TITUS
Ramayana
Part No. 260
Book: 4
Kiṣkindhā-Kāṇḍa
Chapter: 1
Adhyāya
1
Verse: 1
Halfverse: a
sa
tāṃ
puṣkariṇīṃ
gatvā
padmotpalajʰaṣākulām
sa
tāṃ
puṣkariṇīṃ
gatvā
padma
_utpala-jʰaṣa
_ākulām
/
Halfverse: c
rāmaḥ
saumitrisahito
vilalāpākulendriyaḥ
rāmaḥ
saumitri-sahito
vilalāpa
_ākula
_indriyaḥ
/
Verse: 2
Halfverse: a
tasya
dr̥ṣṭvaiva
tāṃ
harṣād
indriyāṇi
cakampire
tasya
dr̥ṣṭvā
_eva
tāṃ
harṣād
indriyāṇi
cakampire
/
Halfverse: c
sa
kāmavaśam
āpannaḥ
saumitrim
idam
abravīt
sa
kāma-vaśam
āpannaḥ
saumitrim
idam
abravīt
/
Verse: 3
Halfverse: a
saumitre
paśya
pampāyāḥ
kānanaṃ
śubʰadarśanam
saumitre
paśya
pampāyāḥ
kānanaṃ
śubʰa-darśanam
/
Halfverse: c
yatra
rājanti
śailābʰā
drumāḥ
saśikʰarā
iva
yatra
rājanti
śaila
_ābʰā
drumāḥ
saśikʰarā
iva
/
Verse: 4
Halfverse: a
māṃ
tu
śokābʰisaṃtaptam
ādʰayaḥ
pīḍayanti
vai
māṃ
tu
śoka
_abʰisaṃtaptam
ādʰayaḥ
pīḍayanti
vai
/
Halfverse: c
bʰaratasya
ca
duḥkʰena
vaidehyā
haraṇena
ca
bʰaratasya
ca
duḥkʰena
vaidehyā
haraṇena
ca
/
Verse: 5
Halfverse: a
adʰikaṃ
pravibʰāty
etan
nīlapītaṃ
tu
śādvalam
adʰikaṃ
pravibʰāty
etan
nīla-pītaṃ
tu
śādvalam
/
Halfverse: c
drumāṇāṃ
vividʰaiḥ
puṣpaiḥ
paristomair
ivārpitam
drumāṇāṃ
vividʰaiḥ
puṣpaiḥ
paristomair
iva
_arpitam
/
Verse: 6
Halfverse: a
sukʰānilo
'yaṃ
saumitre
kālaḥ
pracuramanmatʰaḥ
sukʰa
_anilo
_ayaṃ
saumitre
kālaḥ
pracura-manmatʰaḥ
/
Halfverse: c
gandʰavān
surabʰir
māso
jātapuṣpapʰaladrumaḥ
gandʰavān
surabʰir
māso
jāta-puṣpa-pʰala-drumaḥ
/
Verse: 7
Halfverse: a
paśya
rūpāṇi
saumitre
vanānāṃ
puṣpaśālinām
paśya
rūpāṇi
saumitre
vanānāṃ
puṣpa-śālinām
/
Halfverse: c
sr̥jatāṃ
puṣpavarṣāṇi
varṣaṃ
toyamucām
iva
sr̥jatāṃ
puṣpa-varṣāṇi
varṣaṃ
toyamucām
iva
/
Verse: 8
Halfverse: a
prastareṣu
ca
ramyeṣu
vividʰāḥ
kānanadrumāḥ
prastareṣu
ca
ramyeṣu
vividʰāḥ
kānana-drumāḥ
/
Halfverse: c
vāyuvegapracalitāḥ
puṣpair
avakiranti
gām
vāyu-vega-pracalitāḥ
puṣpair
avakiranti
gām
/
Verse: 9
Halfverse: a
mārutaḥ
sukʰaṃ
saṃsparśe
vāti
candanaśītalaḥ
mārutaḥ
sukʰaṃ
saṃsparśe
vāti
candana-śītalaḥ
/
Halfverse: c
