TITUS
Ramayana
Part No. 263
Chapter: 4
Adhyāya
4
Verse: 1
Halfverse: a
tataḥ
prahr̥ṣṭo
hanumān
kr̥tyavān
iti
tad
vacaḥ
tataḥ
prahr̥ṣṭo
hanumān
kr̥tyavān
iti
tad
vacaḥ
/
Halfverse: c
śrutvā
madʰurasaṃbʰāṣaṃ
sugrīvaṃ
manasā
gataḥ
śrutvā
madʰura-saṃbʰāṣaṃ
sugrīvaṃ
manasā
gataḥ
/
Verse: 2
Halfverse: a
bʰavyo
rājyāgamas
tasya
sugrīvasya
mahātmanaḥ
bʰavyo
rājya
_āgamas
tasya
sugrīvasya
mahātmanaḥ
/
Halfverse: c
yad
ayaṃ
kr̥tyavān
prāptaḥ
kr̥tyaṃ
caitad
upāgatam
yad
ayaṃ
kr̥tyavān
prāptaḥ
kr̥tyaṃ
ca
_etad
upāgatam
/
Verse: 3
Halfverse: a
tataḥ
paramasaṃhr̥ṣṭo
hanūmān
plavagarṣabʰaḥ
tataḥ
parama-saṃhr̥ṣṭo
hanūmān
plavaga-r̥ṣabʰaḥ
/
Halfverse: c
pratyuvāca
tato
vākyaṃ
rāmaṃ
vākyaviśāradaḥ
pratyuvāca
tato
vākyaṃ
rāmaṃ
vākya-viśāradaḥ
/
Verse: 4
Halfverse: a
kimartʰaṃ
tvaṃ
vanaṃ
gʰoraṃ
pampākānanamaṇḍitam
kim-artʰaṃ
tvaṃ
vanaṃ
gʰoraṃ
pampā-kānana-maṇḍitam
/
Halfverse: c
āgataḥ
sānujo
durgaṃ
nānāvyālamr̥gāyutam
āgataḥ
sānujo
durgaṃ
nānā-vyāla-mr̥ga
_āyutam
/
Verse: 5
Halfverse: a
tasya
tadvacanaṃ
śrutvā
lakṣmaṇo
rāmacoditaḥ
tasya
tad-vacanaṃ
śrutvā
lakṣmaṇo
rāma-coditaḥ
/
Halfverse: c
ācacakṣe
mahātmānaṃ
rāmaṃ
daśaratʰātmajam
ācacakṣe
mahātmānaṃ
rāmaṃ
daśaratʰa
_ātmajam
/
Verse: 6
Halfverse: a
rājā
daśaratʰo
nāma
dyutimān
dʰarmavatsalaḥ
rājā
daśaratʰo
nāma
dyutimān
dʰarma-vatsalaḥ
/
Halfverse: c
tasyāyaṃ
pūrvajaḥ
putro
rāmo
nāma
janaiḥ
śrutaḥ
tasya
_ayaṃ
pūrvajaḥ
putro
rāmo
nāma
janaiḥ
śrutaḥ
/
Verse: 7
Halfverse: a
śaraṇyaḥ
sarvabʰūtānāṃ
pitur
nirdeśapāragaḥ
śaraṇyaḥ
sarva-bʰūtānāṃ
pitur
nirdeśa-pāragaḥ
/
Halfverse: c
vīro
daśaratʰasyāyaṃ
putrāṇāṃ
guṇavattaraḥ
vīro
daśaratʰasya
_ayaṃ
putrāṇāṃ
guṇavattaraḥ
/
Verse: 8
Halfverse: a
rājyād
bʰraṣṭo
vane
vastuṃ
mayā
sārdʰam
ihāgataḥ
rājyād
bʰraṣṭo
vane
vastuṃ
mayā
sārdʰam
iha
_āgataḥ
/
Halfverse: c
bʰāryayā
ca
mahātejāḥ
sītayānugato
vaśī
bʰāryayā
ca
mahā-tejāḥ
sītayā
_anugato
vaśī
/
Halfverse: e
dinakṣaye
mahātejāḥ
prabʰayeva
divākaraḥ
dina-kṣaye
mahā-tejāḥ
prabʰayā
_iva
divā-karaḥ
/
Verse: 9
Halfverse: a
aham
asyāvaro
bʰrātā
guṇair
dāsyam
upāgataḥ
aham
asya
_avaro
bʰrātā
guṇair
dāsyam
upāgataḥ
/
Halfverse: c
