TITUS
Ramayana
Part No. 253
Previous part

Chapter: 65 
Adhyāya 65


Verse: 1 
Halfverse: a    kr̥tvaivam udakaṃ tasmai   prastʰitau rāgʰavau tadā
   
kr̥tvā_evam udakaṃ tasmai   prastʰitau rāgʰavau tadā /
Halfverse: c    
avekṣantau vane sītāṃ   paścimāṃ jagmatur diśam
   
avekṣantau vane sītāṃ   paścimāṃ jagmatur diśam /1/

Verse: 2 
Halfverse: a    
tāṃ diśaṃ dakṣiṇāṃ gatvā   śaracāpāsidʰāriṇau
   
tāṃ diśaṃ dakṣiṇāṃ gatvā   śara-cāpa_asi-dʰāriṇau /
Halfverse: c    
aviprahatam aikṣvākau   pantʰānaṃ pratipedatuḥ
   
aviprahatam aikṣvākau   pantʰānaṃ pratipedatuḥ /2/

Verse: 3 
Halfverse: a    
gulmair vr̥kṣaiś ca bahubʰir   latābʰiś ca praveṣṭitam
   
gulmair vr̥kṣaiś ca bahubʰir   latābʰiś ca praveṣṭitam /
Halfverse: c    
āvr̥taṃ sarvato durgaṃ   gahanaṃ gʰoradarśanam
   
āvr̥taṃ sarvato durgaṃ   gahanaṃ gʰora-darśanam /3/

Verse: 4 
Halfverse: a    
vyatikramya tu vegena   gr̥hītvā dakṣiṇāṃ diśam
   
vyatikramya tu vegena   gr̥hītvā dakṣiṇāṃ diśam /
Halfverse: c    
subʰīmaṃ tan mahāraṇyaṃ   vyatiyātau mahābalau
   
subʰīmaṃ tan mahā_araṇyaṃ   vyatiyātau mahā-balau /4/

Verse: 5 
Halfverse: a    
tataḥ paraṃ janastʰānāt   trikrośaṃ gamya rāgʰavau
   
tataḥ paraṃ jana-stʰānāt   trikrośaṃ gamya rāgʰavau /
Halfverse: c    
krauñcāraṇyaṃ viviśatur   gahanaṃ tau mahaujasau
   
krauñca_araṇyaṃ viviśatur   gahanaṃ tau mahā_ojasau /5/

Verse: 6 
Halfverse: a    
nānāmegʰagʰanaprakʰyaṃ   prahr̥ṣṭam iva sarvataḥ
   
nānā-megʰa-gʰana-prakʰyaṃ   prahr̥ṣṭam iva sarvataḥ /
Halfverse: c    
nānāvarṇaiḥ śubʰaiḥ puṣpair   mr̥gapakṣigaṇair yutam
   
nānā-varṇaiḥ śubʰaiḥ puṣpair   mr̥ga-pakṣi-gaṇair yutam /6/

Verse: 7 
Halfverse: a    
didr̥kṣamāṇau vaidehīṃ   tad vanaṃ tau vicikyatuḥ
   
didr̥kṣamāṇau vaidehīṃ   tad vanaṃ tau vicikyatuḥ /
Halfverse: c    
tatra tatrāvatiṣṭʰantau   sītāharaṇakarśitau
   
tatra tatra_avatiṣṭʰantau   sītā-haraṇa-karśitau /7/

Verse: 8 
Halfverse: a    
lakṣmaṇas tu mahātejāḥ   sattvavāñ śīlavāñ śuciḥ
   
lakṣmaṇas tu mahā-tejāḥ   sattvavān śīlavān śuciḥ /
Halfverse: c    
abravīt prāñjalir vākyaṃ   bʰrātaraṃ dīptatejasaṃ
   