ṣaṭpadair
anukūjadbʰir
vaneṣu
madʰugandʰiṣu
ṣaṭpadair
anukūjadbʰir
vaneṣu
madʰu-gandʰiṣu
/
Verse: 10
Halfverse: a
giriprastʰeṣu
ramyeṣu
puṣpavadbʰir
manoramaiḥ
giri-prastʰeṣu
ramyeṣu
puṣpavadbʰir
mano-ramaiḥ
/
Halfverse: c
saṃsaktaśikʰarā
śailā
virājanti
mahādrumaiḥ
saṃsakta-śikʰarā
śailā
virājanti
mahā-drumaiḥ
/
Verse: 11
Halfverse: a
puṣpitāgrāṃś
ca
paśyemān
karṇikārān
samantataḥ
puṣpita
_agrāṃś
ca
paśya
_imān
karṇikārān
samantataḥ
/
Halfverse: c
hāṭakapratisaṃcʰannān
narān
pītāmbarān
iva
hāṭaka-pratisaṃcʰannān
narān
pīta
_ambarān
iva
/
Verse: 12
Halfverse: a
ayaṃ
vasantaḥ
saumitre
nānāvihaganāditaḥ
ayaṃ
vasantaḥ
saumitre
nānā-vihaga-nāditaḥ
/
Halfverse: c
sītayā
viprahīṇasya
śokasaṃdīpano
mama
sītayā
viprahīṇasya
śoka-saṃdīpano
mama
/
Verse: 13
Halfverse: a
māṃ
hi
śokasamākrāntaṃ
saṃtāpayati
manmatʰaḥ
māṃ
hi
śoka-samākrāntaṃ
saṃtāpayati
manmatʰaḥ
/
Halfverse: c
hr̥ṣṭaḥ
pravadamānaś
ca
samāhvayati
kokilaḥ
hr̥ṣṭaḥ
pravadamānaś
ca
samāhvayati
kokilaḥ
/
Verse: 14
Halfverse: a
eṣa
dātyūhako
hr̥ṣṭo
ramye
māṃ
vananirjʰare
eṣa
dātyūhako
hr̥ṣṭo
ramye
māṃ
vana-nirjʰare
/
Halfverse: c
praṇadan
manmatʰāviṣṭaṃ
śocayiṣyati
lakṣmaṇa
praṇadan
manmatʰa
_āviṣṭaṃ
śocayiṣyati
lakṣmaṇa
/
Verse: 15
Halfverse: a
vimiśrā
vihagāḥ
pumbʰir
ātmavyūhābʰinanditāḥ
vimiśrā
vihagāḥ
pumbʰir
ātma-vyūha
_abʰinanditāḥ
/
Halfverse: c
bʰr̥ṅgarājapramuditāḥ
saumitre
madʰurasvarāḥ
bʰr̥ṅga-rāja-pramuditāḥ
saumitre
madʰura-svarāḥ
/
Verse: 16
Halfverse: a
māṃ
hi
sā
mr̥gaśāvākṣī
cintāśokabalātkr̥tam
māṃ
hi
sā
mr̥ga-śāva
_akṣī
cintā-śoka-balāt-kr̥tam
/
Halfverse: c
saṃtāpayati
saumitre
krūraś
caitravanānilaḥ
saṃtāpayati
saumitre
krūraś
caitra-vana
_anilaḥ
/
Verse: 17
Halfverse: a
śikʰinībʰiḥ
parivr̥tā
mayūrā
girisānuṣu
śikʰinībʰiḥ
parivr̥tā
mayūrā
giri-sānuṣu
/
Halfverse: c
manmatʰābʰiparītasya
mama
manmatʰavardʰanāḥ
manmatʰa
_abʰiparītasya
mama
manmatʰa-vardʰanāḥ
/
Verse: 18
Halfverse: a
paśya
lakṣṇama
nr̥tyantaṃ
mayūram
upanr̥tyati
paśya
lakṣṇama
nr̥tyantaṃ
mayūram
upanr̥tyati
/
Halfverse: c
