TITUS
Ramayana
Part No. 255
Chapter: 67
Adhyāya
67
Verse: 1
Halfverse: a
purā
rāma
mahābāho
mahābalaparākrama
purā
rāma
mahā-bāho
mahā-bala-parākrama
/
Halfverse: c
rūpam
āsīn
mamācintyaṃ
triṣu
lokeṣu
viśrutam
rūpam
āsīn
mama
_acintyaṃ
triṣu
lokeṣu
viśrutam
/
Halfverse: e
yatʰā
somasya
śakrasya
sūryasya
ca
yatʰā
vapuḥ
yatʰā
somasya
śakrasya
sūryasya
ca
yatʰā
vapuḥ
/1/
Verse: 2
Halfverse: a
so
'haṃ
rūpam
idaṃ
kr̥tvā
lokavitrāsanaṃ
mahat
so
_ahaṃ
rūpam
idaṃ
kr̥tvā
loka-vitrāsanaṃ
mahat
/
Halfverse: c
r̥ṣīn
vanagatān
rāma
trāsayāmi
tatas
tataḥ
r̥ṣīn
vana-gatān
rāma
trāsayāmi
tatas
tataḥ
/2/
Verse: 3
Halfverse: a
tataḥ
stʰūlaśirā
nāma
maharṣiḥ
kopito
mayā
tataḥ
stʰūla-śirā
nāma
maharṣiḥ
kopito
mayā
/
Halfverse: c
saṃcinvan
vividʰaṃ
vanyaṃ
rūpeṇānena
dʰarṣitaḥ
saṃcinvan
vividʰaṃ
vanyaṃ
rūpeṇa
_anena
dʰarṣitaḥ
/3/
Verse: 4
Halfverse: a
tenāham
uktaḥ
prekṣyaivaṃ
gʰoraśāpābʰidʰāyinā
tena
_aham
uktaḥ
prekṣya
_evaṃ
gʰora-śāpa
_abʰidʰāyinā
/
Halfverse: c
etad
eva
nr̥śaṃsaṃ
te
rūpam
astu
vigarhitam
etad
eva
nr̥śaṃsaṃ
te
rūpam
astu
vigarhitam
/4/
Verse: 5
Halfverse: a
sa
mayā
yācitaḥ
kruddʰaḥ
śāpasyānto
bʰaved
iti
sa
mayā
yācitaḥ
kruddʰaḥ
śāpasya
_anto
bʰaved
iti
/
Halfverse: c
abʰiśāpakr̥tasyeti
tenedaṃ
bʰāṣitaṃ
vacaḥ
abʰiśāpa-kr̥tasya
_iti
tena
_idaṃ
bʰāṣitaṃ
vacaḥ
/5/
Verse: 6
Halfverse: a
yadā
cʰittvā
bʰujau
rāmas
tvāṃ
dahed
vijane
vane
yadā
cʰittvā
bʰujau
rāmas
tvāṃ
dahed
vijane
vane
/
Halfverse: c
tadā
tvaṃ
prāpsyase
rūpaṃ
svam
eva
vipulaṃ
śubʰam
tadā
tvaṃ
prāpsyase
rūpaṃ
svam
eva
vipulaṃ
śubʰam
/6/
Verse: 7
Halfverse: a
śriyā
virājitaṃ
putraṃ
danos
tvaṃ
viddʰi
lakṣmaṇa
śriyā
virājitaṃ
putraṃ
danos
tvaṃ
viddʰi
lakṣmaṇa
/
Halfverse: c
indrakopād
idaṃ
rūpaṃ
prāptam
evaṃ
raṇājire
indra-kopād
idaṃ
rūpaṃ
prāptam
evaṃ
raṇa
_ājire
/7/
Verse: 8
Halfverse: a
ahaṃ
hi
tapasogreṇa
pitāmaham
atoṣayam
ahaṃ
hi
tapasā
_ugreṇa
pitāmaham
atoṣayam
/
Halfverse: c
dīrgʰam
āyuḥ
sa
me
prādāt
tato
māṃ
vibʰramo
'spr̥śat
dīrgʰam
āyuḥ
sa
me
prādāt
tato
māṃ
vibʰramo
_aspr̥śat
/8/
Verse: 9
Halfverse: a
dīrgʰam
āyur
mayā
prāptaṃ
kiṃ
me
śakraḥ
kariṣyati
dīrgʰam
āyur
mayā
prāptaṃ
kiṃ
me
śakraḥ
kariṣyati
/
Halfverse: c
ity
evaṃ
buddʰim
āstʰāya
raṇe
śakram
adʰarṣayam
ity
evaṃ
buddʰim
āstʰāya
raṇe
śakram
adʰarṣayam
/9/
Verse: 10
Halfverse: a
tasya
bāhupramuktena
vajreṇa
śataparvaṇā
tasya
bāhu-pramuktena
vajreṇa
śata-parvaṇā
/
Halfverse: c
saktʰinī
ca
śiraś
caiva
śarīre
saṃpraveśitam
saktʰinī
ca
śiraś
caiva
śarīre
saṃpraveśitam
/10/
Verse: 11
