TITUS
Ramayana
Part No. 252
Chapter: 64
Adhyāya
64
Verse: 1
Halfverse: a
rāmaḥ
prekṣya
tu
taṃ
gr̥dʰraṃ
bʰuvi
raudreṇa
pātitam
rāmaḥ
prekṣya
tu
taṃ
gr̥dʰraṃ
bʰuvi
raudreṇa
pātitam
/
Halfverse: c
saumitriṃ
mitrasaṃpannam
idaṃ
vacanam
abravīt
saumitriṃ
mitra-saṃpannam
idaṃ
vacanam
abravīt
/1/
Verse: 2
Halfverse: a
mamāyaṃ
nūnam
artʰeṣu
yatamāno
vihaṃgamaḥ
mama
_ayaṃ
nūnam
artʰeṣu
yatamāno
vihaṃgamaḥ
/
Halfverse: c
rākṣasena
hataḥ
saṃkʰye
prāṇāṃs
tyajati
dustyajān
rākṣasena
hataḥ
saṃkʰye
prāṇāṃs
tyajati
dustyajān
/2/
Verse: 3
Halfverse: a
ayam
asya
śarīre
'smin
prāṇo
lakṣmaṇa
vidyate
ayam
asya
śarīre
_asmin
prāṇo
lakṣmaṇa
vidyate
/
Halfverse: c
tatʰā
svaravihīno
'yaṃ
viklavaṃ
samudīkṣate
tatʰā
svara-vihīno
_ayaṃ
viklavaṃ
samudīkṣate
/3/
Verse: 4
Halfverse: a
jaṭāyo
yadi
śaknoṣi
vākyaṃ
vyāharituṃ
punaḥ
jaṭāyo
yadi
śaknoṣi
vākyaṃ
vyāharituṃ
punaḥ
/
Halfverse: c
sītām
ākʰyāhi
bʰadraṃ
te
vadʰam
ākʰyāhi
cātmanaḥ
sītām
ākʰyāhi
bʰadraṃ
te
vadʰam
ākʰyāhi
ca
_ātmanaḥ
/4/
Verse: 5
Halfverse: a
kiṃnimitto
'harat
sītāṃ
rāvaṇas
tasya
kiṃ
mayā
kiṃ-nimitto
_aharat
sītāṃ
rāvaṇas
tasya
kiṃ
mayā
/
Halfverse: c
aparāddʰaṃ
tu
yaṃ
dr̥ṣṭvā
rāvaṇena
hr̥tā
priyā
aparāddʰaṃ
tu
yaṃ
dr̥ṣṭvā
rāvaṇena
hr̥tā
priyā
/5/
Verse: 6
Halfverse: a
katʰaṃ
tac
candrasaṃkāśaṃ
mukʰam
āsīn
manoharam
katʰaṃ
tac
candra-saṃkāśaṃ
mukʰam
āsīn
mano-haram
/
Halfverse: c
sītayā
kāni
coktāni
tasmin
kāle
dvijottama
sītayā
kāni
ca
_uktāni
tasmin
kāle
dvija
_uttama
/6/
Verse: 7
Halfverse: a
katʰaṃvīryaḥ
katʰaṃrūpaḥ
kiṃkarmā
sa
ca
rākṣasaḥ
katʰaṃ-vīryaḥ
katʰaṃ-rūpaḥ
kiṃ-karmā
sa
ca
rākṣasaḥ
/
Halfverse: c
kva
cāsya
bʰavanaṃ
tāta
brūhi
me
paripr̥ccʰataḥ
kva
ca
_asya
bʰavanaṃ
tāta
brūhi
me
paripr̥ccʰataḥ
/7/
Verse: 8
Halfverse: a
tam
udvīkṣyātʰa
dīnātmā
vilapantam
anantaram
tam
udvīkṣya
_atʰa
dīna
_ātmā
vilapantam
anantaram
/
Halfverse: c
vācātisannayā
rāmaṃ
jaṭāyur
idam
abravīt
vācā
_atisannayā
rāmaṃ
jaṭāyur
idam
abravīt
/8/
Verse: 9
Halfverse: a
sā
hr̥tā
rākṣasendreṇa
rāvaṇena
vihāyasā
sā
hr̥tā
rākṣasa
_indreṇa
rāvaṇena
vihāyasā
/
Halfverse: c
māyām
āstʰāya
vipulāṃ
vātadurdinasaṃkulām
māyām
āstʰāya
vipulāṃ
vāta-durdina-saṃkulām
/9/
Verse: 10
Halfverse: a
pariśrāntasya
me
tāta
pakṣau
cʰittvā
niśācaraḥ
pariśrāntasya
