TITUS
Ramayana
Part No. 260
Previous part

Book: 4 
Kiṣkindhā-Kāṇḍa



Chapter: 1 
Adhyāya 1


Verse: 1 
Halfverse: a    sa tāṃ puṣkariṇīṃ gatvā   padmotpalajʰaṣākulām
   
sa tāṃ puṣkariṇīṃ gatvā   padma_utpala-jʰaṣa_ākulām /
Halfverse: c    
rāmaḥ saumitrisahito   vilalāpākulendriyaḥ
   
rāmaḥ saumitri-sahito   vilalāpa_ākula_indriyaḥ /

Verse: 2 
Halfverse: a    
tasya dr̥ṣṭvaiva tāṃ harṣād   indriyāṇi cakampire
   
tasya dr̥ṣṭvā_eva tāṃ harṣād   indriyāṇi cakampire /
Halfverse: c    
sa kāmavaśam āpannaḥ   saumitrim idam abravīt
   
sa kāma-vaśam āpannaḥ   saumitrim idam abravīt /

Verse: 3 
Halfverse: a    
saumitre paśya pampāyāḥ   kānanaṃ śubʰadarśanam
   
saumitre paśya pampāyāḥ   kānanaṃ śubʰa-darśanam /
Halfverse: c    
yatra rājanti śailābʰā   drumāḥ saśikʰarā iva
   
yatra rājanti śaila_ābʰā   drumāḥ saśikʰarā iva /

Verse: 4 
Halfverse: a    
māṃ tu śokābʰisaṃtaptam   ādʰayaḥ pīḍayanti vai
   
māṃ tu śoka_abʰisaṃtaptam   ādʰayaḥ pīḍayanti vai /
Halfverse: c    
bʰaratasya ca duḥkʰena   vaidehyā haraṇena ca
   
bʰaratasya ca duḥkʰena   vaidehyā haraṇena ca /

Verse: 5 
Halfverse: a    
adʰikaṃ pravibʰāty etan   nīlapītaṃ tu śādvalam
   
adʰikaṃ pravibʰāty etan   nīla-pītaṃ tu śādvalam /
Halfverse: c    
drumāṇāṃ vividʰaiḥ puṣpaiḥ   paristomair ivārpitam
   
drumāṇāṃ vividʰaiḥ puṣpaiḥ   paristomair iva_arpitam /

Verse: 6 
Halfverse: a    
sukʰānilo 'yaṃ saumitre   kālaḥ pracuramanmatʰaḥ
   
sukʰa_anilo_ayaṃ saumitre   kālaḥ pracura-manmatʰaḥ /
Halfverse: c    
gandʰavān surabʰir māso   jātapuṣpapʰaladrumaḥ
   
gandʰavān surabʰir māso   jāta-puṣpa-pʰala-drumaḥ /

Verse: 7 
Halfverse: a    
paśya rūpāṇi saumitre   vanānāṃ puṣpaśālinām
   
paśya rūpāṇi saumitre   vanānāṃ puṣpa-śālinām /
Halfverse: c    
sr̥jatāṃ puṣpavarṣāṇi   varṣaṃ toyamucām iva
   
sr̥jatāṃ puṣpa-varṣāṇi   varṣaṃ toyamucām iva /

Verse: 8 
Halfverse: a    
prastareṣu ca ramyeṣu   vividʰāḥ kānanadrumāḥ
   
prastareṣu ca ramyeṣu   vividʰāḥ kānana-drumāḥ /
Halfverse: c    
vāyuvegapracalitāḥ   puṣpair avakiranti gām
   
vāyu-vega-pracalitāḥ   puṣpair avakiranti gām /

Verse: 9 
Halfverse: a    
mārutaḥ sukʰaṃ saṃsparśe   vāti candanaśītalaḥ
   
mārutaḥ sukʰaṃ saṃsparśe   vāti candana-śītalaḥ /
Halfverse: c    
ṣaṭpadair anukūjadbʰir   vaneṣu madʰugandʰiṣu
   
