TITUS
Ramayana
Part No. 261
Chapter: 2
Adhyāya
2
Verse: 1
Halfverse: a
tau
tu
dr̥ṣṭvā
mahātmānau
bʰrātarau
rāmalakṣmaṇau
tau
tu
dr̥ṣṭvā
mahātmānau
bʰrātarau
rāma-lakṣmaṇau
/
Halfverse: c
varāyudʰadʰarau
vīrau
sugrīvaḥ
śaṅkito
'bʰavat
vara
_āyudʰa-dʰarau
vīrau
sugrīvaḥ
śaṅkito
_abʰavat
/
Verse: 2
Halfverse: a
udvignahr̥dayaḥ
sarvā
diśaḥ
samavalokayan
udvigna-hr̥dayaḥ
sarvā
diśaḥ
samavalokayan
/
Halfverse: c
na
vyatiṣṭʰata
kasmiṃś
cid
deśe
vānarapuṃgavaḥ
na
vyatiṣṭʰata
kasmiṃścid
deśe
vānara-puṃgavaḥ
/
Verse: 3
Halfverse: a
naiva
cakre
manaḥ
stʰāne
vīkṣamāṇo
mahābalau
na
_eva
cakre
manaḥ
stʰāne
vīkṣamāṇo
mahā-balau
/
Halfverse: c
kapeḥ
paramabʰītasya
cittaṃ
vyavasasāda
ha
kapeḥ
parama-bʰītasya
cittaṃ
vyavasasāda
ha
/
Verse: 4
Halfverse: a
cintayitvā
sa
dʰarmātmā
vimr̥śya
gurulāgʰavam
cintayitvā
sa
dʰarma
_ātmā
vimr̥śya
guru-lāgʰavam
/
Halfverse: c
sugrīvaḥ
paramodvignaḥ
sarvair
anucaraiḥ
saha
sugrīvaḥ
parama
_udvignaḥ
sarvair
anucaraiḥ
saha
/
Verse: 5
Halfverse: a
tataḥ
sa
sacivebʰyas
tu
sugrīvaḥ
plavagādʰipaḥ
tataḥ
sa
sacivebʰyas
tu
sugrīvaḥ
plavaga
_adʰipaḥ
/
Halfverse: c
śaśaṃsa
paramodvignaḥ
paśyaṃs
tau
rāmalakṣmaṇau
śaśaṃsa
parama
_udvignaḥ
paśyaṃs
tau
rāma-lakṣmaṇau
/
Verse: 6
Halfverse: a
etau
vanam
idaṃ
durgaṃ
vālipraṇihitau
dʰruvam
etau
vanam
idaṃ
durgaṃ
vāli-praṇihitau
dʰruvam
/
Halfverse: c
cʰadmanā
cīravasanau
pracarantāv
ihāgatau
cʰadmanā
cīra-vasanau
pracarantāv
iha
_āgatau
/
Verse: 7
Halfverse: a
tataḥ
sugrīvasacivā
dr̥ṣṭvā
paramadʰanvinau
tataḥ
sugrīva-sacivā
dr̥ṣṭvā
parama-dʰanvinau
/
Halfverse: c
jagmur
giritaṭāt
tasmād
anyac
cʰikʰaram
uttamam
jagmur
giri-taṭāt
tasmād
anyat
śikʰaram
uttamam
/
Verse: 8
Halfverse: a
te
kṣipram
abʰigamyātʰa
yūtʰapā
yūtʰaparṣabʰam
te
kṣipram
abʰigamya
_atʰa
yūtʰapā
yūtʰapa-r̥ṣabʰam
/
Halfverse: c
harayo
vānaraśreṣṭʰaṃ
parivāryopatastʰire
harayo
vānara-śreṣṭʰaṃ
parivārya
_upatastʰire
/
Verse: 9
Halfverse: a
ekam
ekāyanagatāḥ
plavamānā
girer
girim
ekam
eka
_ayana-gatāḥ
plavamānā
girer
girim
/
Halfverse: c
prakampayanto
vegena
girīṇāṃ
śikʰarāṇi
ca
prakampayanto
vegena
girīṇāṃ
śikʰarāṇi
ca
/
Verse: 10
Halfverse: a
tataḥ
śākʰāmr̥gāḥ
sarve
plavamānā
mahābalāḥ
tataḥ
śākʰā-mr̥gāḥ
sarve
plavamānā
mahā-balāḥ
/
Halfverse: c
babʰañjuś
ca
nagāṃs
tatra
puṣpitān
durgasaṃśritān
babʰañjuś
ca
nagāṃs
tatra
puṣpitān