śikʰinī
manmatʰārtaiṣā
bʰartāraṃ
girisānuṣu
śikʰinī
manmatʰa
_ārtā
_eṣā
bʰartāraṃ
giri-sānuṣu
/
Verse: 19
Halfverse: a
mayūrasya
vane
nūnaṃ
rakṣasā
na
hr̥tā
priyā
mayūrasya
vane
nūnaṃ
rakṣasā
na
hr̥tā
priyā
/
Halfverse: c
mama
tv
ayaṃ
vinā
vāsaḥ
puṣpamāse
suduḥsahaḥ
mama
tv
ayaṃ
vinā
vāsaḥ
puṣpa-māse
suduḥsahaḥ
/
Verse: 20
Halfverse: a
paśya
lakṣmaṇa
puṣpāṇi
niṣpʰalāni
bʰavanti
me
paśya
lakṣmaṇa
puṣpāṇi
niṣpʰalāni
bʰavanti
me
/
Halfverse: c
puṣpabʰārasamr̥ddʰānāṃ
vanānāṃ
śiśirātyaye
puṣpa-bʰāra-samr̥ddʰānāṃ
vanānāṃ
śiśira
_atyaye
/
Verse: 21
Halfverse: a
vadanti
rāvaṃ
muditāḥ
śakunāḥ
saṃgʰaśaḥ
kalam
vadanti
rāvaṃ
muditāḥ
śakunāḥ
saṃgʰaśaḥ
kalam
/
Halfverse: c
āhvayanta
ivānyonyaṃ
kāmonmādakarā
mama
āhvayanta
iva
_anyonyaṃ
kāma
_unmāda-karā
mama
/
Verse: 22
Halfverse: a
nūnaṃ
paravaśā
sītā
sāpi
śocaty
ahaṃ
yatʰā
nūnaṃ
para-vaśā
sītā
sā
_api
śocaty
ahaṃ
yatʰā
/
Halfverse: c
śyāmā
padmapalāśākṣī
mr̥dubʰāṣā
ca
me
priyā
śyāmā
padma-palāśa
_akṣī
mr̥du-bʰāṣā
ca
me
priyā
/
Verse: 23
Halfverse: a
eṣa
puṣpavaho
vāyuḥ
sukʰasparśo
himāvahaḥ
eṣa
puṣpa-vaho
vāyuḥ
sukʰa-sparśo
hima
_āvahaḥ
/
Halfverse: c
tāṃ
vicintayataḥ
kāntāṃ
pāvakapratimo
mama
tāṃ
vicintayataḥ
kāntāṃ
pāvaka-pratimo
mama
/
Verse: 24
Halfverse: a
tāṃ
vinātʰa
vihaṃgo
'sau
pakṣī
praṇaditas
tadā
tāṃ
vinātʰa
vihaṃgo
_asau
pakṣī
praṇaditas
tadā
/
Halfverse: c
vāyasaḥ
pādapagataḥ
prahr̥ṣṭam
abʰinardati
vāyasaḥ
pādapa-gataḥ
prahr̥ṣṭam
abʰinardati
/
Verse: 25
Halfverse: a
eṣa
vai
tatra
vaidehyā
vihagaḥ
pratihārakaḥ
eṣa
vai
tatra
vaidehyā
vihagaḥ
pratihārakaḥ
/
Halfverse: c
pakṣī
māṃ
tu
viśālākṣyāḥ
samīpam
upaneṣyati
pakṣī
māṃ
tu
viśāla
_akṣyāḥ
samīpam
upaneṣyati
/
Verse: 26
Halfverse: a
paśya
lakṣmaṇa
saṃnādaṃ
vane
madavivardʰanam
paśya
lakṣmaṇa
saṃnādaṃ
vane
mada-vivardʰanam
/
Halfverse: c
puṣpitāgreṣu
vr̥kṣeṣu
dvijānām
upakūjatām
puṣpita
_agreṣu
vr̥kṣeṣu
dvijānām
upakūjatām
/
Verse: 27
Halfverse: a
saumitre
paśya
pampāyāś
citrāsu
vanarājiṣu
saumitre
paśya
pampāyāś
citrāsu
vana-rājiṣu
/
Halfverse: c
nalināni