kr̥tajñasya
bahujñasya
lakṣmaṇo
nāma
nāmataḥ
kr̥tajñasya
bahujñasya
lakṣmaṇo
nāma
nāmataḥ
/
Verse: 10
Halfverse: a
sukʰārhasya
mahārhasya
sarvabʰūtahitātmanaḥ
sukʰa
_arhasya
mahā
_arhasya
sarva-bʰūta-hita
_ātmanaḥ
/
Halfverse: c
aiśvaryeṇa
vihīnasya
vanavāsāśritasya
ca
aiśvaryeṇa
vihīnasya
vana-vāsa
_āśritasya
ca
/
Verse: 11
Halfverse: a
rakṣasāpahr̥tā
bʰāryā
rahite
kāmarūpiṇā
rakṣasā
_apahr̥tā
bʰāryā
rahite
kāma-rūpiṇā
/
Halfverse: c
tac
ca
na
jñāyate
rakṣaḥ
patnī
yenāsya
sā
hr̥tā
tac
ca
na
jñāyate
rakṣaḥ
patnī
yena
_asya
sā
hr̥tā
/
Verse: 12
Halfverse: a
danur
nāma
śriyaḥ
putraḥ
śāpād
rākṣasatāṃ
gataḥ
danur
nāma
śriyaḥ
putraḥ
śāpād
rākṣasatāṃ
gataḥ
/
Halfverse: c
ākʰyātas
tena
sugrīvaḥ
samartʰo
vānarādʰipaḥ
ākʰyātas
tena
sugrīvaḥ
samartʰo
vānara
_adʰipaḥ
/
Verse: 13
Halfverse: a
sa
jñāsyati
mahāvīryas
tava
bʰāryāpahāriṇam
sa
jñāsyati
mahā-vīryas
tava
bʰāryā
_apahāriṇam
/
Halfverse: c
evam
uktvā
danuḥ
svargaṃ
bʰrājamāno
gataḥ
sukʰam
evam
uktvā
danuḥ
svargaṃ
bʰrājamāno
gataḥ
sukʰam
/
Verse: 14
Halfverse: a
etat
te
sarvam
ākʰyātaṃ
yātʰātatʰyena
pr̥ccʰataḥ
etat
te
sarvam
ākʰyātaṃ
yātʰātatʰyena
pr̥ccʰataḥ
/
Halfverse: c
ahaṃ
caiva
hi
rāmaś
ca
sugrīvaṃ
śaraṇaṃ
gatau
ahaṃ
caiva
hi
rāmaś
ca
sugrīvaṃ
śaraṇaṃ
gatau
/
Verse: 15
Halfverse: a
eṣa
dattvā
ca
vittāni
prāpya
cānuttamaṃ
yaśaḥ
eṣa
dattvā
ca
vittāni
prāpya
ca
_anuttamaṃ
yaśaḥ
/
Halfverse: c
lokanātʰaḥ
purā
bʰūtvā
sugrīvaṃ
nātʰam
iccʰati
loka-nātʰaḥ
purā
bʰūtvā
sugrīvaṃ
nātʰam
iccʰati
/
Verse: 16
Halfverse: a
śokābʰibʰūte
rāme
tu
śokārte
śaraṇaṃ
gate
śoka
_abʰibʰūte
rāme
tu
śoka
_ārte
śaraṇaṃ
gate
/
Halfverse: c
kartum
arhati
sugrīvaḥ
prasādaṃ
saha
yūtʰapaiḥ
kartum
arhati
sugrīvaḥ
prasādaṃ
saha
yūtʰapaiḥ
/
Verse: 17
Halfverse: a
evaṃ
bruvāṇaṃ
saumitriṃ
karuṇaṃ
sāśrupātanam
evaṃ
bruvāṇaṃ
saumitriṃ
karuṇaṃ
sāśru-pātanam
/
Halfverse: c
hanūmān
pratyuvācedaṃ
vākyaṃ
vākyaviśāradaḥ
hanūmān
pratyuvāca
_idaṃ
vākyaṃ
vākya-viśāradaḥ
/
Verse: 18
Halfverse: a
īdr̥śā
buddʰisaṃpannā
jitakrodʰā
jitendriyāḥ
īdr̥śā
buddʰi-saṃpannā
jita-krodʰā
jita
_indriyāḥ
/
Halfverse: c
draṣṭavyā
vānarendreṇa
diṣṭyā
