TITUS
Ramayana
Part No. 259
Chapter: 71
Adhyāya
71
Verse: 1
Halfverse: a
divaṃ
tu
tasyāṃ
yātāyāṃ
śabaryāṃ
svena
karmaṇā
divaṃ
tu
tasyāṃ
yātāyāṃ
śabaryāṃ
svena
karmaṇā
/
Halfverse: c
lakṣmaṇena
saha
bʰrātrā
cintayām
āsa
rāgʰavaḥ
lakṣmaṇena
saha
bʰrātrā
cintayām
āsa
rāgʰavaḥ
/1/
Verse: 2
Halfverse: a
cintayitvā
tu
dʰarmātmā
prabʰāvaṃ
taṃ
mahātmanām
cintayitvā
tu
dʰarma
_ātmā
prabʰāvaṃ
taṃ
mahātmanām
/
Halfverse: c
hitakāriṇam
ekāgraṃ
lakṣmaṇaṃ
rāgʰavo
'bravīt
hita-kāriṇam
eka
_agraṃ
lakṣmaṇaṃ
rāgʰavo
_abravīt
/2/
Verse: 3
Halfverse: a
dr̥ṣṭo
'yam
āśramaḥ
saumya
bahvāścaryaḥ
kr̥tātmanām
dr̥ṣṭo
_ayam
āśramaḥ
saumya
bahv-āścaryaḥ
kr̥ta
_ātmanām
/
Halfverse: c
viśvastamr̥gaśārdūlo
nānāvihagasevitaḥ
viśvasta-mr̥ga-śārdūlo
nānā-vihaga-sevitaḥ
/3/
Verse: 4
Halfverse: a
saptānāṃ
ca
samudrāṇām
eṣu
tīrtʰeṣu
lakṣmaṇa
saptānāṃ
ca
samudrāṇām
eṣu
tīrtʰeṣu
lakṣmaṇa
/
Halfverse: c
upaspr̥ṣṭaṃ
ca
vidʰivat
pitaraś
cāpi
tarpitāḥ
upaspr̥ṣṭaṃ
ca
vidʰivat
pitaraś
ca
_api
tarpitāḥ
/4/
Verse: 5
Halfverse: a
pranaṣṭam
aśubʰaṃ
yat
tat
kalyāṇaṃ
samupastʰitam
pranaṣṭam
aśubʰaṃ
yat
tat
kalyāṇaṃ
samupastʰitam
/
Halfverse: c
tena
tv
etat
prahr̥ṣṭaṃ
me
mano
lakṣmaṇa
saṃprati
tena
tv
etat
prahr̥ṣṭaṃ
me
mano
lakṣmaṇa
saṃprati
/5/
Verse: 6
Halfverse: a
hr̥daye
hi
naravyāgʰra
śubʰam
āvirbʰaviṣyati
hr̥daye
hi
nara-vyāgʰra
śubʰam
āvir-bʰaviṣyati
/
Halfverse: c
tad
āgaccʰa
gamiṣyāvaḥ
pampāṃ
tāṃ
priyadarśanām
tad
āgaccʰa
gamiṣyāvaḥ
pampāṃ
tāṃ
priya-darśanām
/6/
Verse: 7
Halfverse: a
r̥śyamūko
girir
yatra
nātidūre
prakāśate
r̥śyamūko
girir
yatra
na
_atidūre
prakāśate
/
Halfverse: c
yasmin
vasati
dʰarmātmā
sugrīvo
'ṃśumataḥ
sutaḥ
yasmin
vasati
dʰarma
_ātmā
sugrīvo
_aṃśumataḥ
sutaḥ
/
Halfverse: e
nityaṃ
vālibʰayāt
trastaś
caturbʰiḥ
saha
vānaraiḥ
nityaṃ
vāli-bʰayāt
trastaś
caturbʰiḥ
saha
vānaraiḥ
/7/
Verse: 8
Halfverse: a
abʰitvare
ca
taṃ
draṣṭuṃ
sugrīvaṃ
vānararṣabʰam
abʰitvare
ca
taṃ
draṣṭuṃ
sugrīvaṃ
vānara-r̥ṣabʰam
/
Halfverse: c
tadadʰīnaṃ
hi
me
saumya
sītāyāḥ
parimārgaṇam
tad-adʰīnaṃ
hi
me
saumya
sītāyāḥ
parimārgaṇam
/8/
Verse: 9
Halfverse: a
iti
bruvāṇaṃ
taṃ
rāmaṃ
saumitrir
idam
abravīt
iti
bruvāṇaṃ
taṃ
rāmaṃ
saumitrir
idam
abravīt
/
Halfverse: c
gaccʰāvas
tvaritaṃ
tatra
mamāpi
tvarate
manaḥ
gaccʰāvas
tvaritaṃ
tatra
mama
_api
tvarate
manaḥ
/9/
Verse: 10
Halfverse: a
āśramāt
tu
tatas
tasmān
niṣkramya
sa
viśāṃ
patiḥ
āśramāt
tu
