TITUS
Ramayana
Part No. 256
Previous part

Chapter: 68 
Adhyāya 68


Verse: 1 
Halfverse: a    evam uktau tu tau vīrau   kabandʰena nareśvarau
   
evam uktau tu tau vīrau   kabandʰena nara_īśvarau /
Halfverse: c    
giripradaram āsādya   pāvakaṃ visasarjatuḥ
   
giri-pradaram āsādya   pāvakaṃ visasarjatuḥ /1/

Verse: 2 
Halfverse: a    
lakṣmaṇas tu maholkābʰir   jvalitābʰiḥ samantataḥ
   
lakṣmaṇas tu mahā_ulkābʰir   jvalitābʰiḥ samantataḥ /
Halfverse: c    
citām ādīpayām āsa    prajajvāla sarvataḥ
   
citām ādīpayām āsa    prajajvāla sarvataḥ /2/

Verse: 3 
Halfverse: a    
tac cʰarīraṃ kabandʰasya   gʰr̥tapiṇḍopamaṃ mahat
   
tat śarīraṃ kabandʰasya   gʰr̥ta-piṇḍa_upamaṃ mahat /
Halfverse: c    
medasā pacyamānasya   mandaṃ dahati pāvaka
   
medasā pacyamānasya   mandaṃ dahati pāvaka /3/

Verse: 4 
Halfverse: a    
sa vidʰūya citām āśu   vidʰūmo 'gnir ivottʰitaḥ
   
sa vidʰūya citām āśu   vidʰūmo_agnir iva_uttʰitaḥ /
Halfverse: c    
araje vāsasī vibʰran   mālāṃ divyāṃ mahābalaḥ
   
araje vāsasī vibʰran   mālāṃ divyāṃ mahā-balaḥ /4/

Verse: 5 
Halfverse: a    
tataś citāyā vegena   bʰāsvaro virajāmbaraḥ
   
tataś citāyā vegena   bʰāsvaro viraja_ambaraḥ /
Halfverse: c    
utpapātāśu saṃhr̥ṣṭaḥ   sarvapratyaṅgabʰūṣaṇaḥ
   
utpapāta_āśu saṃhr̥ṣṭaḥ   sarva-pratyaṅga-bʰūṣaṇaḥ /5/

Verse: 6 
Halfverse: a    
vimāne bʰāsvare tiṣṭʰan   haṃsayukte yaśaskare
   
vimāne bʰāsvare tiṣṭʰan   haṃsa-yukte yaśas-kare /
Halfverse: c    
prabʰayā ca mahātejā   diśo daśa virājayan
   
prabʰayā ca mahā-tejā   diśo daśa virājayan /6/

Verse: 7 
Halfverse: a    
so 'ntarikṣagato rāmaṃ   kabandʰo vākyam abravīt
   
so_antarikṣa-gato rāmaṃ   kabandʰo vākyam abravīt /
Halfverse: c    
śr̥ṇu rāgʰava tattvena   yatʰā sīmām avāpsyasi
   
śr̥ṇu rāgʰava tattvena   yatʰā sīmām avāpsyasi /7/

Verse: 8 
Halfverse: a    
rāma ṣaḍ yuktayo loke   yābʰiḥ sarvaṃ vimr̥śyate
   
rāma ṣaḍ yuktayo loke   yābʰiḥ sarvaṃ vimr̥śyate /
Halfverse: c    
parimr̥ṣṭo daśāntena   daśābʰāgena sevyate
   
parimr̥ṣṭo daśa_antena   daśa_ābʰāgena sevyate /8/

Verse: 9 
Halfverse: a    
daśābʰāgagato hīnas   tvaṃ rāma sahalakṣmaṇaḥ
   
daśa_ābʰāga-gato hīnas   tvaṃ rāma saha-lakṣmaṇaḥ /
Halfverse: c    
yat kr̥te vyasanaṃ prāptaṃ   tvayā dārapradʰarṣaṇam
   
yat kr̥te vyasanaṃ prāptaṃ   tvayā dāra-pradʰarṣaṇam /9/

Verse: 10 
Halfverse: a    
tad avaśyaṃ tvayā kāryaḥ   sa suhr̥t suhr̥dāṃ vara
   
tad avaśyaṃ tvayā kāryaḥ   sa suhr̥t suhr̥dāṃ vara /
Halfverse: c    
akr̥tvā na hi te siddʰim   ahaṃ paśyāmi cintayan
   
akr̥tvā na hi te siddʰim   ahaṃ paśyāmi cintayan /10/

Verse: 11 
Halfverse: a    
śrūyatāṃ rāma vakṣyāmi   sugrīvo nāma vānaraḥ
   
śrūyatāṃ rāma vakṣyāmi   sugrīvo nāma vānaraḥ /
Halfverse: c    
bʰrātrā nirastaḥ kruddʰena   vālinā śakrasūnunā
   
bʰrātrā nirastaḥ kruddʰena   vālinā śakra-sūnunā /11/

Verse: 12 
Halfverse: a    
r̥ṣyamūke girivare   pampāparyantaśobʰite
   
r̥ṣyamūke giri-vare   pampā-paryanta-śobʰite /
Halfverse: c    
nivasaty ātmavān vīraś   caturbʰiḥ saha vānaraiḥ
   
