TITUS
Ramayana
Part No. 258
Chapter: 70
Adhyāya
70
Verse: 1
Halfverse: a
tau
kabandʰena
taṃ
mārgaṃ
pampāyā
darśitaṃ
vane
tau
kabandʰena
taṃ
mārgaṃ
pampāyā
darśitaṃ
vane
/
Halfverse: c
ātastʰatur
diśaṃ
gr̥hya
pratīcīṃ
nr̥varātmajau
ātastʰatur
diśaṃ
gr̥hya
pratīcīṃ
nr̥vara
_ātmajau
/1/
Verse: 2
Halfverse: a
tau
śaileṣv
ācitānekān
kṣaudrakalpapʰaladrumān
tau
śaileṣv
ācita
_anekān
kṣaudra-kalpa-pʰala-drumān
/
Halfverse: c
vīkṣantau
jagmatur
draṣṭuṃ
sugrīvaṃ
rāmalakṣmaṇau
vīkṣantau
jagmatur
draṣṭuṃ
sugrīvaṃ
rāma-lakṣmaṇau
/2/
Verse: 3
Halfverse: a
kr̥tvā
ca
śailapr̥ṣṭʰe
tu
tau
vāsaṃ
ragʰunandanau
kr̥tvā
ca
śaila-pr̥ṣṭʰe
tu
tau
vāsaṃ
ragʰu-nandanau
/
Halfverse: c
pampāyāḥ
paścimaṃ
tīraṃ
rāgʰavāv
upatastʰatuḥ
pampāyāḥ
paścimaṃ
tīraṃ
rāgʰavāv
upatastʰatuḥ
/3/
Verse: 4
Halfverse: a
tau
puṣkariṇyāḥ
pampāyās
tīram
āsādya
paścimam
tau
puṣkariṇyāḥ
pampāyās
tīram
āsādya
paścimam
/
Halfverse: c
apaśyatāṃ
tatas
tatra
śabaryā
ramyam
āśramam
apaśyatāṃ
tatas
tatra
śabaryā
ramyam
āśramam
/4/
Verse: 5
Halfverse: a
tau
tam
āśramam
āsādya
drumair
bahubʰir
āvr̥tam
tau
tam
āśramam
āsādya
drumair
bahubʰir
āvr̥tam
/
Halfverse: c
suramyam
abʰivīkṣantau
śabarīm
abʰyupeyatuḥ
suramyam
abʰivīkṣantau
śabarīm
abʰyupeyatuḥ
/5/
Verse: 6
Halfverse: a
tau
tu
dr̥ṣṭvā
tadā
siddʰā
samuttʰāya
kr̥tāñjaliḥ
tau
tu
dr̥ṣṭvā
tadā
siddʰā
samuttʰāya
kr̥ta
_añjaliḥ
/
Halfverse: c
pādau
jagrāha
rāmasya
lakṣmaṇasya
ca
dʰīmataḥ
pādau
jagrāha
rāmasya
lakṣmaṇasya
ca
dʰīmataḥ
/6/
Verse: 7
Halfverse: a
tām
uvāca
tato
rāmaḥ
śramaṇīṃ
saṃśitavratām
tām
uvāca
tato
rāmaḥ
śramaṇīṃ
saṃśita-vratām
/
Halfverse: c
kac
cit
te
nirjitā
vigʰnāḥ
kac
cit
te
vardʰate
tapaḥ
kaccit
te
nirjitā
vigʰnāḥ
kaccit
te
vardʰate
tapaḥ
/7/
Verse: 8
Halfverse: a
kac
cit
te
niyataḥ
kopa
āhāraś
ca
tapodʰane
kaccit
te
niyataḥ
kopa
āhāraś
ca
tapo-dʰane
/
Halfverse: c
kac
cit
te
niyamāḥ
prāptāḥ
kac
cit
te
manasaḥ
sukʰam
kaccit
te
niyamāḥ
prāptāḥ
kaccit
te
manasaḥ
sukʰam
/
Halfverse: e
kac
cit
te
guruśuśrūṣā
sapʰalā
cārubʰāṣiṇi
kaccit
te
guru-śuśrūṣā
sapʰalā
cāru-bʰāṣiṇi
/8/
Verse: 9
Halfverse: a
rāmeṇa
tāpasī
pr̥ṣṭʰā
sā
siddʰā
siddʰasaṃmatā
rāmeṇa
tāpasī
pr̥ṣṭʰā
sā
siddʰā
siddʰa-saṃmatā
/
Halfverse: c
śaśaṃsa
śabarī
