TITUS
Ramayana
Part No. 259
Previous part

Chapter: 71 
Adhyāya 71


Verse: 1 
Halfverse: a    divaṃ tu tasyāṃ yātāyāṃ   śabaryāṃ svena karmaṇā
   
divaṃ tu tasyāṃ yātāyāṃ   śabaryāṃ svena karmaṇā /
Halfverse: c    
lakṣmaṇena saha bʰrātrā   cintayām āsa rāgʰavaḥ
   
lakṣmaṇena saha bʰrātrā   cintayām āsa rāgʰavaḥ /1/

Verse: 2 
Halfverse: a    
cintayitvā tu dʰarmātmā   prabʰāvaṃ taṃ mahātmanām
   
cintayitvā tu dʰarma_ātmā   prabʰāvaṃ taṃ mahātmanām /
Halfverse: c    
hitakāriṇam ekāgraṃ   lakṣmaṇaṃ rāgʰavo 'bravīt
   
hita-kāriṇam eka_agraṃ   lakṣmaṇaṃ rāgʰavo_abravīt /2/

Verse: 3 
Halfverse: a    
dr̥ṣṭo 'yam āśramaḥ saumya   bahvāścaryaḥ kr̥tātmanām
   
dr̥ṣṭo_ayam āśramaḥ saumya   bahv-āścaryaḥ kr̥ta_ātmanām /
Halfverse: c    
viśvastamr̥gaśārdūlo   nānāvihagasevitaḥ
   
viśvasta-mr̥ga-śārdūlo   nānā-vihaga-sevitaḥ /3/

Verse: 4 
Halfverse: a    
saptānāṃ ca samudrāṇām   eṣu tīrtʰeṣu lakṣmaṇa
   
saptānāṃ ca samudrāṇām   eṣu tīrtʰeṣu lakṣmaṇa /
Halfverse: c    
upaspr̥ṣṭaṃ ca vidʰivat   pitaraś cāpi tarpitāḥ
   
upaspr̥ṣṭaṃ ca vidʰivat   pitaraś ca_api tarpitāḥ /4/

Verse: 5 
Halfverse: a    
pranaṣṭam aśubʰaṃ yat tat   kalyāṇaṃ samupastʰitam
   
pranaṣṭam aśubʰaṃ yat tat   kalyāṇaṃ samupastʰitam /
Halfverse: c    
tena tv etat prahr̥ṣṭaṃ me   mano lakṣmaṇa saṃprati
   
tena tv etat prahr̥ṣṭaṃ me   mano lakṣmaṇa saṃprati /5/

Verse: 6 
Halfverse: a    
hr̥daye hi naravyāgʰra   śubʰam āvirbʰaviṣyati
   
hr̥daye hi nara-vyāgʰra   śubʰam āvir-bʰaviṣyati /
Halfverse: c    
tad āgaccʰa gamiṣyāvaḥ   pampāṃ tāṃ priyadarśanām
   
tad āgaccʰa gamiṣyāvaḥ   pampāṃ tāṃ priya-darśanām /6/

Verse: 7 
Halfverse: a    
r̥śyamūko girir yatra   nātidūre prakāśate
   
r̥śyamūko girir yatra   na_atidūre prakāśate /
Halfverse: c    
yasmin vasati dʰarmātmā   sugrīvo 'ṃśumataḥ sutaḥ
   
yasmin vasati dʰarma_ātmā   sugrīvo_aṃśumataḥ sutaḥ /
Halfverse: e    
nityaṃ vālibʰayāt trastaś   caturbʰiḥ saha vānaraiḥ
   
nityaṃ vāli-bʰayāt trastaś   caturbʰiḥ saha vānaraiḥ /7/

Verse: 8 
Halfverse: a    
abʰitvare ca taṃ draṣṭuṃ   sugrīvaṃ vānararṣabʰam
   
abʰitvare ca taṃ draṣṭuṃ   sugrīvaṃ vānara-r̥ṣabʰam /
Halfverse: c    
tadadʰīnaṃ hi me saumya   sītāyāḥ parimārgaṇam
   
tad-adʰīnaṃ hi me saumya   sītāyāḥ parimārgaṇam /8/

Verse: 9 
Halfverse: a    
iti bruvāṇaṃ taṃ rāmaṃ   saumitrir idam abravīt
   
iti bruvāṇaṃ taṃ rāmaṃ   saumitrir idam abravīt /
Halfverse: c    
gaccʰāvas tvaritaṃ tatra   mamāpi tvarate manaḥ
   
gaccʰāvas tvaritaṃ tatra   mama_api tvarate manaḥ /9/

Verse: 10 
Halfverse: a    
āśramāt tu tatas tasmān   niṣkramya sa viśāṃ patiḥ
   
āśramāt tu tatas tasmān   niṣkramya sa viśāṃ patiḥ /
Halfverse: c    
ājagāma tataḥ pampāṃ   lakṣmaṇena sahābʰibʰūḥ
   
