TITUS
Ramayana
Part No. 255
Previous part

Chapter: 67 
Adhyāya 67


Verse: 1 
Halfverse: a    purā rāma mahābāho   mahābalaparākrama
   
purā rāma mahā-bāho   mahā-bala-parākrama /
Halfverse: c    
rūpam āsīn mamācintyaṃ   triṣu lokeṣu viśrutam
   
rūpam āsīn mama_acintyaṃ   triṣu lokeṣu viśrutam /
Halfverse: e    
yatʰā somasya śakrasya   sūryasya ca yatʰā vapuḥ
   
yatʰā somasya śakrasya   sūryasya ca yatʰā vapuḥ /1/

Verse: 2 
Halfverse: a    
so 'haṃ rūpam idaṃ kr̥tvā   lokavitrāsanaṃ mahat
   
so_ahaṃ rūpam idaṃ kr̥tvā   loka-vitrāsanaṃ mahat /
Halfverse: c    
r̥ṣīn vanagatān rāma   trāsayāmi tatas tataḥ
   
r̥ṣīn vana-gatān rāma   trāsayāmi tatas tataḥ /2/

Verse: 3 
Halfverse: a    
tataḥ stʰūlaśirā nāma   maharṣiḥ kopito mayā
   
tataḥ stʰūla-śirā nāma   maharṣiḥ kopito mayā /
Halfverse: c    
saṃcinvan vividʰaṃ vanyaṃ   rūpeṇānena dʰarṣitaḥ
   
saṃcinvan vividʰaṃ vanyaṃ   rūpeṇa_anena dʰarṣitaḥ /3/

Verse: 4 
Halfverse: a    
tenāham uktaḥ prekṣyaivaṃ   gʰoraśāpābʰidʰāyinā
   
tena_aham uktaḥ prekṣya_evaṃ   gʰora-śāpa_abʰidʰāyinā /
Halfverse: c    
etad eva nr̥śaṃsaṃ te   rūpam astu vigarhitam
   
etad eva nr̥śaṃsaṃ te   rūpam astu vigarhitam /4/

Verse: 5 
Halfverse: a    
sa mayā yācitaḥ kruddʰaḥ   śāpasyānto bʰaved iti
   
sa mayā yācitaḥ kruddʰaḥ   śāpasya_anto bʰaved iti /
Halfverse: c    
abʰiśāpakr̥tasyeti   tenedaṃ bʰāṣitaṃ vacaḥ
   
abʰiśāpa-kr̥tasya_iti   tena_idaṃ bʰāṣitaṃ vacaḥ /5/

Verse: 6 
Halfverse: a    
yadā cʰittvā bʰujau rāmas   tvāṃ dahed vijane vane
   
yadā cʰittvā bʰujau rāmas   tvāṃ dahed vijane vane /
Halfverse: c    
tadā tvaṃ prāpsyase rūpaṃ   svam eva vipulaṃ śubʰam
   
tadā tvaṃ prāpsyase rūpaṃ   svam eva vipulaṃ śubʰam /6/

Verse: 7 
Halfverse: a    
śriyā virājitaṃ putraṃ   danos tvaṃ viddʰi lakṣmaṇa
   
śriyā virājitaṃ putraṃ   danos tvaṃ viddʰi lakṣmaṇa /
Halfverse: c    
indrakopād idaṃ rūpaṃ   prāptam evaṃ raṇājire
   
indra-kopād idaṃ rūpaṃ   prāptam evaṃ raṇa_ājire /7/

Verse: 8 
Halfverse: a    
ahaṃ hi tapasogreṇa   pitāmaham atoṣayam
   
ahaṃ hi tapasā_ugreṇa   pitāmaham atoṣayam /
Halfverse: c    
dīrgʰam āyuḥ sa me prādāt   tato māṃ vibʰramo 'spr̥śat
   
dīrgʰam āyuḥ sa me prādāt   tato māṃ vibʰramo_aspr̥śat /8/

Verse: 9 
Halfverse: a    
dīrgʰam āyur mayā prāptaṃ   kiṃ me śakraḥ kariṣyati
   
dīrgʰam āyur mayā prāptaṃ   kiṃ me śakraḥ kariṣyati /
Halfverse: c    
ity evaṃ buddʰim āstʰāya   raṇe śakram adʰarṣayam
   
ity evaṃ buddʰim āstʰāya   raṇe śakram adʰarṣayam /9/

Verse: 10 
Halfverse: a    
tasya bāhupramuktena   vajreṇa śataparvaṇā
   
tasya bāhu-pramuktena   vajreṇa śata-parvaṇā /
Halfverse: c    
saktʰinī ca śiraś caiva   śarīre saṃpraveśitam
   