Halfverse: a
sa
mayā
yācyamānaḥ
sann
ānayad
yamasādanam
sa
mayā
yācyamānaḥ
sann
ānayad
yama-sādanam
/
Halfverse: c
pitāmahavacaḥ
satyaṃ
tad
astv
iti
mamābravīt
pitāmaha-vacaḥ
satyaṃ
tad
astv
iti
mama
_abravīt
/11/
Verse: 12
Halfverse: a
anāhāraḥ
katʰaṃ
śakto
bʰagnasaktʰiśiromukʰaḥ
anāhāraḥ
katʰaṃ
śakto
bʰagna-saktʰi-śiro-mukʰaḥ
/
Halfverse: c
vajreṇābʰihataḥ
kālaṃ
sudīrgʰam
api
jīvitum
vajreṇa
_abʰihataḥ
kālaṃ
sudīrgʰam
api
jīvitum
/12/
Verse: 13
Halfverse: a
evam
uktas
tu
me
śakro
bāhū
yojanam
āyatau
evam
uktas
tu
me
śakro
bāhū
yojanam
āyatau
/
Halfverse: c
prādād
āsyaṃ
ca
me
kukṣau
tīkṣṇadaṃṣṭram
akalpayat
prādād
āsyaṃ
ca
me
kukṣau
tīkṣṇa-daṃṣṭram
akalpayat
/13/
Verse: 14
Halfverse: a
so
'haṃ
bʰujābʰyāṃ
dīrgʰābʰyāṃ
samākr̥ṣya
vanecarān
so
_ahaṃ
bʰujābʰyāṃ
dīrgʰābʰyāṃ
samākr̥ṣya
vane-carān
/
Halfverse: c
siṃhadvipamr̥gavyāgʰrān
bʰakṣayāmi
samantataḥ
siṃha-dvipa-mr̥ga-vyāgʰrān
bʰakṣayāmi
samantataḥ
/14/
Verse: 15
Halfverse: a
sa
tu
mām
abravīd
indro
yadā
rāmaḥ
salakṣmaṇaḥ
sa
tu
mām
abravīd
indro
yadā
rāmaḥ
salakṣmaṇaḥ
/
Halfverse: c
cʰetsyate
samare
bāhū
tadā
svargaṃ
gamiṣyasi
cʰetsyate
samare
bāhū
tadā
svargaṃ
gamiṣyasi
/15/
Verse: 16
Halfverse: a
sa
tvaṃ
rāmo
'si
bʰadraṃ
te
nāham
anyena
rāgʰava
sa
tvaṃ
rāmo
_asi
bʰadraṃ
te
na
_aham
anyena
rāgʰava
/
Halfverse: c
śakyo
hantuṃ
yatʰātattvam
evam
uktaṃ
maharṣiṇā
śakyo
hantuṃ
yatʰā-tattvam
evam
uktaṃ
maharṣiṇā
/16/
Verse: 17
Halfverse: a
ahaṃ
hi
matisācivyaṃ
kariṣyāmi
nararṣabʰa
ahaṃ
hi
mati-sācivyaṃ
kariṣyāmi
nara-r̥ṣabʰa
/
Halfverse: c
mitraṃ
caivopadekṣyāmi
yuvābʰyāṃ
saṃskr̥to
'gninā
mitraṃ
caiva
_upadekṣyāmi
yuvābʰyāṃ
saṃskr̥to
_agninā
/17/
Verse: 18
Halfverse: a
evam
uktas
tu
dʰarmātmā
danunā
tena
rāgʰavaḥ
evam
uktas
tu
dʰarma
_ātmā
danunā
tena
rāgʰavaḥ
/
Halfverse: c
idaṃ
jagāda
vacanaṃ
lakṣmaṇasyopaśr̥ṇvataḥ
idaṃ
jagāda
vacanaṃ
lakṣmaṇasya
_upaśr̥ṇvataḥ
/18/
Verse: 19
Halfverse: a
rāvaṇena
hr̥tā
sītā
mama
bʰāryā
yaśasvinī
rāvaṇena
hr̥tā
sītā
mama
bʰāryā
yaśasvinī
/
Halfverse: c
niṣkrāntasya
janastʰānāt
saha
bʰrātrā
yatʰāsukʰam
niṣkrāntasya
jana-stʰānāt
saha
bʰrātrā
yatʰā-sukʰam
/19/
Verse: 20
Halfverse: a
nāmamātraṃ
tu
jānāmi
na
rūpaṃ
tasya
rakṣasaḥ
nāma-mātraṃ
tu
jānāmi
na
rūpaṃ
tasya
rakṣasaḥ
/
Halfverse: c
nivāsaṃ
vā
prabʰāvaṃ
vā
vayaṃ
tasya
na
vidmahe
nivāsaṃ
vā
prabʰāvaṃ
vā
vayaṃ
tasya
na
vidmahe
/20/
Verse: 21
Halfverse: a
śokārtānām
anātʰānām
evaṃ
viparidʰāvatām
śoka
_ārtānām
anātʰānām
evaṃ
viparidʰāvatām
/
Halfverse: c
kāruṇyaṃ
sadr̥śaṃ
kartum