me
tāta
pakṣau
cʰittvā
niśā-caraḥ
/
Halfverse: c
sītām
ādāya
vaidehīṃ
prayāto
dakṣiṇā
mukʰaḥ
sītām
ādāya
vaidehīṃ
prayāto
dakṣiṇā
mukʰaḥ
/10/
Verse: 11
Halfverse: a
uparudʰyanti
me
prāṇā
dr̥ṣṭir
bʰramati
rāgʰava
uparudʰyanti
me
prāṇā
dr̥ṣṭir
bʰramati
rāgʰava
/
Halfverse: c
paśyāmi
vr̥kṣān
sauvarṇān
uśīrakr̥tamūrdʰajān
paśyāmi
vr̥kṣān
sauvarṇān
uśīra-kr̥ta-mūrdʰajān
/11/
Verse: 12
Halfverse: a
yena
yāti
muhūrtena
sītām
ādāya
rāvaṇaḥ
yena
yāti
muhūrtena
sītām
ādāya
rāvaṇaḥ
/
Halfverse: c
vipranaṣṭaṃ
dʰanaṃ
kṣipraṃ
tat
svāmipratipadyate
vipranaṣṭaṃ
dʰanaṃ
kṣipraṃ
tat
svāmi-pratipadyate
/12/
Verse: 13
Halfverse: a
vindo
nāma
muhūrto
'sau
sa
ca
kākutstʰa
nābudʰat
vindo
nāma
muhūrto
_asau
sa
ca
kākutstʰa
na
_abudʰat
/
Halfverse: c
jʰaṣavad
baḍiśaṃ
gr̥hya
kṣipram
eva
vinaśyati
jʰaṣavad
baḍiśaṃ
gr̥hya
kṣipram
eva
vinaśyati
/13/
Verse: 14
Halfverse: a
na
ca
tvayā
vyatʰā
kāryā
janakasya
sutāṃ
prati
na
ca
tvayā
vyatʰā
kāryā
janakasya
sutāṃ
prati
/
Halfverse: c
vaidehyā
raṃsyase
kṣipraṃ
hatvā
taṃ
rākṣasaṃ
raṇe
vaidehyā
raṃsyase
kṣipraṃ
hatvā
taṃ
rākṣasaṃ
raṇe
/14/
Verse: 15
Halfverse: a
asaṃmūḍʰasya
gr̥dʰrasya
rāmaṃ
pratyanubʰāṣataḥ
asaṃmūḍʰasya
gr̥dʰrasya
rāmaṃ
pratyanubʰāṣataḥ
/
Halfverse: c
āsyāt
susrāva
rudʰiraṃ
mriyamāṇasya
sāmiṣam
āsyāt
susrāva
rudʰiraṃ
mriyamāṇasya
sāmiṣam
/15/
Verse: 16
Halfverse: a
putro
viśravasaḥ
sākṣād
bʰrātā
vaiśravaṇasya
ca
putro
viśravasaḥ
sākṣād
bʰrātā
vaiśravaṇasya
ca
/
Halfverse: c
ity
uktvā
durlabʰān
prāṇān
mumoca
patageśvaraḥ
ity
uktvā
durlabʰān
prāṇān
mumoca
pataga
_īśvaraḥ
/16/
Verse: 17
Halfverse: a
brūhi
brūhīti
rāmasya
bruvāṇasya
kr̥tāñjaleḥ
brūhi
brūhi
_iti
rāmasya
bruvāṇasya
kr̥ta
_añjaleḥ
/
Halfverse: c
tyaktvā
śarīraṃ
gr̥dʰrasya
jagmuḥ
prāṇā
vihāyasaṃ
tyaktvā
śarīraṃ
gr̥dʰrasya
jagmuḥ
prāṇā
vihāyasaṃ
/17/
Verse: 18
Halfverse: a
sa
nikṣipya
śiro
bʰūmau
prasārya
caraṇau
tadā
sa
nikṣipya
śiro
bʰūmau
prasārya
caraṇau
tadā
/
Halfverse: c
vikṣipya
ca
śarīraṃ
svaṃ
papāta
dʰaraṇītale
vikṣipya
ca
śarīraṃ
svaṃ
papāta
dʰaraṇī-tale
/18/
Verse: 19
Halfverse: a
taṃ
gr̥dʰraṃ
prekṣya
tāmrākṣaṃ
gatāsum
acalopamam
taṃ
gr̥dʰraṃ
prekṣya
tāmra
_akṣaṃ
gata
_asum
acala
_upamam
/
Halfverse: c
rāmaḥ
subahubʰir
duḥkʰair
dīnaḥ
saumitrim
abravīt
