TITUS
Ramayana
Part No. 252
Previous part

Chapter: 64 
Adhyāya 64


Verse: 1 
Halfverse: a    rāmaḥ prekṣya tu taṃ gr̥dʰraṃ   bʰuvi raudreṇa pātitam
   
rāmaḥ prekṣya tu taṃ gr̥dʰraṃ   bʰuvi raudreṇa pātitam /
Halfverse: c    
saumitriṃ mitrasaṃpannam   idaṃ vacanam abravīt
   
saumitriṃ mitra-saṃpannam   idaṃ vacanam abravīt /1/

Verse: 2 
Halfverse: a    
mamāyaṃ nūnam artʰeṣu   yatamāno vihaṃgamaḥ
   
mama_ayaṃ nūnam artʰeṣu   yatamāno vihaṃgamaḥ /
Halfverse: c    
rākṣasena hataḥ saṃkʰye   prāṇāṃs tyajati dustyajān
   
rākṣasena hataḥ saṃkʰye   prāṇāṃs tyajati dustyajān /2/

Verse: 3 
Halfverse: a    
ayam asya śarīre 'smin   prāṇo lakṣmaṇa vidyate
   
ayam asya śarīre_asmin   prāṇo lakṣmaṇa vidyate /
Halfverse: c    
tatʰā svaravihīno 'yaṃ   viklavaṃ samudīkṣate
   
tatʰā svara-vihīno_ayaṃ   viklavaṃ samudīkṣate /3/

Verse: 4 
Halfverse: a    
jaṭāyo yadi śaknoṣi   vākyaṃ vyāharituṃ punaḥ
   
jaṭāyo yadi śaknoṣi   vākyaṃ vyāharituṃ punaḥ /
Halfverse: c    
sītām ākʰyāhi bʰadraṃ te   vadʰam ākʰyāhi cātmanaḥ
   
sītām ākʰyāhi bʰadraṃ te   vadʰam ākʰyāhi ca_ātmanaḥ /4/

Verse: 5 
Halfverse: a    
kiṃnimitto 'harat sītāṃ   rāvaṇas tasya kiṃ mayā
   
kiṃ-nimitto_aharat sītāṃ   rāvaṇas tasya kiṃ mayā /
Halfverse: c    
aparāddʰaṃ tu yaṃ dr̥ṣṭvā   rāvaṇena hr̥tā priyā
   
aparāddʰaṃ tu yaṃ dr̥ṣṭvā   rāvaṇena hr̥tā priyā /5/

Verse: 6 
Halfverse: a    
katʰaṃ tac candrasaṃkāśaṃ   mukʰam āsīn manoharam
   
katʰaṃ tac candra-saṃkāśaṃ   mukʰam āsīn mano-haram /
Halfverse: c    
sītayā kāni coktāni   tasmin kāle dvijottama
   
sītayā kāni ca_uktāni   tasmin kāle dvija_uttama /6/

Verse: 7 
Halfverse: a    
katʰaṃvīryaḥ katʰaṃrūpaḥ   kiṃkarmā sa ca rākṣasaḥ
   
katʰaṃ-vīryaḥ katʰaṃ-rūpaḥ   kiṃ-karmā sa ca rākṣasaḥ /
Halfverse: c    
kva cāsya bʰavanaṃ tāta   brūhi me paripr̥ccʰataḥ
   
kva ca_asya bʰavanaṃ tāta   brūhi me paripr̥ccʰataḥ /7/

Verse: 8 
Halfverse: a    
tam udvīkṣyātʰa dīnātmā   vilapantam anantaram
   
tam udvīkṣya_atʰa dīna_ātmā   vilapantam anantaram /
Halfverse: c    
vācātisannayā rāmaṃ   jaṭāyur idam abravīt
   
vācā_atisannayā rāmaṃ   jaṭāyur idam abravīt /8/

Verse: 9 
Halfverse: a    
hr̥tā rākṣasendreṇa   rāvaṇena vihāyasā
   
hr̥tā rākṣasa_indreṇa   rāvaṇena vihāyasā /
Halfverse: c    
māyām āstʰāya vipulāṃ   vātadurdinasaṃkulām
   