abravīt prāñjalir vākyaṃ   bʰrātaraṃ dīpta-tejasaṃ /8/

Verse: 9 
Halfverse: a    
spandate me dr̥ḍʰaṃ bāhur   udvignam iva me manaḥ
   
spandate me dr̥ḍʰaṃ bāhur   udvignam iva me manaḥ /
Halfverse: c    
prāyaśaś cāpy aniṣṭāni   nimittāny upalakṣaye
   
prāyaśaś ca_apy aniṣṭāni   nimittāny upalakṣaye /9/

Verse: 10 
Halfverse: a    
tasmāt sajjībʰavārya tvaṃ   kuruṣva vacanaṃ hitam
   
tasmāt sajjī-bʰava_ārya tvaṃ   kuruṣva vacanaṃ hitam /
Halfverse: c    
mamaiva hi nimittāni   sadyaḥ śaṃsanti saṃbʰramam
   
mama_eva hi nimittāni   sadyaḥ śaṃsanti saṃbʰramam /10/

Verse: 11 
Halfverse: a    
eṣa vañculako nāma   pakṣī paramadāruṇaḥ
   
eṣa vañculako nāma   pakṣī parama-dāruṇaḥ /
Halfverse: c    
āvayor vijayaṃ yuddʰe   śaṃsann iva vinardati
   
āvayor vijayaṃ yuddʰe   śaṃsann iva vinardati /11/

Verse: 12 
Halfverse: a    
tayor anveṣator evaṃ   sarvaṃ tad vanam ojasā
   
tayor anveṣator evaṃ   sarvaṃ tad vanam ojasā /
Halfverse: c    
saṃjajñe vipulaḥ śabdaḥ   prabʰañjann iva tad vanam
   
saṃjajñe vipulaḥ śabdaḥ   prabʰañjann iva tad vanam /12/

Verse: 13 
Halfverse: a    
saṃveṣṭitam ivātyartʰaṃ   gahanaṃ mātariśvanā
   
saṃveṣṭitam iva_atyartʰaṃ   gahanaṃ mātariśvanā /
Halfverse: c    
vanasya tasya śabdo 'bʰūd   divam āpūrayann iva
   
vanasya tasya śabdo_abʰūd   divam āpūrayann iva /13/

Verse: 14 
Halfverse: a    
taṃ śabdaṃ kāṅkṣamāṇas tu   rāmaḥ kakṣe sahānujaḥ
   
taṃ śabdaṃ kāṅkṣamāṇas tu   rāmaḥ kakṣe saha_anujaḥ /
Halfverse: c    
dadarśa sumahākāyaṃ   rākṣasaṃ vipulorasaṃ
   
dadarśa sumahā-kāyaṃ   rākṣasaṃ vipula_urasaṃ /14/

Verse: 15 
Halfverse: a    
āsedatus tatas tatra   tāv ubʰau pramukʰe stʰitam
   
āsedatus tatas tatra   tāv ubʰau pramukʰe stʰitam /
Halfverse: c    
vivr̥ddʰam aśirogrīvaṃ   kabandʰam udare mukʰam
   
vivr̥ddʰam aśiro-grīvaṃ   kabandʰam udare mukʰam /15/

Verse: 16 
Halfverse: a    
romabʰir nicitais tīkṣṇair   mahāgirim ivoccʰritam
   
romabʰir nicitais tīkṣṇair   mahā-girim iva_uccʰritam /
Halfverse: c    
nīlamegʰanibʰaṃ raudraṃ   megʰastanitaniḥsvanam
   
nīla-megʰa-nibʰaṃ raudraṃ   megʰa-stanita-niḥsvanam /16/

Verse: 17 
Halfverse: a    
mahāpakṣmeṇa piṅgena   vipulenāyatena ca
   
mahā-pakṣmeṇa piṅgena   vipulena_āyatena ca /
Halfverse: c    
ekenorasi gʰoreṇa   nayanenāśudarśinā
   
