TITUS
Ramayana
Part No. 254
Previous part

Chapter: 66 
Adhyāya 66


Verse: 1 
Halfverse: a    tau tu tatra stʰitau dr̥ṣṭvā   bʰrātarau rāmalakṣmaṇau
   
tau tu tatra stʰitau dr̥ṣṭvā   bʰrātarau rāma-lakṣmaṇau /
Halfverse: c    
bāhupāśaparikṣiptau   kabandʰo vākyam abravīt
   
bāhu-pāśa-parikṣiptau   kabandʰo vākyam abravīt /1/

Verse: 2 
Halfverse: a    
tiṣṭʰataḥ kiṃ nu māṃ dr̥ṣṭvā   kṣudʰārtaṃ kṣatriyarṣabʰau
   
tiṣṭʰataḥ kiṃ nu māṃ dr̥ṣṭvā   kṣudʰā_ārtaṃ kṣatriya-r̥ṣabʰau /
Halfverse: c    
āhārārtʰaṃ tu saṃdiṣṭau   daivena gatacetasau
   
āhāra_artʰaṃ tu saṃdiṣṭau   daivena gata-cetasau /2/

Verse: 3 
Halfverse: a    
tac cʰrutvā lakṣmaṇo vākyaṃ   prāptakālaṃ hitaṃ tadā
   
tat śrutvā lakṣmaṇo vākyaṃ   prāpta-kālaṃ hitaṃ tadā /
Halfverse: c    
uvācārtisamāpanno   vikrame kr̥taniścayaḥ
   
uvāca_ārti-samāpanno   vikrame kr̥ta-niścayaḥ /3/

Verse: 4 
Halfverse: a    
tvāṃ ca māṃ ca purā tūrṇam   ādatte rākṣasādʰamaḥ
   
tvāṃ ca māṃ ca purā tūrṇam   ādatte rākṣasa_adʰamaḥ /
Halfverse: c    
tasmād asibʰyām asyāśu   bāhū cʰindāvahe gurū
   
tasmād asibʰyām asya_āśu   bāhū cʰindāvahe gurū /4/

Verse: 5 
Halfverse: a    
tatas tau deśakālajñau   kʰaḍgābʰyām eva rāgʰavau
   
tatas tau deśa-kālajñau   kʰaḍgābʰyām eva rāgʰavau /
Halfverse: c    
accʰindatāṃ susaṃhr̥ṣṭau   bāhū tasyāṃsadeśayoḥ
   
accʰindatāṃ susaṃhr̥ṣṭau   bāhū tasya_aṃsa-deśayoḥ /5/

Verse: 6 
Halfverse: a    
dakṣiṇo dakṣiṇaṃ bāhum   asaktam asinā tataḥ
   
dakṣiṇo dakṣiṇaṃ bāhum   asaktam asinā tataḥ /
Halfverse: c    
ciccʰeda rāmo vegena   savyaṃ vīras tu lakṣmaṇaḥ
   
ciccʰeda rāmo vegena   savyaṃ vīras tu lakṣmaṇaḥ /6/

Verse: 7 
Halfverse: a    
sa papāta mahābāhuś   cʰinnabāhur mahāsvanaḥ
   
sa papāta mahā-bāhuś   cʰinna-bāhur mahā-svanaḥ /
Halfverse: c    
kʰaṃ ca gāṃ ca diśaś caiva   nādayañ jalado yatʰā
   
kʰaṃ ca gāṃ ca diśaś caiva   nādayan jalado yatʰā /7/

Verse: 8 
Halfverse: a    
sa nikr̥ttau bʰujau dr̥ṣṭvā   śoṇitaugʰapariplutaḥ
   
sa nikr̥ttau bʰujau dr̥ṣṭvā   śoṇita_ogʰa-pariplutaḥ /
Halfverse: c    
dīnaḥ papraccʰa tau vīrau   kau yuvām iti dānavaḥ
   
dīnaḥ papraccʰa tau vīrau   kau yuvām iti dānavaḥ /8/

Verse: 9 
Halfverse: a    
iti tasya bruvāṇasya   lakṣmaṇaḥ śubʰalakṣaṇaḥ
   
iti tasya bruvāṇasya   lakṣmaṇaḥ śubʰa-lakṣaṇaḥ /
Halfverse: c    
śaśaṃsa tasya kākutstʰaṃ   kabandʰasya mahābalaḥ
   
śaśaṃsa tasya kākutstʰaṃ   kabandʰasya mahā-balaḥ /9/

Verse: 10 
Halfverse: a    
ayam ikṣvākudāyādo   rāmo nāma janaiḥ śrutaḥ
   
ayam ikṣvāku-dāyādo   rāmo nāma janaiḥ śrutaḥ /
Halfverse: c    
asyaivāvarajaṃ viddʰi   bʰrātaraṃ māṃ ca lakṣmaṇam
   
asya_eva_avarajaṃ viddʰi   bʰrātaraṃ māṃ ca lakṣmaṇam /10/

Verse: 11 
Halfverse: a    
asya devaprabʰāvasya   vasato vijane vane
   
asya deva-prabʰāvasya   vasato vijane vane /
Halfverse: c    
rakṣasāpahr̥tā bʰāryā   yām iccʰantāv ihāgatau
   
rakṣasā_apahr̥tā bʰāryā   yām iccʰantāv iha_āgatau /11/

Verse: 12 
Halfverse: a    
tvaṃ tu ko kimartʰaṃ    kabandʰa sadr̥śo vane
   
tvaṃ tu ko kim-artʰaṃ    kabandʰa sadr̥śo vane /
Halfverse: c    
āsyenorasi dīptena   bʰagnajaṅgʰo viceṣṭase
   
āsyena_urasi dīptena   bʰagna-jaṅgʰo viceṣṭase /12/

Verse: 13 
Halfverse: a    
evam uktaḥ kabandʰas tu   lakṣmaṇenottaraṃ vacaḥ
   
evam uktaḥ kabandʰas tu   lakṣmaṇena_uttaraṃ vacaḥ /
Halfverse: c    
uvāca paramaprītas   tad indravacanaṃ smaran
   
uvāca parama-prītas   tad indra-vacanaṃ smaran /13/

Verse: 14 
Halfverse: a    
svāgataṃ vāṃ naravyāgʰrau   diṣṭyā paśyāmi cāpy aham
   
svāgataṃ vāṃ nara-vyāgʰrau   diṣṭyā paśyāmi ca_apy aham /
Halfverse: c    
diṣṭyā cemau nikr̥ttau me   yuvābʰyāṃ bāhubandʰanau
   
diṣṭyā ca_imau nikr̥ttau me   yuvābʰyāṃ bāhu-bandʰanau /14/

Verse: 15 
Halfverse: a    
virūpaṃ yac ca me rūpaṃ   prāptaṃ hy avinayād yatʰā
   
virūpaṃ yac ca me rūpaṃ   prāptaṃ hy avinayād yatʰā /
Halfverse: c    
tan me śr̥ṇu naravyāgʰra   tattvataḥ śaṃsatas tava
   
tan me śr̥ṇu nara-vyāgʰra   tattvataḥ śaṃsatas tava /15/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.