TITUS
Ramayana
Part No. 262
Chapter: 3
Adhyāya
3
Verse: 1
Halfverse: a
vaco
vijñāya
hanumān
sugrīvasya
mahātmanaḥ
vaco
vijñāya
hanumān
sugrīvasya
mahātmanaḥ
/
Halfverse: c
parvatād
r̥śyamūkāt
tu
pupluve
yatra
rāgʰavau
parvatād
r̥śyamūkāt
tu
pupluve
yatra
rāgʰavau
/
Verse: 2
Halfverse: a
sa
tatra
gatvā
hanumān
balavān
vānarottamaḥ
sa
tatra
gatvā
hanumān
balavān
vānara
_uttamaḥ
/
Halfverse: c
upacakrāma
tau
vāgbʰir
mr̥dvībʰiḥ
satyavikramaḥ
upacakrāma
tau
vāgbʰir
mr̥dvībʰiḥ
satya-vikramaḥ
/2/
Verse: 3
Halfverse: a
svakaṃ
rūpaṃ
parityajya
bʰikṣurūpeṇa
vānaraḥ
svakaṃ
rūpaṃ
parityajya
bʰikṣu-rūpeṇa
vānaraḥ
/
Halfverse: c
ābabʰāṣe
ca
tau
vīrau
yatʰāvat
praśaśaṃsa
ca
ābabʰāṣe
ca
tau
vīrau
yatʰāvat
praśaśaṃsa
ca
/
Verse: 4
Halfverse: a
rājarṣidevapratimau
tāpasau
saṃśitavratau
rāja-r̥ṣi-deva-pratimau
tāpasau
saṃśita-vratau
/
Halfverse: c
deśaṃ
katʰam
imaṃ
prāptau
bʰavantau
varavarṇinau
deśaṃ
katʰam
imaṃ
prāptau
bʰavantau
vara-varṇinau
/
Verse: 5
Halfverse: a
trāsayantau
mr̥gagaṇān
anyāṃś
ca
vanacāriṇaḥ
trāsayantau
mr̥ga-gaṇān
anyāṃś
ca
vana-cāriṇaḥ
/
Halfverse: c
pampātīraruhān
vr̥kṣān
vīkṣamāṇau
samantataḥ
pampā-tīra-ruhān
vr̥kṣān
vīkṣamāṇau
samantataḥ
/
Verse: 6
Halfverse: a
imāṃ
nadīṃ
śubʰajalāṃ
śobʰayantau
tarasvinau
imāṃ
nadīṃ
śubʰa-jalāṃ
śobʰayantau
tarasvinau
/
Halfverse: c
dʰairyavantau
suvarṇābʰau
kau
yuvāṃ
cīravāsasau
dʰairyavantau
suvarṇa
_ābʰau
kau
yuvāṃ
cīra-vāsasau
/
Verse: 7
Halfverse: a
siṃhaviprekṣitau
vīrau
siṃhātibalavikramau
siṃha-viprekṣitau
vīrau
siṃha
_atibala-vikramau
/
Halfverse: c
śakracāpanibʰe
cāpe
pragr̥hya
vipulair
bʰujaiḥ
śakra-cāpa-nibʰe
cāpe
pragr̥hya
vipulair
bʰujaiḥ
/
Verse: 8
Halfverse: a
śrīmantau
rūpasaṃpannau
vr̥ṣabʰaśreṣṭʰavikramau
śrīmantau
rūpa-saṃpannau
vr̥ṣabʰa-śreṣṭʰa-vikramau
/
Halfverse: c
hastihastopamabʰujau
dyutimantau
nararṣabʰau
hasti-hasta
_upama-bʰujau
dyutimantau
nara-r̥ṣabʰau
/
Verse: 9
Halfverse: a
prabʰayā
parvatendro
'yaṃ
yuvayor
avabʰāsitaḥ
prabʰayā
