TITUS
Ramayana
Part No. 257
Chapter: 69
Adhyāya
69
Verse: 1
Halfverse: a
nidarśayitvā
rāmāya
sītāyāḥ
pratipādane
nidarśayitvā
rāmāya
sītāyāḥ
pratipādane
/
Halfverse: c
vākyam
anvartʰam
artʰajñaḥ
kabandʰaḥ
punar
abravīt
vākyam
anvartʰam
artʰajñaḥ
kabandʰaḥ
punar
abravīt
/1/
Verse: 2
Halfverse: a
eṣa
rāma
śivaḥ
pantʰā
yatraite
puṣpitā
drumāḥ
eṣa
rāma
śivaḥ
pantʰā
yatra
_ete
puṣpitā
drumāḥ
/
Halfverse: c
pratīcīṃ
diśam
āśritya
prakāśante
manoramāḥ
pratīcīṃ
diśam
āśritya
prakāśante
mano-ramāḥ
/2/
Verse: 3
Halfverse: a
jambūpriyālapanasāḥ
plakṣanyagrodʰatindukāḥ
jambū-priyāla-panasāḥ
plakṣa-nyagrodʰa-tindukāḥ
/
Halfverse: c
aśvattʰāḥ
karṇikārāś
ca
cūtāś
cānye
ca
pādapāḥ
aśvattʰāḥ
karṇikārāś
ca
cūtāś
ca
_anye
ca
pādapāḥ
/3/
Verse: 4
Halfverse: a
tān
āruhyātʰavā
bʰūmau
pātayitvā
ca
tān
balāt
tān
āruhya
_atʰavā
bʰūmau
pātayitvā
ca
tān
balāt
/
Halfverse: c
pʰalāny
amr̥takalpāni
bʰakṣayantau
gamiṣyatʰaḥ
pʰalāny
amr̥ta-kalpāni
bʰakṣayantau
gamiṣyatʰaḥ
/4/
Verse: 5
Halfverse: a
caṅkramantau
varān
deśāñ
śailāc
cʰailaṃ
vanād
vanam
caṅkramantau
varān
deśān
śailāt
śailaṃ
vanād
vanam
/
Halfverse: c
tataḥ
puṣkariṇīṃ
vīrau
pampāṃ
nāma
gamiṣyatʰaḥ
tataḥ
puṣkariṇīṃ
vīrau
pampāṃ
nāma
gamiṣyatʰaḥ
/5/
Verse: 6
Halfverse: a
aśarkarām
avibʰraṃśāṃ
samatīrtʰam
aśaivalām
aśarkarām
avibʰraṃśāṃ
sama-tīrtʰam
aśaivalām
/
Halfverse: c
rāma
saṃjātavālūkāṃ
kamalotpalaśobʰitām
rāma
saṃjāta-vālūkāṃ
kamala
_utpala-śobʰitām
/6/
Verse: 7
Halfverse: a
tatra
haṃsāḥ
plavāḥ
krauñcāḥ
kurarāś
caiva
rāgʰava
tatra
haṃsāḥ
plavāḥ
krauñcāḥ
kurarāś
caiva
rāgʰava
/
Halfverse: c
valgusvarā
nikūjanti
pampāsalilagocarāḥ
valgu-svarā
nikūjanti
pampā-salila-gocarāḥ
/7/
Verse: 8
Halfverse: a
nodvijante
narān
dr̥ṣṭvā
vadʰasyākovidāḥ
śubʰāḥ
na
_udvijante
narān
dr̥ṣṭvā
vadʰasya
_akovidāḥ
śubʰāḥ
/
Halfverse: c
gʰr̥tapiṇḍopamān
stʰūlāṃs
tān
dvijān
bʰakṣayiṣyatʰaḥ
gʰr̥ta-piṇḍa
_upamān
stʰūlāṃs
tān
dvijān
bʰakṣayiṣyatʰaḥ
/8/
Verse: 9
Halfverse: a
rohitān
vakratuṇḍāṃś
ca
nalamīnāṃś
ca
rāgʰava
rohitān
vakra-tuṇḍāṃś
ca
nala-mīnāṃś
ca
rāgʰava
/
Halfverse: c
pampāyām
iṣubʰir
matsyāṃs
tatra
rāma
varān
hatān
pampāyām
iṣubʰir
matsyāṃs
tatra
rāma
varān
hatān
/9/
Verse: 10
Halfverse: a
nistvakpakṣān
ayastaptān
akr̥śān
ekakaṇṭakān
nistvak-pakṣān
ayas-taptān
akr̥śān
eka-kaṇṭakān
/