māyām āstʰāya vipulāṃ   vāta-durdina-saṃkulām /9/

Verse: 10 
Halfverse: a    
pariśrāntasya me tāta   pakṣau cʰittvā niśācaraḥ
   
pariśrāntasya me tāta   pakṣau cʰittvā niśā-caraḥ /
Halfverse: c    
sītām ādāya vaidehīṃ   prayāto dakṣiṇā mukʰaḥ
   
sītām ādāya vaidehīṃ   prayāto dakṣiṇā mukʰaḥ /10/

Verse: 11 
Halfverse: a    
uparudʰyanti me prāṇā   dr̥ṣṭir bʰramati rāgʰava
   
uparudʰyanti me prāṇā   dr̥ṣṭir bʰramati rāgʰava /
Halfverse: c    
paśyāmi vr̥kṣān sauvarṇān   uśīrakr̥tamūrdʰajān
   
paśyāmi vr̥kṣān sauvarṇān   uśīra-kr̥ta-mūrdʰajān /11/

Verse: 12 
Halfverse: a    
yena yāti muhūrtena   sītām ādāya rāvaṇaḥ
   
yena yāti muhūrtena   sītām ādāya rāvaṇaḥ /
Halfverse: c    
vipranaṣṭaṃ dʰanaṃ kṣipraṃ   tat svāmipratipadyate
   
vipranaṣṭaṃ dʰanaṃ kṣipraṃ   tat svāmi-pratipadyate /12/

Verse: 13 
Halfverse: a    
vindo nāma muhūrto 'sau   sa ca kākutstʰa nābudʰat
   
vindo nāma muhūrto_asau   sa ca kākutstʰa na_abudʰat /
Halfverse: c    
jʰaṣavad baḍiśaṃ gr̥hya   kṣipram eva vinaśyati
   
jʰaṣavad baḍiśaṃ gr̥hya   kṣipram eva vinaśyati /13/

Verse: 14 
Halfverse: a    
na ca tvayā vyatʰā kāryā   janakasya sutāṃ prati
   
na ca tvayā vyatʰā kāryā   janakasya sutāṃ prati /
Halfverse: c    
vaidehyā raṃsyase kṣipraṃ   hatvā taṃ rākṣasaṃ raṇe
   
vaidehyā raṃsyase kṣipraṃ   hatvā taṃ rākṣasaṃ raṇe /14/

Verse: 15 
Halfverse: a    
asaṃmūḍʰasya gr̥dʰrasya   rāmaṃ pratyanubʰāṣataḥ
   
asaṃmūḍʰasya gr̥dʰrasya   rāmaṃ pratyanubʰāṣataḥ /
Halfverse: c    
āsyāt susrāva rudʰiraṃ   mriyamāṇasya sāmiṣam
   
āsyāt susrāva rudʰiraṃ   mriyamāṇasya sāmiṣam /15/

Verse: 16 
Halfverse: a    
putro viśravasaḥ sākṣād   bʰrātā vaiśravaṇasya ca
   
putro viśravasaḥ sākṣād   bʰrātā vaiśravaṇasya ca /
Halfverse: c    
ity uktvā durlabʰān prāṇān   mumoca patageśvaraḥ
   
ity uktvā durlabʰān prāṇān   mumoca pataga_īśvaraḥ /16/

Verse: 17 
Halfverse: a    
brūhi brūhīti rāmasya   bruvāṇasya kr̥tāñjaleḥ
   
brūhi brūhi_iti rāmasya   bruvāṇasya kr̥ta_añjaleḥ /
Halfverse: c    
tyaktvā śarīraṃ gr̥dʰrasya   jagmuḥ prāṇā vihāyasaṃ
   
tyaktvā śarīraṃ gr̥dʰrasya   jagmuḥ prāṇā vihāyasaṃ /17/

Verse: 18 
Halfverse: a    
sa nikṣipya śiro bʰūmau   prasārya caraṇau tadā
   
sa nikṣipya śiro bʰūmau   prasārya caraṇau tadā /
Halfverse: c    
vikṣipya ca śarīraṃ svaṃ   papāta dʰaraṇītale
   
vikṣipya ca śarīraṃ svaṃ   papāta dʰaraṇī-tale /18/

Verse: 19 
Halfverse: a    
taṃ gr̥dʰraṃ prekṣya tāmrākṣaṃ   gatāsum acalopamam
   
taṃ gr̥dʰraṃ prekṣya tāmra_akṣaṃ   gata_asum acala_upamam /
Halfverse: c    
rāmaḥ subahubʰir duḥkʰair   dīnaḥ saumitrim abravīt
   
