TITUS
Ramayana
Part No. 264
Previous part

Chapter: 5 
Adhyāya 5


Verse: 1 
Halfverse: a    r̥śyamūkāt tu hanumān   gatvā taṃ malayaṃ giram
   
r̥śyamūkāt tu hanumān   gatvā taṃ malayaṃ giram /
Halfverse: c    
ācacakṣe tadā vīrau   kapirājāya rāgʰavau
   
ācacakṣe tadā vīrau   kapi-rājāya rāgʰavau /

Verse: 2 
Halfverse: a    
ayaṃ rāmo mahāprājñaḥ   saṃprāpto dr̥ḍʰavikramaḥ
   
ayaṃ rāmo mahā-prājñaḥ   saṃprāpto dr̥ḍʰa-vikramaḥ /
Halfverse: c    
lakṣmaṇena saha bʰrātrā   rāmo 'yaṃ satyavikramaḥ
   
lakṣmaṇena saha bʰrātrā   rāmo_ayaṃ satya-vikramaḥ /

Verse: 3 
Halfverse: a    
ikṣvākūṇāṃ kule jāto   rāmo daśaratʰātmajaḥ
   
ikṣvākūṇāṃ kule jāto   rāmo daśaratʰa_ātmajaḥ /
Halfverse: c    
dʰarme nigaditaś caiva   pitur nirdeśapālakaḥ
   
dʰarme nigaditaś caiva   pitur nirdeśa-pālakaḥ /

Verse: 4 
Halfverse: a    
tasyāsya vasato 'raṇye   niyatasya mahātmanaḥ
   
tasya_asya vasato_araṇye   niyatasya mahātmanaḥ /
Halfverse: c    
rakṣasāpahr̥tā bʰāryā   sa tvāṃ śaraṇam āgataḥ
   
rakṣasā_apahr̥tā bʰāryā   sa tvāṃ śaraṇam āgataḥ /

Verse: 5 
Halfverse: a    
rājasūyāśvamedʰaiś ca   vahnir yenābʰitarpitaḥ
   
rāja-sūya_aśva-medʰaiś ca   vahnir yena_abʰitarpitaḥ /
Halfverse: c    
dakṣiṇāś ca tatʰotsr̥ṣṭā   gāvaḥ śatasahasraśaḥ
   
dakṣiṇāś ca tatʰā_utsr̥ṣṭā   gāvaḥ śata-sahasraśaḥ /

Verse: 6 
Halfverse: a    
tapasā satyavākyena   vasudʰā yena pālitā
   
tapasā satya-vākyena   vasudʰā yena pālitā /
Halfverse: c    
strīhetos tasya putro 'yaṃ   rāmas tvāṃ śaraṇaṃ gataḥ
   
strī-hetos tasya putro_ayaṃ   rāmas tvāṃ śaraṇaṃ gataḥ /

Verse: 7 
Halfverse: a    
bʰavatā sakʰyakāmau tau   bʰrātarau rāmalakṣmaṇau
   
bʰavatā sakʰya-kāmau tau   bʰrātarau rāma-lakṣmaṇau /
Halfverse: c    
pratigr̥hyārcayasvemau   pūjanīyatamāv ubʰau
   
pratigr̥hya_arcayasva_imau   pūjanīyatamāv ubʰau /

Verse: 8 
Halfverse: a    
śrutvā hanumato vākyaṃ   sugrīvo hr̥ṣṭamānasaḥ
   
śrutvā hanumato vākyaṃ   sugrīvo hr̥ṣṭa-mānasaḥ /
Halfverse: c    
bʰayaṃ sa rāgʰavād gʰoraṃ   prajahau vigatajvaraḥ
   
bʰayaṃ sa rāgʰavād gʰoraṃ   prajahau vigata-jvaraḥ /

Verse: 9 
Halfverse: a    
sa kr̥tvā mānuṣaṃ rūpaṃ   sugrīvaḥ plavagādʰipaḥ
   
sa kr̥tvā mānuṣaṃ rūpaṃ   sugrīvaḥ plavaga_adʰipaḥ /
Halfverse: c    
darśanīyatamo bʰūtvā   prītyā provāca rāgʰavam
   
darśanīyatamo bʰūtvā   prītyā provāca rāgʰavam /

Verse: 10 
Halfverse: a    
bʰavān dʰarmavinītaś ca   vikrāntaḥ sarvavatsalaḥ
   
bʰavān dʰarma-vinītaś ca   vikrāntaḥ sarva-vatsalaḥ /
Halfverse: c    
ākʰyātā vāyuputreṇa   tattvato me bʰavadguṇāḥ
   