upakāre
ca
vartatām
kāruṇyaṃ
sadr̥śaṃ
kartum
upakāre
ca
vartatām
/21/
Verse: 22
Halfverse: a
kāṣṭʰāny
ānīya
śuṣkāṇi
kāle
bʰagnāni
kuñjaraiḥ
kāṣṭʰāny
ānīya
śuṣkāṇi
kāle
bʰagnāni
kuñjaraiḥ
/
Halfverse: c
bʰakṣyāmas
tvāṃ
vayaṃ
vīra
śvabʰre
mahati
kalpite
bʰakṣyāmas
tvāṃ
vayaṃ
vīra
śvabʰre
mahati
kalpite
/22/
Verse: 23
Halfverse: a
sa
tvaṃ
sītāṃ
samācakṣva
yena
vā
yatra
vā
hr̥tā
sa
tvaṃ
sītāṃ
samācakṣva
yena
vā
yatra
vā
hr̥tā
/
Halfverse: c
kuru
kalyāṇam
atyartʰaṃ
yadi
jānāsi
tattvataḥ
kuru
kalyāṇam
atyartʰaṃ
yadi
jānāsi
tattvataḥ
/23/
Verse: 24
Halfverse: a
evam
uktas
tu
rāmeṇa
vākyaṃ
danur
anuttamam
evam
uktas
tu
rāmeṇa
vākyaṃ
danur
anuttamam
/
Halfverse: c
provāca
kuśalo
vaktuṃ
vaktāram
api
rāgʰavam
provāca
kuśalo
vaktuṃ
vaktāram
api
rāgʰavam
/24/
Verse: 25
Halfverse: a
divyam
asti
na
me
jñānaṃ
nābʰijānāmi
maitʰilīm
divyam
asti
na
me
jñānaṃ
na
_abʰijānāmi
maitʰilīm
/
Halfverse: c
yas
tāṃ
jñāsyati
taṃ
vakṣye
dagdʰaḥ
svaṃ
rūpam
āstʰitaḥ
yas
tāṃ
jñāsyati
taṃ
vakṣye
dagdʰaḥ
svaṃ
rūpam
āstʰitaḥ
/25/
Verse: 26
Halfverse: a
adagdʰasya
hi
vijñātuṃ
śaktir
asti
na
me
prabʰo
adagdʰasya
hi
vijñātuṃ
śaktir
asti
na
me
prabʰo
/
Halfverse: c
rākṣasaṃ
taṃ
mahāvīryaṃ
sītā
yena
hr̥tā
tava
rākṣasaṃ
taṃ
mahā-vīryaṃ
sītā
yena
hr̥tā
tava
/26/
Verse: 27
Halfverse: a
vijñānaṃ
hi
mahad
bʰraṣṭaṃ
śāpadoṣeṇa
rāgʰava
vijñānaṃ
hi
mahad
bʰraṣṭaṃ
śāpa-doṣeṇa
rāgʰava
/
Halfverse: c
svakr̥tena
mayā
prāptaṃ
rūpaṃ
lokavigarhitam
svakr̥tena
mayā
prāptaṃ
rūpaṃ
loka-vigarhitam
/27/
Verse: 28
Halfverse: a
kiṃ
tu
yāvan
na
yāty
astaṃ
savitā
śrāntavāhanaḥ
kiṃ
tu
yāvan
na
yāty
astaṃ
savitā
śrānta-vāhanaḥ
/
Halfverse: c
tāvan
mām
avaṭe
kṣiptvā
daha
rāma
yatʰāvidʰi
tāvan
mām
avaṭe
kṣiptvā
daha
rāma
yatʰā-vidʰi
/28/
Verse: 29
Halfverse: a
dagdʰas
tvayāham
avaṭe
nyāyena
ragʰunandana
dagdʰas
tvayā
_aham
avaṭe
nyāyena
ragʰu-nandana
/
Halfverse: c
vakṣyāmi
tam
ahaṃ
vīra
yas
taṃ
jñāsyati
rākṣasaṃ
vakṣyāmi
tam
ahaṃ
vīra
yas
taṃ
jñāsyati
rākṣasaṃ
/29/
Verse: 30
Halfverse: a
tena
sakʰyaṃ
ca
kartavyaṃ
nyāyyavr̥ttena
rāgʰava
tena
sakʰyaṃ
ca
kartavyaṃ
nyāyya-vr̥ttena
rāgʰava
/
Halfverse: c
kalpayiṣyati
te
prītaḥ
sāhāyyaṃ
lagʰuvikramaḥ
kalpayiṣyati
te
prītaḥ
sāhāyyaṃ
lagʰu-vikramaḥ
/30/
Verse: 31
Halfverse: a
na
hi
tasyāsty
avijñātaṃ
triṣu
lokeṣu
rāgʰava
na
hi
tasya
_asty
avijñātaṃ
triṣu
lokeṣu
rāgʰava
/
Halfverse: c
sarvān
parisr̥to
lokān
purā
vai
kāraṇāntare
sarvān
parisr̥to
lokān
purā
vai
kāraṇa
_antare
/31/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.