TITUS
Ramayana
Part No. 261
Previous part

Chapter: 2 
Adhyāya 2


Verse: 1 
Halfverse: a    tau tu dr̥ṣṭvā mahātmānau   bʰrātarau rāmalakṣmaṇau
   
tau tu dr̥ṣṭvā mahātmānau   bʰrātarau rāma-lakṣmaṇau /
Halfverse: c    
varāyudʰadʰarau vīrau   sugrīvaḥ śaṅkito 'bʰavat
   
vara_āyudʰa-dʰarau vīrau   sugrīvaḥ śaṅkito_abʰavat /

Verse: 2 
Halfverse: a    
udvignahr̥dayaḥ sarvā   diśaḥ samavalokayan
   
udvigna-hr̥dayaḥ sarvā   diśaḥ samavalokayan /
Halfverse: c    
na vyatiṣṭʰata kasmiṃś cid   deśe vānarapuṃgavaḥ
   
na vyatiṣṭʰata kasmiṃścid   deśe vānara-puṃgavaḥ /

Verse: 3 
Halfverse: a    
naiva cakre manaḥ stʰāne   vīkṣamāṇo mahābalau
   
na_eva cakre manaḥ stʰāne   vīkṣamāṇo mahā-balau /
Halfverse: c    
kapeḥ paramabʰītasya   cittaṃ vyavasasāda ha
   
kapeḥ parama-bʰītasya   cittaṃ vyavasasāda ha /

Verse: 4 
Halfverse: a    
cintayitvā sa dʰarmātmā   vimr̥śya gurulāgʰavam
   
cintayitvā sa dʰarma_ātmā   vimr̥śya guru-lāgʰavam /
Halfverse: c    
sugrīvaḥ paramodvignaḥ   sarvair anucaraiḥ saha
   
sugrīvaḥ parama_udvignaḥ   sarvair anucaraiḥ saha /

Verse: 5 
Halfverse: a    
tataḥ sa sacivebʰyas tu   sugrīvaḥ plavagādʰipaḥ
   
tataḥ sa sacivebʰyas tu   sugrīvaḥ plavaga_adʰipaḥ /
Halfverse: c    
śaśaṃsa paramodvignaḥ   paśyaṃs tau rāmalakṣmaṇau
   
śaśaṃsa parama_udvignaḥ   paśyaṃs tau rāma-lakṣmaṇau /

Verse: 6 
Halfverse: a    
etau vanam idaṃ durgaṃ   vālipraṇihitau dʰruvam
   
etau vanam idaṃ durgaṃ   vāli-praṇihitau dʰruvam /
Halfverse: c    
cʰadmanā cīravasanau   pracarantāv ihāgatau
   
cʰadmanā cīra-vasanau   pracarantāv iha_āgatau /

Verse: 7 
Halfverse: a    
tataḥ sugrīvasacivā   dr̥ṣṭvā paramadʰanvinau
   
tataḥ sugrīva-sacivā   dr̥ṣṭvā parama-dʰanvinau /
Halfverse: c    
jagmur giritaṭāt tasmād   anyac cʰikʰaram uttamam
   
jagmur giri-taṭāt tasmād   anyat śikʰaram uttamam /

Verse: 8 
Halfverse: a    
te kṣipram abʰigamyātʰa   yūtʰapā yūtʰaparṣabʰam
   
te kṣipram abʰigamya_atʰa   yūtʰapā yūtʰapa-r̥ṣabʰam /
Halfverse: c    
harayo vānaraśreṣṭʰaṃ   parivāryopatastʰire
   
harayo vānara-śreṣṭʰaṃ   parivārya_upatastʰire /

Verse: 9 
Halfverse: a    
ekam ekāyanagatāḥ   plavamānā girer girim
   
ekam eka_ayana-gatāḥ   plavamānā girer girim /
Halfverse: c    
prakampayanto vegena   girīṇāṃ śikʰarāṇi ca
   
prakampayanto vegena   girīṇāṃ śikʰarāṇi ca /

Verse: 10 
Halfverse: a    
tataḥ śākʰāmr̥gāḥ sarve   plavamānā mahābalāḥ
   
tataḥ śākʰā-mr̥gāḥ sarve   plavamānā mahā-balāḥ /
Halfverse: c    
babʰañjuś ca nagāṃs tatra   puṣpitān durgasaṃśritān
   
