TITUS
Ramayana
Part No. 251
Previous part

Chapter: 63 
Adhyāya 63


Verse: 1 
Halfverse: a    pūrvajo 'py uktamātras tu   lakṣmaṇena subʰāṣitam
   
pūrvajo_apy ukta-mātras tu   lakṣmaṇena subʰāṣitam /
Halfverse: c    
sāragrāhī mahāsāraṃ   pratijagrāha rāgʰavaḥ
   
sāra-grāhī mahā-sāraṃ   pratijagrāha rāgʰavaḥ /1/

Verse: 2 
Halfverse: a    
saṃnigr̥hya mahābāhuḥ   pravr̥ddʰaṃ kopam ātmanaḥ
   
saṃnigr̥hya mahā-bāhuḥ   pravr̥ddʰaṃ kopam ātmanaḥ /
Halfverse: c    
avaṣṭabʰya dʰanuś citraṃ   rāmo lakṣmaṇam abravīt
   
avaṣṭabʰya dʰanuś citraṃ   rāmo lakṣmaṇam abravīt /2/

Verse: 3 
Halfverse: a    
kiṃ kariṣyāvahe vatsa   kva gaccʰāva lakṣmaṇa
   
kiṃ kariṣyāvahe vatsa   kva gaccʰāva lakṣmaṇa /
Halfverse: c    
kenopāyena paśyeyaṃ   sītām iti vicintaya
   
kena_upāyena paśyeyaṃ   sītām iti vicintaya /3/

Verse: 4 
Halfverse: a    
taṃ tatʰā paritāpārtaṃ   lakṣmaṇo rāmam abravīt
   
taṃ tatʰā paritāpa_ārtaṃ   lakṣmaṇo rāmam abravīt /
Halfverse: c    
idam eva janastʰānaṃ   tvam anveṣitum arhasi
   
idam eva jana-stʰānaṃ   tvam anveṣitum arhasi /

Verse: 5 
Halfverse: a    
rākṣasair bahubʰiḥ kīrṇaṃ   nānādrumalatāyutam
   
rākṣasair bahubʰiḥ kīrṇaṃ   nānā-druma-latā_āyutam /5/
Halfverse: c    
santīha giridurgāṇi   nirdarāḥ kandarāṇi ca
   
santi_iha giri-durgāṇi   nirdarāḥ kandarāṇi ca /

Verse: 6 
Halfverse: a    
guhāś ca vividʰā gʰorā   nānāmr̥gagaṇākulāḥ
   
guhāś ca vividʰā gʰorā   nānā-mr̥ga-gaṇa_ākulāḥ /6/
Halfverse: c    
āvāsāḥ kiṃnarāṇāṃ ca   gandʰarvabʰavanāni ca
   
āvāsāḥ kiṃnarāṇāṃ ca   gandʰarva-bʰavanāni ca /

Verse: 7 
Halfverse: a    
tāni yukto mayā sārdʰaṃ   tvam anveṣitum arhasi
   
tāni yukto mayā sārdʰaṃ   tvam anveṣitum arhasi /7/
Halfverse: c    
tvadvidʰo buddʰisaṃpannā   māhātmāno nararṣabʰa
   
tvad-vidʰo buddʰi-saṃpannā   māhātmāno nara-r̥ṣabʰa /

Verse: 8 
Halfverse: a    
āpatsu na prakampante   vāyuvegair ivācalāḥ
   
āpatsu na prakampante   vāyu-vegair iva_acalāḥ /8/
Halfverse: c    
ity uktas tad vanaṃ sarvaṃ   vicacāra salakṣmaṇaḥ
   
ity uktas tad vanaṃ sarvaṃ   vicacāra salakṣmaṇaḥ /

Verse: 9 
Halfverse: a    
kruddʰo rāmaḥ śaraṃ gʰoraṃ   saṃdʰāya dʰanuṣi kṣuram
   
kruddʰo rāmaḥ śaraṃ gʰoraṃ   saṃdʰāya dʰanuṣi kṣuram /9/
Halfverse: c    
tataḥ parvatakūṭābʰaṃ   mahābʰāgaṃ dvijottamam
   
tataḥ parvata-kūṭa_ābʰaṃ   mahā-bʰāgaṃ dvija_uttamam /

Verse: 10 
Halfverse: a    
dadarśa patitaṃ bʰūmau   kṣatajārdraṃ jaṭāyuṣam
   
dadarśa patitaṃ bʰūmau   kṣataja_ārdraṃ jaṭāyuṣam /10/
Halfverse: c    
taṃ dr̥ṣṭvā giriśr̥ṅgābʰaṃ   rāmo lakṣmaṇam abravīt
   