durga-saṃśritān
/
Verse: 11
Halfverse: a
āplavanto
harivarāḥ
sarvatas
taṃ
mahāgirim
āplavanto
hari-varāḥ
sarvatas
taṃ
mahā-girim
/
Halfverse: c
mr̥gamārjāraśārdūlāṃs
trāsayanto
yayus
tadā
mr̥ga-mārjāra-śārdūlāṃs
trāsayanto
yayus
tadā
/
Verse: 12
Halfverse: a
tataḥ
sugrīvasacivāḥ
parvatendraṃ
samāśritāḥ
tataḥ
sugrīva-sacivāḥ
parvata
_indraṃ
samāśritāḥ
/
Halfverse: c
saṃgamya
kapimukʰyena
sarve
prāñjalayaḥ
stʰitāḥ
saṃgamya
kapi-mukʰyena
sarve
prāñjalayaḥ
stʰitāḥ
/
Verse: 13
Halfverse: a
tatas
taṃ
bʰayasaṃtrastaṃ
vālikilbiṣaśaṅkitam
tatas
taṃ
bʰaya-saṃtrastaṃ
vāli-kilbiṣa-śaṅkitam
/
Halfverse: c
uvāca
hanumān
vākyaṃ
sugrīvaṃ
vākyakovidaḥ
uvāca
hanumān
vākyaṃ
sugrīvaṃ
vākya-kovidaḥ
/
Verse: 14
Halfverse: a
yasmād
udvignacetās
tvaṃ
pradruto
haripuṃgava
yasmād
udvigna-cetās
tvaṃ
pradruto
hari-puṃgava
/
Halfverse: c
taṃ
krūradarśanaṃ
krūraṃ
neha
paśyāmi
vālinam
taṃ
krūra-darśanaṃ
krūraṃ
na
_iha
paśyāmi
vālinam
/
Verse: 15
Halfverse: a
yasmāt
tava
bʰayaṃ
saumya
pūrvajāt
pāpakarmaṇaḥ
yasmāt
tava
bʰayaṃ
saumya
pūrvajāt
pāpa-karmaṇaḥ
/
Halfverse: c
sa
neha
vālī
duṣṭātmā
na
te
paśyāmy
ahaṃ
bʰayam
sa
na
_iha
vālī
duṣṭa
_ātmā
na
te
paśyāmy
ahaṃ
bʰayam
/
Verse: 16
Halfverse: a
aho
śākʰāmr̥gatvaṃ
te
vyaktam
eva
plavaṃgama
aho
śākʰā-mr̥gatvaṃ
te
vyaktam
eva
plavaṃ-gama
/
Halfverse: c
lagʰucittatayātmānaṃ
na
stʰāpayasi
yo
matau
lagʰu-cittatayā
_ātmānaṃ
na
stʰāpayasi
yo
matau
/
Verse: 17
Halfverse: a
buddʰivijñānasaṃpanna
iṅgitaiḥ
sarvam
ācara
buddʰi-vijñāna-saṃpanna
iṅgitaiḥ
sarvam
ācara
/
Halfverse: c
na
hy
abuddʰiṃ
gato
rājā
sarvabʰūtāni
śāsti
hi
na
hy
abuddʰiṃ
gato
rājā
sarva-bʰūtāni
śāsti
hi
/
Verse: 18
Halfverse: a
sugrīvas
tu
śubʰaṃ
vākyaṃ
śrutvā
sarvaṃ
hanūmataḥ
sugrīvas
tu
śubʰaṃ
vākyaṃ
śrutvā
sarvaṃ
hanūmataḥ
/
Halfverse: c
tataḥ
śubʰataraṃ
vākyaṃ
hanūmantam
uvāca
ha
tataḥ
śubʰataraṃ
vākyaṃ
hanūmantam
uvāca
ha
/
Verse: 19
Halfverse: a
dīrgʰabāhū
viśālākṣau
śaracāpāsidʰāriṇau
dīrgʰa-bāhū
viśāla
_akṣau
śara-cāpa
_asi-dʰāriṇau
/
Halfverse: c
kasya
na
syād
bʰayaṃ
dr̥ṣṭvā
etau
surasutopamau
kasya
na
syād
bʰayaṃ
dr̥ṣṭvā
etau
sura-suta
_upamau
/
Verse: 20
Halfverse: a
vālipraṇihitāv
etau
śaṅke
'haṃ
puruṣottamau
vāli-praṇihitāv
etau
śaṅke
_ahaṃ
puruṣa
_uttamau
/
Halfverse: c
rājāno
bahumitrāś
ca
viśvāso
nātra
hi
kṣamaḥ
rājāno
bahu-mitrāś
ca
viśvāso
na
_atra