ṣaṭpadair anukūjadbʰir   vaneṣu madʰu-gandʰiṣu /

Verse: 10 
Halfverse: a    
giriprastʰeṣu ramyeṣu   puṣpavadbʰir manoramaiḥ
   
giri-prastʰeṣu ramyeṣu   puṣpavadbʰir mano-ramaiḥ /
Halfverse: c    
saṃsaktaśikʰarā śailā   virājanti mahādrumaiḥ
   
saṃsakta-śikʰarā śailā   virājanti mahā-drumaiḥ /

Verse: 11 
Halfverse: a    
puṣpitāgrāṃś ca paśyemān   karṇikārān samantataḥ
   
puṣpita_agrāṃś ca paśya_imān   karṇikārān samantataḥ /
Halfverse: c    
hāṭakapratisaṃcʰannān   narān pītāmbarān iva
   
hāṭaka-pratisaṃcʰannān   narān pīta_ambarān iva /

Verse: 12 
Halfverse: a    
ayaṃ vasantaḥ saumitre   nānāvihaganāditaḥ
   
ayaṃ vasantaḥ saumitre   nānā-vihaga-nāditaḥ /
Halfverse: c    
sītayā viprahīṇasya   śokasaṃdīpano mama
   
sītayā viprahīṇasya   śoka-saṃdīpano mama /

Verse: 13 
Halfverse: a    
māṃ hi śokasamākrāntaṃ   saṃtāpayati manmatʰaḥ
   
māṃ hi śoka-samākrāntaṃ   saṃtāpayati manmatʰaḥ /
Halfverse: c    
hr̥ṣṭaḥ pravadamānaś ca   samāhvayati kokilaḥ
   
hr̥ṣṭaḥ pravadamānaś ca   samāhvayati kokilaḥ /

Verse: 14 
Halfverse: a    
eṣa dātyūhako hr̥ṣṭo   ramye māṃ vananirjʰare
   
eṣa dātyūhako hr̥ṣṭo   ramye māṃ vana-nirjʰare /
Halfverse: c    
praṇadan manmatʰāviṣṭaṃ   śocayiṣyati lakṣmaṇa
   
praṇadan manmatʰa_āviṣṭaṃ   śocayiṣyati lakṣmaṇa /

Verse: 15 
Halfverse: a    
vimiśrā vihagāḥ pumbʰir   ātmavyūhābʰinanditāḥ
   
vimiśrā vihagāḥ pumbʰir   ātma-vyūha_abʰinanditāḥ /
Halfverse: c    
bʰr̥ṅgarājapramuditāḥ   saumitre madʰurasvarāḥ
   
bʰr̥ṅga-rāja-pramuditāḥ   saumitre madʰura-svarāḥ /

Verse: 16 
Halfverse: a    
māṃ hi mr̥gaśāvākṣī   cintāśokabalātkr̥tam
   
māṃ hi mr̥ga-śāva_akṣī   cintā-śoka-balāt-kr̥tam /
Halfverse: c    
saṃtāpayati saumitre   krūraś caitravanānilaḥ
   
saṃtāpayati saumitre   krūraś caitra-vana_anilaḥ /

Verse: 17 
Halfverse: a    
śikʰinībʰiḥ parivr̥tā   mayūrā girisānuṣu
   
śikʰinībʰiḥ parivr̥tā   mayūrā giri-sānuṣu /
Halfverse: c    
manmatʰābʰiparītasya   mama manmatʰavardʰanāḥ
   
manmatʰa_abʰiparītasya   mama manmatʰa-vardʰanāḥ /

Verse: 18 
Halfverse: a    
paśya lakṣṇama nr̥tyantaṃ   mayūram upanr̥tyati
   
paśya lakṣṇama nr̥tyantaṃ   mayūram upanr̥tyati /
Halfverse: c    
śikʰinī manmatʰārtaiṣā   bʰartāraṃ girisānuṣu
   