parvata
_indro
_ayaṃ
yuvayor
avabʰāsitaḥ
/
Halfverse: c
rājyārhāv
amaraprakʰyau
katʰaṃ
deśam
ihāgatau
rājya
_arhāv
amara-prakʰyau
katʰaṃ
deśam
iha
_āgatau
/
Verse: 10
Halfverse: a
padmapatrekṣaṇau
vīrau
jaṭāmaṇḍaladʰāriṇau
padma-patra
_īkṣaṇau
vīrau
jaṭā-maṇḍala-dʰāriṇau
/
Halfverse: c
anyonyasadr̥śau
vīrau
devalokād
ivāgatau
anyonya-sadr̥śau
vīrau
deva-lokād
iva
_āgatau
/
Verse: 11
Halfverse: a
yadr̥ccʰayeva
saṃprāptau
candrasūryau
vasuṃdʰarām
yadr̥ccʰayā
_iva
saṃprāptau
candra-sūryau
vasuṃ-dʰarām
/
Halfverse: c
viśālavakṣasau
vīrau
mānuṣau
devarūpiṇau
viśāla-vakṣasau
vīrau
mānuṣau
deva-rūpiṇau
/
Verse: 12
Halfverse: a
siṃhaskandʰau
mahāsattvau
samadāv
iva
govr̥ṣau
siṃha-skandʰau
mahā-sattvau
samadāv
iva
go-vr̥ṣau
/
Halfverse: c
āyatāś
ca
suvr̥ttāś
ca
bāhavaḥ
parigʰottamāḥ
āyatāś
ca
suvr̥ttāś
ca
bāhavaḥ
parigʰa
_uttamāḥ
/
Halfverse: e
sarvabʰūṣaṇabʰūṣārhāḥ
kim
artʰaṃ
na
vibʰūṣitaḥ
sarva-bʰūṣaṇa-bʰūṣa
_arhāḥ
kim
artʰaṃ
na
vibʰūṣitaḥ
/
Verse: 13
Halfverse: a
ubʰau
yogyāv
ahaṃ
manye
rakṣituṃ
pr̥tʰivīm
imām
ubʰau
yogyāv
ahaṃ
manye
rakṣituṃ
pr̥tʰivīm
imām
/
Halfverse: c
sasāgaravanāṃ
kr̥tsnāṃ
vindʰyameruvibʰūṣitām
sasāgara-vanāṃ
kr̥tsnāṃ
vindʰya-meru-vibʰūṣitām
/
Verse: 14
Halfverse: a
ime
ca
dʰanuṣī
citre
ślakṣṇe
citrānulepane
ime
ca
dʰanuṣī
citre
ślakṣṇe
citra
_anulepane
/
Halfverse: c
prakāśete
yatʰendrasya
vajre
hemavibʰūṣite
prakāśete
yatʰā
_indrasya
vajre
hema-vibʰūṣite
/
Verse: 15
Halfverse: a
saṃpūrṇā
niśitair
bāṇair
tūṇāś
ca
śubʰadarśanāḥ
saṃpūrṇā
niśitair
bāṇair
tūṇāś
ca
śubʰa-darśanāḥ
/
Halfverse: c
jīvitāntakarair
gʰorair
jvaladbʰir
iva
pannagaiḥ
jīvita
_anta-karair
gʰorair
jvaladbʰir
iva
pannagaiḥ
/
Verse: 16
Halfverse: a
mahāpramāṇau
vipulau
taptahāṭakabʰūṣitau
mahā-pramāṇau
vipulau
tapta-hāṭaka-bʰūṣitau
/
Halfverse: c
kʰaḍgāv
etau
virājete
nirmuktabʰujagāv
iva
kʰaḍgāv
etau
virājete
nirmukta-bʰujagāv
iva
/
Verse: 17
Halfverse: a
evaṃ
māṃ
paribʰāṣantaṃ
kasmād
vai
nābʰibʰāṣatʰaḥ
evaṃ
māṃ