ekena_urasi gʰoreṇa   nayanena_āśu-darśinā /17/

Verse: 18 
Halfverse: a    
mahādaṃṣṭropapannaṃ taṃ   lelihānaṃ mahāmukʰam
   
mahā-daṃṣṭra_upapannaṃ taṃ   lelihānaṃ mahā-mukʰam /
Halfverse: c    
bʰakṣayantaṃ mahāgʰorān   r̥kṣasiṃhamr̥gadvipān
   
bʰakṣayantaṃ mahā-gʰorān   r̥kṣa-siṃha-mr̥ga-dvipān /18/

Verse: 19 
Halfverse: a    
gʰorau bʰujau vikurvāṇam   ubʰau yojanam āyatau
   
gʰorau bʰujau vikurvāṇam   ubʰau yojanam āyatau /
Halfverse: c    
karābʰyāṃ vividʰān gr̥hya   r̥ṣkān pakṣigaṇān mr̥gān
   
karābʰyāṃ vividʰān gr̥hya   r̥ṣkān pakṣi-gaṇān mr̥gān /19/

Verse: 20 
Halfverse: a    
ākarṣantaṃ vikarṣantam   anekān mr̥gayūtʰapān
   
ākarṣantaṃ vikarṣantam   anekān mr̥ga-yūtʰapān /
Halfverse: c    
stʰitam āvr̥tya pantʰānaṃ   tayor bʰrātroḥ prapannayoḥ
   
stʰitam āvr̥tya pantʰānaṃ   tayor bʰrātroḥ prapannayoḥ /20/

Verse: 21 
Halfverse: a    
atʰa tau samatikramya   krośamātre dadarśatuḥ
   
atʰa tau samatikramya   krośa-mātre dadarśatuḥ /
Halfverse: c    
mahāntaṃ dāruṇaṃ bʰīmaṃ   kabandʰaṃ bʰujasaṃvr̥tam
   
mahāntaṃ dāruṇaṃ bʰīmaṃ   kabandʰaṃ bʰuja-saṃvr̥tam /21/

Verse: 22 
Halfverse: a    
sa mahābāhur atyartʰaṃ   prasārya vipulau bʰujau
   
sa mahā-bāhur atyartʰaṃ   prasārya vipulau bʰujau /
Halfverse: c    
jagrāha sahitāv eva   rāgʰavau pīḍayan balāt
   
jagrāha sahitāv eva   rāgʰavau pīḍayan balāt /22/

Verse: 23 
Halfverse: a    
kʰaḍginau dr̥ḍʰadʰanvānau   tigmatejau mahābʰujau
   
kʰaḍginau dr̥ḍʰa-dʰanvānau   tigma-tejau mahā-bʰujau /
Halfverse: c    
bʰrātarau vivaśaṃ prāptau   kr̥ṣyamāṇau mahābalau
   
bʰrātarau vivaśaṃ prāptau   kr̥ṣyamāṇau mahā-balau /23/

Verse: 24 
Halfverse: a    
tāv uvāca mahābāhuḥ   kabandʰo dānavottamaḥ
   
tāv uvāca mahā-bāhuḥ   kabandʰo dānava_uttamaḥ /
Halfverse: c    
kau yuvāṃ vr̥ṣabʰaskandʰau   mahākʰaḍgadʰanurdʰarau
   
kau yuvāṃ vr̥ṣabʰa-skandʰau   mahā-kʰaḍga-dʰanur-dʰarau /24/

Verse: 25 
Halfverse: a    
gʰoraṃ deśam imaṃ prāptau   mama bʰakṣāv upastʰitau
   
gʰoraṃ deśam imaṃ prāptau   mama bʰakṣāv upastʰitau /
Halfverse: c    
vadataṃ kāryam iha vāṃ   kimartʰaṃ cāgatau yuvām
   
