TITUS
Ramayana
Part No. 254
Chapter: 66
Adhyāya
66
Verse: 1
Halfverse: a
tau
tu
tatra
stʰitau
dr̥ṣṭvā
bʰrātarau
rāmalakṣmaṇau
tau
tu
tatra
stʰitau
dr̥ṣṭvā
bʰrātarau
rāma-lakṣmaṇau
/
Halfverse: c
bāhupāśaparikṣiptau
kabandʰo
vākyam
abravīt
bāhu-pāśa-parikṣiptau
kabandʰo
vākyam
abravīt
/1/
Verse: 2
Halfverse: a
tiṣṭʰataḥ
kiṃ
nu
māṃ
dr̥ṣṭvā
kṣudʰārtaṃ
kṣatriyarṣabʰau
tiṣṭʰataḥ
kiṃ
nu
māṃ
dr̥ṣṭvā
kṣudʰā
_ārtaṃ
kṣatriya-r̥ṣabʰau
/
Halfverse: c
āhārārtʰaṃ
tu
saṃdiṣṭau
daivena
gatacetasau
āhāra
_artʰaṃ
tu
saṃdiṣṭau
daivena
gata-cetasau
/2/
Verse: 3
Halfverse: a
tac
cʰrutvā
lakṣmaṇo
vākyaṃ
prāptakālaṃ
hitaṃ
tadā
tat
śrutvā
lakṣmaṇo
vākyaṃ
prāpta-kālaṃ
hitaṃ
tadā
/
Halfverse: c
uvācārtisamāpanno
vikrame
kr̥taniścayaḥ
uvāca
_ārti-samāpanno
vikrame
kr̥ta-niścayaḥ
/3/
Verse: 4
Halfverse: a
tvāṃ
ca
māṃ
ca
purā
tūrṇam
ādatte
rākṣasādʰamaḥ
tvāṃ
ca
māṃ
ca
purā
tūrṇam
ādatte
rākṣasa
_adʰamaḥ
/
Halfverse: c
tasmād
asibʰyām
asyāśu
bāhū
cʰindāvahe
gurū
tasmād
asibʰyām
asya
_āśu
bāhū
cʰindāvahe
gurū
/4/
Verse: 5
Halfverse: a
tatas
tau
deśakālajñau
kʰaḍgābʰyām
eva
rāgʰavau
tatas
tau
deśa-kālajñau
kʰaḍgābʰyām
eva
rāgʰavau
/
Halfverse: c
accʰindatāṃ
susaṃhr̥ṣṭau
bāhū
tasyāṃsadeśayoḥ
accʰindatāṃ
susaṃhr̥ṣṭau
bāhū
tasya
_aṃsa-deśayoḥ
/5/
Verse: 6
Halfverse: a
dakṣiṇo
dakṣiṇaṃ
bāhum
asaktam
asinā
tataḥ
dakṣiṇo
dakṣiṇaṃ
bāhum
asaktam
asinā
tataḥ
/
Halfverse: c
ciccʰeda
rāmo
vegena
savyaṃ
vīras
tu
lakṣmaṇaḥ
ciccʰeda
rāmo
vegena
savyaṃ
vīras
tu
lakṣmaṇaḥ
/6/
Verse: 7
Halfverse: a
sa
papāta
mahābāhuś
cʰinnabāhur
mahāsvanaḥ
sa
papāta
mahā-bāhuś
cʰinna-bāhur
mahā-svanaḥ
/
Halfverse: c
kʰaṃ
ca
gāṃ
ca
diśaś
caiva
nādayañ
jalado
yatʰā
kʰaṃ
ca
gāṃ
ca
diśaś
caiva
nādayan
jalado
yatʰā
/7/
Verse: 8
Halfverse: a
sa
nikr̥ttau
bʰujau
dr̥ṣṭvā
śoṇitaugʰapariplutaḥ
sa
nikr̥ttau
bʰujau
dr̥ṣṭvā
śoṇita
_ogʰa-pariplutaḥ
/
Halfverse: c
dīnaḥ
papraccʰa
tau
vīrau
kau
yuvām
iti
dānavaḥ
dīnaḥ
papraccʰa
tau
vīrau
kau
yuvām
iti
dānavaḥ
/8/
Verse: 9
Halfverse: a
iti
tasya
bruvāṇasya
lakṣmaṇaḥ
śubʰalakṣaṇaḥ
iti
tasya
bruvāṇasya
lakṣmaṇaḥ
śubʰa-lakṣaṇaḥ
/
Halfverse: c
śaśaṃsa
tasya
kākutstʰaṃ
kabandʰasya
mahābalaḥ
śaśaṃsa
tasya
kākutstʰaṃ
kabandʰasya
mahā-balaḥ
/9/
Verse: 10
Halfverse: a
ayam
ikṣvākudāyādo
rāmo
nāma
janaiḥ
śrutaḥ
ayam
ikṣvāku-dāyādo
rāmo
nāma
janaiḥ
śrutaḥ
/
Halfverse: c
asyaivāvarajaṃ
viddʰi
bʰrātaraṃ
māṃ
ca
lakṣmaṇam
asya
_eva
_avarajaṃ
viddʰi
bʰrātaraṃ
māṃ
ca
lakṣmaṇam
/10/
Verse: 11
Halfverse: a
asya
devaprabʰāvasya
vasato
vijane
vane
asya
deva-prabʰāvasya
vasato
vijane
vane
/
Halfverse: c
rakṣasāpahr̥tā
bʰāryā
yām
iccʰantāv
ihāgatau
rakṣasā
_apahr̥tā
bʰāryā
yām
iccʰantāv
iha
_āgatau
/11/
Verse: 12
Halfverse: a
tvaṃ
tu
ko
vā
kimartʰaṃ
vā
kabandʰa
sadr̥śo
vane
tvaṃ
tu
ko
vā
kim-artʰaṃ
vā
kabandʰa
sadr̥śo
vane
/
Halfverse: c
āsyenorasi
dīptena
bʰagnajaṅgʰo
viceṣṭase
āsyena
_urasi
dīptena
bʰagna-jaṅgʰo
viceṣṭase
/12/
Verse: 13
Halfverse: a
evam
uktaḥ
kabandʰas
tu
lakṣmaṇenottaraṃ
vacaḥ
evam
uktaḥ
kabandʰas
tu
lakṣmaṇena
_uttaraṃ
vacaḥ
/
Halfverse: c
uvāca
paramaprītas
tad
indravacanaṃ
smaran
uvāca
parama-prītas
tad
indra-vacanaṃ
smaran
/13/
Verse: 14
Halfverse: a
svāgataṃ
vāṃ
naravyāgʰrau
diṣṭyā
paśyāmi
cāpy
aham
svāgataṃ
vāṃ
nara-vyāgʰrau
diṣṭyā
paśyāmi
ca
_apy
aham
/
Halfverse: c
diṣṭyā
cemau
nikr̥ttau
me
yuvābʰyāṃ
bāhubandʰanau
diṣṭyā
ca
_imau
nikr̥ttau
me
yuvābʰyāṃ
bāhu-bandʰanau
/14/
Verse: 15
Halfverse: a
virūpaṃ
yac
ca
me
rūpaṃ
prāptaṃ
hy
avinayād
yatʰā
virūpaṃ
yac
ca
me
rūpaṃ
prāptaṃ
hy
avinayād
yatʰā
/
Halfverse: c
tan
me
śr̥ṇu
naravyāgʰra
tattvataḥ
śaṃsatas
tava
tan
me
śr̥ṇu
nara-vyāgʰra
tattvataḥ
śaṃsatas
tava
/15/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.