TITUS
Ramayana
Part No. 256
Chapter: 68
Adhyāya
68
Verse: 1
Halfverse: a
evam
uktau
tu
tau
vīrau
kabandʰena
nareśvarau
evam
uktau
tu
tau
vīrau
kabandʰena
nara
_īśvarau
/
Halfverse: c
giripradaram
āsādya
pāvakaṃ
visasarjatuḥ
giri-pradaram
āsādya
pāvakaṃ
visasarjatuḥ
/1/
Verse: 2
Halfverse: a
lakṣmaṇas
tu
maholkābʰir
jvalitābʰiḥ
samantataḥ
lakṣmaṇas
tu
mahā
_ulkābʰir
jvalitābʰiḥ
samantataḥ
/
Halfverse: c
citām
ādīpayām
āsa
sā
prajajvāla
sarvataḥ
citām
ādīpayām
āsa
sā
prajajvāla
sarvataḥ
/2/
Verse: 3
Halfverse: a
tac
cʰarīraṃ
kabandʰasya
gʰr̥tapiṇḍopamaṃ
mahat
tat
śarīraṃ
kabandʰasya
gʰr̥ta-piṇḍa
_upamaṃ
mahat
/
Halfverse: c
medasā
pacyamānasya
mandaṃ
dahati
pāvaka
medasā
pacyamānasya
mandaṃ
dahati
pāvaka
/3/
Verse: 4
Halfverse: a
sa
vidʰūya
citām
āśu
vidʰūmo
'gnir
ivottʰitaḥ
sa
vidʰūya
citām
āśu
vidʰūmo
_agnir
iva
_uttʰitaḥ
/
Halfverse: c
araje
vāsasī
vibʰran
mālāṃ
divyāṃ
mahābalaḥ
araje
vāsasī
vibʰran
mālāṃ
divyāṃ
mahā-balaḥ
/4/
Verse: 5
Halfverse: a
tataś
citāyā
vegena
bʰāsvaro
virajāmbaraḥ
tataś
citāyā
vegena
bʰāsvaro
viraja
_ambaraḥ
/
Halfverse: c
utpapātāśu
saṃhr̥ṣṭaḥ
sarvapratyaṅgabʰūṣaṇaḥ
utpapāta
_āśu
saṃhr̥ṣṭaḥ
sarva-pratyaṅga-bʰūṣaṇaḥ
/5/
Verse: 6
Halfverse: a
vimāne
bʰāsvare
tiṣṭʰan
haṃsayukte
yaśaskare
vimāne
bʰāsvare
tiṣṭʰan
haṃsa-yukte
yaśas-kare
/
Halfverse: c
prabʰayā
ca
mahātejā
diśo
daśa
virājayan
prabʰayā
ca
mahā-tejā
diśo
daśa
virājayan
/6/
Verse: 7
Halfverse: a
so
'ntarikṣagato
rāmaṃ
kabandʰo
vākyam
abravīt
so
_antarikṣa-gato
rāmaṃ
kabandʰo
vākyam
abravīt
/
Halfverse: c
śr̥ṇu
rāgʰava
tattvena
yatʰā
sīmām
avāpsyasi
śr̥ṇu
rāgʰava
tattvena
yatʰā
sīmām
avāpsyasi
/7/
Verse: 8
Halfverse: a
rāma
ṣaḍ
yuktayo
loke
yābʰiḥ
sarvaṃ
vimr̥śyate
rāma
ṣaḍ
yuktayo
loke
yābʰiḥ
sarvaṃ
vimr̥śyate
/
Halfverse: c
parimr̥ṣṭo
daśāntena
daśābʰāgena
sevyate
parimr̥ṣṭo
daśa
_antena
daśa
_ābʰāgena
sevyate
/8/
Verse: 9
Halfverse: a
daśābʰāgagato
hīnas
tvaṃ
rāma
sahalakṣmaṇaḥ
daśa
_ābʰāga-gato
hīnas
tvaṃ
rāma
saha-lakṣmaṇaḥ
/
Halfverse: c
yat
kr̥te
vyasanaṃ
prāptaṃ
tvayā
dārapradʰarṣaṇam
yat
kr̥te
vyasanaṃ
prāptaṃ
tvayā
dāra-pradʰarṣaṇam
/9/
Verse: 10
Halfverse: a
tad
avaśyaṃ
tvayā
kāryaḥ
sa
suhr̥t
suhr̥dāṃ
vara
tad
avaśyaṃ
tvayā
kāryaḥ
sa
suhr̥t
suhr̥dāṃ
vara
/
Halfverse: c
akr̥tvā
na
hi
te
siddʰim
ahaṃ
paśyāmi
cintayan
akr̥tvā
na
hi
te
siddʰim
ahaṃ
paśyāmi
cintayan
/10/
Verse: 11
Halfverse: a
śrūyatāṃ
rāma
vakṣyāmi
sugrīvo
nāma
vānaraḥ
śrūyatāṃ
rāma
vakṣyāmi
sugrīvo
nāma
vānaraḥ
/
Halfverse: c
bʰrātrā
nirastaḥ
kruddʰena
vālinā
śakrasūnunā
bʰrātrā
nirastaḥ
kruddʰena
vālinā
śakra-sūnunā
/11/
Verse: 12
Halfverse: a
r̥ṣyamūke
girivare
pampāparyantaśobʰite
r̥ṣyamūke
giri-vare
pampā-paryanta-śobʰite
/
Halfverse: c
nivasaty
ātmavān
vīraś
caturbʰiḥ
saha
vānaraiḥ
nivasaty
ātmavān
vīraś
caturbʰiḥ
saha
vānaraiḥ
/12/
Verse: 13
