TITUS
Ramayana
Part No. 263
Previous part

Chapter: 4 
Adhyāya 4


Verse: 1 
Halfverse: a    tataḥ prahr̥ṣṭo hanumān   kr̥tyavān iti tad vacaḥ
   
tataḥ prahr̥ṣṭo hanumān   kr̥tyavān iti tad vacaḥ /
Halfverse: c    
śrutvā madʰurasaṃbʰāṣaṃ   sugrīvaṃ manasā gataḥ
   
śrutvā madʰura-saṃbʰāṣaṃ   sugrīvaṃ manasā gataḥ /

Verse: 2 
Halfverse: a    
bʰavyo rājyāgamas tasya   sugrīvasya mahātmanaḥ
   
bʰavyo rājya_āgamas tasya   sugrīvasya mahātmanaḥ /
Halfverse: c    
yad ayaṃ kr̥tyavān prāptaḥ   kr̥tyaṃ caitad upāgatam
   
yad ayaṃ kr̥tyavān prāptaḥ   kr̥tyaṃ ca_etad upāgatam /

Verse: 3 
Halfverse: a    
tataḥ paramasaṃhr̥ṣṭo   hanūmān plavagarṣabʰaḥ
   
tataḥ parama-saṃhr̥ṣṭo   hanūmān plavaga-r̥ṣabʰaḥ /
Halfverse: c    
pratyuvāca tato vākyaṃ   rāmaṃ vākyaviśāradaḥ
   
pratyuvāca tato vākyaṃ   rāmaṃ vākya-viśāradaḥ /

Verse: 4 
Halfverse: a    
kimartʰaṃ tvaṃ vanaṃ gʰoraṃ   pampākānanamaṇḍitam
   
kim-artʰaṃ tvaṃ vanaṃ gʰoraṃ   pampā-kānana-maṇḍitam /
Halfverse: c    
āgataḥ sānujo durgaṃ   nānāvyālamr̥gāyutam
   
āgataḥ sānujo durgaṃ   nānā-vyāla-mr̥ga_āyutam /

Verse: 5 
Halfverse: a    
tasya tadvacanaṃ śrutvā   lakṣmaṇo rāmacoditaḥ
   
tasya tad-vacanaṃ śrutvā   lakṣmaṇo rāma-coditaḥ /
Halfverse: c    
ācacakṣe mahātmānaṃ   rāmaṃ daśaratʰātmajam
   
ācacakṣe mahātmānaṃ   rāmaṃ daśaratʰa_ātmajam /

Verse: 6 
Halfverse: a    
rājā daśaratʰo nāma   dyutimān dʰarmavatsalaḥ
   
rājā daśaratʰo nāma   dyutimān dʰarma-vatsalaḥ /
Halfverse: c    
tasyāyaṃ pūrvajaḥ putro   rāmo nāma janaiḥ śrutaḥ
   
tasya_ayaṃ pūrvajaḥ putro   rāmo nāma janaiḥ śrutaḥ /

Verse: 7 
Halfverse: a    
śaraṇyaḥ sarvabʰūtānāṃ   pitur nirdeśapāragaḥ
   
śaraṇyaḥ sarva-bʰūtānāṃ   pitur nirdeśa-pāragaḥ /
Halfverse: c    
vīro daśaratʰasyāyaṃ   putrāṇāṃ guṇavattaraḥ
   
vīro daśaratʰasya_ayaṃ   putrāṇāṃ guṇavattaraḥ /

Verse: 8 
Halfverse: a    
rājyād bʰraṣṭo vane vastuṃ   mayā sārdʰam ihāgataḥ
   
rājyād bʰraṣṭo vane vastuṃ   mayā sārdʰam iha_āgataḥ /
Halfverse: c    
bʰāryayā ca mahātejāḥ   sītayānugato vaśī
   
bʰāryayā ca mahā-tejāḥ   sītayā_anugato vaśī /
Halfverse: e    
dinakṣaye mahātejāḥ   prabʰayeva divākaraḥ
   
