TITUS
Ramayana
Part No. 262
Previous part

Chapter: 3 
Adhyāya 3


Verse: 1 
Halfverse: a    vaco vijñāya hanumān   sugrīvasya mahātmanaḥ
   
vaco vijñāya hanumān   sugrīvasya mahātmanaḥ /
Halfverse: c    
parvatād r̥śyamūkāt tu   pupluve yatra rāgʰavau
   
parvatād r̥śyamūkāt tu   pupluve yatra rāgʰavau /

Verse: 2 
Halfverse: a    
sa tatra gatvā hanumān   balavān vānarottamaḥ
   
sa tatra gatvā hanumān   balavān vānara_uttamaḥ /
Halfverse: c    
upacakrāma tau vāgbʰir   mr̥dvībʰiḥ satyavikramaḥ
   
upacakrāma tau vāgbʰir   mr̥dvībʰiḥ satya-vikramaḥ /2/

Verse: 3 
Halfverse: a    
svakaṃ rūpaṃ parityajya   bʰikṣurūpeṇa vānaraḥ
   
svakaṃ rūpaṃ parityajya   bʰikṣu-rūpeṇa vānaraḥ /
Halfverse: c    
ābabʰāṣe ca tau vīrau   yatʰāvat praśaśaṃsa ca
   
ābabʰāṣe ca tau vīrau   yatʰāvat praśaśaṃsa ca /

Verse: 4 
Halfverse: a    
rājarṣidevapratimau   tāpasau saṃśitavratau
   
rāja-r̥ṣi-deva-pratimau   tāpasau saṃśita-vratau /
Halfverse: c    
deśaṃ katʰam imaṃ prāptau   bʰavantau varavarṇinau
   
deśaṃ katʰam imaṃ prāptau   bʰavantau vara-varṇinau /

Verse: 5 
Halfverse: a    
trāsayantau mr̥gagaṇān   anyāṃś ca vanacāriṇaḥ
   
trāsayantau mr̥ga-gaṇān   anyāṃś ca vana-cāriṇaḥ /
Halfverse: c    
pampātīraruhān vr̥kṣān   vīkṣamāṇau samantataḥ
   
pampā-tīra-ruhān vr̥kṣān   vīkṣamāṇau samantataḥ /

Verse: 6 
Halfverse: a    
imāṃ nadīṃ śubʰajalāṃ   śobʰayantau tarasvinau
   
imāṃ nadīṃ śubʰa-jalāṃ   śobʰayantau tarasvinau /
Halfverse: c    
dʰairyavantau suvarṇābʰau   kau yuvāṃ cīravāsasau
   
dʰairyavantau suvarṇa_ābʰau   kau yuvāṃ cīra-vāsasau /

Verse: 7 
Halfverse: a    
siṃhaviprekṣitau vīrau   siṃhātibalavikramau
   
siṃha-viprekṣitau vīrau   siṃha_atibala-vikramau /
Halfverse: c    
śakracāpanibʰe cāpe   pragr̥hya vipulair bʰujaiḥ
   
śakra-cāpa-nibʰe cāpe   pragr̥hya vipulair bʰujaiḥ /

Verse: 8 
Halfverse: a    
śrīmantau rūpasaṃpannau   vr̥ṣabʰaśreṣṭʰavikramau
   
śrīmantau rūpa-saṃpannau   vr̥ṣabʰa-śreṣṭʰa-vikramau /
Halfverse: c    
hastihastopamabʰujau   dyutimantau nararṣabʰau
   
hasti-hasta_upama-bʰujau   dyutimantau nara-r̥ṣabʰau /

Verse: 9 
Halfverse: a    
prabʰayā parvatendro 'yaṃ   yuvayor avabʰāsitaḥ
   
prabʰayā parvata_indro_ayaṃ   yuvayor avabʰāsitaḥ /
Halfverse: c    
rājyārhāv amaraprakʰyau   katʰaṃ deśam ihāgatau
   
rājya_arhāv amara-prakʰyau   katʰaṃ deśam iha_āgatau /

Verse: 10 
Halfverse: a    
padmapatrekṣaṇau vīrau   jaṭāmaṇḍaladʰāriṇau
   
padma-patra_īkṣaṇau vīrau   jaṭā-maṇḍala-dʰāriṇau /
Halfverse: c    
anyonyasadr̥śau vīrau   devalokād ivāgatau
   
anyonya-sadr̥śau vīrau   deva-lokād iva_āgatau /

Verse: 11 
Halfverse: a    
yadr̥ccʰayeva saṃprāptau   candrasūryau vasuṃdʰarām
   
yadr̥ccʰayā_iva saṃprāptau   candra-sūryau vasuṃ-dʰarām /
Halfverse: c    
viśālavakṣasau vīrau   mānuṣau devarūpiṇau
   
viśāla-vakṣasau vīrau   mānuṣau deva-rūpiṇau /

Verse: 12 
Halfverse: a    
siṃhaskandʰau mahāsattvau   samadāv iva govr̥ṣau
   
siṃha-skandʰau mahā-sattvau   samadāv iva go-vr̥ṣau /
Halfverse: c    
āyatāś ca suvr̥ttāś ca   bāhavaḥ parigʰottamāḥ
   