hi
kṣamaḥ
/
Verse: 21
Halfverse: a
arayaś
ca
manuṣyeṇa
vijñeyāś
cʰannacāriṇaḥ
arayaś
ca
manuṣyeṇa
vijñeyāś
cʰanna-cāriṇaḥ
/
Halfverse: c
viśvastānām
aviśvastāś
cʰidreṣu
praharanti
hi
viśvastānām
aviśvastāś
cʰidreṣu
praharanti
hi
/
Verse: 22
Halfverse: a
kr̥tyeṣu
vālī
medʰāvī
rājāno
bahudarśanāḥ
kr̥tyeṣu
vālī
medʰāvī
rājāno
bahu-darśanāḥ
/
Halfverse: c
bʰavanti
parahantāras
te
jñeyāḥ
prākr̥tair
naraiḥ
bʰavanti
para-hantāras
te
jñeyāḥ
prākr̥tair
naraiḥ
/
Verse: 23
Halfverse: a
tau
tvayā
prākr̥tenaiva
gatvā
jñeyau
plavaṃgama
tau
tvayā
prākr̥tena
_eva
gatvā
jñeyau
plavaṃ-gama
/
Halfverse: c
śaṅkitānāṃ
prakāraiś
ca
rūpavyābʰāṣaṇena
ca
śaṅkitānāṃ
prakāraiś
ca
rūpa-vyābʰāṣaṇena
ca
/
Verse: 24
Halfverse: a
lakṣayasva
tayor
bʰāvaṃ
prahr̥ṣṭamanasau
yadi
lakṣayasva
tayor
bʰāvaṃ
prahr̥ṣṭa-manasau
yadi
/
Halfverse: c
viśvāsayan
praśaṃsābʰir
iṅgitaiś
ca
punaḥ
punaḥ
viśvāsayan
praśaṃsābʰir
iṅgitaiś
ca
punaḥ
punaḥ
/
Verse: 25
Halfverse: a
mamaivābʰimukʰaṃ
stʰitvā
pr̥ccʰa
tvaṃ
haripuṃgava
mama
_eva
_abʰimukʰaṃ
stʰitvā
pr̥ccʰa
tvaṃ
hari-puṃgava
/
Halfverse: c
prayojanaṃ
praveśasya
vanasyāsya
dʰanurdʰarau
prayojanaṃ
praveśasya
vanasya
_asya
dʰanur-dʰarau
/
Verse: 26
Halfverse: a
śuddʰātmānau
yadi
tv
etau
jānīhi
tvaṃ
plavaṃgama
śuddʰa
_ātmānau
yadi
tv
etau
jānīhi
tvaṃ
plavaṃ-gama
/
Halfverse: c
vyābʰāṣitair
vā
rūpair
vā
vijñeyā
duṣṭatānayoḥ
vyābʰāṣitair
vā
rūpair
vā
vijñeyā
duṣṭatā
_anayoḥ
/
Verse: 27
Halfverse: a
ity
evaṃ
kapirājena
saṃdiṣṭo
mārutātmajaḥ
ity
evaṃ
kapi-rājena
saṃdiṣṭo
māruta
_ātmajaḥ
/
Halfverse: c
cakāra
gamane
buddʰiṃ
yatra
tau
rāmalakṣmaṇau
cakāra
gamane
buddʰiṃ
yatra
tau
rāma-lakṣmaṇau
/
Verse: 28
Halfverse: a
tatʰeti
saṃpūjya
vacas
tu
tasya
tatʰeti
saṃpūjya
vacas
tu
tasya
tatʰā
_iti
saṃpūjya
vacas
tu
tasya
tatʰā
_iti
saṃpūjya
vacas
tu
tasya
/
{Gem}
Halfverse: b
kapeḥ
subʰītasya
durāsadasya
kapeḥ
subʰītasya
durāsadasya
kapeḥ
subʰītasya
durāsadasya
kapeḥ
subʰītasya
durāsadasya
/
{Gem}
Halfverse: c
mahānubʰāvo
hanumān
yayau
tadā
mahānubʰāvo
hanumān
yayau
tadā
mahā
_anubʰāvo
hanumān
yayau
tadā
mahā
_anubʰāvo
hanumān
yayau
tadā
/
{Gem}
Halfverse: d
sa
yatra
rāmo
'tibalaś
ca
lakṣmaṇaḥ
sa
yatra
rāmo
'tibalaś
ca
lakṣmaṇaḥ
sa
yatra
rāmo
_atibalaś
ca
lakṣmaṇaḥ
sa
yatra
rāmo
_atibalaś
ca
lakṣmaṇaḥ
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.