TITUS
Ramayana
Part No. 253
Chapter: 65
Adhyāya
65
Verse: 1
Halfverse: a
kr̥tvaivam
udakaṃ
tasmai
prastʰitau
rāgʰavau
tadā
kr̥tvā
_evam
udakaṃ
tasmai
prastʰitau
rāgʰavau
tadā
/
Halfverse: c
avekṣantau
vane
sītāṃ
paścimāṃ
jagmatur
diśam
avekṣantau
vane
sītāṃ
paścimāṃ
jagmatur
diśam
/1/
Verse: 2
Halfverse: a
tāṃ
diśaṃ
dakṣiṇāṃ
gatvā
śaracāpāsidʰāriṇau
tāṃ
diśaṃ
dakṣiṇāṃ
gatvā
śara-cāpa
_asi-dʰāriṇau
/
Halfverse: c
aviprahatam
aikṣvākau
pantʰānaṃ
pratipedatuḥ
aviprahatam
aikṣvākau
pantʰānaṃ
pratipedatuḥ
/2/
Verse: 3
Halfverse: a
gulmair
vr̥kṣaiś
ca
bahubʰir
latābʰiś
ca
praveṣṭitam
gulmair
vr̥kṣaiś
ca
bahubʰir
latābʰiś
ca
praveṣṭitam
/
Halfverse: c
āvr̥taṃ
sarvato
durgaṃ
gahanaṃ
gʰoradarśanam
āvr̥taṃ
sarvato
durgaṃ
gahanaṃ
gʰora-darśanam
/3/
Verse: 4
Halfverse: a
vyatikramya
tu
vegena
gr̥hītvā
dakṣiṇāṃ
diśam
vyatikramya
tu
vegena
gr̥hītvā
dakṣiṇāṃ
diśam
/
Halfverse: c
subʰīmaṃ
tan
mahāraṇyaṃ
vyatiyātau
mahābalau
subʰīmaṃ
tan
mahā
_araṇyaṃ
vyatiyātau
mahā-balau
/4/
Verse: 5
Halfverse: a
tataḥ
paraṃ
janastʰānāt
trikrośaṃ
gamya
rāgʰavau
tataḥ
paraṃ
jana-stʰānāt
trikrośaṃ
gamya
rāgʰavau
/
Halfverse: c
krauñcāraṇyaṃ
viviśatur
gahanaṃ
tau
mahaujasau
krauñca
_araṇyaṃ
viviśatur
gahanaṃ
tau
mahā
_ojasau
/5/
Verse: 6
Halfverse: a
nānāmegʰagʰanaprakʰyaṃ
prahr̥ṣṭam
iva
sarvataḥ
nānā-megʰa-gʰana-prakʰyaṃ
prahr̥ṣṭam
iva
sarvataḥ
/
Halfverse: c
nānāvarṇaiḥ
śubʰaiḥ
puṣpair
mr̥gapakṣigaṇair
yutam
nānā-varṇaiḥ
śubʰaiḥ
puṣpair
mr̥ga-pakṣi-gaṇair
yutam
/6/
Verse: 7
Halfverse: a
didr̥kṣamāṇau
vaidehīṃ
tad
vanaṃ
tau
vicikyatuḥ
didr̥kṣamāṇau
vaidehīṃ
tad
vanaṃ
tau
vicikyatuḥ
/
Halfverse: c
tatra
tatrāvatiṣṭʰantau
sītāharaṇakarśitau
tatra
tatra
_avatiṣṭʰantau
sītā-haraṇa-karśitau
/7/
Verse: 8
Halfverse: a
lakṣmaṇas
tu
mahātejāḥ
sattvavāñ
śīlavāñ
śuciḥ
lakṣmaṇas
tu
mahā-tejāḥ
sattvavān
śīlavān
śuciḥ
/
Halfverse: c
abravīt
prāñjalir
vākyaṃ
bʰrātaraṃ
dīptatejasaṃ
abravīt
prāñjalir
vākyaṃ
bʰrātaraṃ
dīpta-tejasaṃ
/8/
Verse: 9
Halfverse: a
spandate
me
dr̥ḍʰaṃ
bāhur
udvignam
iva