āyatāś ca suvr̥ttāś ca   bāhavaḥ parigʰa_uttamāḥ /
Halfverse: e    
sarvabʰūṣaṇabʰūṣārhāḥ   kim artʰaṃ na vibʰūṣitaḥ
   
sarva-bʰūṣaṇa-bʰūṣa_arhāḥ   kim artʰaṃ na vibʰūṣitaḥ /

Verse: 13 
Halfverse: a    
ubʰau yogyāv ahaṃ manye   rakṣituṃ pr̥tʰivīm imām
   
ubʰau yogyāv ahaṃ manye   rakṣituṃ pr̥tʰivīm imām /
Halfverse: c    
sasāgaravanāṃ kr̥tsnāṃ   vindʰyameruvibʰūṣitām
   
sasāgara-vanāṃ kr̥tsnāṃ   vindʰya-meru-vibʰūṣitām /

Verse: 14 
Halfverse: a    
ime ca dʰanuṣī citre   ślakṣṇe citrānulepane
   
ime ca dʰanuṣī citre   ślakṣṇe citra_anulepane /
Halfverse: c    
prakāśete yatʰendrasya   vajre hemavibʰūṣite
   
prakāśete yatʰā_indrasya   vajre hema-vibʰūṣite /

Verse: 15 
Halfverse: a    
saṃpūrṇā niśitair bāṇair   tūṇāś ca śubʰadarśanāḥ
   
saṃpūrṇā niśitair bāṇair   tūṇāś ca śubʰa-darśanāḥ /
Halfverse: c    
jīvitāntakarair gʰorair   jvaladbʰir iva pannagaiḥ
   
jīvita_anta-karair gʰorair   jvaladbʰir iva pannagaiḥ /

Verse: 16 
Halfverse: a    
mahāpramāṇau vipulau   taptahāṭakabʰūṣitau
   
mahā-pramāṇau vipulau   tapta-hāṭaka-bʰūṣitau /
Halfverse: c    
kʰaḍgāv etau virājete   nirmuktabʰujagāv iva
   
kʰaḍgāv etau virājete   nirmukta-bʰujagāv iva /

Verse: 17 
Halfverse: a    
evaṃ māṃ paribʰāṣantaṃ   kasmād vai nābʰibʰāṣatʰaḥ
   
evaṃ māṃ paribʰāṣantaṃ   kasmād vai na_abʰibʰāṣatʰaḥ / {ab only}

Verse: 18 
Halfverse: a    
sugrīvo nāma dʰarmātmā   kaś cid vānarayūtʰapaḥ
   
sugrīvo nāma dʰarma_ātmā   kaścid vānara-yūtʰapaḥ /
Halfverse: c    
vīro vinikr̥to bʰrātrā   jagad bʰramati duḥkʰitaḥ
   
vīro vinikr̥to bʰrātrā   jagad bʰramati duḥkʰitaḥ /

Verse: 19 
Halfverse: a    
prāpto 'haṃ preṣitas tena   sugrīveṇa mahātmanā
   
prāpto_ahaṃ preṣitas tena   sugrīveṇa mahātmanā /
Halfverse: c    
rājñā vānaramukʰyānāṃ   hanumān nāma vānaraḥ
   
rājñā vānara-mukʰyānāṃ   hanumān nāma vānaraḥ /

Verse: 20 
Halfverse: a    
yuvābʰyāṃ saha dʰarmātmā   sugrīvaḥ sakʰyam iccʰati
   
yuvābʰyāṃ saha dʰarma_ātmā   sugrīvaḥ sakʰyam iccʰati /
Halfverse: c    
tasya māṃ sacivaṃ vittaṃ   vānaraṃ pavanātmajam
   
tasya māṃ sacivaṃ vittaṃ   vānaraṃ pavana_ātmajam /

Verse: 21 
Halfverse: a    
bʰikṣurūpapraticcʰannaṃ   sugrīvapriyakāmyayā
   
bʰikṣu-rūpa-praticcʰannaṃ   sugrīva-priya-kāmyayā /
Halfverse: c    
r̥śyamūkād iha prāptaṃ   kāmagaṃ kāmarūpiṇam
   
r̥śyamūkād iha prāptaṃ   kāmagaṃ kāma-rūpiṇam /

Verse: 22 
Halfverse: a    
evam uktvā tu hanumāṃs   tau vīrau rāmalakṣmaṇau
   
evam uktvā tu hanumāṃs   tau vīrau rāma-lakṣmaṇau /
Halfverse: c    
vākyajñau vākyakuśalaḥ   punar novāca kiṃ cana
   
vākyajñau vākya-kuśalaḥ   punar na_uvāca kiṃcana /

Verse: 23 
Halfverse: a    
etac cʰrutvā vacas tasya   rāmo lakṣmaṇam abravīt
   
etat śrutvā vacas tasya   rāmo lakṣmaṇam abravīt /
Halfverse: c    
prahr̥ṣṭavadanaḥ śrīmān   bʰrātaraṃ pārśvataḥ stʰitam
   
prahr̥ṣṭa-vadanaḥ śrīmān   bʰrātaraṃ pārśvataḥ stʰitam /

Verse: 24 
Halfverse: a    
sacivo 'yaṃ kapīndrasya   sugrīvasya mahātmanaḥ
   
sacivo_ayaṃ kapi_indrasya   sugrīvasya mahātmanaḥ /
Halfverse: c    
tam eva kāṅkṣamāṇasya   mamāntikam upāgataḥ
   
tam eva kāṅkṣamāṇasya   mama_antikam upāgataḥ /

Verse: 25 
Halfverse: a    
tam abʰyabʰāṣa saumitre   sugrīvasacivaṃ kapim
   
tam abʰyabʰāṣa saumitre   sugrīva-sacivaṃ kapim /
Halfverse: c    
vākyajñaṃ madʰurair vākyaiḥ   snehayuktam ariṃdamam
   
vākyajñaṃ madʰurair vākyaiḥ   sneha-yuktam ariṃ-damam / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.