TITUS
Ramayana
Part No. 257
Previous part

Chapter: 69 
Adhyāya 69


Verse: 1 
Halfverse: a    nidarśayitvā rāmāya   sītāyāḥ pratipādane
   
nidarśayitvā rāmāya   sītāyāḥ pratipādane /
Halfverse: c    
vākyam anvartʰam artʰajñaḥ   kabandʰaḥ punar abravīt
   
vākyam anvartʰam artʰajñaḥ   kabandʰaḥ punar abravīt /1/

Verse: 2 
Halfverse: a    
eṣa rāma śivaḥ pantʰā   yatraite puṣpitā drumāḥ
   
eṣa rāma śivaḥ pantʰā   yatra_ete puṣpitā drumāḥ /
Halfverse: c    
pratīcīṃ diśam āśritya   prakāśante manoramāḥ
   
pratīcīṃ diśam āśritya   prakāśante mano-ramāḥ /2/

Verse: 3 
Halfverse: a    
jambūpriyālapanasāḥ   plakṣanyagrodʰatindukāḥ
   
jambū-priyāla-panasāḥ   plakṣa-nyagrodʰa-tindukāḥ /
Halfverse: c    
aśvattʰāḥ karṇikārāś ca   cūtāś cānye ca pādapāḥ
   
aśvattʰāḥ karṇikārāś ca   cūtāś ca_anye ca pādapāḥ /3/

Verse: 4 
Halfverse: a    
tān āruhyātʰavā bʰūmau   pātayitvā ca tān balāt
   
tān āruhya_atʰavā bʰūmau   pātayitvā ca tān balāt /
Halfverse: c    
pʰalāny amr̥takalpāni   bʰakṣayantau gamiṣyatʰaḥ
   
pʰalāny amr̥ta-kalpāni   bʰakṣayantau gamiṣyatʰaḥ /4/

Verse: 5 
Halfverse: a    
caṅkramantau varān deśāñ   śailāc cʰailaṃ vanād vanam
   
caṅkramantau varān deśān   śailāt śailaṃ vanād vanam /
Halfverse: c    
tataḥ puṣkariṇīṃ vīrau   pampāṃ nāma gamiṣyatʰaḥ
   
tataḥ puṣkariṇīṃ vīrau   pampāṃ nāma gamiṣyatʰaḥ /5/

Verse: 6 
Halfverse: a    
aśarkarām avibʰraṃśāṃ   samatīrtʰam aśaivalām
   
aśarkarām avibʰraṃśāṃ   sama-tīrtʰam aśaivalām /
Halfverse: c    
rāma saṃjātavālūkāṃ   kamalotpalaśobʰitām
   
rāma saṃjāta-vālūkāṃ   kamala_utpala-śobʰitām /6/

Verse: 7 
Halfverse: a    
tatra haṃsāḥ plavāḥ krauñcāḥ   kurarāś caiva rāgʰava
   
tatra haṃsāḥ plavāḥ krauñcāḥ   kurarāś caiva rāgʰava /
Halfverse: c    
valgusvarā nikūjanti   pampāsalilagocarāḥ
   
valgu-svarā nikūjanti   pampā-salila-gocarāḥ /7/

Verse: 8 
Halfverse: a    
nodvijante narān dr̥ṣṭvā   vadʰasyākovidāḥ śubʰāḥ
   
na_udvijante narān dr̥ṣṭvā   vadʰasya_akovidāḥ śubʰāḥ /
Halfverse: c    
gʰr̥tapiṇḍopamān stʰūlāṃs   tān dvijān bʰakṣayiṣyatʰaḥ
   
gʰr̥ta-piṇḍa_upamān stʰūlāṃs   tān dvijān bʰakṣayiṣyatʰaḥ /8/

Verse: 9 
Halfverse: a    
rohitān vakratuṇḍāṃś ca   nalamīnāṃś ca rāgʰava
   
rohitān vakra-tuṇḍāṃś ca   nala-mīnāṃś ca rāgʰava /
Halfverse: c    
pampāyām iṣubʰir matsyāṃs   tatra rāma varān hatān
   
pampāyām iṣubʰir matsyāṃs   tatra rāma varān hatān /9/

Verse: 10 
Halfverse: a    
nistvakpakṣān ayastaptān   akr̥śān ekakaṇṭakān
   
nistvak-pakṣān ayas-taptān   akr̥śān eka-kaṇṭakān /
Halfverse: c    
tava bʰaktyā samāyukto   lakṣmaṇaḥ saṃpradāsyati
   