rāmaḥ subahubʰir duḥkʰair   dīnaḥ saumitrim abravīt /19/

Verse: 20 
Halfverse: a    
bahūni rakṣasāṃ vāse   varṣāṇi vasatā sukʰam
   
bahūni rakṣasāṃ vāse   varṣāṇi vasatā sukʰam /
Halfverse: c    
anena daṇḍakāraṇye   vicīrṇam iha pakṣiṇā
   
anena daṇḍaka_araṇye   vicīrṇam iha pakṣiṇā /20/

Verse: 21 
Halfverse: a    
anekavārṣiko yas tu   cirakālaṃ samuttʰitaḥ
   
aneka-vārṣiko yas tu   cira-kālaṃ samuttʰitaḥ /
Halfverse: c    
so 'yam adya hataḥ śete   kālo hi duratikramaḥ
   
so_ayam adya hataḥ śete   kālo hi duratikramaḥ /21/

Verse: 22 
Halfverse: a    
paśya lakṣmaṇa gr̥dʰro 'yam   upakārī hataś ca me
   
paśya lakṣmaṇa gr̥dʰro_ayam   upakārī hataś ca me /
Halfverse: c    
sītām abʰyavapan no vai   rāvaṇena balīyasā
   
sītām abʰyavapan no vai   rāvaṇena balīyasā /22/

Verse: 23 
Halfverse: a    
gr̥dʰrarājyaṃ parityajya   pitr̥paitāmahaṃ mahat
   
gr̥dʰra-rājyaṃ parityajya   pitr̥-paitāmahaṃ mahat /
Halfverse: c    
mama hetor ayaṃ prāṇān   mumoca patageśvaraḥ
   
mama hetor ayaṃ prāṇān   mumoca pataga_īśvaraḥ /23/

Verse: 24 
Halfverse: a    
sarvatra kʰalu dr̥śyante   sādʰavo dʰarmacāriṇaḥ
   
sarvatra kʰalu dr̥śyante   sādʰavo dʰarma-cāriṇaḥ /
Halfverse: c    
śūrāḥ śaraṇyāḥ saumitre   tiryagyonigateṣv api
   
śūrāḥ śaraṇyāḥ saumitre   tiryag-yoni-gateṣv api /24/

Verse: 25 
Halfverse: a    
sītāharaṇajaṃ duḥkʰaṃ   na me saumya tatʰāgatam
   
sītā-haraṇajaṃ duḥkʰaṃ   na me saumya tatʰā-gatam /
Halfverse: c    
yatʰā vināśo gr̥dʰrasya   matkr̥te ca paraṃtapa
   
yatʰā vināśo gr̥dʰrasya   mat-kr̥te ca paraṃ-tapa /25/

Verse: 26 
Halfverse: a    
rājā daśaratʰaḥ śrīmān   yatʰā mama mayā yaśāḥ
   
rājā daśaratʰaḥ śrīmān   yatʰā mama mayā yaśāḥ /
Halfverse: c    
pūjanīyaś ca mānyaś ca   tatʰāyaṃ patageśvaraḥ
   
pūjanīyaś ca mānyaś ca   tatʰā_ayaṃ pataga_īśvaraḥ /26/

Verse: 27 
Halfverse: a    
saumitre hara kāṣṭʰāni   nirmatʰiṣyāmi pāvakam
   
saumitre hara kāṣṭʰāni   nirmatʰiṣyāmi pāvakam /
Halfverse: c    
gr̥dʰrarājaṃ didʰakṣāmi   matkr̥te nidʰanaṃ gatam
   
gr̥dʰra-rājaṃ didʰakṣāmi   mat-kr̥te nidʰanaṃ gatam /27/

Verse: 28 
Halfverse: a    
nātʰaṃ patagalokasya   citām āropayāmy aham
   
nātʰaṃ pataga-lokasya   citām āropayāmy aham /
Halfverse: c    
imaṃ dʰakṣyāmi saumitre   hataṃ raudreṇa rakṣasā
   