me
manaḥ
spandate
me
dr̥ḍʰaṃ
bāhur
udvignam
iva
me
manaḥ
/
Halfverse: c
prāyaśaś
cāpy
aniṣṭāni
nimittāny
upalakṣaye
prāyaśaś
ca
_apy
aniṣṭāni
nimittāny
upalakṣaye
/9/
Verse: 10
Halfverse: a
tasmāt
sajjībʰavārya
tvaṃ
kuruṣva
vacanaṃ
hitam
tasmāt
sajjī-bʰava
_ārya
tvaṃ
kuruṣva
vacanaṃ
hitam
/
Halfverse: c
mamaiva
hi
nimittāni
sadyaḥ
śaṃsanti
saṃbʰramam
mama
_eva
hi
nimittāni
sadyaḥ
śaṃsanti
saṃbʰramam
/10/
Verse: 11
Halfverse: a
eṣa
vañculako
nāma
pakṣī
paramadāruṇaḥ
eṣa
vañculako
nāma
pakṣī
parama-dāruṇaḥ
/
Halfverse: c
āvayor
vijayaṃ
yuddʰe
śaṃsann
iva
vinardati
āvayor
vijayaṃ
yuddʰe
śaṃsann
iva
vinardati
/11/
Verse: 12
Halfverse: a
tayor
anveṣator
evaṃ
sarvaṃ
tad
vanam
ojasā
tayor
anveṣator
evaṃ
sarvaṃ
tad
vanam
ojasā
/
Halfverse: c
saṃjajñe
vipulaḥ
śabdaḥ
prabʰañjann
iva
tad
vanam
saṃjajñe
vipulaḥ
śabdaḥ
prabʰañjann
iva
tad
vanam
/12/
Verse: 13
Halfverse: a
saṃveṣṭitam
ivātyartʰaṃ
gahanaṃ
mātariśvanā
saṃveṣṭitam
iva
_atyartʰaṃ
gahanaṃ
mātariśvanā
/
Halfverse: c
vanasya
tasya
śabdo
'bʰūd
divam
āpūrayann
iva
vanasya
tasya
śabdo
_abʰūd
divam
āpūrayann
iva
/13/
Verse: 14
Halfverse: a
taṃ
śabdaṃ
kāṅkṣamāṇas
tu
rāmaḥ
kakṣe
sahānujaḥ
taṃ
śabdaṃ
kāṅkṣamāṇas
tu
rāmaḥ
kakṣe
saha
_anujaḥ
/
Halfverse: c
dadarśa
sumahākāyaṃ
rākṣasaṃ
vipulorasaṃ
dadarśa
sumahā-kāyaṃ
rākṣasaṃ
vipula
_urasaṃ
/14/
Verse: 15
Halfverse: a
āsedatus
tatas
tatra
tāv
ubʰau
pramukʰe
stʰitam
āsedatus
tatas
tatra
tāv
ubʰau
pramukʰe
stʰitam
/
Halfverse: c
vivr̥ddʰam
aśirogrīvaṃ
kabandʰam
udare
mukʰam
vivr̥ddʰam
aśiro-grīvaṃ
kabandʰam
udare
mukʰam
/15/
Verse: 16
Halfverse: a
romabʰir
nicitais
tīkṣṇair
mahāgirim
ivoccʰritam
romabʰir
nicitais
tīkṣṇair
mahā-girim
iva
_uccʰritam
/
Halfverse: c
nīlamegʰanibʰaṃ
raudraṃ
megʰastanitaniḥsvanam
nīla-megʰa-nibʰaṃ
raudraṃ
megʰa-stanita-niḥsvanam
/16/
Verse: 17
Halfverse: a
mahāpakṣmeṇa
piṅgena
vipulenāyatena
ca
mahā-pakṣmeṇa
piṅgena
vipulena
_āyatena
ca
/
Halfverse: c
ekenorasi
gʰoreṇa
nayanenāśudarśinā
ekena
_urasi
gʰoreṇa
nayanena
_āśu-darśinā
/17/