tava bʰaktyā samāyukto   lakṣmaṇaḥ saṃpradāsyati /10/

Verse: 11 
Halfverse: a    
bʰr̥śaṃ te kʰādato matsyān   pampāyāḥ puṣpasaṃcaye
   
bʰr̥śaṃ te kʰādato matsyān   pampāyāḥ puṣpa-saṃcaye /
Halfverse: c    
padmagandʰi śivaṃ vāri   sukʰaśītam anāmayam
   
padma-gandʰi śivaṃ vāri   sukʰa-śītam anāmayam /11/

Verse: 12 
Halfverse: a    
uddʰr̥tya sa tadākliṣṭaṃ   rūpyaspʰaṭikasaṃnibʰam
   
uddʰr̥tya sa tadā_akliṣṭaṃ   rūpya-spʰaṭika-saṃnibʰam /
Halfverse: c    
atʰa puṣkaraparṇena   lakṣmaṇaḥ pāyayiṣyati
   
atʰa puṣkara-parṇena   lakṣmaṇaḥ pāyayiṣyati /12/

Verse: 13 
Halfverse: a    
stʰūlān giriguhāśayyān   varāhān vanacāriṇaḥ
   
stʰūlān giri-guhā-śayyān   varāhān vana-cāriṇaḥ /
Halfverse: c    
apāṃ lobʰād upāvr̥ttān   vr̥ṣabʰān iva nardataḥ
   
apāṃ lobʰād upāvr̥ttān   vr̥ṣabʰān iva nardataḥ /
Halfverse: e    
rūpānvitāṃś ca pampāyāṃ   drakṣyasi tvaṃ narottama
   
rūpa_anvitāṃś ca pampāyāṃ   drakṣyasi tvaṃ nara_uttama /13/

Verse: 14 
Halfverse: a    
sāyāhne vicaran rāma   viṭapī mālyadʰāriṇaḥ
   
sāya_ahne vicaran rāma   viṭapī mālya-dʰāriṇaḥ /
Halfverse: c    
śītodakaṃ ca pampāyāṃ   dr̥ṣṭvā śokaṃ vihāsyasi
   
śīta_udakaṃ ca pampāyāṃ   dr̥ṣṭvā śokaṃ vihāsyasi /14/

Verse: 15 
Halfverse: a    
sumanobʰiś citāṃs tatra   tilakān naktamālakān
   
sumanobʰiś citāṃs tatra   tilakān nakta-mālakān /
Halfverse: c    
utpalāni ca pʰullāni   paṅkajāni ca rāgʰava
   
utpalāni ca pʰullāni   paṅkajāni ca rāgʰava /15/

Verse: 16 
Halfverse: a    
na tāni kaś cin mālyāni   tatrāropayitā naraḥ
   
na tāni kaścin mālyāni   tatra_āropayitā naraḥ /
Halfverse: c    
mataṅgaśiṣyās tatrāsann   r̥ṣayaḥ susamāhitaḥ
   
mataṅga-śiṣyās tatra_āsann   r̥ṣayaḥ susamāhitaḥ /16/

Verse: 17 
Halfverse: a    
teṣāṃ bʰārābʰitaptānāṃ   vanyam āharatāṃ guroḥ
   
teṣāṃ bʰāra_abʰitaptānāṃ   vanyam āharatāṃ guroḥ /
Halfverse: c    
ye prapetur mahīṃ tūrṇaṃ   śarīrāt svedabindavaḥ
   
ye prapetur mahīṃ tūrṇaṃ   śarīrāt sveda-bindavaḥ /17/

Verse: 18 
Halfverse: a    
tāni mālyāni jātāni   munīnāṃ tapasā tadā
   
tāni mālyāni jātāni   munīnāṃ tapasā tadā /
Halfverse: c    
svedabindusamuttʰāni   na vinaśyanti rāgʰava
   
sveda-bindu-samuttʰāni   na vinaśyanti rāgʰava /18/

Verse: 19 
Halfverse: a    
teṣām adyāpi tatraiva   dr̥śyate paricāriṇī
   
teṣām adya_api tatra_eva   dr̥śyate paricāriṇī /
Halfverse: c    
śramaṇī śabarī nāma   kākutstʰa cirajīvinī
   
