TITUS
Ramayana
Part No. 258
Previous part

Chapter: 70 
Adhyāya 70


Verse: 1 
Halfverse: a    tau kabandʰena taṃ mārgaṃ   pampāyā darśitaṃ vane
   
tau kabandʰena taṃ mārgaṃ   pampāyā darśitaṃ vane /
Halfverse: c    
ātastʰatur diśaṃ gr̥hya   pratīcīṃ nr̥varātmajau
   
ātastʰatur diśaṃ gr̥hya   pratīcīṃ nr̥vara_ātmajau /1/

Verse: 2 
Halfverse: a    
tau śaileṣv ācitānekān   kṣaudrakalpapʰaladrumān
   
tau śaileṣv ācita_anekān   kṣaudra-kalpa-pʰala-drumān /
Halfverse: c    
vīkṣantau jagmatur draṣṭuṃ   sugrīvaṃ rāmalakṣmaṇau
   
vīkṣantau jagmatur draṣṭuṃ   sugrīvaṃ rāma-lakṣmaṇau /2/

Verse: 3 
Halfverse: a    
kr̥tvā ca śailapr̥ṣṭʰe tu   tau vāsaṃ ragʰunandanau
   
kr̥tvā ca śaila-pr̥ṣṭʰe tu   tau vāsaṃ ragʰu-nandanau /
Halfverse: c    
pampāyāḥ paścimaṃ tīraṃ   rāgʰavāv upatastʰatuḥ
   
pampāyāḥ paścimaṃ tīraṃ   rāgʰavāv upatastʰatuḥ /3/

Verse: 4 
Halfverse: a    
tau puṣkariṇyāḥ pampāyās   tīram āsādya paścimam
   
tau puṣkariṇyāḥ pampāyās   tīram āsādya paścimam /
Halfverse: c    
apaśyatāṃ tatas tatra   śabaryā ramyam āśramam
   
apaśyatāṃ tatas tatra   śabaryā ramyam āśramam /4/

Verse: 5 
Halfverse: a    
tau tam āśramam āsādya   drumair bahubʰir āvr̥tam
   
tau tam āśramam āsādya   drumair bahubʰir āvr̥tam /
Halfverse: c    
suramyam abʰivīkṣantau   śabarīm abʰyupeyatuḥ
   
suramyam abʰivīkṣantau   śabarīm abʰyupeyatuḥ /5/

Verse: 6 
Halfverse: a    
tau tu dr̥ṣṭvā tadā siddʰā   samuttʰāya kr̥tāñjaliḥ
   
tau tu dr̥ṣṭvā tadā siddʰā   samuttʰāya kr̥ta_añjaliḥ /
Halfverse: c    
pādau jagrāha rāmasya   lakṣmaṇasya ca dʰīmataḥ
   
pādau jagrāha rāmasya   lakṣmaṇasya ca dʰīmataḥ /6/

Verse: 7 
Halfverse: a    
tām uvāca tato rāmaḥ   śramaṇīṃ saṃśitavratām
   
tām uvāca tato rāmaḥ   śramaṇīṃ saṃśita-vratām /
Halfverse: c    
kac cit te nirjitā vigʰnāḥ   kac cit te vardʰate tapaḥ
   
kaccit te nirjitā vigʰnāḥ   kaccit te vardʰate tapaḥ /7/

Verse: 8 
Halfverse: a    
kac cit te niyataḥ kopa   āhāraś ca tapodʰane
   
kaccit te niyataḥ kopa   āhāraś ca tapo-dʰane /
Halfverse: c    
kac cit te niyamāḥ prāptāḥ   kac cit te manasaḥ sukʰam
   
kaccit te niyamāḥ prāptāḥ   kaccit te manasaḥ sukʰam /
Halfverse: e    
kac cit te guruśuśrūṣā   sapʰalā cārubʰāṣiṇi
   
kaccit te guru-śuśrūṣā   sapʰalā cāru-bʰāṣiṇi /8/

Verse: 9 
Halfverse: a    
rāmeṇa tāpasī pr̥ṣṭʰā    siddʰā siddʰasaṃmatā
   
rāmeṇa tāpasī pr̥ṣṭʰā    siddʰā siddʰa-saṃmatā /
Halfverse: c    
śaśaṃsa śabarī vr̥ddʰā   rāmāya pratyupastʰitā
   