Verse: 18
Halfverse: a
mahādaṃṣṭropapannaṃ
taṃ
lelihānaṃ
mahāmukʰam
mahā-daṃṣṭra
_upapannaṃ
taṃ
lelihānaṃ
mahā-mukʰam
/
Halfverse: c
bʰakṣayantaṃ
mahāgʰorān
r̥kṣasiṃhamr̥gadvipān
bʰakṣayantaṃ
mahā-gʰorān
r̥kṣa-siṃha-mr̥ga-dvipān
/18/
Verse: 19
Halfverse: a
gʰorau
bʰujau
vikurvāṇam
ubʰau
yojanam
āyatau
gʰorau
bʰujau
vikurvāṇam
ubʰau
yojanam
āyatau
/
Halfverse: c
karābʰyāṃ
vividʰān
gr̥hya
r̥ṣkān
pakṣigaṇān
mr̥gān
karābʰyāṃ
vividʰān
gr̥hya
r̥ṣkān
pakṣi-gaṇān
mr̥gān
/19/
Verse: 20
Halfverse: a
ākarṣantaṃ
vikarṣantam
anekān
mr̥gayūtʰapān
ākarṣantaṃ
vikarṣantam
anekān
mr̥ga-yūtʰapān
/
Halfverse: c
stʰitam
āvr̥tya
pantʰānaṃ
tayor
bʰrātroḥ
prapannayoḥ
stʰitam
āvr̥tya
pantʰānaṃ
tayor
bʰrātroḥ
prapannayoḥ
/20/
Verse: 21
Halfverse: a
atʰa
tau
samatikramya
krośamātre
dadarśatuḥ
atʰa
tau
samatikramya
krośa-mātre
dadarśatuḥ
/
Halfverse: c
mahāntaṃ
dāruṇaṃ
bʰīmaṃ
kabandʰaṃ
bʰujasaṃvr̥tam
mahāntaṃ
dāruṇaṃ
bʰīmaṃ
kabandʰaṃ
bʰuja-saṃvr̥tam
/21/
Verse: 22
Halfverse: a
sa
mahābāhur
atyartʰaṃ
prasārya
vipulau
bʰujau
sa
mahā-bāhur
atyartʰaṃ
prasārya
vipulau
bʰujau
/
Halfverse: c
jagrāha
sahitāv
eva
rāgʰavau
pīḍayan
balāt
jagrāha
sahitāv
eva
rāgʰavau
pīḍayan
balāt
/22/
Verse: 23
Halfverse: a
kʰaḍginau
dr̥ḍʰadʰanvānau
tigmatejau
mahābʰujau
kʰaḍginau
dr̥ḍʰa-dʰanvānau
tigma-tejau
mahā-bʰujau
/
Halfverse: c
bʰrātarau
vivaśaṃ
prāptau
kr̥ṣyamāṇau
mahābalau
bʰrātarau
vivaśaṃ
prāptau
kr̥ṣyamāṇau
mahā-balau
/23/
Verse: 24
Halfverse: a
tāv
uvāca
mahābāhuḥ
kabandʰo
dānavottamaḥ
tāv
uvāca
mahā-bāhuḥ
kabandʰo
dānava
_uttamaḥ
/
Halfverse: c
kau
yuvāṃ
vr̥ṣabʰaskandʰau
mahākʰaḍgadʰanurdʰarau
kau
yuvāṃ
vr̥ṣabʰa-skandʰau
mahā-kʰaḍga-dʰanur-dʰarau
/24/
Verse: 25
Halfverse: a
gʰoraṃ
deśam
imaṃ
prāptau
mama
bʰakṣāv
upastʰitau
gʰoraṃ
deśam
imaṃ
prāptau
mama
bʰakṣāv
upastʰitau
/
Halfverse: c
vadataṃ
kāryam
iha
vāṃ
kimartʰaṃ
cāgatau
yuvām
vadataṃ
kāryam
iha
vāṃ
kim-artʰaṃ
ca
_āgatau
yuvām
/25/
Verse: 26
Halfverse: a
imaṃ
deśam
anuprāptau
kṣudʰārtasyeha
tiṣṭʰataḥ
imaṃ
deśam
anuprāptau
kṣudʰā