prakāśante
jale
taruṇasūryavat
nalināni
prakāśante
jale
taruṇa-sūryavat
/
Verse: 28
Halfverse: a
eṣā
prasannasalilā
padmanīlotpalāyatā
eṣā
prasanna-salilā
padma-nīla
_utpala
_āyatā
/
Halfverse: c
haṃsakāraṇḍavākīrṇā
pampā
saugandʰikāyutā
haṃsa-kāraṇḍava
_ākīrṇā
pampā
saugandʰika
_āyutā
/
Verse: 29
Halfverse: a
cakravākayutā
nityaṃ
citraprastʰavanāntarā
cakra-vāka-yutā
nityaṃ
citra-prastʰa-vana
_antarā
/
Halfverse: c
mātaṅgamr̥gayūtʰaiś
ca
śobʰate
salilārtʰibʰiḥ
mātaṅga-mr̥ga-yūtʰaiś
ca
śobʰate
salila
_artʰibʰiḥ
/
Verse: 30
Halfverse: a
padmakośapalāśāni
draṣṭuṃ
dr̥ṣṭir
hi
manyate
padma-kośa-palāśāni
draṣṭuṃ
dr̥ṣṭir
hi
manyate
/
Halfverse: c
sītāyā
netrakośābʰyāṃ
sadr̥śānīti
lakṣmaṇa
sītāyā
netra-kośābʰyāṃ
sadr̥śāni
_iti
lakṣmaṇa
/
Verse: 31
Halfverse: a
padmakesarasaṃsr̥ṣṭo
vr̥kṣāntaraviniḥsr̥taḥ
padma-kesara-saṃsr̥ṣṭo
vr̥kṣa
_antara-viniḥsr̥taḥ
/
Halfverse: c
niḥśvāsa
iva
sītāyā
vāti
vāyur
manoharaḥ
niḥśvāsa
iva
sītāyā
vāti
vāyur
mano-haraḥ
/
Verse: 32
Halfverse: a
saumitre
paśya
pampāyā
dakṣiṇe
girisānuni
saumitre
paśya
pampāyā
dakṣiṇe
giri-sānuni
/
Halfverse: c
puṣpitāṃ
karṇikārasya
yaṣṭiṃ
paramaśobʰanām
puṣpitāṃ
karṇikārasya
yaṣṭiṃ
parama-śobʰanām
/
Verse: 33
Halfverse: a
adʰikaṃ
śailarājo
'yaṃ
dʰātubʰis
tu
vibʰūṣitaḥ
adʰikaṃ
śaila-rājo
_ayaṃ
dʰātubʰis
tu
vibʰūṣitaḥ
/
Halfverse: c
vicitraṃ
sr̥jate
reṇuṃ
vāyuvegavigʰaṭṭitam
vicitraṃ
sr̥jate
reṇuṃ
vāyu-vega-vigʰaṭṭitam
/
Verse: 34
Halfverse: a
giriprastʰās
tu
saumitre
sarvataḥ
saṃprapuṣpitaiḥ
giri-prastʰās
tu
saumitre
sarvataḥ
saṃprapuṣpitaiḥ
/
Halfverse: c
niṣpatraiḥ
sarvato
ramyaiḥ
pradīpā
iva
kuṃśukaiḥ
niṣpatraiḥ
sarvato
ramyaiḥ
pradīpā
iva
kuṃśukaiḥ
/
Verse: 35
Halfverse: a
pampātīraruhāś
ceme
saṃsaktā
madʰugandʰinaḥ
pampā-tīra-ruhāś
ca
_ime
saṃsaktā
madʰu-gandʰinaḥ
/
Halfverse: c
mālatīmallikāṣaṇḍāḥ
karavīrāś
ca
puṣpitāḥ
mālatī-mallikā-ṣaṇḍāḥ
kara-vīrāś
ca
puṣpitāḥ
/
Verse: 36
Halfverse: a
ketakyaḥ
sinduvārāś
ca
vāsantyaś
ca
supuṣpitāḥ
ketakyaḥ
sindu-vārāś
ca
vāsantyaś
ca
supuṣpitāḥ
/
Halfverse: c