śikʰinī manmatʰa_ārtā_eṣā   bʰartāraṃ giri-sānuṣu /

Verse: 19 
Halfverse: a    
mayūrasya vane nūnaṃ   rakṣasā na hr̥tā priyā
   
mayūrasya vane nūnaṃ   rakṣasā na hr̥tā priyā /
Halfverse: c    
mama tv ayaṃ vinā vāsaḥ   puṣpamāse suduḥsahaḥ
   
mama tv ayaṃ vinā vāsaḥ   puṣpa-māse suduḥsahaḥ /

Verse: 20 
Halfverse: a    
paśya lakṣmaṇa puṣpāṇi   niṣpʰalāni bʰavanti me
   
paśya lakṣmaṇa puṣpāṇi   niṣpʰalāni bʰavanti me /
Halfverse: c    
puṣpabʰārasamr̥ddʰānāṃ   vanānāṃ śiśirātyaye
   
puṣpa-bʰāra-samr̥ddʰānāṃ   vanānāṃ śiśira_atyaye /

Verse: 21 
Halfverse: a    
vadanti rāvaṃ muditāḥ   śakunāḥ saṃgʰaśaḥ kalam
   
vadanti rāvaṃ muditāḥ   śakunāḥ saṃgʰaśaḥ kalam /
Halfverse: c    
āhvayanta ivānyonyaṃ   kāmonmādakarā mama
   
āhvayanta iva_anyonyaṃ   kāma_unmāda-karā mama /

Verse: 22 
Halfverse: a    
nūnaṃ paravaśā sītā   sāpi śocaty ahaṃ yatʰā
   
nūnaṃ para-vaśā sītā   _api śocaty ahaṃ yatʰā /
Halfverse: c    
śyāmā padmapalāśākṣī   mr̥dubʰāṣā ca me priyā
   
śyāmā padma-palāśa_akṣī   mr̥du-bʰāṣā ca me priyā /

Verse: 23 
Halfverse: a    
eṣa puṣpavaho vāyuḥ   sukʰasparśo himāvahaḥ
   
eṣa puṣpa-vaho vāyuḥ   sukʰa-sparśo hima_āvahaḥ /
Halfverse: c    
tāṃ vicintayataḥ kāntāṃ   pāvakapratimo mama
   
tāṃ vicintayataḥ kāntāṃ   pāvaka-pratimo mama /

Verse: 24 
Halfverse: a    
tāṃ vinātʰa vihaṃgo 'sau   pakṣī praṇaditas tadā
   
tāṃ vinātʰa vihaṃgo_asau   pakṣī praṇaditas tadā /
Halfverse: c    
vāyasaḥ pādapagataḥ   prahr̥ṣṭam abʰinardati
   
vāyasaḥ pādapa-gataḥ   prahr̥ṣṭam abʰinardati /

Verse: 25 
Halfverse: a    
eṣa vai tatra vaidehyā   vihagaḥ pratihārakaḥ
   
eṣa vai tatra vaidehyā   vihagaḥ pratihārakaḥ /
Halfverse: c    
pakṣī māṃ tu viśālākṣyāḥ   samīpam upaneṣyati
   
pakṣī māṃ tu viśāla_akṣyāḥ   samīpam upaneṣyati /

Verse: 26 
Halfverse: a    
paśya lakṣmaṇa saṃnādaṃ   vane madavivardʰanam
   
paśya lakṣmaṇa saṃnādaṃ   vane mada-vivardʰanam /
Halfverse: c    
puṣpitāgreṣu vr̥kṣeṣu   dvijānām upakūjatām
   
puṣpita_agreṣu vr̥kṣeṣu   dvijānām upakūjatām /

Verse: 27 
Halfverse: a    
saumitre paśya pampāyāś   citrāsu vanarājiṣu
   
saumitre paśya pampāyāś   citrāsu vana-rājiṣu /
Halfverse: c    
nalināni prakāśante   jale taruṇasūryavat
   