nivasaty ātmavān vīraś   caturbʰiḥ saha vānaraiḥ /12/

Verse: 13 
Halfverse: a    
vayasyaṃ taṃ kuru kṣipram   ito gatvādya rāgʰava
   
vayasyaṃ taṃ kuru kṣipram   ito gatvā_adya rāgʰava /
Halfverse: c    
adrohāya samāgamya   dīpyamāne vibʰāvasau
   
adrohāya samāgamya   dīpyamāne vibʰāvasau /13/

Verse: 14 
Halfverse: a    
na ca te so 'vamantavyaḥ   sugrīvo vānarādʰipaḥ
   
na ca te so_avamantavyaḥ   sugrīvo vānara_adʰipaḥ /
Halfverse: c    
kr̥tajñaḥ kāmarūpī ca   sahāyārtʰī ca vīryavān
   
kr̥tajñaḥ kāma-rūpī ca   sahāya_artʰī ca vīryavān /14/

Verse: 15 
Halfverse: a    
śaktau hy adya yuvāṃ kartuṃ   kāryaṃ tasya cikīrṣitam
   
śaktau hy adya yuvāṃ kartuṃ   kāryaṃ tasya cikīrṣitam /
Halfverse: c    
kr̥tārtʰo vākr̥tārtʰo    kr̥tyaṃ tava kariṣyati
   
kr̥ta_artʰo _akr̥ta_artʰo    kr̥tyaṃ tava kariṣyati /15/

Verse: 16 
Halfverse: a    
sa r̥kṣarajasaḥ putraḥ   pampām aṭati śaṅkitaḥ
   
sa r̥kṣa-rajasaḥ putraḥ   pampām aṭati śaṅkitaḥ /
Halfverse: c    
bʰāskarasyaurasaḥ putro   vālinā kr̥takilbiṣaḥ
   
bʰāskarasya_aurasaḥ putro   vālinā kr̥ta-kilbiṣaḥ /16/

Verse: 17 
Halfverse: a    
saṃnidʰāyāyudʰaṃ kṣipram   r̥ṣyamūkālayaṃ kapim
   
saṃnidʰāya_āyudʰaṃ kṣipram   r̥ṣyamūka_ālayaṃ kapim /
Halfverse: c    
kuru rāgʰava satyena   vayasyaṃ vanacāriṇam
   
kuru rāgʰava satyena   vayasyaṃ vana-cāriṇam /17/

Verse: 18 
Halfverse: a    
sa hi stʰānāni sarvāṇi   kārtsnyena kapikuñjaraḥ
   
sa hi stʰānāni sarvāṇi   kārtsnyena kapi-kuñjaraḥ /
Halfverse: c    
naramāṃsāśināṃ loke   naipuṇyād adʰigaccʰati
   
nara-māṃsa_aśināṃ loke   naipuṇyād adʰigaccʰati /18/

Verse: 19 
Halfverse: a    
na tasyāviditaṃ loke   kiṃ cid asti hi rāgʰava
   
na tasya_aviditaṃ loke   kiṃcid asti hi rāgʰava /
Halfverse: c    
yāvat sūryaḥ pratapati   sahasrāṃśur ariṃdama
   
yāvat sūryaḥ pratapati   sahasra_aṃśur ariṃ-dama /19/

Verse: 20 
Halfverse: a    
sa nadīr vipulāñ śailān   giridurgāṇi kandarān
   
sa nadīr vipulān śailān   giri-durgāṇi kandarān /
Halfverse: c    
anviṣya vānaraiḥ sārdʰaṃ   patnīṃ te 'dʰigamiṣyati
   
anviṣya vānaraiḥ sārdʰaṃ   patnīṃ te_adʰigamiṣyati /20/

Verse: 21 
Halfverse: a    
vānarāṃś ca mahākāyān   preṣayiṣyati rāgʰava
   
vānarāṃś ca mahā-kāyān   preṣayiṣyati rāgʰava /
Halfverse: c    
diśo vicetuṃ tāṃ sītāṃ   tvadviyogena śocatīm
   
diśo vicetuṃ tāṃ sītāṃ   tvad-viyogena śocatīm /21/

Verse: 22 


Halfverse: a    
sa meruśr̥ṅgāgragatām aninditāṃ    sa meruśr̥ṅgāgragatām aninditāṃ
   
sa meru-śr̥ṅga_agra-gatām aninditāṃ    sa meru-śr̥ṅga_agra-gatām aninditāṃ / {Gem}
Halfverse: b    
praviśya pātālatale 'pi vāśritām    praviśya pātālatale 'pi vāśritām
   
praviśya pātāla-tale_api _āśritām    praviśya pātāla-tale_api _āśritām / {Gem}
Halfverse: c    
plavaṃgamānāṃ pravaras tava priyāṃ    plavaṃgamānāṃ pravaras tava priyāṃ
   
plavaṃ-gamānāṃ pravaras tava priyāṃ    plavaṃ-gamānāṃ pravaras tava priyāṃ / {Gem}
Halfverse: d    
nihatya rakṣāṃsi punaḥ pradāsyati    nihatya rakṣāṃsi punaḥ pradāsyati
   
nihatya rakṣāṃsi punaḥ pradāsyati    nihatya rakṣāṃsi punaḥ pradāsyati /22/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.