ājagāma tataḥ pampāṃ   lakṣmaṇena saha_abʰibʰūḥ /10/

Verse: 11 
Halfverse: a    
samīkṣamāṇaḥ puṣpāḍʰyaṃ   sarvato vipuladrumam
   
samīkṣamāṇaḥ puṣpa_āḍʰyaṃ   sarvato vipula-drumam /
Halfverse: c    
koyaṣṭibʰiś cārjunakaiḥ   śatapatraiś ca kīcakaiḥ
   
koyaṣṭibʰiś ca_arjunakaiḥ   śata-patraiś ca kīcakaiḥ /
Halfverse: e    
etaiś cānyaiś ca vividʰair   nāditaṃ tad vanaṃ mahat
   
etaiś ca_anyaiś ca vividʰair   nāditaṃ tad vanaṃ mahat /11/

Verse: 12 
Halfverse: a    
sa rāmo vidʰivān vr̥kṣān   sarāṃsi vividʰāni ca
   
sa rāmo vidʰivān vr̥kṣān   sarāṃsi vividʰāni ca /
Halfverse: c    
paśyan kāmābʰisaṃtapto   jagāma paramaṃ hradam
   
paśyan kāma_abʰisaṃtapto   jagāma paramaṃ hradam /12/

Verse: 13 
Halfverse: a    
sa tām āsādya vai rāmo   dūrād udakavāhinīm
   
sa tām āsādya vai rāmo   dūrād udaka-vāhinīm /
Halfverse: c    
mataṅgasarasaṃ nāma   hradaṃ samavagāhata
   
mataṅga-sarasaṃ nāma   hradaṃ samavagāhata /13/

Verse: 14 
Halfverse: a    
sa tu śokasamāviṣṭo   rāmo daśaratʰātmajaḥ
   
sa tu śoka-samāviṣṭo   rāmo daśaratʰa_ātmajaḥ /
Halfverse: c    
viveśa nalinīṃ pampāṃ   paṅkajaiś ca samāvr̥tām
   
viveśa nalinīṃ pampāṃ   paṅkajaiś ca samāvr̥tām /14/

Verse: 15 
Halfverse: a    
tilakāśokapuṃnāgabakuloddāla   kāśinīm
   
tilaka_aśoka-puṃnāga-bakula_uddāla   kāśinīm / {Pd} {!}
Halfverse: c    
ramyopavanasaṃbādʰāṃ   padmasaṃpīḍitodakām
   
ramya_upavana-saṃbādʰāṃ   padma-saṃpīḍita_udakām /15/

Verse: 16 
Halfverse: a    
spʰaṭikopamatoyāḍʰyāṃ   ślakṣṇavālukasaṃtatām
   
spʰaṭika_upama-toya_āḍʰyāṃ   ślakṣṇa-vāluka-saṃtatām /
Halfverse: c    
matsyakaccʰapasaṃbādʰāṃ   tīrastʰadrumaśobʰitām
   
matsya-kaccʰapa-saṃbādʰāṃ   tīrastʰa-druma-śobʰitām /16/

Verse: 17 
Halfverse: a    
sakʰībʰir iva yuktābʰir   latābʰir anuveṣṭitām
   
sakʰībʰir iva yuktābʰir   latābʰir anuveṣṭitām /
Halfverse: c    
kiṃnaroragagandʰarvayakṣarākṣasasevitām
   
kiṃnara_uraga-gandʰarva-yakṣa-rākṣasa-sevitām / {Pāda}
Halfverse: e    
nānādrumalatākīrṇāṃ   śītavārinidʰiṃ śubʰām
   
nānā-druma-latā_ākīrṇāṃ   śīta-vāri-nidʰiṃ śubʰām /17/

Verse: 18 
Halfverse: a    
padmaiḥ saugandʰikais tāmrāṃ   śuklāṃ kumudamaṇḍalaiḥ
   
padmaiḥ saugandʰikais tāmrāṃ   śuklāṃ kumuda-maṇḍalaiḥ /
Halfverse: c    
nīlāṃ kuvalayoddʰātair   bahuvarṇāṃ kutʰām iva
   