nalināni prakāśante   jale taruṇa-sūryavat /

Verse: 28 
Halfverse: a    
eṣā prasannasalilā   padmanīlotpalāyatā
   
eṣā prasanna-salilā   padma-nīla_utpala_āyatā /
Halfverse: c    
haṃsakāraṇḍavākīrṇā   pampā saugandʰikāyutā
   
haṃsa-kāraṇḍava_ākīrṇā   pampā saugandʰika_āyutā /

Verse: 29 
Halfverse: a    
cakravākayutā nityaṃ   citraprastʰavanāntarā
   
cakra-vāka-yutā nityaṃ   citra-prastʰa-vana_antarā /
Halfverse: c    
mātaṅgamr̥gayūtʰaiś ca   śobʰate salilārtʰibʰiḥ
   
mātaṅga-mr̥ga-yūtʰaiś ca   śobʰate salila_artʰibʰiḥ /

Verse: 30 
Halfverse: a    
padmakośapalāśāni   draṣṭuṃ dr̥ṣṭir hi manyate
   
padma-kośa-palāśāni   draṣṭuṃ dr̥ṣṭir hi manyate /
Halfverse: c    
sītāyā netrakośābʰyāṃ   sadr̥śānīti lakṣmaṇa
   
sītāyā netra-kośābʰyāṃ   sadr̥śāni_iti lakṣmaṇa /

Verse: 31 
Halfverse: a    
padmakesarasaṃsr̥ṣṭo   vr̥kṣāntaraviniḥsr̥taḥ
   
padma-kesara-saṃsr̥ṣṭo   vr̥kṣa_antara-viniḥsr̥taḥ /
Halfverse: c    
niḥśvāsa iva sītāyā   vāti vāyur manoharaḥ
   
niḥśvāsa iva sītāyā   vāti vāyur mano-haraḥ /

Verse: 32 
Halfverse: a    
saumitre paśya pampāyā   dakṣiṇe girisānuni
   
saumitre paśya pampāyā   dakṣiṇe giri-sānuni /
Halfverse: c    
puṣpitāṃ karṇikārasya   yaṣṭiṃ paramaśobʰanām
   
puṣpitāṃ karṇikārasya   yaṣṭiṃ parama-śobʰanām /

Verse: 33 
Halfverse: a    
adʰikaṃ śailarājo 'yaṃ   dʰātubʰis tu vibʰūṣitaḥ
   
adʰikaṃ śaila-rājo_ayaṃ   dʰātubʰis tu vibʰūṣitaḥ /
Halfverse: c    
vicitraṃ sr̥jate reṇuṃ   vāyuvegavigʰaṭṭitam
   
vicitraṃ sr̥jate reṇuṃ   vāyu-vega-vigʰaṭṭitam /

Verse: 34 
Halfverse: a    
giriprastʰās tu saumitre   sarvataḥ saṃprapuṣpitaiḥ
   
giri-prastʰās tu saumitre   sarvataḥ saṃprapuṣpitaiḥ /
Halfverse: c    
niṣpatraiḥ sarvato ramyaiḥ   pradīpā iva kuṃśukaiḥ
   
niṣpatraiḥ sarvato ramyaiḥ   pradīpā iva kuṃśukaiḥ /

Verse: 35 
Halfverse: a    
pampātīraruhāś ceme   saṃsaktā madʰugandʰinaḥ
   
pampā-tīra-ruhāś ca_ime   saṃsaktā madʰu-gandʰinaḥ /
Halfverse: c    
mālatīmallikāṣaṇḍāḥ   karavīrāś ca puṣpitāḥ
   
mālatī-mallikā-ṣaṇḍāḥ   kara-vīrāś ca puṣpitāḥ /

Verse: 36 
Halfverse: a    
ketakyaḥ sinduvārāś ca   vāsantyaś ca supuṣpitāḥ
   
ketakyaḥ sindu-vārāś ca   vāsantyaś ca supuṣpitāḥ /
Halfverse: c    
mādʰavyo gandʰapūrṇāś ca   kundagulmāś ca sarvaśaḥ
   
