr̥tam
dīpyamānaṃ
tato
vahniṃ
puṣpair
abʰyarcya
satkr̥tam
/
Halfverse: c
tayor
madʰye
tu
suprīto
nidadʰe
susamāhitaḥ
tayor
madʰye
tu
suprīto
nidadʰe
susamāhitaḥ
/
Verse: 16
Halfverse: a
tato
'gniṃ
dīpyamānaṃ
tau
cakratuś
ca
pradakṣiṇam
tato
_agniṃ
dīpyamānaṃ
tau
cakratuś
ca
pradakṣiṇam
/
Halfverse: c
sugrīvo
rāgʰavaś
caiva
vayasyatvam
upāgatau
sugrīvo
rāgʰavaś
caiva
vayasyatvam
upāgatau
/
Verse: 17
Halfverse: a
tataḥ
suprīta
manasau
tāv
ubʰau
harirāgʰavau
tataḥ
suprīta
manasau
tāv
ubʰau
hari-rāgʰavau
/
Halfverse: c
anyonyam
abʰivīkṣantau
na
tr̥ptim
upajagmatuḥ
anyonyam
abʰivīkṣantau
na
tr̥ptim
upajagmatuḥ
/
Verse: 18
Halfverse: a
tataḥ
sarvārtʰavidvāṃsaṃ
rāmaṃ
daśaratʰātmajam
tataḥ
sarva
_artʰa-vidvāṃsaṃ
rāmaṃ
daśaratʰa
_ātmajam
/
Halfverse: c
sugrīvaḥ
prāha
tejasvī
vākyam
ekamanās
tadā
sugrīvaḥ
prāha
tejasvī
vākyam
eka-manās
tadā
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.