śaśaṃsa śabarī vr̥ddʰā   rāmāya pratyupastʰitā /9/

Verse: 10 
Halfverse: a    
citrakūṭaṃ tvayi prāpte   vimānair atulaprabʰaiḥ
   
citra-kūṭaṃ tvayi prāpte   vimānair atula-prabʰaiḥ /
Halfverse: c    
itas te divam ārūḍʰā   yān ahaṃ paryacāriṣam
   
itas te divam ārūḍʰā   yān ahaṃ paryacāriṣam /10/

Verse: 11 
Halfverse: a    
taiś cāham uktā dʰarmajñair   mahābʰāgair maharṣibʰiḥ
   
taiś ca_aham uktā dʰarmajñair   mahā-bʰāgair maharṣibʰiḥ /
Halfverse: c    
āgamiṣyati te rāmaḥ   supuṇyam imam āśramam
   
āgamiṣyati te rāmaḥ   supuṇyam imam āśramam /11/

Verse: 12 
Halfverse: a    
sa te pratigrahītavyaḥ   saumitrisahito 'titʰiḥ
   
sa te pratigrahītavyaḥ   saumitri-sahito_atitʰiḥ /
Halfverse: c    
taṃ ca dr̥ṣṭvā varām̐l lokān   akṣayāṃs tvaṃ gamiṣyasi
   
taṃ ca dr̥ṣṭvā varām̐l lokān   akṣayāṃs tvaṃ gamiṣyasi /12/

Verse: 13 
Halfverse: a    
mayā tu vividʰaṃ vanyaṃ   saṃcitaṃ puruṣarṣabʰa
   
mayā tu vividʰaṃ vanyaṃ   saṃcitaṃ puruṣa-r̥ṣabʰa /
Halfverse: c    
tavārtʰe puruṣavyāgʰra   pampāyās tīrasaṃbʰavam
   
tava_artʰe puruṣa-vyāgʰra   pampāyās tīra-saṃbʰavam /13/

Verse: 14 
Halfverse: a    
evam uktaḥ sa dʰarmātmā   śabaryā śabarīm idam
   
evam uktaḥ sa dʰarma_ātmā   śabaryā śabarīm idam /
Halfverse: c    
rāgʰavaḥ prāha vijñāne   tāṃ nityam abahiṣkr̥tām
   
rāgʰavaḥ prāha vijñāne   tāṃ nityam abahiṣ-kr̥tām /14/

Verse: 15 
Halfverse: a    
danoḥ sakāśāt tattvena   prabʰāvaṃ te mahātmanaḥ
   
danoḥ sakāśāt tattvena   prabʰāvaṃ te mahātmanaḥ /
Halfverse: c    
śrutaṃ pratyakṣam iccʰāmi   saṃdraṣṭuṃ yadi manyase
   
śrutaṃ pratyakṣam iccʰāmi   saṃdraṣṭuṃ yadi manyase /15/

Verse: 16 
Halfverse: a    
etat tu vacanaṃ śrutvā   rāmavaktrād viniḥsr̥tam
   
etat tu vacanaṃ śrutvā   rāma-vaktrād viniḥsr̥tam /
Halfverse: c    
śabarī darśayām āsa   tāv ubʰau tad vanaṃ mahat
   
śabarī darśayām āsa   tāv ubʰau tad vanaṃ mahat /16/

Verse: 17 
Halfverse: a    
paśya megʰagʰanaprakʰyaṃ   mr̥gapakṣisamākulam
   
paśya megʰa-gʰana-prakʰyaṃ   mr̥ga-pakṣi-samākulam /
Halfverse: c    
mataṅgavanam ity eva   viśrutaṃ ragʰunandana
   
mataṅga-vanam ity eva   viśrutaṃ ragʰu-nandana /17/

Verse: 18 
Halfverse: a    
iha te bʰāvitātmāno   guravo me mahādyute
   
iha te bʰāvita_ātmāno   guravo me mahā-dyute /
Halfverse: c    
juhavāñ cakrire tīrtʰaṃ   mantravan mantrapūjitam {!}
   