vr̥ddʰā
rāmāya
pratyupastʰitā
śaśaṃsa
śabarī
vr̥ddʰā
rāmāya
pratyupastʰitā
/9/
Verse: 10
Halfverse: a
citrakūṭaṃ
tvayi
prāpte
vimānair
atulaprabʰaiḥ
citra-kūṭaṃ
tvayi
prāpte
vimānair
atula-prabʰaiḥ
/
Halfverse: c
itas
te
divam
ārūḍʰā
yān
ahaṃ
paryacāriṣam
itas
te
divam
ārūḍʰā
yān
ahaṃ
paryacāriṣam
/10/
Verse: 11
Halfverse: a
taiś
cāham
uktā
dʰarmajñair
mahābʰāgair
maharṣibʰiḥ
taiś
ca
_aham
uktā
dʰarmajñair
mahā-bʰāgair
maharṣibʰiḥ
/
Halfverse: c
āgamiṣyati
te
rāmaḥ
supuṇyam
imam
āśramam
āgamiṣyati
te
rāmaḥ
supuṇyam
imam
āśramam
/11/
Verse: 12
Halfverse: a
sa
te
pratigrahītavyaḥ
saumitrisahito
'titʰiḥ
sa
te
pratigrahītavyaḥ
saumitri-sahito
_atitʰiḥ
/
Halfverse: c
taṃ
ca
dr̥ṣṭvā
varām̐l
lokān
akṣayāṃs
tvaṃ
gamiṣyasi
taṃ
ca
dr̥ṣṭvā
varām̐l
lokān
akṣayāṃs
tvaṃ
gamiṣyasi
/12/
Verse: 13
Halfverse: a
mayā
tu
vividʰaṃ
vanyaṃ
saṃcitaṃ
puruṣarṣabʰa
mayā
tu
vividʰaṃ
vanyaṃ
saṃcitaṃ
puruṣa-r̥ṣabʰa
/
Halfverse: c
tavārtʰe
puruṣavyāgʰra
pampāyās
tīrasaṃbʰavam
tava
_artʰe
puruṣa-vyāgʰra
pampāyās
tīra-saṃbʰavam
/13/
Verse: 14
Halfverse: a
evam
uktaḥ
sa
dʰarmātmā
śabaryā
śabarīm
idam
evam
uktaḥ
sa
dʰarma
_ātmā
śabaryā
śabarīm
idam
/
Halfverse: c
rāgʰavaḥ
prāha
vijñāne
tāṃ
nityam
abahiṣkr̥tām
rāgʰavaḥ
prāha
vijñāne
tāṃ
nityam
abahiṣ-kr̥tām
/14/
Verse: 15
Halfverse: a
danoḥ
sakāśāt
tattvena
prabʰāvaṃ
te
mahātmanaḥ
danoḥ
sakāśāt
tattvena
prabʰāvaṃ
te
mahātmanaḥ
/
Halfverse: c
śrutaṃ
pratyakṣam
iccʰāmi
saṃdraṣṭuṃ
yadi
manyase
śrutaṃ
pratyakṣam
iccʰāmi
saṃdraṣṭuṃ
yadi
manyase
/15/
Verse: 16
Halfverse: a
etat
tu
vacanaṃ
śrutvā
rāmavaktrād
viniḥsr̥tam
etat
tu
vacanaṃ
śrutvā
rāma-vaktrād
viniḥsr̥tam
/
Halfverse: c
śabarī
darśayām
āsa
tāv
ubʰau
tad
vanaṃ
mahat
śabarī
darśayām
āsa
tāv
ubʰau
tad
vanaṃ
mahat
/16/
Verse: 17
Halfverse: a
paśya
megʰagʰanaprakʰyaṃ
mr̥gapakṣisamākulam
paśya
megʰa-gʰana-prakʰyaṃ
mr̥ga-pakṣi-samākulam
/
Halfverse: c
mataṅgavanam
ity
eva
viśrutaṃ
ragʰunandana
mataṅga-vanam
ity
eva
viśrutaṃ
ragʰu-nandana
/17/
Verse: 18
Halfverse: a
iha
te
bʰāvitātmāno
guravo
me
mahādyute
iha
te
bʰāvita
_ātmāno
guravo
me
mahā-dyute
/
Halfverse: c
juhavāñ
cakrire
tīrtʰaṃ
mantravan
mantrapūjitam
{!}
juhavāñ
cakrire
tīrtʰaṃ
mantravan
mantra-pūjitam