taṃ dr̥ṣṭvā giri-śr̥ṅga_ābʰaṃ   rāmo lakṣmaṇam abravīt /
Halfverse: e    
anena sītā vaidehī   bʰakṣitā nātra saṃśayaḥ
   
anena sītā vaidehī   bʰakṣitā na_atra saṃśayaḥ /10/

Verse: 11 
Halfverse: a    
gr̥dʰrarūpam idaṃ vyaktaṃ   rakṣo bʰramati kānanam
   
gr̥dʰra-rūpam idaṃ vyaktaṃ   rakṣo bʰramati kānanam /
Halfverse: c    
bʰakṣayitvā viśālākṣīm   āste sītāṃ yatʰāsukʰam
   
bʰakṣayitvā viśāla_akṣīm   āste sītāṃ yatʰā-sukʰam /
Halfverse: e    
enaṃ vadʰiṣye dīptāgrair   gʰorair bāṇair ajihmagaiḥ
   
enaṃ vadʰiṣye dīpta_agrair   gʰorair bāṇair ajihmagaiḥ /11/

Verse: 12 
Halfverse: a    
ity uktvābʰyapatad gr̥dʰraṃ   saṃdʰāya dʰanuṣi kṣuram
   
ity uktvā_abʰyapatad gr̥dʰraṃ   saṃdʰāya dʰanuṣi kṣuram /
Halfverse: c    
kruddʰo rāmaḥ samudrāntāṃ   cālayann iva medinīm
   
kruddʰo rāmaḥ samudra_antāṃ   cālayann iva medinīm /12/

Verse: 13 
Halfverse: a    
taṃ dīnadīnayā vācā   sapʰenaṃ rudʰiraṃ vaman
   
taṃ dīna-dīnayā vācā   sapʰenaṃ rudʰiraṃ vaman /
Halfverse: c    
abʰyabʰāṣata pakṣī tu   rāmaṃ daśaratʰātmajam
   
abʰyabʰāṣata pakṣī tu   rāmaṃ daśaratʰa_ātmajam /13/

Verse: 14 
Halfverse: a    
yām oṣadʰim ivāyuṣmann   anveṣasi mahāvane
   
yām oṣadʰim iva_āyuṣmann   anveṣasi mahā-vane /
Halfverse: c    
devī mama ca prāṇā   rāvaṇenobʰayaṃ hr̥tam
   
devī mama ca prāṇā   rāvaṇena_ubʰayaṃ hr̥tam /14/

Verse: 15 
Halfverse: a    
tvayā virahitā devī   lakṣmaṇena ca rāgʰava
   
tvayā virahitā devī   lakṣmaṇena ca rāgʰava /
Halfverse: c    
hriyamāṇā mayā dr̥ṣṭā   rāvaṇena balīyasā
   
hriyamāṇā mayā dr̥ṣṭā   rāvaṇena balīyasā /15/

Verse: 16 
Halfverse: a    
sītām abʰyavapan no 'haṃ   rāvaṇaś ca raṇe mayā
   
sītām abʰyavapan no_ahaṃ   rāvaṇaś ca raṇe mayā /
Halfverse: c    
vidʰvaṃsitaratʰaccʰatraḥ   pātito dʰaraṇītale
   
vidʰvaṃsita-ratʰac-cʰatraḥ   pātito dʰaraṇī-tale /16/

Verse: 17 
Halfverse: a    
etad asya dʰanur bʰagnam   etad asya śarāvaram
   
etad asya dʰanur bʰagnam   etad asya śarāvaram /
Halfverse: c    
ayam asya raṇe rāma   bʰagnaḥ sāṃgrāmiko ratʰaḥ
   
ayam asya raṇe rāma   bʰagnaḥ sāṃgrāmiko ratʰaḥ /17/

Verse: 18 
Halfverse: a    
pariśrāntasya me pakṣau   cʰittvā kʰaḍgena rāvaṇaḥ
   
pariśrāntasya me pakṣau   cʰittvā kʰaḍgena rāvaṇaḥ /
Halfverse: c    
sītām ādāya vaidehīm   utpapāta vihāyasaṃ
   
sītām ādāya vaidehīm   utpapāta vihāyasaṃ /
Halfverse: e    
rakṣasā nihataṃ pūrvma   na māṃ hantuṃ tvam arhasi
   