juhavāñ cakrire tīrtʰaṃ   mantravan mantra-pūjitam /18/ {!} {!}

Verse: 19 
Halfverse: a    
iyaṃ pratyak stʰalī vedī   yatra te me susatkr̥tāḥ
   
iyaṃ pratyak stʰalī vedī   yatra te me susatkr̥tāḥ /
Halfverse: c    
puṣpopahāraṃ kurvanti   śramād udvepibʰiḥ karaiḥ
   
puṣpa_upahāraṃ kurvanti   śramād udvepibʰiḥ karaiḥ /19/

Verse: 20 
Halfverse: a    
teṣāṃ tapaḥ prabʰāvena   paśyādyāpi ragʰūttama
   
teṣāṃ tapaḥ prabʰāvena   paśya_adya_api ragʰu_uttama /
Halfverse: c    
dyotayanti diśaḥ sarvāḥ   śriyā vedyo 'tulaprabʰāḥ
   
dyotayanti diśaḥ sarvāḥ   śriyā vedyo_atula-prabʰāḥ /20/

Verse: 21 
Halfverse: a    
aśaknuvadbʰis tair gantum   upavāsaśramālasaiḥ
   
aśaknuvadbʰis tair gantum   upavāsa-śrama_ālasaiḥ /
Halfverse: c    
cintite 'bʰyāgatān paśya   sametān sapta sāgarān
   
cintite_abʰyāgatān paśya   sametān sapta sāgarān /21/

Verse: 22 
Halfverse: a    
kr̥tābʰiṣekais tair nyastā   valkalāḥ pādapeṣv iha
   
kr̥ta_abʰiṣekais tair nyastā   valkalāḥ pādapeṣv iha /
Halfverse: c    
adyāpi na viśuṣyanti   pradeśe ragʰunandana
   
adya_api na viśuṣyanti   pradeśe ragʰu-nandana /22/

Verse: 23 
Halfverse: a    
kr̥tsnaṃ vanam idaṃ dr̥ṣṭaṃ   śrotavyaṃ ca śrutaṃ tvayā
   
kr̥tsnaṃ vanam idaṃ dr̥ṣṭaṃ   śrotavyaṃ ca śrutaṃ tvayā /
Halfverse: c    
tad iccʰāmy abʰyanujñātā   tyaktum etat kalevaram
   
tad iccʰāmy abʰyanujñātā   tyaktum etat kalevaram /23/

Verse: 24 
Halfverse: a    
teṣām iccʰāmy ahaṃ gantuṃ   samīpaṃ bʰāvitātmanām
   
teṣām iccʰāmy ahaṃ gantuṃ   samīpaṃ bʰāvita_ātmanām /
Halfverse: c    
munīnām āśraṃmo yeṣām   ahaṃ ca paricāriṇī
   
munīnām āśraṃmo yeṣām   ahaṃ ca paricāriṇī /24/

Verse: 25 
Halfverse: a    
dʰarmiṣṭʰaṃ tu vacaḥ śrutvā   rāgʰavaḥ sahalakṣmaṇaḥ
   
dʰarmiṣṭʰaṃ tu vacaḥ śrutvā   rāgʰavaḥ saha-lakṣmaṇaḥ /
Halfverse: c    
anujānāmi gaccʰeti   prahr̥ṣṭavadano 'bravīt
   
anujānāmi gaccʰa_iti   prahr̥ṣṭa-vadano_abravīt /25/

Verse: 26 
Halfverse: a    
anujñātā tu rāmeṇa   hutvātmānaṃ hutāśane
   
anujñātā tu rāmeṇa   hutvā_ātmānaṃ huta_aśane /
Halfverse: c    
jvalatpāvakasaṃkāśā   svargam eva jagāma
   
jvalat-pāvaka-saṃkāśā   svargam eva jagāma /26/

Verse: 27 
Halfverse: a    
yatra te sukr̥tātmāno   viharanti maharṣayaḥ
   
yatra te sukr̥ta_ātmāno   viharanti maharṣayaḥ /
Halfverse: c    
tat puṇyaṃ śabarīstʰānaṃ   jagāmātmasamādʰinā
   
tat puṇyaṃ śabarī-stʰānaṃ   jagāma_ātma-samādʰinā /27/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.