ākʰyātā vāyu-putreṇa   tattvato me bʰavad-guṇāḥ /

Verse: 11 
Halfverse: a    
tan mamaivaiṣa satkāro   lābʰaś caivottamaḥ prabʰo
   
tan mama_eva_eṣa satkāro   lābʰaś ca_eva_uttamaḥ prabʰo /
Halfverse: c    
yat tvam iccʰasi sauhārdaṃ   vānareṇa mayā saha
   
yat tvam iccʰasi sauhārdaṃ   vānareṇa mayā saha /

Verse: 12 
Halfverse: a    
rocate yadi sakʰyaṃ   bāhur eṣa prasāritaḥ
   
rocate yadi sakʰyaṃ   bāhur eṣa prasāritaḥ /
Halfverse: c    
gr̥hyatāṃ pāṇinā pāṇir   maryādā vadʰyatāṃ dʰruvā
   
gr̥hyatāṃ pāṇinā pāṇir   maryādā vadʰyatāṃ dʰruvā /

Verse: 13 
Halfverse: a    
etat tu vacanaṃ śrutvā   sugrīvasya subʰāṣitam
   
etat tu vacanaṃ śrutvā   sugrīvasya subʰāṣitam /
Halfverse: c    
saṃprahr̥ṣṭamanā hastaṃ   pīḍayām āsa pāṇinā
   
saṃprahr̥ṣṭa-manā hastaṃ   pīḍayām āsa pāṇinā /
Halfverse: e    
hr̥dyaṃ sauhr̥dam ālambya   paryaṣvajata pīḍitam
   
hr̥dyaṃ sauhr̥dam ālambya   paryaṣvajata pīḍitam /

Verse: 14 
Halfverse: a    
tato hanūmān saṃtyajya   bʰikṣurūpam ariṃdamaḥ
   
tato hanūmān saṃtyajya   bʰikṣu-rūpam ariṃ-damaḥ /
Halfverse: c    
kāṣṭʰayoḥ svena rūpeṇa   janayām āsa pāvakam
   
kāṣṭʰayoḥ svena rūpeṇa   janayām āsa pāvakam /

Verse: 15 
Halfverse: a    
dīpyamānaṃ tato vahniṃ   puṣpair abʰyarcya satkr̥tam
   
dīpyamānaṃ tato vahniṃ   puṣpair abʰyarcya satkr̥tam /
Halfverse: c    
tayor madʰye tu suprīto   nidadʰe susamāhitaḥ
   
tayor madʰye tu suprīto   nidadʰe susamāhitaḥ /

Verse: 16 
Halfverse: a    
tato 'gniṃ dīpyamānaṃ tau   cakratuś ca pradakṣiṇam
   
tato_agniṃ dīpyamānaṃ tau   cakratuś ca pradakṣiṇam /
Halfverse: c    
sugrīvo rāgʰavaś caiva   vayasyatvam upāgatau
   
sugrīvo rāgʰavaś caiva   vayasyatvam upāgatau /

Verse: 17 
Halfverse: a    
tataḥ suprīta manasau   tāv ubʰau harirāgʰavau
   
tataḥ suprīta manasau   tāv ubʰau hari-rāgʰavau /
Halfverse: c    
anyonyam abʰivīkṣantau   na tr̥ptim upajagmatuḥ
   
anyonyam abʰivīkṣantau   na tr̥ptim upajagmatuḥ /

Verse: 18 
Halfverse: a    
tataḥ sarvārtʰavidvāṃsaṃ   rāmaṃ daśaratʰātmajam
   
tataḥ sarva_artʰa-vidvāṃsaṃ   rāmaṃ daśaratʰa_ātmajam /
Halfverse: c    
sugrīvaḥ prāha tejasvī   vākyam ekamanās tadā
   
sugrīvaḥ prāha tejasvī   vākyam eka-manās tadā / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.