mādʰavyo
gandʰapūrṇāś
ca
kundagulmāś
ca
sarvaśaḥ
mādʰavyo
gandʰa-pūrṇāś
ca
kunda-gulmāś
ca
sarvaśaḥ
/
Verse: 37
Halfverse: a
ciribilvā
madʰūkāś
ca
vañjulā
bakulās
tatʰā
ciri-bilvā
madʰūkāś
ca
vañjulā
bakulās
tatʰā
/
Halfverse: c
campakās
tilakāś
caiva
nāgavr̥kṣāś
ca
puṣpitāḥ
campakās
tilakāś
caiva
nāga-vr̥kṣāś
ca
puṣpitāḥ
/
Verse: 38
Halfverse: a
nīpāś
ca
varaṇāś
caiva
kʰarjūrāś
ca
supuṣpitāḥ
nīpāś
ca
varaṇāś
caiva
kʰarjūrāś
ca
supuṣpitāḥ
/
Halfverse: c
aṅkolāś
ca
kuraṇṭāś
ca
cūrṇakāḥ
pāribʰadrakāḥ
aṅkolāś
ca
kuraṇṭāś
ca
cūrṇakāḥ
pāribʰadrakāḥ
/
Verse: 39
Halfverse: a
cūtāḥ
pāṭalayaś
caiva
kovidārāś
ca
puṣpitāḥ
cūtāḥ
pāṭalayaś
caiva
kovidārāś
ca
puṣpitāḥ
/
Halfverse: c
mucukundārjunāś
caiva
dr̥śyante
girisānuṣu
mucukunda
_arjunāś
caiva
dr̥śyante
giri-sānuṣu
/
Verse: 40
Halfverse: a
ketakoddālakāś
caiva
śirīṣāḥ
śiṃśapā
dʰavāḥ
ketaka
_uddālakāś
caiva
śirīṣāḥ
śiṃśapāḥ
dʰavāḥ
/
Halfverse: c
śālmalyaḥ
kiṃśukāś
caiva
raktāḥ
kurabakās
tatʰā
śālmalyaḥ
kiṃśukāś
caiva
raktāḥ
kurabakās
tatʰā
/
Halfverse: e
tiniśā
nakta
mālāś
ca
candanāḥ
syandanās
tatʰā
tiniśā
nakta
mālāś
ca
candanāḥ
syandanās
tatʰā
/
Verse: 41
Halfverse: a
vividʰā
vividʰaiḥ
puṣpais
tair
eva
nagasānuṣu
vividʰā
vividʰaiḥ
puṣpais
tair
eva
naga-sānuṣu
/
Halfverse: c
vikīrṇaiḥ
pītaraktābʰāḥ
saumitre
prastarāḥ
kr̥tāḥ
vikīrṇaiḥ
pīta-rakta
_ābʰāḥ
saumitre
prastarāḥ
kr̥tāḥ
/
Verse: 42
Halfverse: a
himānte
paśya
saumitre
vr̥kṣāṇāṃ
puṣpasaṃbʰavam
hima
_ante
paśya
saumitre
vr̥kṣāṇāṃ
puṣpa-saṃbʰavam
/
Halfverse: c
puṣpamāse
hi
taravaḥ
saṃgʰarṣād
iva
puṣpitāḥ
puṣpa-māse
hi
taravaḥ
saṃgʰarṣād
iva
puṣpitāḥ
/
Verse: 43
Halfverse: a
paśya
śītajalāṃ
cemāṃ
saumitre
puṣkarāyutām
paśya
śītajalāṃ
ca
_imāṃ
saumitre
puṣkara
_āyutām
/
Halfverse: c
cakravākānucaritāṃ
kāraṇḍavaniṣevitām
cakra-vāka
_anucaritāṃ
kāraṇḍava-niṣevitām
/
Halfverse: e
plavaiḥ
krauñcaiś
ca
saṃpūrṇāṃ
varāhamr̥gasevitām
plavaiḥ
krauñcaiś
ca
saṃpūrṇāṃ
varāha-mr̥ga-sevitām
/
Verse: 44
Halfverse: a
adʰikaṃ
śobʰate
pampāvikūjadbʰir
vihaṃgamaiḥ
adʰikaṃ
śobʰate