Halfverse: a
vayasyaṃ
taṃ
kuru
kṣipram
ito
gatvādya
rāgʰava
vayasyaṃ
taṃ
kuru
kṣipram
ito
gatvā
_adya
rāgʰava
/
Halfverse: c
adrohāya
samāgamya
dīpyamāne
vibʰāvasau
adrohāya
samāgamya
dīpyamāne
vibʰāvasau
/13/
Verse: 14
Halfverse: a
na
ca
te
so
'vamantavyaḥ
sugrīvo
vānarādʰipaḥ
na
ca
te
so
_avamantavyaḥ
sugrīvo
vānara
_adʰipaḥ
/
Halfverse: c
kr̥tajñaḥ
kāmarūpī
ca
sahāyārtʰī
ca
vīryavān
kr̥tajñaḥ
kāma-rūpī
ca
sahāya
_artʰī
ca
vīryavān
/14/
Verse: 15
Halfverse: a
śaktau
hy
adya
yuvāṃ
kartuṃ
kāryaṃ
tasya
cikīrṣitam
śaktau
hy
adya
yuvāṃ
kartuṃ
kāryaṃ
tasya
cikīrṣitam
/
Halfverse: c
kr̥tārtʰo
vākr̥tārtʰo
vā
kr̥tyaṃ
tava
kariṣyati
kr̥ta
_artʰo
vā
_akr̥ta
_artʰo
vā
kr̥tyaṃ
tava
kariṣyati
/15/
Verse: 16
Halfverse: a
sa
r̥kṣarajasaḥ
putraḥ
pampām
aṭati
śaṅkitaḥ
sa
r̥kṣa-rajasaḥ
putraḥ
pampām
aṭati
śaṅkitaḥ
/
Halfverse: c
bʰāskarasyaurasaḥ
putro
vālinā
kr̥takilbiṣaḥ
bʰāskarasya
_aurasaḥ
putro
vālinā
kr̥ta-kilbiṣaḥ
/16/
Verse: 17
Halfverse: a
saṃnidʰāyāyudʰaṃ
kṣipram
r̥ṣyamūkālayaṃ
kapim
saṃnidʰāya
_āyudʰaṃ
kṣipram
r̥ṣyamūka
_ālayaṃ
kapim
/
Halfverse: c
kuru
rāgʰava
satyena
vayasyaṃ
vanacāriṇam
kuru
rāgʰava
satyena
vayasyaṃ
vana-cāriṇam
/17/
Verse: 18
Halfverse: a
sa
hi
stʰānāni
sarvāṇi
kārtsnyena
kapikuñjaraḥ
sa
hi
stʰānāni
sarvāṇi
kārtsnyena
kapi-kuñjaraḥ
/
Halfverse: c
naramāṃsāśināṃ
loke
naipuṇyād
adʰigaccʰati
nara-māṃsa
_aśināṃ
loke
naipuṇyād
adʰigaccʰati
/18/
Verse: 19
Halfverse: a
na
tasyāviditaṃ
loke
kiṃ
cid
asti
hi
rāgʰava
na
tasya
_aviditaṃ
loke
kiṃcid
asti
hi
rāgʰava
/
Halfverse: c
yāvat
sūryaḥ
pratapati
sahasrāṃśur
ariṃdama
yāvat
sūryaḥ
pratapati
sahasra
_aṃśur
ariṃ-dama
/19/
Verse: 20
Halfverse: a
sa
nadīr
vipulāñ
śailān
giridurgāṇi
kandarān
sa
nadīr
vipulān
śailān
giri-durgāṇi
kandarān
/
Halfverse: c
anviṣya
vānaraiḥ
sārdʰaṃ
patnīṃ
te
'dʰigamiṣyati
anviṣya
vānaraiḥ
sārdʰaṃ
patnīṃ
te
_adʰigamiṣyati
/20/
Verse: 21
Halfverse: a
vānarāṃś
ca
mahākāyān
preṣayiṣyati
rāgʰava
vānarāṃś
ca
mahā-kāyān
preṣayiṣyati
rāgʰava
/
Halfverse: c
diśo
vicetuṃ
tāṃ
sītāṃ
tvadviyogena
śocatīm
diśo
vicetuṃ
tāṃ
sītāṃ
tvad-viyogena
śocatīm
/21/
Verse: 22
Halfverse: a
sa
meruśr̥ṅgāgragatām
aninditāṃ
sa
meruśr̥ṅgāgragatām
aninditāṃ
sa
meru-śr̥ṅga
_agra-gatām
aninditāṃ
sa
meru-śr̥ṅga
_agra-gatām
aninditāṃ
/
{Gem}
Halfverse: b
praviśya
pātālatale
'pi
vāśritām
praviśya
pātālatale
'pi
vāśritām
praviśya
pātāla-tale
_api
vā
_āśritām
praviśya
pātāla-tale
_api
vā
_āśritām
/
{Gem}
Halfverse: c
plavaṃgamānāṃ
pravaras
tava
priyāṃ
plavaṃgamānāṃ
pravaras
tava
priyāṃ
plavaṃ-gamānāṃ
pravaras
tava
priyāṃ
plavaṃ-gamānāṃ
pravaras
tava
priyāṃ
/
{Gem}
Halfverse: d
nihatya
rakṣāṃsi
punaḥ
pradāsyati
nihatya
rakṣāṃsi
punaḥ
pradāsyati
nihatya
rakṣāṃsi
punaḥ
pradāsyati
nihatya
rakṣāṃsi
punaḥ
pradāsyati
/22/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.