saktʰinī ca śiraś caiva   śarīre saṃpraveśitam /10/

Verse: 11 
Halfverse: a    
sa mayā yācyamānaḥ sann   ānayad yamasādanam
   
sa mayā yācyamānaḥ sann   ānayad yama-sādanam /
Halfverse: c    
pitāmahavacaḥ satyaṃ   tad astv iti mamābravīt
   
pitāmaha-vacaḥ satyaṃ   tad astv iti mama_abravīt /11/

Verse: 12 
Halfverse: a    
anāhāraḥ katʰaṃ śakto   bʰagnasaktʰiśiromukʰaḥ
   
anāhāraḥ katʰaṃ śakto   bʰagna-saktʰi-śiro-mukʰaḥ /
Halfverse: c    
vajreṇābʰihataḥ kālaṃ   sudīrgʰam api jīvitum
   
vajreṇa_abʰihataḥ kālaṃ   sudīrgʰam api jīvitum /12/

Verse: 13 
Halfverse: a    
evam uktas tu me śakro   bāhū yojanam āyatau
   
evam uktas tu me śakro   bāhū yojanam āyatau /
Halfverse: c    
prādād āsyaṃ ca me kukṣau   tīkṣṇadaṃṣṭram akalpayat
   
prādād āsyaṃ ca me kukṣau   tīkṣṇa-daṃṣṭram akalpayat /13/

Verse: 14 
Halfverse: a    
so 'haṃ bʰujābʰyāṃ dīrgʰābʰyāṃ   samākr̥ṣya vanecarān
   
so_ahaṃ bʰujābʰyāṃ dīrgʰābʰyāṃ   samākr̥ṣya vane-carān /
Halfverse: c    
siṃhadvipamr̥gavyāgʰrān   bʰakṣayāmi samantataḥ
   
siṃha-dvipa-mr̥ga-vyāgʰrān   bʰakṣayāmi samantataḥ /14/

Verse: 15 
Halfverse: a    
sa tu mām abravīd indro   yadā rāmaḥ salakṣmaṇaḥ
   
sa tu mām abravīd indro   yadā rāmaḥ salakṣmaṇaḥ /
Halfverse: c    
cʰetsyate samare bāhū   tadā svargaṃ gamiṣyasi
   
cʰetsyate samare bāhū   tadā svargaṃ gamiṣyasi /15/

Verse: 16 
Halfverse: a    
sa tvaṃ rāmo 'si bʰadraṃ te   nāham anyena rāgʰava
   
sa tvaṃ rāmo_asi bʰadraṃ te   na_aham anyena rāgʰava /
Halfverse: c    
śakyo hantuṃ yatʰātattvam   evam uktaṃ maharṣiṇā
   
śakyo hantuṃ yatʰā-tattvam   evam uktaṃ maharṣiṇā /16/

Verse: 17 
Halfverse: a    
ahaṃ hi matisācivyaṃ   kariṣyāmi nararṣabʰa
   
ahaṃ hi mati-sācivyaṃ   kariṣyāmi nara-r̥ṣabʰa /
Halfverse: c    
mitraṃ caivopadekṣyāmi   yuvābʰyāṃ saṃskr̥to 'gninā
   
mitraṃ caiva_upadekṣyāmi   yuvābʰyāṃ saṃskr̥to_agninā /17/

Verse: 18 
Halfverse: a    
evam uktas tu dʰarmātmā   danunā tena rāgʰavaḥ
   
evam uktas tu dʰarma_ātmā   danunā tena rāgʰavaḥ /
Halfverse: c    
idaṃ jagāda vacanaṃ   lakṣmaṇasyopaśr̥ṇvataḥ
   
idaṃ jagāda vacanaṃ   lakṣmaṇasya_upaśr̥ṇvataḥ /18/

Verse: 19 
Halfverse: a    
rāvaṇena hr̥tā sītā   mama bʰāryā yaśasvinī
   
rāvaṇena hr̥tā sītā   mama bʰāryā yaśasvinī /
Halfverse: c    
niṣkrāntasya janastʰānāt   saha bʰrātrā yatʰāsukʰam
   
niṣkrāntasya jana-stʰānāt   saha bʰrātrā yatʰā-sukʰam /19/

Verse: 20 
Halfverse: a    
nāmamātraṃ tu jānāmi   na rūpaṃ tasya rakṣasaḥ
   
nāma-mātraṃ tu jānāmi   na rūpaṃ tasya rakṣasaḥ /
Halfverse: c    
nivāsaṃ prabʰāvaṃ    vayaṃ tasya na vidmahe
   
nivāsaṃ prabʰāvaṃ    vayaṃ tasya na vidmahe /20/

Verse: 21 
Halfverse: a    
śokārtānām anātʰānām   evaṃ viparidʰāvatām
   
śoka_ārtānām anātʰānām   evaṃ viparidʰāvatām /
Halfverse: c    
kāruṇyaṃ sadr̥śaṃ kartum   upakāre ca vartatām
   