rakṣasā nihataṃ pūrvma   na māṃ hantuṃ tvam arhasi /18/

Verse: 19 
Halfverse: a    
rāmas tasya tu vijñāya   sītāsaktāṃ priyāṃ katʰām
   
rāmas tasya tu vijñāya   sītā-saktāṃ priyāṃ katʰām /
Halfverse: c    
gr̥dʰrarājaṃ pariṣvajya   ruroda sahalakṣmaṇaḥ
   
gr̥dʰra-rājaṃ pariṣvajya   ruroda saha-lakṣmaṇaḥ /19/

Verse: 20 
Halfverse: a    
ekam ekāyane durge   niḥśvasantaṃ katʰaṃ cana
   
ekam eka_ayane durge   niḥśvasantaṃ katʰaṃcana /
Halfverse: c    
samīkṣya duḥkʰito rāmaḥ   saumitrim idam abravīt
   
samīkṣya duḥkʰito rāmaḥ   saumitrim idam abravīt /20/

Verse: 21 
Halfverse: a    
rājyād bʰraṃśo vane vāsaḥ   sītā naṣṭā hato dvijaḥ
   
rājyād bʰraṃśo vane vāsaḥ   sītā naṣṭā hato dvijaḥ /
Halfverse: c    
īdr̥śīyaṃ mamālakṣmīr   nirdahed api pāvakam
   
īdr̥śī_iyaṃ mama_alakṣmīr   nirdahed api pāvakam /21/

Verse: 22 
Halfverse: a    
saṃpūrṇam api ced adya   pratareyaṃ mahodadʰim
   
saṃpūrṇam api ced adya   pratareyaṃ mahā_udadʰim /
Halfverse: c    
so 'pi nūnaṃ mamālakṣmyā   viśuṣyet saritāṃ patiḥ
   
so_api nūnaṃ mama_alakṣmyā   viśuṣyet saritāṃ patiḥ /22/

Verse: 23 
Halfverse: a    
nāsty abʰāgyataro loke   matto 'smin sacarācare
   
na_asty abʰāgyataro loke   matto_asmin sacara_acare /
Halfverse: c    
yeneyaṃ mahatī prāptā   mayā vyasanavāgurā
   
yena_iyaṃ mahatī prāptā   mayā vyasana-vāgurā /23/

Verse: 24 
Halfverse: a    
ayaṃ pitr̥vayasyo me   gr̥dʰrarājo jarānvitaḥ
   
ayaṃ pitr̥-vayasyo me   gr̥dʰra-rājo jarā_anvitaḥ /
Halfverse: c    
śete vinihato bʰūmau   mama bʰāgyaviparyayāt
   
śete vinihato bʰūmau   mama bʰāgya-viparyayāt /24/

Verse: 25 
Halfverse: a    
ity evam uktvā bahuśo   rāgʰavaḥ sahalakṣmaṇaḥ
   
ity evam uktvā bahuśo   rāgʰavaḥ saha-lakṣmaṇaḥ /
Halfverse: c    
jaṭāyuṣaṃ ca pasparśa   pitr̥snehaṃ nidarśayan
   
jaṭāyuṣaṃ ca pasparśa   pitr̥-snehaṃ nidarśayan /25/

Verse: 26 


Halfverse: a    
nikr̥ttapakṣaṃ rudʰirāvasiktaṃ    nikr̥ttapakṣaṃ rudʰirāvasiktaṃ
   
nikr̥tta-pakṣaṃ rudʰira_avasiktaṃ    nikr̥tta-pakṣaṃ rudʰira_avasiktaṃ / {Gem}
Halfverse: b    
taṃ gr̥dʰrarājaṃ parirabʰya rāmaḥ    taṃ gr̥dʰrarājaṃ parirabʰya rāmaḥ
   
taṃ gr̥dʰra-rājaṃ parirabʰya rāmaḥ    taṃ gr̥dʰra-rājaṃ parirabʰya rāmaḥ / {Gem}
Halfverse: c    
kva maitʰili prāṇasamā mameti    kva maitʰili prāṇasamā mameti
   
kva maitʰili prāṇa-samā mama_iti    kva maitʰili prāṇa-samā mama_iti / {Gem}
Halfverse: d    
vimucya vācaṃ nipapāta bʰūmau    vimucya vācaṃ nipapāta bʰūmau
   
vimucya vācaṃ nipapāta bʰūmau    vimucya vācaṃ nipapāta bʰūmau /26/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.