mādʰavyo gandʰa-pūrṇāś ca   kunda-gulmāś ca sarvaśaḥ /

Verse: 37 
Halfverse: a    
ciribilvā madʰūkāś ca   vañjulā bakulās tatʰā
   
ciri-bilvā madʰūkāś ca   vañjulā bakulās tatʰā /
Halfverse: c    
campakās tilakāś caiva   nāgavr̥kṣāś ca puṣpitāḥ
   
campakās tilakāś caiva   nāga-vr̥kṣāś ca puṣpitāḥ /

Verse: 38 
Halfverse: a    
nīpāś ca varaṇāś caiva   kʰarjūrāś ca supuṣpitāḥ
   
nīpāś ca varaṇāś caiva   kʰarjūrāś ca supuṣpitāḥ /
Halfverse: c    
aṅkolāś ca kuraṇṭāś ca   cūrṇakāḥ pāribʰadrakāḥ
   
aṅkolāś ca kuraṇṭāś ca   cūrṇakāḥ pāribʰadrakāḥ /

Verse: 39 
Halfverse: a    
cūtāḥ pāṭalayaś caiva   kovidārāś ca puṣpitāḥ
   
cūtāḥ pāṭalayaś caiva   kovidārāś ca puṣpitāḥ /
Halfverse: c    
mucukundārjunāś caiva   dr̥śyante girisānuṣu
   
mucukunda_arjunāś caiva   dr̥śyante giri-sānuṣu /

Verse: 40 
Halfverse: a    
ketakoddālakāś caiva   śirīṣāḥ śiṃśapā dʰavāḥ
   
ketaka_uddālakāś caiva   śirīṣāḥ śiṃśapāḥ dʰavāḥ /
Halfverse: c    
śālmalyaḥ kiṃśukāś caiva   raktāḥ kurabakās tatʰā
   
śālmalyaḥ kiṃśukāś caiva   raktāḥ kurabakās tatʰā /
Halfverse: e    
tiniśā nakta mālāś ca   candanāḥ syandanās tatʰā
   
tiniśā nakta mālāś ca   candanāḥ syandanās tatʰā /

Verse: 41 
Halfverse: a    
vividʰā vividʰaiḥ puṣpais   tair eva nagasānuṣu
   
vividʰā vividʰaiḥ puṣpais   tair eva naga-sānuṣu /
Halfverse: c    
vikīrṇaiḥ pītaraktābʰāḥ   saumitre prastarāḥ kr̥tāḥ
   
vikīrṇaiḥ pīta-rakta_ābʰāḥ   saumitre prastarāḥ kr̥tāḥ /

Verse: 42 
Halfverse: a    
himānte paśya saumitre   vr̥kṣāṇāṃ puṣpasaṃbʰavam
   
hima_ante paśya saumitre   vr̥kṣāṇāṃ puṣpa-saṃbʰavam /
Halfverse: c    
puṣpamāse hi taravaḥ   saṃgʰarṣād iva puṣpitāḥ
   
puṣpa-māse hi taravaḥ   saṃgʰarṣād iva puṣpitāḥ /

Verse: 43 
Halfverse: a    
paśya śītajalāṃ cemāṃ   saumitre puṣkarāyutām
   
paśya śītajalāṃ ca_imāṃ   saumitre puṣkara_āyutām /
Halfverse: c    
cakravākānucaritāṃ   kāraṇḍavaniṣevitām
   
cakra-vāka_anucaritāṃ   kāraṇḍava-niṣevitām /
Halfverse: e    
plavaiḥ krauñcaiś ca saṃpūrṇāṃ   varāhamr̥gasevitām
   
plavaiḥ krauñcaiś ca saṃpūrṇāṃ   varāha-mr̥ga-sevitām /

Verse: 44 
Halfverse: a    
adʰikaṃ śobʰate pampāvikūjadbʰir   vihaṃgamaiḥ
   
adʰikaṃ śobʰate pampā-vikūjadbʰir   vihaṃ-gamaiḥ / {ab only}

Verse: 45 
Halfverse: a    
dīpayantīva me kāmaṃ   vividʰā muditā dvijāḥ
   
dīpayanti_iva me kāmaṃ   vividʰā muditā dvijāḥ /
Halfverse: c    
śyāmāṃ candramukʰīṃ smr̥tvā   priyāṃ padmanibʰekṣaṇām
   