vadataṃ kāryam iha vāṃ   kim-artʰaṃ ca_āgatau yuvām /25/

Verse: 26 
Halfverse: a    
imaṃ deśam anuprāptau   kṣudʰārtasyeha tiṣṭʰataḥ
   
imaṃ deśam anuprāptau   kṣudʰā_ārtasya_iha tiṣṭʰataḥ /
Halfverse: c    
sabāṇacāpakʰaḍgau ca   tīkṣṇaśr̥ṅgāv ivarṣabʰau
   
sabāṇa-cāpa-kʰaḍgau ca   tīkṣṇa-śr̥ṅgāv iva-r̥ṣabʰau /
Halfverse: e    
mamāsyam anusaṃprāptau   durlabʰaṃ jīvitaṃ punaḥ
   
mama_āsyam anusaṃprāptau   durlabʰaṃ jīvitaṃ punaḥ /26/

Verse: 27 
Halfverse: a    
tasya tadvacanaṃ śrutvā   kabandʰasya durātmanaḥ
   
tasya tad-vacanaṃ śrutvā   kabandʰasya durātmanaḥ /
Halfverse: c    
uvāca lakṣmaṇaṃ rāmo   mukʰena pariśuṣyatā
   
uvāca lakṣmaṇaṃ rāmo   mukʰena pariśuṣyatā /27/

Verse: 28 
Halfverse: a    
kr̥ccʰrāt kr̥ccʰrataraṃ prāpya   dāruṇaṃ satyavikrama
   
kr̥ccʰrāt kr̥ccʰrataraṃ prāpya   dāruṇaṃ satya-vikrama /
Halfverse: c    
vyasanaṃ jīvitāntāya   prāptam aprāpya tāṃ priyām
   
vyasanaṃ jīvita_antāya   prāptam aprāpya tāṃ priyām /28/

Verse: 29 
Halfverse: a    
kālasya sumahad vīryaṃ   sarvabʰūteṣu lakṣmaṇa
   
kālasya sumahad vīryaṃ   sarva-bʰūteṣu lakṣmaṇa /
Halfverse: c    
tvāṃ ca māṃ ca naravyāgʰra   vyasanaiḥ paśya mohitau
   
tvāṃ ca māṃ ca nara-vyāgʰra   vyasanaiḥ paśya mohitau /
Halfverse: e    
nātibʰāro 'sti daivasya   sarvabʰuteṣu lakṣmaṇa
   
na_atibʰāro_asti daivasya   sarva-bʰuteṣu lakṣmaṇa /29/

Verse: 30 
Halfverse: a    
śūrāś ca balavantaś ca   kr̥tāstrāś ca raṇājire
   
śūrāś ca balavantaś ca   kr̥ta_astrāś ca raṇa_ājire /
Halfverse: c    
kālābʰipannāḥ sīdanti   yatʰā vālukasetavaḥ
   
kāla_abʰipannāḥ sīdanti   yatʰā vāluka-setavaḥ /30/

Verse: 31 


Halfverse: a    
iti bruvāṇo dr̥ḍʰasatyavikramo    iti bruvāṇo dr̥ḍʰasatyavikramo
   
iti bruvāṇo dr̥ḍʰa-satya-vikramo    iti bruvāṇo dr̥ḍʰa-satya-vikramo / {Gem}
Halfverse: b    
mahāyaśā dāśaratʰiḥ pratāpavān    mahāyaśā dāśaratʰiḥ pratāpavān
   
mahā-yaśā dāśaratʰiḥ pratāpavān    mahā-yaśā dāśaratʰiḥ pratāpavān / {Gem}
Halfverse: c    
avekṣya saumitrim udagravikramaṃ    avekṣya saumitrim udagravikramaṃ
   
avekṣya saumitrim udagra-vikramaṃ    avekṣya saumitrim udagra-vikramaṃ / {Gem}
Halfverse: d    
stʰirāṃ tadā svāṃ matim ātmanākarot    stʰirāṃ tadā svāṃ matim ātmanākarot
   
stʰirāṃ tadā svāṃ matim ātmanā_akarot    stʰirāṃ tadā svāṃ matim ātmanā_akarot /31/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.