dina-kṣaye mahā-tejāḥ   prabʰayā_iva divā-karaḥ /

Verse: 9 
Halfverse: a    
aham asyāvaro bʰrātā   guṇair dāsyam upāgataḥ
   
aham asya_avaro bʰrātā   guṇair dāsyam upāgataḥ /
Halfverse: c    
kr̥tajñasya bahujñasya   lakṣmaṇo nāma nāmataḥ
   
kr̥tajñasya bahujñasya   lakṣmaṇo nāma nāmataḥ /

Verse: 10 
Halfverse: a    
sukʰārhasya mahārhasya   sarvabʰūtahitātmanaḥ
   
sukʰa_arhasya mahā_arhasya   sarva-bʰūta-hita_ātmanaḥ /
Halfverse: c    
aiśvaryeṇa vihīnasya   vanavāsāśritasya ca
   
aiśvaryeṇa vihīnasya   vana-vāsa_āśritasya ca /

Verse: 11 
Halfverse: a    
rakṣasāpahr̥tā bʰāryā   rahite kāmarūpiṇā
   
rakṣasā_apahr̥tā bʰāryā   rahite kāma-rūpiṇā /
Halfverse: c    
tac ca na jñāyate rakṣaḥ   patnī yenāsya hr̥tā
   
tac ca na jñāyate rakṣaḥ   patnī yena_asya hr̥tā /

Verse: 12 
Halfverse: a    
danur nāma śriyaḥ putraḥ   śāpād rākṣasatāṃ gataḥ
   
danur nāma śriyaḥ putraḥ   śāpād rākṣasatāṃ gataḥ /
Halfverse: c    
ākʰyātas tena sugrīvaḥ   samartʰo vānarādʰipaḥ
   
ākʰyātas tena sugrīvaḥ   samartʰo vānara_adʰipaḥ /

Verse: 13 
Halfverse: a    
sa jñāsyati mahāvīryas   tava bʰāryāpahāriṇam
   
sa jñāsyati mahā-vīryas   tava bʰāryā_apahāriṇam /
Halfverse: c    
evam uktvā danuḥ svargaṃ   bʰrājamāno gataḥ sukʰam
   
evam uktvā danuḥ svargaṃ   bʰrājamāno gataḥ sukʰam /

Verse: 14 
Halfverse: a    
etat te sarvam ākʰyātaṃ   yātʰātatʰyena pr̥ccʰataḥ
   
etat te sarvam ākʰyātaṃ   yātʰātatʰyena pr̥ccʰataḥ /
Halfverse: c    
ahaṃ caiva hi rāmaś ca   sugrīvaṃ śaraṇaṃ gatau
   
ahaṃ caiva hi rāmaś ca   sugrīvaṃ śaraṇaṃ gatau /

Verse: 15 
Halfverse: a    
eṣa dattvā ca vittāni   prāpya cānuttamaṃ yaśaḥ
   
eṣa dattvā ca vittāni   prāpya ca_anuttamaṃ yaśaḥ /
Halfverse: c    
lokanātʰaḥ purā bʰūtvā   sugrīvaṃ nātʰam iccʰati
   
loka-nātʰaḥ purā bʰūtvā   sugrīvaṃ nātʰam iccʰati /

Verse: 16 
Halfverse: a    
śokābʰibʰūte rāme tu   śokārte śaraṇaṃ gate
   
śoka_abʰibʰūte rāme tu   śoka_ārte śaraṇaṃ gate /
Halfverse: c    
kartum arhati sugrīvaḥ   prasādaṃ saha yūtʰapaiḥ
   
kartum arhati sugrīvaḥ   prasādaṃ saha yūtʰapaiḥ /

Verse: 17 
Halfverse: a    
evaṃ bruvāṇaṃ saumitriṃ   karuṇaṃ sāśrupātanam
   
evaṃ bruvāṇaṃ saumitriṃ   karuṇaṃ sāśru-pātanam /
Halfverse: c    
hanūmān pratyuvācedaṃ   vākyaṃ vākyaviśāradaḥ
   
hanūmān pratyuvāca_idaṃ   vākyaṃ vākya-viśāradaḥ /

Verse: 18 
Halfverse: a    
īdr̥śā buddʰisaṃpannā   jitakrodʰā jitendriyāḥ
   
īdr̥śā buddʰi-saṃpannā   jita-krodʰā jita_indriyāḥ /
Halfverse: c    
draṣṭavyā vānarendreṇa   diṣṭyā darśanam āgatāḥ
   