darśanam
āgatāḥ
draṣṭavyā
vānara
_indreṇa
diṣṭyā
darśanam
āgatāḥ
/
Verse: 19
Halfverse: a
sa
hi
rājyāc
ca
vibʰraṣṭaḥ
kr̥tavairaś
ca
vālinā
sa
hi
rājyāc
ca
vibʰraṣṭaḥ
kr̥ta-vairaś
ca
vālinā
/
Halfverse: c
hr̥tadāro
vane
trasto
bʰrātrā
vinikr̥to
bʰr̥śam
hr̥ta-dāro
vane
trasto
bʰrātrā
vinikr̥to
bʰr̥śam
/
Verse: 20
Halfverse: a
kariṣyati
sa
sāhāyyaṃ
yuvayor
bʰāskarātmajaḥ
kariṣyati
sa
sāhāyyaṃ
yuvayor
bʰāskara
_ātmajaḥ
/
Halfverse: c
sugrīvaḥ
saha
cāsmābʰiḥ
sītāyāḥ
parimārgaṇe
sugrīvaḥ
saha
ca
_asmābʰiḥ
sītāyāḥ
parimārgaṇe
/
Verse: 21
Halfverse: a
ity
evam
uktvā
hanumāñ
ślakṣṇaṃ
madʰurayā
girā
ity
evam
uktvā
hanumān
ślakṣṇaṃ
madʰurayā
girā
/
Halfverse: c
babʰāṣe
so
'bʰigaccʰāmaḥ
sugrīvam
iti
rāgʰavam
babʰāṣe
so
_abʰigaccʰāmaḥ
sugrīvam
iti
rāgʰavam
/
Verse: 22
Halfverse: a
evaṃ
bruvāṇaṃ
dʰarmātmā
hanūmantaṃ
sa
lakṣmaṇaḥ
evaṃ
bruvāṇaṃ
dʰarma
_ātmā
hanūmantaṃ
sa
lakṣmaṇaḥ
/
Halfverse: c
pratipūjya
yatʰānyāyam
idaṃ
provāca
rāgʰavam
pratipūjya
yatʰā-nyāyam
idaṃ
provāca
rāgʰavam
/
Verse: 23
Halfverse: a
kapiḥ
katʰayate
hr̥ṣṭo
yatʰāyaṃ
mārutātmajaḥ
kapiḥ
katʰayate
hr̥ṣṭo
yatʰā
_ayaṃ
māruta
_ātmajaḥ
/
Halfverse: c
kr̥tyavān
so
'pi
saṃprāptaḥ
kr̥takr̥tyo
'si
rāgʰava
kr̥tyavān
so
_api
saṃprāptaḥ
kr̥ta-kr̥tyo
_asi
rāgʰava
/
Verse: 24
Halfverse: a
prasannamukʰavarṇaś
ca
vyaktaṃ
hr̥ṣṭaś
ca
bʰāṣate
prasanna-mukʰa-varṇaś
ca
vyaktaṃ
hr̥ṣṭaś
ca
bʰāṣate
/
Halfverse: c
nānr̥taṃ
vakṣyate
vīro
hanūmān
mārutātmajaḥ
na
_anr̥taṃ
vakṣyate
vīro
hanūmān
māruta
_ātmajaḥ
/
Verse: 25
Halfverse: a
tataḥ
sa
tu
mahāprājño
hanūmān
mārutātmajaḥ
tataḥ
sa
tu
mahā-prājño
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
jagāmādāya
tau
vīrau
harirājāya
rāgʰavau
jagāma
_ādāya
tau
vīrau
hari-rājāya
rāgʰavau
/
Verse: 26
Halfverse: a
sa
tu
vipula
yaśāḥ
kapipravīraḥ
pavanasutaḥ
kr̥takr̥tyavat
prahr̥ṣṭaḥ
sa
tu
vipula
yaśāḥ
kapi-pravīraḥ
pavana-sutaḥ
kr̥ta-kr̥tyavat
prahr̥ṣṭaḥ
/
Halfverse: c
girivaram
uruvikramaḥ
prayātaḥ
sa
śubʰamatiḥ
saha
rāmalakṣmaṇābʰyām
giri-varam
uru-vikramaḥ
prayātaḥ
sa
śubʰa-matiḥ
saha
rāma-lakṣmaṇābʰyām
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.