śramaṇī śabarī nāma   kākutstʰa cira-jīvinī /19/

Verse: 20 
Halfverse: a    
tvāṃ tu dʰarme stʰitā nityaṃ   sarvabʰūtanamaskr̥tam
   
tvāṃ tu dʰarme stʰitā nityaṃ   sarva-bʰūta-namas-kr̥tam /
Halfverse: c    
dr̥ṣṭvā devopamaṃ rāma   svargalokaṃ gamiṣyati
   
dr̥ṣṭvā deva_upamaṃ rāma   svarga-lokaṃ gamiṣyati /20/

Verse: 21 
Halfverse: a    
tatas tad rāma pampāyās   tīram āśritya paścimam
   
tatas tad rāma pampāyās   tīram āśritya paścimam /
Halfverse: c    
āśramastʰānam atulaṃ   guhyaṃ kākutstʰa paśyasi
   
āśrama-stʰānam atulaṃ   guhyaṃ kākutstʰa paśyasi /21/

Verse: 22 
Halfverse: a    
na tatrākramituṃ nāgāḥ   śaknuvanti tam āśramam
   
na tatra_ākramituṃ nāgāḥ   śaknuvanti tam āśramam /
Halfverse: c    
r̥ṣes tasya mataṅgasya   vidʰānāt tac ca kānanam
   
r̥ṣes tasya mataṅgasya   vidʰānāt tac ca kānanam /22/

Verse: 23 
Halfverse: a    
tasmin nandanasaṃkāśe   devāraṇyopame vane
   
tasmin nandana-saṃkāśe   deva_araṇya_upame vane /
Halfverse: c    
nānāvihagasaṃkīrṇe   raṃsyase rāma nirvr̥taḥ
   
nānā-vihaga-saṃkīrṇe   raṃsyase rāma nirvr̥taḥ /23/

Verse: 24 
Halfverse: a    
r̥ṣyamūkas tu pampāyāḥ   purastāt puṣpitadrumaḥ
   
r̥ṣyamūkas tu pampāyāḥ   purastāt puṣpita-drumaḥ /
Halfverse: c    
suduḥkʰārohaṇo nāma   śiśunāgābʰirakṣitaḥ
   
suduḥkʰa_ārohaṇo nāma   śiśu-nāga_abʰirakṣitaḥ /
Halfverse: e    
udāro brahmaṇā caiva   pūrvakāle vinirmitaḥ
   
udāro brahmaṇā caiva   pūrva-kāle vinirmitaḥ /24/

Verse: 25 
Halfverse: a    
śayānaḥ puruṣo rāma   tasya śailasya mūrdʰani
   
śayānaḥ puruṣo rāma   tasya śailasya mūrdʰani /
Halfverse: c    
yat svapne labʰate vittaṃ   tat prabuddʰo 'dʰigaccʰati
   
yat svapne labʰate vittaṃ   tat prabuddʰo_adʰigaccʰati /25/

Verse: 26 
Halfverse: a    
na tv enaṃ viṣamācāraḥ   pāpakarmādʰirohati
   
na tv enaṃ viṣama_ācāraḥ   pāpa-karmā_adʰirohati /
Halfverse: c    
tatraiva praharanty enaṃ   suptam ādāya rākṣasāḥ
   
tatra_eva praharanty enaṃ   suptam ādāya rākṣasāḥ /26/

Verse: 27 
Halfverse: a    
tato 'pi śiśunāgānām   ākrandaḥ śrūyate mahān
   
tato_api śiśu-nāgānām   ākrandaḥ śrūyate mahān /
Halfverse: c    
krīḍatāṃ rāma pampāyāṃ   mataṅgāraṇyavāsinām
   
krīḍatāṃ rāma pampāyāṃ   mataṅga_araṇya-vāsinām /27/

Verse: 28 
Halfverse: a    
siktā rudʰiradʰārābʰiḥ   saṃhatya paramadvipāḥ
   
siktā rudʰira-dʰārābʰiḥ   saṃhatya parama-dvipāḥ /
Halfverse: c    
pracaranti pr̥tʰak kīrṇā   megʰavarṇās tarasvinaḥ
   
pracaranti pr̥tʰak kīrṇā   megʰa-varṇās tarasvinaḥ /28/

Verse: 29 
Halfverse: a    
te tatra pītvā pānīyaṃ   vimalaṃ śītam avyayam
   
te tatra pītvā pānīyaṃ   vimalaṃ śītam avyayam /
Halfverse: c    
nivr̥ttāḥ saṃvigāhante   vanāni vanagocarāḥ
   
nivr̥ttāḥ saṃvigāhante   vanāni vana-gocarāḥ /29/

Verse: 30 
Halfverse: a    
rāma tasya tu śailasya   mahatī śobʰate guhā
   
rāma tasya tu śailasya   mahatī śobʰate guhā /
Halfverse: c    
śilāpidʰānā kākutstʰa   duḥkʰaṃ cāsyāḥ praveśanam
   