rāmaḥ
subahubʰir
duḥkʰair
dīnaḥ
saumitrim
abravīt
/19/
Verse: 20
Halfverse: a
bahūni
rakṣasāṃ
vāse
varṣāṇi
vasatā
sukʰam
bahūni
rakṣasāṃ
vāse
varṣāṇi
vasatā
sukʰam
/
Halfverse: c
anena
daṇḍakāraṇye
vicīrṇam
iha
pakṣiṇā
anena
daṇḍaka
_araṇye
vicīrṇam
iha
pakṣiṇā
/20/
Verse: 21
Halfverse: a
anekavārṣiko
yas
tu
cirakālaṃ
samuttʰitaḥ
aneka-vārṣiko
yas
tu
cira-kālaṃ
samuttʰitaḥ
/
Halfverse: c
so
'yam
adya
hataḥ
śete
kālo
hi
duratikramaḥ
so
_ayam
adya
hataḥ
śete
kālo
hi
duratikramaḥ
/21/
Verse: 22
Halfverse: a
paśya
lakṣmaṇa
gr̥dʰro
'yam
upakārī
hataś
ca
me
paśya
lakṣmaṇa
gr̥dʰro
_ayam
upakārī
hataś
ca
me
/
Halfverse: c
sītām
abʰyavapan
no
vai
rāvaṇena
balīyasā
sītām
abʰyavapan
no
vai
rāvaṇena
balīyasā
/22/
Verse: 23
Halfverse: a
gr̥dʰrarājyaṃ
parityajya
pitr̥paitāmahaṃ
mahat
gr̥dʰra-rājyaṃ
parityajya
pitr̥-paitāmahaṃ
mahat
/
Halfverse: c
mama
hetor
ayaṃ
prāṇān
mumoca
patageśvaraḥ
mama
hetor
ayaṃ
prāṇān
mumoca
pataga
_īśvaraḥ
/23/
Verse: 24
Halfverse: a
sarvatra
kʰalu
dr̥śyante
sādʰavo
dʰarmacāriṇaḥ
sarvatra
kʰalu
dr̥śyante
sādʰavo
dʰarma-cāriṇaḥ
/
Halfverse: c
śūrāḥ
śaraṇyāḥ
saumitre
tiryagyonigateṣv
api
śūrāḥ
śaraṇyāḥ
saumitre
tiryag-yoni-gateṣv
api
/24/
Verse: 25
Halfverse: a
sītāharaṇajaṃ
duḥkʰaṃ
na
me
saumya
tatʰāgatam
sītā-haraṇajaṃ
duḥkʰaṃ
na
me
saumya
tatʰā-gatam
/
Halfverse: c
yatʰā
vināśo
gr̥dʰrasya
matkr̥te
ca
paraṃtapa
yatʰā
vināśo
gr̥dʰrasya
mat-kr̥te
ca
paraṃ-tapa
/25/
Verse: 26
Halfverse: a
rājā
daśaratʰaḥ
śrīmān
yatʰā
mama
mayā
yaśāḥ
rājā
daśaratʰaḥ
śrīmān
yatʰā
mama
mayā
yaśāḥ
/
Halfverse: c
pūjanīyaś
ca
mānyaś
ca
tatʰāyaṃ
patageśvaraḥ
pūjanīyaś
ca
mānyaś
ca
tatʰā
_ayaṃ
pataga
_īśvaraḥ
/26/
Verse: 27
Halfverse: a
saumitre
hara
kāṣṭʰāni
nirmatʰiṣyāmi
pāvakam
saumitre
hara
kāṣṭʰāni
nirmatʰiṣyāmi
pāvakam
/
Halfverse: c
gr̥dʰrarājaṃ
didʰakṣāmi
matkr̥te
nidʰanaṃ
gatam
gr̥dʰra-rājaṃ
didʰakṣāmi
mat-kr̥te
nidʰanaṃ
gatam
/27/
Verse: 28
Halfverse: a
nātʰaṃ
patagalokasya
citām
āropayāmy
aham
nātʰaṃ
pataga-lokasya
citām
āropayāmy
aham
/
Halfverse: c
imaṃ
dʰakṣyāmi
saumitre
hataṃ
raudreṇa
rakṣasā
imaṃ
dʰakṣyāmi
saumitre
hataṃ
raudreṇa
rakṣasā
/28/
Verse: 29
Halfverse: a
yā
gatir
yajñaśīlānām
āhitāgneś
ca
yā
gatiḥ
yā
gatir
yajña-śīlānām
āhita
_agneś
ca
yā