babʰañjuś ca nagāṃs tatra   puṣpitān durga-saṃśritān /

Verse: 11 
Halfverse: a    
āplavanto harivarāḥ   sarvatas taṃ mahāgirim
   
āplavanto hari-varāḥ   sarvatas taṃ mahā-girim /
Halfverse: c    
mr̥gamārjāraśārdūlāṃs   trāsayanto yayus tadā
   
mr̥ga-mārjāra-śārdūlāṃs   trāsayanto yayus tadā /

Verse: 12 
Halfverse: a    
tataḥ sugrīvasacivāḥ   parvatendraṃ samāśritāḥ
   
tataḥ sugrīva-sacivāḥ   parvata_indraṃ samāśritāḥ /
Halfverse: c    
saṃgamya kapimukʰyena   sarve prāñjalayaḥ stʰitāḥ
   
saṃgamya kapi-mukʰyena   sarve prāñjalayaḥ stʰitāḥ /

Verse: 13 
Halfverse: a    
tatas taṃ bʰayasaṃtrastaṃ   vālikilbiṣaśaṅkitam
   
tatas taṃ bʰaya-saṃtrastaṃ   vāli-kilbiṣa-śaṅkitam /
Halfverse: c    
uvāca hanumān vākyaṃ   sugrīvaṃ vākyakovidaḥ
   
uvāca hanumān vākyaṃ   sugrīvaṃ vākya-kovidaḥ /

Verse: 14 
Halfverse: a    
yasmād udvignacetās tvaṃ   pradruto haripuṃgava
   
yasmād udvigna-cetās tvaṃ   pradruto hari-puṃgava /
Halfverse: c    
taṃ krūradarśanaṃ krūraṃ   neha paśyāmi vālinam
   
taṃ krūra-darśanaṃ krūraṃ   na_iha paśyāmi vālinam /

Verse: 15 
Halfverse: a    
yasmāt tava bʰayaṃ saumya   pūrvajāt pāpakarmaṇaḥ
   
yasmāt tava bʰayaṃ saumya   pūrvajāt pāpa-karmaṇaḥ /
Halfverse: c    
sa neha vālī duṣṭātmā   na te paśyāmy ahaṃ bʰayam
   
sa na_iha vālī duṣṭa_ātmā   na te paśyāmy ahaṃ bʰayam /

Verse: 16 
Halfverse: a    
aho śākʰāmr̥gatvaṃ te   vyaktam eva plavaṃgama
   
aho śākʰā-mr̥gatvaṃ te   vyaktam eva plavaṃ-gama /
Halfverse: c    
lagʰucittatayātmānaṃ   na stʰāpayasi yo matau
   
lagʰu-cittatayā_ātmānaṃ   na stʰāpayasi yo matau /

Verse: 17 
Halfverse: a    
buddʰivijñānasaṃpanna   iṅgitaiḥ sarvam ācara
   
buddʰi-vijñāna-saṃpanna   iṅgitaiḥ sarvam ācara /
Halfverse: c    
na hy abuddʰiṃ gato rājā   sarvabʰūtāni śāsti hi
   
na hy abuddʰiṃ gato rājā   sarva-bʰūtāni śāsti hi /

Verse: 18 
Halfverse: a    
sugrīvas tu śubʰaṃ vākyaṃ   śrutvā sarvaṃ hanūmataḥ
   
sugrīvas tu śubʰaṃ vākyaṃ   śrutvā sarvaṃ hanūmataḥ /
Halfverse: c    
tataḥ śubʰataraṃ vākyaṃ   hanūmantam uvāca ha
   
tataḥ śubʰataraṃ vākyaṃ   hanūmantam uvāca ha /

Verse: 19 
Halfverse: a    
dīrgʰabāhū viśālākṣau   śaracāpāsidʰāriṇau
   
dīrgʰa-bāhū viśāla_akṣau   śara-cāpa_asi-dʰāriṇau /
Halfverse: c    
kasya na syād bʰayaṃ dr̥ṣṭvā   etau surasutopamau
   
kasya na syād bʰayaṃ dr̥ṣṭvā   etau sura-suta_upamau /

Verse: 20 
Halfverse: a    
vālipraṇihitāv etau   śaṅke 'haṃ puruṣottamau
   
vāli-praṇihitāv etau   śaṅke_ahaṃ puruṣa_uttamau /
Halfverse: c    
rājāno bahumitrāś ca   viśvāso nātra hi kṣamaḥ
   