śyāmāṃ candra-mukʰīṃ smr̥tvā   priyāṃ padma-nibʰa_īkṣaṇām /

Verse: 46 
Halfverse: a    
paya sānuṣu citreṣu   mr̥gībʰiḥ sahitān mr̥gān
   
paya sānuṣu citreṣu   mr̥gībʰiḥ sahitān mr̥gān /
Halfverse: c    
māṃ punar mr̥gaśāvākṣyā   vaidehyā virahīkr̥tam
   
māṃ punar mr̥ga-śāva_akṣyā   vaidehyā virahī-kr̥tam /

Verse: 47 
Halfverse: a    
evaṃ sa vilapaṃs tatra   śokopahatacetanaḥ
   
evaṃ sa vilapaṃs tatra   śoka_upahata-cetanaḥ /
Halfverse: c    
avekṣata śivāṃ pampāṃ   ramyavārivahāṃ śubʰām
   
avekṣata śivāṃ pampāṃ   ramya-vārivahāṃ śubʰām /

Verse: 48 


Halfverse: a    
nirīkṣamāṇaḥ sahasā mahātmā    nirīkṣamāṇaḥ sahasā mahātmā
   
nirīkṣamāṇaḥ sahasā mahātmā    nirīkṣamāṇaḥ sahasā mahātmā / {Gem}
Halfverse: b    
sarvaṃ vanaṃ nirjʰarakandaraṃ ca    sarvaṃ vanaṃ nirjʰarakandaraṃ ca
   
sarvaṃ vanaṃ nirjʰara-kandaraṃ ca    sarvaṃ vanaṃ nirjʰara-kandaraṃ ca / {Gem}
Halfverse: c    
udvignacetāḥ saha lakṣmaṇena    udvignacetāḥ saha lakṣmaṇena
   
udvigna-cetāḥ saha lakṣmaṇena    udvigna-cetāḥ saha lakṣmaṇena / {Gem} {XXX}
Halfverse: d    
vicārya duḥkʰopahataḥ pratastʰe    vicārya duḥkʰopahataḥ pratastʰe
   
vicārya duḥkʰa_upahataḥ pratastʰe    vicārya duḥkʰa_upahataḥ pratastʰe /48/ {Gem}

Verse: 49 
Halfverse: a    
tāv r̥ṣyamūkaṃ sahitau prayātau    tāv r̥ṣyamūkaṃ sahitau prayātau
   
tāv r̥ṣyamūkaṃ sahitau prayātau    tāv r̥ṣyamūkaṃ sahitau prayātau / {Gem}
Halfverse: b    
sugrīvaśākʰāmr̥gasevitaṃ tam    sugrīvaśākʰāmr̥gasevitaṃ tam
   
sugrīva-śākʰā-mr̥ga-sevitaṃ tam    sugrīva-śākʰā-mr̥ga-sevitaṃ tam / {Gem}
Halfverse: c    
trastās tu dr̥ṣṭvā harayo babʰūvur    trastās tu dr̥ṣṭvā harayo babʰūvur
   
trastās tu dr̥ṣṭvā harayo babʰūvur    trastās tu dr̥ṣṭvā harayo babʰūvur / {Gem}
Halfverse: d    
mahaujasau rāgʰavalakṣmaṇau tau    mahaujasau rāgʰavalakṣmaṇau tau
   
mahā_ojasau rāgʰava-lakṣmaṇau tau    mahā_ojasau rāgʰava-lakṣmaṇau tau / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.