gatiḥ
/
Halfverse: c
aparāvartināṃ
yā
ca
yā
ca
bʰūmipradāyinām
apara
_āvartināṃ
yā
ca
yā
ca
bʰūmi-pradāyinām
/29/
Verse: 30
Halfverse: a
mayā
tvaṃ
samanujñāto
gaccʰa
lokān
anuttamān
mayā
tvaṃ
samanujñāto
gaccʰa
lokān
anuttamān
/
Halfverse: c
gr̥dʰrarāja
mahāsattva
saṃskr̥taś
ca
mayā
vraja
gr̥dʰra-rāja
mahā-sattva
saṃskr̥taś
ca
mayā
vraja
/30/
Verse: 31
Halfverse: a
evam
uktvā
citāṃ
dīptām
āropya
patageśvaram
evam
uktvā
citāṃ
dīptām
āropya
pataga
_īśvaram
/
Halfverse: c
dadāha
rāmo
dʰarmātmā
svabandʰum
iva
duḥkʰitaḥ
dadāha
rāmo
dʰarma
_ātmā
sva-bandʰum
iva
duḥkʰitaḥ
/31/
Verse: 32
Halfverse: a
rāmo
'tʰa
sahasaumitrir
vanaṃ
yātvā
sa
vīryavān
rāmo
_atʰa
saha-saumitrir
vanaṃ
yātvā
sa
vīryavān
/
Halfverse: c
stʰūlān
hatvā
mahārohīn
anu
tastāra
taṃ
dvijam
stʰūlān
hatvā
mahā-rohīn
anu
tastāra
taṃ
dvijam
/32/
Verse: 33
Halfverse: a
rohimāṃsāni
coddʰr̥tya
peśīkr̥tvā
mahāyaśāḥ
rohi-māṃsāni
ca
_uddʰr̥tya
peśī-kr̥tvā
mahā-yaśāḥ
/
Halfverse: c
śakunāya
dadau
rāmo
ramye
haritaśādvale
śakunāya
dadau
rāmo
ramye
harita-śādvale
/33/
Verse: 34
Halfverse: a
yat
tat
pretasya
martyasya
katʰayanti
dvijātayaḥ
yat
tat
pretasya
martyasya
katʰayanti
dvijātayaḥ
/
Halfverse: c
tat
svargagamanaṃ
tasya
kṣipraṃ
rāmo
jajāpa
ha
tat
svarga-gamanaṃ
tasya
kṣipraṃ
rāmo
jajāpa
ha
/34/
Verse: 35
Halfverse: a
tato
godāvarīṃ
gatvā
nadīṃ
naravarātmajau
tato
godāvarīṃ
gatvā
nadīṃ
nara-vara
_ātmajau
/
Halfverse: c
udakaṃ
cakratus
tasmai
gr̥dʰrarājāya
tāv
ubʰau
udakaṃ
cakratus
tasmai
gr̥dʰra-rājāya
tāv
ubʰau
/35/
Verse: 36
Halfverse: a
sa
gr̥dʰrarājaḥ
kr̥tavān
yaśaskaraṃ
sa
gr̥dʰrarājaḥ
kr̥tavān
yaśaskaraṃ
sa
gr̥dʰra-rājaḥ
kr̥tavān
yaśas-karaṃ
sa
gr̥dʰra-rājaḥ
kr̥tavān
yaśas-karaṃ
/
{Gem}
Halfverse: b
suduṣkaraṃ
karma
raṇe
nipātitaḥ
suduṣkaraṃ
karma
raṇe
nipātitaḥ
suduṣkaraṃ
karma
raṇe
nipātitaḥ
suduṣkaraṃ
karma
raṇe
nipātitaḥ
/
{Gem}
Halfverse: c
maharṣikalpena
ca
saṃskr̥tas
tadā
maharṣikalpena
ca
saṃskr̥tas
tadā
maharṣi-kalpena
ca
saṃskr̥tas
tadā
maharṣi-kalpena
ca
saṃskr̥tas
tadā
/
{Gem}
Halfverse: d
jagāma
puṇyāṃ
gatim
ātmanaḥ
śubʰām
jagāma
puṇyāṃ
gatim
ātmanaḥ
śubʰām
jagāma
puṇyāṃ
gatim
ātmanaḥ
śubʰām
jagāma
puṇyāṃ
gatim
ātmanaḥ
śubʰām
/36/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.