paribʰāṣantaṃ
kasmād
vai
na
_abʰibʰāṣatʰaḥ
/
{ab
only}
Verse: 18
Halfverse: a
sugrīvo
nāma
dʰarmātmā
kaś
cid
vānarayūtʰapaḥ
sugrīvo
nāma
dʰarma
_ātmā
kaścid
vānara-yūtʰapaḥ
/
Halfverse: c
vīro
vinikr̥to
bʰrātrā
jagad
bʰramati
duḥkʰitaḥ
vīro
vinikr̥to
bʰrātrā
jagad
bʰramati
duḥkʰitaḥ
/
Verse: 19
Halfverse: a
prāpto
'haṃ
preṣitas
tena
sugrīveṇa
mahātmanā
prāpto
_ahaṃ
preṣitas
tena
sugrīveṇa
mahātmanā
/
Halfverse: c
rājñā
vānaramukʰyānāṃ
hanumān
nāma
vānaraḥ
rājñā
vānara-mukʰyānāṃ
hanumān
nāma
vānaraḥ
/
Verse: 20
Halfverse: a
yuvābʰyāṃ
saha
dʰarmātmā
sugrīvaḥ
sakʰyam
iccʰati
yuvābʰyāṃ
saha
dʰarma
_ātmā
sugrīvaḥ
sakʰyam
iccʰati
/
Halfverse: c
tasya
māṃ
sacivaṃ
vittaṃ
vānaraṃ
pavanātmajam
tasya
māṃ
sacivaṃ
vittaṃ
vānaraṃ
pavana
_ātmajam
/
Verse: 21
Halfverse: a
bʰikṣurūpapraticcʰannaṃ
sugrīvapriyakāmyayā
bʰikṣu-rūpa-praticcʰannaṃ
sugrīva-priya-kāmyayā
/
Halfverse: c
r̥śyamūkād
iha
prāptaṃ
kāmagaṃ
kāmarūpiṇam
r̥śyamūkād
iha
prāptaṃ
kāmagaṃ
kāma-rūpiṇam
/
Verse: 22
Halfverse: a
evam
uktvā
tu
hanumāṃs
tau
vīrau
rāmalakṣmaṇau
evam
uktvā
tu
hanumāṃs
tau
vīrau
rāma-lakṣmaṇau
/
Halfverse: c
vākyajñau
vākyakuśalaḥ
punar
novāca
kiṃ
cana
vākyajñau
vākya-kuśalaḥ
punar
na
_uvāca
kiṃcana
/
Verse: 23
Halfverse: a
etac
cʰrutvā
vacas
tasya
rāmo
lakṣmaṇam
abravīt
etat
śrutvā
vacas
tasya
rāmo
lakṣmaṇam
abravīt
/
Halfverse: c
prahr̥ṣṭavadanaḥ
śrīmān
bʰrātaraṃ
pārśvataḥ
stʰitam
prahr̥ṣṭa-vadanaḥ
śrīmān
bʰrātaraṃ
pārśvataḥ
stʰitam
/
Verse: 24
Halfverse: a
sacivo
'yaṃ
kapīndrasya
sugrīvasya
mahātmanaḥ
sacivo
_ayaṃ
kapi
_indrasya
sugrīvasya
mahātmanaḥ
/
Halfverse: c
tam
eva
kāṅkṣamāṇasya
mamāntikam
upāgataḥ
tam
eva
kāṅkṣamāṇasya
mama
_antikam
upāgataḥ
/
Verse: 25
Halfverse: a
tam
abʰyabʰāṣa
saumitre
sugrīvasacivaṃ
kapim
tam
abʰyabʰāṣa
saumitre
sugrīva-sacivaṃ
kapim
/
Halfverse: c
vākyajñaṃ
madʰurair
vākyaiḥ
snehayuktam
ariṃdamam
vākyajñaṃ
madʰurair
vākyaiḥ
sneha-yuktam
ariṃ-damam
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.