śilā-pidʰānā kākutstʰa   duḥkʰaṃ ca_asyāḥ praveśanam /30/

Verse: 31 
Halfverse: a    
tasyā guhāyāḥ prāgdvāre   mahāñ śītodako hradaḥ
   
tasyā guhāyāḥ prāg-dvāre   mahān śīta_udako hradaḥ /
Halfverse: c    
bahumūlapʰalo ramyo   nānānagasamāvr̥taḥ
   
bahu-mūla-pʰalo ramyo   nānā-naga-samāvr̥taḥ /31/

Verse: 32 
Halfverse: a    
tasyāṃ vasati sugrīvaś   caturbʰiḥ saha vānaraiḥ
   
tasyāṃ vasati sugrīvaś   caturbʰiḥ saha vānaraiḥ /
Halfverse: c    
kadā cic cʰikʰare tasya   parvatasyāvatiṣṭʰate
   
kadācit śikʰare tasya   parvatasya_avatiṣṭʰate /32/

Verse: 33 
Halfverse: a    
kabandʰas tv anuśāsyaivaṃ   tāv ubʰau rāmalakṣmaṇau
   
kabandʰas tv anuśāsya_evaṃ   tāv ubʰau rāma-lakṣmaṇau /
Halfverse: c    
sragvī bʰāskaravarṇābʰaḥ   kʰe vyarocata vīryavān
   
sragvī bʰāskara-varṇa_ābʰaḥ   kʰe vyarocata vīryavān /33/

Verse: 34 
Halfverse: a    
taṃ tu kʰastʰaṃ mahābʰāgaṃ   kabandʰaṃ rāmalakṣmaṇau
   
taṃ tu kʰastʰaṃ mahā-bʰāgaṃ   kabandʰaṃ rāma-lakṣmaṇau /
Halfverse: c    
prastʰitau tvaṃ vrajasveti   vākyam ūcatur antikāt
   
prastʰitau tvaṃ vrajasva_iti   vākyam ūcatur antikāt /34/

Verse: 35 
Halfverse: a    
gamyatāṃ kāryasiddʰyartʰam   iti tāv abravīc ca saḥ
   
gamyatāṃ kārya-siddʰy-artʰam   iti tāv abravīc ca saḥ /
Halfverse: c    
suprītau tāv anujñāpya   kabandʰaḥ prastʰitas tadā
   
suprītau tāv anujñāpya   kabandʰaḥ prastʰitas tadā /35/

Verse: 36 


Halfverse: a    
sa tat kabandʰaḥ pratipadya rūpaṃ    sa tat kabandʰaḥ pratipadya rūpaṃ
   
sa tat kabandʰaḥ pratipadya rūpaṃ    sa tat kabandʰaḥ pratipadya rūpaṃ / {Gem}
Halfverse: b    
vr̥taḥ śriyā bʰāskaratulyadehaḥ    vr̥taḥ śriyā bʰāskaratulyadehaḥ
   
vr̥taḥ śriyā bʰāskara-tulya-dehaḥ    vr̥taḥ śriyā bʰāskara-tulya-dehaḥ / {Gem}
Halfverse: c    
nidarśayan rāmam avekṣya kʰastʰaḥ    nidarśayan rāmam avekṣya kʰastʰaḥ
   
nidarśayan rāmam avekṣya kʰastʰaḥ    nidarśayan rāmam avekṣya kʰastʰaḥ / {Gem}
Halfverse: d    
sakʰyaṃ kuruṣveti tadābʰyuvāca    sakʰyaṃ kuruṣveti tadābʰyuvāca
   
sakʰyaṃ kuruṣva_iti tadā_abʰyuvāca    sakʰyaṃ kuruṣva_iti tadā_abʰyuvāca /36/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.