tatas
tasmān
niṣkramya
sa
viśāṃ
patiḥ
/
Halfverse: c
ājagāma
tataḥ
pampāṃ
lakṣmaṇena
sahābʰibʰūḥ
ājagāma
tataḥ
pampāṃ
lakṣmaṇena
saha
_abʰibʰūḥ
/10/
Verse: 11
Halfverse: a
samīkṣamāṇaḥ
puṣpāḍʰyaṃ
sarvato
vipuladrumam
samīkṣamāṇaḥ
puṣpa
_āḍʰyaṃ
sarvato
vipula-drumam
/
Halfverse: c
koyaṣṭibʰiś
cārjunakaiḥ
śatapatraiś
ca
kīcakaiḥ
koyaṣṭibʰiś
ca
_arjunakaiḥ
śata-patraiś
ca
kīcakaiḥ
/
Halfverse: e
etaiś
cānyaiś
ca
vividʰair
nāditaṃ
tad
vanaṃ
mahat
etaiś
ca
_anyaiś
ca
vividʰair
nāditaṃ
tad
vanaṃ
mahat
/11/
Verse: 12
Halfverse: a
sa
rāmo
vidʰivān
vr̥kṣān
sarāṃsi
vividʰāni
ca
sa
rāmo
vidʰivān
vr̥kṣān
sarāṃsi
vividʰāni
ca
/
Halfverse: c
paśyan
kāmābʰisaṃtapto
jagāma
paramaṃ
hradam
paśyan
kāma
_abʰisaṃtapto
jagāma
paramaṃ
hradam
/12/
Verse: 13
Halfverse: a
sa
tām
āsādya
vai
rāmo
dūrād
udakavāhinīm
sa
tām
āsādya
vai
rāmo
dūrād
udaka-vāhinīm
/
Halfverse: c
mataṅgasarasaṃ
nāma
hradaṃ
samavagāhata
mataṅga-sarasaṃ
nāma
hradaṃ
samavagāhata
/13/
Verse: 14
Halfverse: a
sa
tu
śokasamāviṣṭo
rāmo
daśaratʰātmajaḥ
sa
tu
śoka-samāviṣṭo
rāmo
daśaratʰa
_ātmajaḥ
/
Halfverse: c
viveśa
nalinīṃ
pampāṃ
paṅkajaiś
ca
samāvr̥tām
viveśa
nalinīṃ
pampāṃ
paṅkajaiś
ca
samāvr̥tām
/14/
Verse: 15
Halfverse: a
tilakāśokapuṃnāgabakuloddāla
kāśinīm
tilaka
_aśoka-puṃnāga-bakula
_uddāla
kāśinīm
/
{Pd}
{!}
Halfverse: c
ramyopavanasaṃbādʰāṃ
padmasaṃpīḍitodakām
ramya
_upavana-saṃbādʰāṃ
padma-saṃpīḍita
_udakām
/15/
Verse: 16
Halfverse: a
spʰaṭikopamatoyāḍʰyāṃ
ślakṣṇavālukasaṃtatām
spʰaṭika
_upama-toya
_āḍʰyāṃ
ślakṣṇa-vāluka-saṃtatām
/
Halfverse: c
matsyakaccʰapasaṃbādʰāṃ
tīrastʰadrumaśobʰitām
matsya-kaccʰapa-saṃbādʰāṃ
tīrastʰa-druma-śobʰitām
/16/
Verse: 17
Halfverse: a
sakʰībʰir
iva
yuktābʰir
latābʰir
anuveṣṭitām
sakʰībʰir
iva
yuktābʰir
latābʰir
anuveṣṭitām
/
Halfverse: c
kiṃnaroragagandʰarvayakṣarākṣasasevitām
kiṃnara
_uraga-gandʰarva-yakṣa-rākṣasa-sevitām
/
{Pāda}
Halfverse: e
nānādrumalatākīrṇāṃ
śītavārinidʰiṃ
śubʰām
nānā-druma-latā
_ākīrṇāṃ
śīta-vāri-nidʰiṃ
śubʰām
/17/
Verse: 18
Halfverse: a
padmaiḥ
saugandʰikais
tāmrāṃ
śuklāṃ
kumudamaṇḍalaiḥ
padmaiḥ
saugandʰikais
tāmrāṃ
śuklāṃ
kumuda-maṇḍalaiḥ
/
Halfverse: c
nīlāṃ
kuvalayoddʰātair
bahuvarṇāṃ
kutʰām
iva
nīlāṃ
kuvalaya
_uddʰātair
bahu-varṇāṃ
kutʰām
iva
/18/
Verse: 19
Halfverse: a
aravindotpalavatīṃ
padmasaugandʰikāyutām
aravinda
_utpalavatīṃ
padma-saugandʰika
_āyutām
/
Halfverse: c