Halfverse: c
tava
bʰaktyā
samāyukto
lakṣmaṇaḥ
saṃpradāsyati
tava
bʰaktyā
samāyukto
lakṣmaṇaḥ
saṃpradāsyati
/10/
Verse: 11
Halfverse: a
bʰr̥śaṃ
te
kʰādato
matsyān
pampāyāḥ
puṣpasaṃcaye
bʰr̥śaṃ
te
kʰādato
matsyān
pampāyāḥ
puṣpa-saṃcaye
/
Halfverse: c
padmagandʰi
śivaṃ
vāri
sukʰaśītam
anāmayam
padma-gandʰi
śivaṃ
vāri
sukʰa-śītam
anāmayam
/11/
Verse: 12
Halfverse: a
uddʰr̥tya
sa
tadākliṣṭaṃ
rūpyaspʰaṭikasaṃnibʰam
uddʰr̥tya
sa
tadā
_akliṣṭaṃ
rūpya-spʰaṭika-saṃnibʰam
/
Halfverse: c
atʰa
puṣkaraparṇena
lakṣmaṇaḥ
pāyayiṣyati
atʰa
puṣkara-parṇena
lakṣmaṇaḥ
pāyayiṣyati
/12/
Verse: 13
Halfverse: a
stʰūlān
giriguhāśayyān
varāhān
vanacāriṇaḥ
stʰūlān
giri-guhā-śayyān
varāhān
vana-cāriṇaḥ
/
Halfverse: c
apāṃ
lobʰād
upāvr̥ttān
vr̥ṣabʰān
iva
nardataḥ
apāṃ
lobʰād
upāvr̥ttān
vr̥ṣabʰān
iva
nardataḥ
/
Halfverse: e
rūpānvitāṃś
ca
pampāyāṃ
drakṣyasi
tvaṃ
narottama
rūpa
_anvitāṃś
ca
pampāyāṃ
drakṣyasi
tvaṃ
nara
_uttama
/13/
Verse: 14
Halfverse: a
sāyāhne
vicaran
rāma
viṭapī
mālyadʰāriṇaḥ
sāya
_ahne
vicaran
rāma
viṭapī
mālya-dʰāriṇaḥ
/
Halfverse: c
śītodakaṃ
ca
pampāyāṃ
dr̥ṣṭvā
śokaṃ
vihāsyasi
śīta
_udakaṃ
ca
pampāyāṃ
dr̥ṣṭvā
śokaṃ
vihāsyasi
/14/
Verse: 15
Halfverse: a
sumanobʰiś
citāṃs
tatra
tilakān
naktamālakān
sumanobʰiś
citāṃs
tatra
tilakān
nakta-mālakān
/
Halfverse: c
utpalāni
ca
pʰullāni
paṅkajāni
ca
rāgʰava
utpalāni
ca
pʰullāni
paṅkajāni
ca
rāgʰava
/15/
Verse: 16
Halfverse: a
na
tāni
kaś
cin
mālyāni
tatrāropayitā
naraḥ
na
tāni
kaścin
mālyāni
tatra
_āropayitā
naraḥ
/
Halfverse: c
mataṅgaśiṣyās
tatrāsann
r̥ṣayaḥ
susamāhitaḥ
mataṅga-śiṣyās
tatra
_āsann
r̥ṣayaḥ
susamāhitaḥ
/16/
Verse: 17
Halfverse: a
teṣāṃ
bʰārābʰitaptānāṃ
vanyam
āharatāṃ
guroḥ
teṣāṃ
bʰāra
_abʰitaptānāṃ
vanyam
āharatāṃ
guroḥ
/
Halfverse: c
ye
prapetur
mahīṃ
tūrṇaṃ
śarīrāt
svedabindavaḥ
ye
prapetur
mahīṃ
tūrṇaṃ
śarīrāt
sveda-bindavaḥ
/17/
Verse: 18
Halfverse: a
tāni
mālyāni
jātāni
munīnāṃ
tapasā
tadā
tāni
mālyāni
jātāni
munīnāṃ
tapasā
tadā
/
Halfverse: c
svedabindusamuttʰāni
na
vinaśyanti
rāgʰava
sveda-bindu-samuttʰāni
na
vinaśyanti
rāgʰava
/18/
Verse: 19
Halfverse: a
teṣām
adyāpi
tatraiva
dr̥śyate
paricāriṇī
teṣām
adya
_api
tatra
_eva
dr̥śyate
paricāriṇī
/
Halfverse: c
śramaṇī
śabarī
nāma
kākutstʰa
cirajīvinī
śramaṇī
śabarī
nāma
kākutstʰa
cira-jīvinī
/19/