pampā-vikūjadbʰir
vihaṃ-gamaiḥ
/
{ab
only}
Verse: 45
Halfverse: a
dīpayantīva
me
kāmaṃ
vividʰā
muditā
dvijāḥ
dīpayanti
_iva
me
kāmaṃ
vividʰā
muditā
dvijāḥ
/
Halfverse: c
śyāmāṃ
candramukʰīṃ
smr̥tvā
priyāṃ
padmanibʰekṣaṇām
śyāmāṃ
candra-mukʰīṃ
smr̥tvā
priyāṃ
padma-nibʰa
_īkṣaṇām
/
Verse: 46
Halfverse: a
paya
sānuṣu
citreṣu
mr̥gībʰiḥ
sahitān
mr̥gān
paya
sānuṣu
citreṣu
mr̥gībʰiḥ
sahitān
mr̥gān
/
Halfverse: c
māṃ
punar
mr̥gaśāvākṣyā
vaidehyā
virahīkr̥tam
māṃ
punar
mr̥ga-śāva
_akṣyā
vaidehyā
virahī-kr̥tam
/
Verse: 47
Halfverse: a
evaṃ
sa
vilapaṃs
tatra
śokopahatacetanaḥ
evaṃ
sa
vilapaṃs
tatra
śoka
_upahata-cetanaḥ
/
Halfverse: c
avekṣata
śivāṃ
pampāṃ
ramyavārivahāṃ
śubʰām
avekṣata
śivāṃ
pampāṃ
ramya-vārivahāṃ
śubʰām
/
Verse: 48
Halfverse: a
nirīkṣamāṇaḥ
sahasā
mahātmā
nirīkṣamāṇaḥ
sahasā
mahātmā
nirīkṣamāṇaḥ
sahasā
mahātmā
nirīkṣamāṇaḥ
sahasā
mahātmā
/
{Gem}
Halfverse: b
sarvaṃ
vanaṃ
nirjʰarakandaraṃ
ca
sarvaṃ
vanaṃ
nirjʰarakandaraṃ
ca
sarvaṃ
vanaṃ
nirjʰara-kandaraṃ
ca
sarvaṃ
vanaṃ
nirjʰara-kandaraṃ
ca
/
{Gem}
Halfverse: c
udvignacetāḥ
saha
lakṣmaṇena
udvignacetāḥ
saha
lakṣmaṇena
udvigna-cetāḥ
saha
lakṣmaṇena
udvigna-cetāḥ
saha
lakṣmaṇena
/
{Gem}
{XXX}
Halfverse: d
vicārya
duḥkʰopahataḥ
pratastʰe
vicārya
duḥkʰopahataḥ
pratastʰe
vicārya
duḥkʰa
_upahataḥ
pratastʰe
vicārya
duḥkʰa
_upahataḥ
pratastʰe
/48/
{Gem}
Verse: 49
Halfverse: a
tāv
r̥ṣyamūkaṃ
sahitau
prayātau
tāv
r̥ṣyamūkaṃ
sahitau
prayātau
tāv
r̥ṣyamūkaṃ
sahitau
prayātau
tāv
r̥ṣyamūkaṃ
sahitau
prayātau
/
{Gem}
Halfverse: b
sugrīvaśākʰāmr̥gasevitaṃ
tam
sugrīvaśākʰāmr̥gasevitaṃ
tam
sugrīva-śākʰā-mr̥ga-sevitaṃ
tam
sugrīva-śākʰā-mr̥ga-sevitaṃ
tam
/
{Gem}
Halfverse: c
trastās
tu
dr̥ṣṭvā
harayo
babʰūvur
trastās
tu
dr̥ṣṭvā
harayo
babʰūvur
trastās
tu
dr̥ṣṭvā
harayo
babʰūvur
trastās
tu
dr̥ṣṭvā
harayo
babʰūvur
/
{Gem}
Halfverse: d
mahaujasau
rāgʰavalakṣmaṇau
tau
mahaujasau
rāgʰavalakṣmaṇau
tau
mahā
_ojasau
rāgʰava-lakṣmaṇau
tau
mahā
_ojasau
rāgʰava-lakṣmaṇau
tau
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.