imaṃ dʰakṣyāmi saumitre   hataṃ raudreṇa rakṣasā /28/

Verse: 29 
Halfverse: a    
gatir yajñaśīlānām   āhitāgneś ca gatiḥ
   
gatir yajña-śīlānām   āhita_agneś ca gatiḥ /
Halfverse: c    
aparāvartināṃ ca    ca bʰūmipradāyinām
   
apara_āvartināṃ ca    ca bʰūmi-pradāyinām /29/

Verse: 30 
Halfverse: a    
mayā tvaṃ samanujñāto   gaccʰa lokān anuttamān
   
mayā tvaṃ samanujñāto   gaccʰa lokān anuttamān /
Halfverse: c    
gr̥dʰrarāja mahāsattva   saṃskr̥taś ca mayā vraja
   
gr̥dʰra-rāja mahā-sattva   saṃskr̥taś ca mayā vraja /30/

Verse: 31 
Halfverse: a    
evam uktvā citāṃ dīptām   āropya patageśvaram
   
evam uktvā citāṃ dīptām   āropya pataga_īśvaram /
Halfverse: c    
dadāha rāmo dʰarmātmā   svabandʰum iva duḥkʰitaḥ
   
dadāha rāmo dʰarma_ātmā   sva-bandʰum iva duḥkʰitaḥ /31/

Verse: 32 
Halfverse: a    
rāmo 'tʰa sahasaumitrir   vanaṃ yātvā sa vīryavān
   
rāmo_atʰa saha-saumitrir   vanaṃ yātvā sa vīryavān /
Halfverse: c    
stʰūlān hatvā mahārohīn   anu tastāra taṃ dvijam
   
stʰūlān hatvā mahā-rohīn   anu tastāra taṃ dvijam /32/

Verse: 33 
Halfverse: a    
rohimāṃsāni coddʰr̥tya   peśīkr̥tvā mahāyaśāḥ
   
rohi-māṃsāni ca_uddʰr̥tya   peśī-kr̥tvā mahā-yaśāḥ /
Halfverse: c    
śakunāya dadau rāmo   ramye haritaśādvale
   
śakunāya dadau rāmo   ramye harita-śādvale /33/

Verse: 34 
Halfverse: a    
yat tat pretasya martyasya   katʰayanti dvijātayaḥ
   
yat tat pretasya martyasya   katʰayanti dvijātayaḥ /
Halfverse: c    
tat svargagamanaṃ tasya   kṣipraṃ rāmo jajāpa ha
   
tat svarga-gamanaṃ tasya   kṣipraṃ rāmo jajāpa ha /34/

Verse: 35 
Halfverse: a    
tato godāvarīṃ gatvā   nadīṃ naravarātmajau
   
tato godāvarīṃ gatvā   nadīṃ nara-vara_ātmajau /
Halfverse: c    
udakaṃ cakratus tasmai   gr̥dʰrarājāya tāv ubʰau
   
udakaṃ cakratus tasmai   gr̥dʰra-rājāya tāv ubʰau /35/

Verse: 36 


Halfverse: a    
sa gr̥dʰrarājaḥ kr̥tavān yaśaskaraṃ    sa gr̥dʰrarājaḥ kr̥tavān yaśaskaraṃ
   
sa gr̥dʰra-rājaḥ kr̥tavān yaśas-karaṃ    sa gr̥dʰra-rājaḥ kr̥tavān yaśas-karaṃ / {Gem}
Halfverse: b    
suduṣkaraṃ karma raṇe nipātitaḥ    suduṣkaraṃ karma raṇe nipātitaḥ
   
suduṣkaraṃ karma raṇe nipātitaḥ    suduṣkaraṃ karma raṇe nipātitaḥ / {Gem}
Halfverse: c    
maharṣikalpena ca saṃskr̥tas tadā    maharṣikalpena ca saṃskr̥tas tadā
   
maharṣi-kalpena ca saṃskr̥tas tadā    maharṣi-kalpena ca saṃskr̥tas tadā / {Gem}
Halfverse: d    
jagāma puṇyāṃ gatim ātmanaḥ śubʰām    jagāma puṇyāṃ gatim ātmanaḥ śubʰām
   
jagāma puṇyāṃ gatim ātmanaḥ śubʰām    jagāma puṇyāṃ gatim ātmanaḥ śubʰām /36/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.