Verse: 20
Halfverse: a
tvāṃ
tu
dʰarme
stʰitā
nityaṃ
sarvabʰūtanamaskr̥tam
tvāṃ
tu
dʰarme
stʰitā
nityaṃ
sarva-bʰūta-namas-kr̥tam
/
Halfverse: c
dr̥ṣṭvā
devopamaṃ
rāma
svargalokaṃ
gamiṣyati
dr̥ṣṭvā
deva
_upamaṃ
rāma
svarga-lokaṃ
gamiṣyati
/20/
Verse: 21
Halfverse: a
tatas
tad
rāma
pampāyās
tīram
āśritya
paścimam
tatas
tad
rāma
pampāyās
tīram
āśritya
paścimam
/
Halfverse: c
āśramastʰānam
atulaṃ
guhyaṃ
kākutstʰa
paśyasi
āśrama-stʰānam
atulaṃ
guhyaṃ
kākutstʰa
paśyasi
/21/
Verse: 22
Halfverse: a
na
tatrākramituṃ
nāgāḥ
śaknuvanti
tam
āśramam
na
tatra
_ākramituṃ
nāgāḥ
śaknuvanti
tam
āśramam
/
Halfverse: c
r̥ṣes
tasya
mataṅgasya
vidʰānāt
tac
ca
kānanam
r̥ṣes
tasya
mataṅgasya
vidʰānāt
tac
ca
kānanam
/22/
Verse: 23
Halfverse: a
tasmin
nandanasaṃkāśe
devāraṇyopame
vane
tasmin
nandana-saṃkāśe
deva
_araṇya
_upame
vane
/
Halfverse: c
nānāvihagasaṃkīrṇe
raṃsyase
rāma
nirvr̥taḥ
nānā-vihaga-saṃkīrṇe
raṃsyase
rāma
nirvr̥taḥ
/23/
Verse: 24
Halfverse: a
r̥ṣyamūkas
tu
pampāyāḥ
purastāt
puṣpitadrumaḥ
r̥ṣyamūkas
tu
pampāyāḥ
purastāt
puṣpita-drumaḥ
/
Halfverse: c
suduḥkʰārohaṇo
nāma
śiśunāgābʰirakṣitaḥ
suduḥkʰa
_ārohaṇo
nāma
śiśu-nāga
_abʰirakṣitaḥ
/
Halfverse: e
udāro
brahmaṇā
caiva
pūrvakāle
vinirmitaḥ
udāro
brahmaṇā
caiva
pūrva-kāle
vinirmitaḥ
/24/
Verse: 25
Halfverse: a
śayānaḥ
puruṣo
rāma
tasya
śailasya
mūrdʰani
śayānaḥ
puruṣo
rāma
tasya
śailasya
mūrdʰani
/
Halfverse: c
yat
svapne
labʰate
vittaṃ
tat
prabuddʰo
'dʰigaccʰati
yat
svapne
labʰate
vittaṃ
tat
prabuddʰo
_adʰigaccʰati
/25/
Verse: 26
Halfverse: a
na
tv
enaṃ
viṣamācāraḥ
pāpakarmādʰirohati
na
tv
enaṃ
viṣama
_ācāraḥ
pāpa-karmā
_adʰirohati
/
Halfverse: c
tatraiva
praharanty
enaṃ
suptam
ādāya
rākṣasāḥ
tatra
_eva
praharanty
enaṃ
suptam
ādāya
rākṣasāḥ
/26/
Verse: 27
Halfverse: a
tato
'pi
śiśunāgānām
ākrandaḥ
śrūyate
mahān
tato
_api
śiśu-nāgānām
ākrandaḥ
śrūyate
mahān
/
Halfverse: c
krīḍatāṃ
rāma
pampāyāṃ
mataṅgāraṇyavāsinām
krīḍatāṃ
rāma
pampāyāṃ
mataṅga
_araṇya-vāsinām
/27/
Verse: 28
Halfverse: a
siktā
rudʰiradʰārābʰiḥ
saṃhatya
paramadvipāḥ
siktā
rudʰira-dʰārābʰiḥ
saṃhatya
parama-dvipāḥ
/
Halfverse: c
pracaranti
pr̥tʰak
kīrṇā
megʰavarṇās
tarasvinaḥ
pracaranti
pr̥tʰak
kīrṇā
megʰa-varṇās
tarasvinaḥ
/28/
Verse: 29
Halfverse: a
te
tatra
pītvā
pānīyaṃ
vimalaṃ
śītam
avyayam
te
tatra