/18/
{!}
{!}
Verse: 19
Halfverse: a
iyaṃ
pratyak
stʰalī
vedī
yatra
te
me
susatkr̥tāḥ
iyaṃ
pratyak
stʰalī
vedī
yatra
te
me
susatkr̥tāḥ
/
Halfverse: c
puṣpopahāraṃ
kurvanti
śramād
udvepibʰiḥ
karaiḥ
puṣpa
_upahāraṃ
kurvanti
śramād
udvepibʰiḥ
karaiḥ
/19/
Verse: 20
Halfverse: a
teṣāṃ
tapaḥ
prabʰāvena
paśyādyāpi
ragʰūttama
teṣāṃ
tapaḥ
prabʰāvena
paśya
_adya
_api
ragʰu
_uttama
/
Halfverse: c
dyotayanti
diśaḥ
sarvāḥ
śriyā
vedyo
'tulaprabʰāḥ
dyotayanti
diśaḥ
sarvāḥ
śriyā
vedyo
_atula-prabʰāḥ
/20/
Verse: 21
Halfverse: a
aśaknuvadbʰis
tair
gantum
upavāsaśramālasaiḥ
aśaknuvadbʰis
tair
gantum
upavāsa-śrama
_ālasaiḥ
/
Halfverse: c
cintite
'bʰyāgatān
paśya
sametān
sapta
sāgarān
cintite
_abʰyāgatān
paśya
sametān
sapta
sāgarān
/21/
Verse: 22
Halfverse: a
kr̥tābʰiṣekais
tair
nyastā
valkalāḥ
pādapeṣv
iha
kr̥ta
_abʰiṣekais
tair
nyastā
valkalāḥ
pādapeṣv
iha
/
Halfverse: c
adyāpi
na
viśuṣyanti
pradeśe
ragʰunandana
adya
_api
na
viśuṣyanti
pradeśe
ragʰu-nandana
/22/
Verse: 23
Halfverse: a
kr̥tsnaṃ
vanam
idaṃ
dr̥ṣṭaṃ
śrotavyaṃ
ca
śrutaṃ
tvayā
kr̥tsnaṃ
vanam
idaṃ
dr̥ṣṭaṃ
śrotavyaṃ
ca
śrutaṃ
tvayā
/
Halfverse: c
tad
iccʰāmy
abʰyanujñātā
tyaktum
etat
kalevaram
tad
iccʰāmy
abʰyanujñātā
tyaktum
etat
kalevaram
/23/
Verse: 24
Halfverse: a
teṣām
iccʰāmy
ahaṃ
gantuṃ
samīpaṃ
bʰāvitātmanām
teṣām
iccʰāmy
ahaṃ
gantuṃ
samīpaṃ
bʰāvita
_ātmanām
/
Halfverse: c
munīnām
āśraṃmo
yeṣām
ahaṃ
ca
paricāriṇī
munīnām
āśraṃmo
yeṣām
ahaṃ
ca
paricāriṇī
/24/
Verse: 25
Halfverse: a
dʰarmiṣṭʰaṃ
tu
vacaḥ
śrutvā
rāgʰavaḥ
sahalakṣmaṇaḥ
dʰarmiṣṭʰaṃ
tu
vacaḥ
śrutvā
rāgʰavaḥ
saha-lakṣmaṇaḥ
/
Halfverse: c
anujānāmi
gaccʰeti
prahr̥ṣṭavadano
'bravīt
anujānāmi
gaccʰa
_iti
prahr̥ṣṭa-vadano
_abravīt
/25/
Verse: 26
Halfverse: a
anujñātā
tu
rāmeṇa
hutvātmānaṃ
hutāśane
anujñātā
tu
rāmeṇa
hutvā
_ātmānaṃ
huta
_aśane
/
Halfverse: c
jvalatpāvakasaṃkāśā
svargam
eva
jagāma
sā
jvalat-pāvaka-saṃkāśā
svargam
eva
jagāma
sā
/26/
Verse: 27
Halfverse: a
yatra
te
sukr̥tātmāno
viharanti
maharṣayaḥ
yatra
te
sukr̥ta
_ātmāno
viharanti
maharṣayaḥ
/
Halfverse: c
tat
puṇyaṃ
śabarīstʰānaṃ
jagāmātmasamādʰinā
tat
puṇyaṃ
śabarī-stʰānaṃ
jagāma
_ātma-samādʰinā
/27/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.