puṣpitāmravaṇopetāṃ
barhiṇodgʰuṣṭanāditām
puṣpita
_āmra-vaṇa
_upetāṃ
barhiṇa
_udgʰuṣṭa-nāditām
/19/
Verse: 20
Halfverse: a
sa
tāṃ
dr̥ṣṭvā
tataḥ
pampāṃ
rāmaḥ
saumitriṇā
saha
sa
tāṃ
dr̥ṣṭvā
tataḥ
pampāṃ
rāmaḥ
saumitriṇā
saha
/
Halfverse: c
vilalāpa
ca
tejasvī
kāmād
daśaratʰātmajaḥ
vilalāpa
ca
tejasvī
kāmād
daśaratʰa
_ātmajaḥ
/20/
Verse: 21
Halfverse: a
tilakair
bījapūraiś
ca
vaṭaiḥ
śukladrumais
tatʰā
tilakair
bīja-pūraiś
ca
vaṭaiḥ
śukla-drumais
tatʰā
/
Halfverse: c
puṣpitaiḥ
karavīraiś
ca
puṃnāgaiś
ca
supuṣpitaiḥ
puṣpitaiḥ
kara-vīraiś
ca
puṃnāgaiś
ca
supuṣpitaiḥ
/21/
{!}
Verse: 22
Halfverse: a
mālatīkundagulmaiś
ca
bʰaṇḍīrair
niculais
tatʰā
mālatī-kunda-gulmaiś
ca
bʰaṇḍīrair
niculais
tatʰā
/
Halfverse: c
aśokaiḥ
saptaparṇaiś
ca
ketakair
atimuktakaiḥ
aśokaiḥ
sapta-parṇaiś
ca
ketakair
atimuktakaiḥ
/
Halfverse: e
anyaiś
ca
vividʰair
vr̥kṣaiḥ
pramadevopaśobʰitām
anyaiś
ca
vividʰair
vr̥kṣaiḥ
pramadā
_iva
_upaśobʰitām
/22/
Verse: 23
Halfverse: a
asyās
tīre
tu
pūrvoktaḥ
parvato
dʰātumaṇḍitaḥ
asyās
tīre
tu
pūrva
_uktaḥ
parvato
dʰātu-maṇḍitaḥ
/
Halfverse: c
r̥śyamūka
iti
kʰyātaś
citrapuṣpitakānanaḥ
r̥śyamūka
iti
kʰyātaś
citra-puṣpita-kānanaḥ
/23/
Verse: 24
Halfverse: a
harir
r̥kṣarajo
nāmnaḥ
putras
tasya
mahātmanaḥ
harir
r̥kṣa-rajo
nāmnaḥ
putras
tasya
mahātmanaḥ
/
Halfverse: c
adʰyāste
taṃ
mahāvīryaḥ
sugrīva
iti
viśrutaḥ
adʰyāste
taṃ
mahā-vīryaḥ
sugrīva
iti
viśrutaḥ
/24/
Verse: 25
Halfverse: a
sugrīvam
abʰigaccʰa
tvaṃ
vānarendraṃ
nararṣabʰa
sugrīvam
abʰigaccʰa
tvaṃ
vānara
_indraṃ
nara-r̥ṣabʰa
/
Halfverse: c
ity
uvāca
punar
vākyaṃ
lakṣmaṇaṃ
satyavikramam
ity
uvāca
punar
vākyaṃ
lakṣmaṇaṃ
satya-vikramam
/
Verse: 26
Halfverse: a
tato
mahad
vartma
ca
dūrasaṃkramaṃ
tato
mahad
vartma
ca
dūrasaṃkramaṃ
tato
mahad
vartma
ca
dūra-saṃkramaṃ
tato
mahad
vartma
ca
dūra-saṃkramaṃ
/
{Gem}
Halfverse: b
krameṇa
gatvā
pravilokayan
vanam
krameṇa
gatvā
pravilokayan
vanam
krameṇa
gatvā
pravilokayan
vanam
krameṇa
gatvā
pravilokayan
vanam
/
{Gem}
Halfverse: c
dadarśa
pampāṃ
śubʰadarśa
kānanām
dadarśa
pampāṃ
śubʰadarśa
kānanām
dadarśa
pampāṃ
śubʰa-darśa
kānanām
dadarśa
pampāṃ
śubʰa-darśa
kānanām
/
{Gem}
Halfverse: d
anekanānāvidʰapakṣisaṃkulām
anekanānāvidʰapakṣisaṃkulām
aneka-nānā-vidʰa-pakṣi-saṃkulām
aneka-nānā-vidʰa-pakṣi-saṃkulām
/26/
{E}
{Gem}
{=End
of
the
Araṇya-Kāṇḍa=
}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.