nīlāṃ kuvalaya_uddʰātair   bahu-varṇāṃ kutʰām iva /18/

Verse: 19 
Halfverse: a    
aravindotpalavatīṃ   padmasaugandʰikāyutām
   
aravinda_utpalavatīṃ   padma-saugandʰika_āyutām /
Halfverse: c    
puṣpitāmravaṇopetāṃ   barhiṇodgʰuṣṭanāditām
   
puṣpita_āmra-vaṇa_upetāṃ   barhiṇa_udgʰuṣṭa-nāditām /19/

Verse: 20 
Halfverse: a    
sa tāṃ dr̥ṣṭvā tataḥ pampāṃ   rāmaḥ saumitriṇā saha
   
sa tāṃ dr̥ṣṭvā tataḥ pampāṃ   rāmaḥ saumitriṇā saha /
Halfverse: c    
vilalāpa ca tejasvī   kāmād daśaratʰātmajaḥ
   
vilalāpa ca tejasvī   kāmād daśaratʰa_ātmajaḥ /20/

Verse: 21 
Halfverse: a    
tilakair bījapūraiś ca   vaṭaiḥ śukladrumais tatʰā
   
tilakair bīja-pūraiś ca   vaṭaiḥ śukla-drumais tatʰā /
Halfverse: c    
puṣpitaiḥ karavīraiś ca   puṃnāgaiś ca supuṣpitaiḥ
   
puṣpitaiḥ kara-vīraiś ca   puṃnāgaiś ca supuṣpitaiḥ /21/ {!}

Verse: 22 
Halfverse: a    
mālatīkundagulmaiś ca   bʰaṇḍīrair niculais tatʰā
   
mālatī-kunda-gulmaiś ca   bʰaṇḍīrair niculais tatʰā /
Halfverse: c    
aśokaiḥ saptaparṇaiś ca   ketakair atimuktakaiḥ
   
aśokaiḥ sapta-parṇaiś ca   ketakair atimuktakaiḥ /
Halfverse: e    
anyaiś ca vividʰair vr̥kṣaiḥ   pramadevopaśobʰitām
   
anyaiś ca vividʰair vr̥kṣaiḥ   pramadā_iva_upaśobʰitām /22/

Verse: 23 
Halfverse: a    
asyās tīre tu pūrvoktaḥ   parvato dʰātumaṇḍitaḥ
   
asyās tīre tu pūrva_uktaḥ   parvato dʰātu-maṇḍitaḥ /
Halfverse: c    
r̥śyamūka iti kʰyātaś   citrapuṣpitakānanaḥ
   
r̥śyamūka iti kʰyātaś   citra-puṣpita-kānanaḥ /23/

Verse: 24 
Halfverse: a    
harir r̥kṣarajo nāmnaḥ   putras tasya mahātmanaḥ
   
harir r̥kṣa-rajo nāmnaḥ   putras tasya mahātmanaḥ /
Halfverse: c    
adʰyāste taṃ mahāvīryaḥ   sugrīva iti viśrutaḥ
   
adʰyāste taṃ mahā-vīryaḥ   sugrīva iti viśrutaḥ /24/

Verse: 25 
Halfverse: a    
sugrīvam abʰigaccʰa tvaṃ   vānarendraṃ nararṣabʰa
   
sugrīvam abʰigaccʰa tvaṃ   vānara_indraṃ nara-r̥ṣabʰa /
Halfverse: c    
ity uvāca punar vākyaṃ   lakṣmaṇaṃ satyavikramam
   
ity uvāca punar vākyaṃ   lakṣmaṇaṃ satya-vikramam /

Verse: 26 


Halfverse: a    
tato mahad vartma ca dūrasaṃkramaṃ    tato mahad vartma ca dūrasaṃkramaṃ
   
tato mahad vartma ca dūra-saṃkramaṃ    tato mahad vartma ca dūra-saṃkramaṃ / {Gem}
Halfverse: b    
krameṇa gatvā pravilokayan vanam    krameṇa gatvā pravilokayan vanam
   
krameṇa gatvā pravilokayan vanam    krameṇa gatvā pravilokayan vanam / {Gem}
Halfverse: c    
dadarśa pampāṃ śubʰadarśa kānanām    dadarśa pampāṃ śubʰadarśa kānanām
   
dadarśa pampāṃ śubʰa-darśa kānanām    dadarśa pampāṃ śubʰa-darśa kānanām / {Gem}
Halfverse: d    
anekanānāvidʰapakṣisaṃkulām    anekanānāvidʰapakṣisaṃkulām
   
aneka-nānā-vidʰa-pakṣi-saṃkulām    aneka-nānā-vidʰa-pakṣi-saṃkulām /26/ {E} {Gem} {=End of the Araṇya-Kāṇḍa=}





Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.