_ārtasya
_iha
tiṣṭʰataḥ
/
Halfverse: c
sabāṇacāpakʰaḍgau
ca
tīkṣṇaśr̥ṅgāv
ivarṣabʰau
sabāṇa-cāpa-kʰaḍgau
ca
tīkṣṇa-śr̥ṅgāv
iva-r̥ṣabʰau
/
Halfverse: e
mamāsyam
anusaṃprāptau
durlabʰaṃ
jīvitaṃ
punaḥ
mama
_āsyam
anusaṃprāptau
durlabʰaṃ
jīvitaṃ
punaḥ
/26/
Verse: 27
Halfverse: a
tasya
tadvacanaṃ
śrutvā
kabandʰasya
durātmanaḥ
tasya
tad-vacanaṃ
śrutvā
kabandʰasya
durātmanaḥ
/
Halfverse: c
uvāca
lakṣmaṇaṃ
rāmo
mukʰena
pariśuṣyatā
uvāca
lakṣmaṇaṃ
rāmo
mukʰena
pariśuṣyatā
/27/
Verse: 28
Halfverse: a
kr̥ccʰrāt
kr̥ccʰrataraṃ
prāpya
dāruṇaṃ
satyavikrama
kr̥ccʰrāt
kr̥ccʰrataraṃ
prāpya
dāruṇaṃ
satya-vikrama
/
Halfverse: c
vyasanaṃ
jīvitāntāya
prāptam
aprāpya
tāṃ
priyām
vyasanaṃ
jīvita
_antāya
prāptam
aprāpya
tāṃ
priyām
/28/
Verse: 29
Halfverse: a
kālasya
sumahad
vīryaṃ
sarvabʰūteṣu
lakṣmaṇa
kālasya
sumahad
vīryaṃ
sarva-bʰūteṣu
lakṣmaṇa
/
Halfverse: c
tvāṃ
ca
māṃ
ca
naravyāgʰra
vyasanaiḥ
paśya
mohitau
tvāṃ
ca
māṃ
ca
nara-vyāgʰra
vyasanaiḥ
paśya
mohitau
/
Halfverse: e
nātibʰāro
'sti
daivasya
sarvabʰuteṣu
lakṣmaṇa
na
_atibʰāro
_asti
daivasya
sarva-bʰuteṣu
lakṣmaṇa
/29/
Verse: 30
Halfverse: a
śūrāś
ca
balavantaś
ca
kr̥tāstrāś
ca
raṇājire
śūrāś
ca
balavantaś
ca
kr̥ta
_astrāś
ca
raṇa
_ājire
/
Halfverse: c
kālābʰipannāḥ
sīdanti
yatʰā
vālukasetavaḥ
kāla
_abʰipannāḥ
sīdanti
yatʰā
vāluka-setavaḥ
/30/
Verse: 31
Halfverse: a
iti
bruvāṇo
dr̥ḍʰasatyavikramo
iti
bruvāṇo
dr̥ḍʰasatyavikramo
iti
bruvāṇo
dr̥ḍʰa-satya-vikramo
iti
bruvāṇo
dr̥ḍʰa-satya-vikramo
/
{Gem}
Halfverse: b
mahāyaśā
dāśaratʰiḥ
pratāpavān
mahāyaśā
dāśaratʰiḥ
pratāpavān
mahā-yaśā
dāśaratʰiḥ
pratāpavān
mahā-yaśā
dāśaratʰiḥ
pratāpavān
/
{Gem}
Halfverse: c
avekṣya
saumitrim
udagravikramaṃ
avekṣya
saumitrim
udagravikramaṃ
avekṣya
saumitrim
udagra-vikramaṃ
avekṣya
saumitrim
udagra-vikramaṃ
/
{Gem}
Halfverse: d
stʰirāṃ
tadā
svāṃ
matim
ātmanākarot
stʰirāṃ
tadā
svāṃ
matim
ātmanākarot
stʰirāṃ
tadā
svāṃ
matim
ātmanā
_akarot
stʰirāṃ
tadā
svāṃ
matim
ātmanā
_akarot
/31/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.