pītvā
pānīyaṃ
vimalaṃ
śītam
avyayam
/
Halfverse: c
nivr̥ttāḥ
saṃvigāhante
vanāni
vanagocarāḥ
nivr̥ttāḥ
saṃvigāhante
vanāni
vana-gocarāḥ
/29/
Verse: 30
Halfverse: a
rāma
tasya
tu
śailasya
mahatī
śobʰate
guhā
rāma
tasya
tu
śailasya
mahatī
śobʰate
guhā
/
Halfverse: c
śilāpidʰānā
kākutstʰa
duḥkʰaṃ
cāsyāḥ
praveśanam
śilā-pidʰānā
kākutstʰa
duḥkʰaṃ
ca
_asyāḥ
praveśanam
/30/
Verse: 31
Halfverse: a
tasyā
guhāyāḥ
prāgdvāre
mahāñ
śītodako
hradaḥ
tasyā
guhāyāḥ
prāg-dvāre
mahān
śīta
_udako
hradaḥ
/
Halfverse: c
bahumūlapʰalo
ramyo
nānānagasamāvr̥taḥ
bahu-mūla-pʰalo
ramyo
nānā-naga-samāvr̥taḥ
/31/
Verse: 32
Halfverse: a
tasyāṃ
vasati
sugrīvaś
caturbʰiḥ
saha
vānaraiḥ
tasyāṃ
vasati
sugrīvaś
caturbʰiḥ
saha
vānaraiḥ
/
Halfverse: c
kadā
cic
cʰikʰare
tasya
parvatasyāvatiṣṭʰate
kadācit
śikʰare
tasya
parvatasya
_avatiṣṭʰate
/32/
Verse: 33
Halfverse: a
kabandʰas
tv
anuśāsyaivaṃ
tāv
ubʰau
rāmalakṣmaṇau
kabandʰas
tv
anuśāsya
_evaṃ
tāv
ubʰau
rāma-lakṣmaṇau
/
Halfverse: c
sragvī
bʰāskaravarṇābʰaḥ
kʰe
vyarocata
vīryavān
sragvī
bʰāskara-varṇa
_ābʰaḥ
kʰe
vyarocata
vīryavān
/33/
Verse: 34
Halfverse: a
taṃ
tu
kʰastʰaṃ
mahābʰāgaṃ
kabandʰaṃ
rāmalakṣmaṇau
taṃ
tu
kʰastʰaṃ
mahā-bʰāgaṃ
kabandʰaṃ
rāma-lakṣmaṇau
/
Halfverse: c
prastʰitau
tvaṃ
vrajasveti
vākyam
ūcatur
antikāt
prastʰitau
tvaṃ
vrajasva
_iti
vākyam
ūcatur
antikāt
/34/
Verse: 35
Halfverse: a
gamyatāṃ
kāryasiddʰyartʰam
iti
tāv
abravīc
ca
saḥ
gamyatāṃ
kārya-siddʰy-artʰam
iti
tāv
abravīc
ca
saḥ
/
Halfverse: c
suprītau
tāv
anujñāpya
kabandʰaḥ
prastʰitas
tadā
suprītau
tāv
anujñāpya
kabandʰaḥ
prastʰitas
tadā
/35/
Verse: 36
Halfverse: a
sa
tat
kabandʰaḥ
pratipadya
rūpaṃ
sa
tat
kabandʰaḥ
pratipadya
rūpaṃ
sa
tat
kabandʰaḥ
pratipadya
rūpaṃ
sa
tat
kabandʰaḥ
pratipadya
rūpaṃ
/
{Gem}
Halfverse: b
vr̥taḥ
śriyā
bʰāskaratulyadehaḥ
vr̥taḥ
śriyā
bʰāskaratulyadehaḥ
vr̥taḥ
śriyā
bʰāskara-tulya-dehaḥ
vr̥taḥ
śriyā
bʰāskara-tulya-dehaḥ
/
{Gem}
Halfverse: c
nidarśayan
rāmam
avekṣya
kʰastʰaḥ
nidarśayan
rāmam
avekṣya
kʰastʰaḥ
nidarśayan
rāmam
avekṣya
kʰastʰaḥ
nidarśayan
rāmam
avekṣya
kʰastʰaḥ
/
{Gem}
Halfverse: d
sakʰyaṃ
kuruṣveti
tadābʰyuvāca
sakʰyaṃ
kuruṣveti
tadābʰyuvāca
sakʰyaṃ
kuruṣva
_iti
tadā
_abʰyuvāca
sakʰyaṃ
kuruṣva
_iti
tadā
_abʰyuvāca
/36/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.