rājāno bahu-mitrāś ca   viśvāso na_atra hi kṣamaḥ /

Verse: 21 
Halfverse: a    
arayaś ca manuṣyeṇa   vijñeyāś cʰannacāriṇaḥ
   
arayaś ca manuṣyeṇa   vijñeyāś cʰanna-cāriṇaḥ /
Halfverse: c    
viśvastānām aviśvastāś   cʰidreṣu praharanti hi
   
viśvastānām aviśvastāś   cʰidreṣu praharanti hi /

Verse: 22 
Halfverse: a    
kr̥tyeṣu vālī medʰāvī   rājāno bahudarśanāḥ
   
kr̥tyeṣu vālī medʰāvī   rājāno bahu-darśanāḥ /
Halfverse: c    
bʰavanti parahantāras   te jñeyāḥ prākr̥tair naraiḥ
   
bʰavanti para-hantāras   te jñeyāḥ prākr̥tair naraiḥ /

Verse: 23 
Halfverse: a    
tau tvayā prākr̥tenaiva   gatvā jñeyau plavaṃgama
   
tau tvayā prākr̥tena_eva   gatvā jñeyau plavaṃ-gama /
Halfverse: c    
śaṅkitānāṃ prakāraiś ca   rūpavyābʰāṣaṇena ca
   
śaṅkitānāṃ prakāraiś ca   rūpa-vyābʰāṣaṇena ca /

Verse: 24 
Halfverse: a    
lakṣayasva tayor bʰāvaṃ   prahr̥ṣṭamanasau yadi
   
lakṣayasva tayor bʰāvaṃ   prahr̥ṣṭa-manasau yadi /
Halfverse: c    
viśvāsayan praśaṃsābʰir   iṅgitaiś ca punaḥ punaḥ
   
viśvāsayan praśaṃsābʰir   iṅgitaiś ca punaḥ punaḥ /

Verse: 25 
Halfverse: a    
mamaivābʰimukʰaṃ stʰitvā   pr̥ccʰa tvaṃ haripuṃgava
   
mama_eva_abʰimukʰaṃ stʰitvā   pr̥ccʰa tvaṃ hari-puṃgava /
Halfverse: c    
prayojanaṃ praveśasya   vanasyāsya dʰanurdʰarau
   
prayojanaṃ praveśasya   vanasya_asya dʰanur-dʰarau /

Verse: 26 
Halfverse: a    
śuddʰātmānau yadi tv etau   jānīhi tvaṃ plavaṃgama
   
śuddʰa_ātmānau yadi tv etau   jānīhi tvaṃ plavaṃ-gama /
Halfverse: c    
vyābʰāṣitair rūpair    vijñeyā duṣṭatānayoḥ
   
vyābʰāṣitair rūpair    vijñeyā duṣṭatā_anayoḥ /

Verse: 27 
Halfverse: a    
ity evaṃ kapirājena   saṃdiṣṭo mārutātmajaḥ
   
ity evaṃ kapi-rājena   saṃdiṣṭo māruta_ātmajaḥ /
Halfverse: c    
cakāra gamane buddʰiṃ   yatra tau rāmalakṣmaṇau
   
cakāra gamane buddʰiṃ   yatra tau rāma-lakṣmaṇau /

Verse: 28 


Halfverse: a    
tatʰeti saṃpūjya vacas tu tasya    tatʰeti saṃpūjya vacas tu tasya
   
tatʰā_iti saṃpūjya vacas tu tasya    tatʰā_iti saṃpūjya vacas tu tasya / {Gem}
Halfverse: b    
kapeḥ subʰītasya durāsadasya    kapeḥ subʰītasya durāsadasya
   
kapeḥ subʰītasya durāsadasya    kapeḥ subʰītasya durāsadasya / {Gem}
Halfverse: c    
mahānubʰāvo hanumān yayau tadā    mahānubʰāvo hanumān yayau tadā
   
mahā_anubʰāvo hanumān yayau tadā    mahā_anubʰāvo hanumān yayau tadā / {Gem}
Halfverse: d    
sa yatra rāmo 'tibalaś ca lakṣmaṇaḥ    sa yatra rāmo 'tibalaś ca lakṣmaṇaḥ
   
sa yatra rāmo_atibalaś ca lakṣmaṇaḥ    sa yatra rāmo_atibalaś ca lakṣmaṇaḥ / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.