kāruṇyaṃ sadr̥śaṃ kartum   upakāre ca vartatām /21/

Verse: 22 
Halfverse: a    
kāṣṭʰāny ānīya śuṣkāṇi   kāle bʰagnāni kuñjaraiḥ
   
kāṣṭʰāny ānīya śuṣkāṇi   kāle bʰagnāni kuñjaraiḥ /
Halfverse: c    
bʰakṣyāmas tvāṃ vayaṃ vīra   śvabʰre mahati kalpite
   
bʰakṣyāmas tvāṃ vayaṃ vīra   śvabʰre mahati kalpite /22/

Verse: 23 
Halfverse: a    
sa tvaṃ sītāṃ samācakṣva   yena yatra hr̥tā
   
sa tvaṃ sītāṃ samācakṣva   yena yatra hr̥tā /
Halfverse: c    
kuru kalyāṇam atyartʰaṃ   yadi jānāsi tattvataḥ
   
kuru kalyāṇam atyartʰaṃ   yadi jānāsi tattvataḥ /23/

Verse: 24 
Halfverse: a    
evam uktas tu rāmeṇa   vākyaṃ danur anuttamam
   
evam uktas tu rāmeṇa   vākyaṃ danur anuttamam /
Halfverse: c    
provāca kuśalo vaktuṃ   vaktāram api rāgʰavam
   
provāca kuśalo vaktuṃ   vaktāram api rāgʰavam /24/

Verse: 25 
Halfverse: a    
divyam asti na me jñānaṃ   nābʰijānāmi maitʰilīm
   
divyam asti na me jñānaṃ   na_abʰijānāmi maitʰilīm /
Halfverse: c    
yas tāṃ jñāsyati taṃ vakṣye   dagdʰaḥ svaṃ rūpam āstʰitaḥ
   
yas tāṃ jñāsyati taṃ vakṣye   dagdʰaḥ svaṃ rūpam āstʰitaḥ /25/

Verse: 26 
Halfverse: a    
adagdʰasya hi vijñātuṃ   śaktir asti na me prabʰo
   
adagdʰasya hi vijñātuṃ   śaktir asti na me prabʰo /
Halfverse: c    
rākṣasaṃ taṃ mahāvīryaṃ   sītā yena hr̥tā tava
   
rākṣasaṃ taṃ mahā-vīryaṃ   sītā yena hr̥tā tava /26/

Verse: 27 
Halfverse: a    
vijñānaṃ hi mahad bʰraṣṭaṃ   śāpadoṣeṇa rāgʰava
   
vijñānaṃ hi mahad bʰraṣṭaṃ   śāpa-doṣeṇa rāgʰava /
Halfverse: c    
svakr̥tena mayā prāptaṃ   rūpaṃ lokavigarhitam
   
svakr̥tena mayā prāptaṃ   rūpaṃ loka-vigarhitam /27/

Verse: 28 
Halfverse: a    
kiṃ tu yāvan na yāty astaṃ   savitā śrāntavāhanaḥ
   
kiṃ tu yāvan na yāty astaṃ   savitā śrānta-vāhanaḥ /
Halfverse: c    
tāvan mām avaṭe kṣiptvā   daha rāma yatʰāvidʰi
   
tāvan mām avaṭe kṣiptvā   daha rāma yatʰā-vidʰi /28/

Verse: 29 
Halfverse: a    
dagdʰas tvayāham avaṭe   nyāyena ragʰunandana
   
dagdʰas tvayā_aham avaṭe   nyāyena ragʰu-nandana /
Halfverse: c    
vakṣyāmi tam ahaṃ vīra   yas taṃ jñāsyati rākṣasaṃ
   
vakṣyāmi tam ahaṃ vīra   yas taṃ jñāsyati rākṣasaṃ /29/

Verse: 30 
Halfverse: a    
tena sakʰyaṃ ca kartavyaṃ   nyāyyavr̥ttena rāgʰava
   
tena sakʰyaṃ ca kartavyaṃ   nyāyya-vr̥ttena rāgʰava /
Halfverse: c    
kalpayiṣyati te prītaḥ   sāhāyyaṃ lagʰuvikramaḥ
   
kalpayiṣyati te prītaḥ   sāhāyyaṃ lagʰu-vikramaḥ /30/

Verse: 31 
Halfverse: a    
na hi tasyāsty avijñātaṃ   triṣu lokeṣu rāgʰava
   
na hi tasya_asty avijñātaṃ   triṣu lokeṣu rāgʰava /
Halfverse: c    
sarvān parisr̥to lokān   purā vai kāraṇāntare
   
sarvān parisr̥to lokān   purā vai kāraṇa_antare /31/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.