draṣṭavyā vānara_indreṇa   diṣṭyā darśanam āgatāḥ /

Verse: 19 
Halfverse: a    
sa hi rājyāc ca vibʰraṣṭaḥ   kr̥tavairaś ca vālinā
   
sa hi rājyāc ca vibʰraṣṭaḥ   kr̥ta-vairaś ca vālinā /
Halfverse: c    
hr̥tadāro vane trasto   bʰrātrā vinikr̥to bʰr̥śam
   
hr̥ta-dāro vane trasto   bʰrātrā vinikr̥to bʰr̥śam /

Verse: 20 
Halfverse: a    
kariṣyati sa sāhāyyaṃ   yuvayor bʰāskarātmajaḥ
   
kariṣyati sa sāhāyyaṃ   yuvayor bʰāskara_ātmajaḥ /
Halfverse: c    
sugrīvaḥ saha cāsmābʰiḥ   sītāyāḥ parimārgaṇe
   
sugrīvaḥ saha ca_asmābʰiḥ   sītāyāḥ parimārgaṇe /

Verse: 21 
Halfverse: a    
ity evam uktvā hanumāñ   ślakṣṇaṃ madʰurayā girā
   
ity evam uktvā hanumān   ślakṣṇaṃ madʰurayā girā /
Halfverse: c    
babʰāṣe so 'bʰigaccʰāmaḥ   sugrīvam iti rāgʰavam
   
babʰāṣe so_abʰigaccʰāmaḥ   sugrīvam iti rāgʰavam /

Verse: 22 
Halfverse: a    
evaṃ bruvāṇaṃ dʰarmātmā   hanūmantaṃ sa lakṣmaṇaḥ
   
evaṃ bruvāṇaṃ dʰarma_ātmā   hanūmantaṃ sa lakṣmaṇaḥ /
Halfverse: c    
pratipūjya yatʰānyāyam   idaṃ provāca rāgʰavam
   
pratipūjya yatʰā-nyāyam   idaṃ provāca rāgʰavam /

Verse: 23 
Halfverse: a    
kapiḥ katʰayate hr̥ṣṭo   yatʰāyaṃ mārutātmajaḥ
   
kapiḥ katʰayate hr̥ṣṭo   yatʰā_ayaṃ māruta_ātmajaḥ /
Halfverse: c    
kr̥tyavān so 'pi saṃprāptaḥ   kr̥takr̥tyo 'si rāgʰava
   
kr̥tyavān so_api saṃprāptaḥ   kr̥ta-kr̥tyo_asi rāgʰava /

Verse: 24 
Halfverse: a    
prasannamukʰavarṇaś ca   vyaktaṃ hr̥ṣṭaś ca bʰāṣate
   
prasanna-mukʰa-varṇaś ca   vyaktaṃ hr̥ṣṭaś ca bʰāṣate /
Halfverse: c    
nānr̥taṃ vakṣyate vīro   hanūmān mārutātmajaḥ
   
na_anr̥taṃ vakṣyate vīro   hanūmān māruta_ātmajaḥ /

Verse: 25 
Halfverse: a    
tataḥ sa tu mahāprājño   hanūmān mārutātmajaḥ
   
tataḥ sa tu mahā-prājño   hanūmān māruta_ātmajaḥ /
Halfverse: c    
jagāmādāya tau vīrau   harirājāya rāgʰavau
   
jagāma_ādāya tau vīrau   hari-rājāya rāgʰavau /

Verse: 26 
Halfverse: a    
sa tu vipula yaśāḥ kapipravīraḥ   pavanasutaḥ kr̥takr̥tyavat prahr̥ṣṭaḥ
   
sa tu vipula yaśāḥ kapi-pravīraḥ   pavana-sutaḥ kr̥ta-kr̥tyavat prahr̥ṣṭaḥ /
Halfverse: c    
girivaram uruvikramaḥ   prayātaḥ sa śubʰamatiḥ saha rāmalakṣmaṇābʰyām
   
giri-varam uru-vikramaḥ   prayātaḥ sa śubʰa-matiḥ saha rāma-lakṣmaṇābʰyām / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.