TITUS
Ramayana
Part No. 251
Chapter: 63
Adhyāya
63
Verse: 1
Halfverse: a
pūrvajo
'py
uktamātras
tu
lakṣmaṇena
subʰāṣitam
pūrvajo
_apy
ukta-mātras
tu
lakṣmaṇena
subʰāṣitam
/
Halfverse: c
sāragrāhī
mahāsāraṃ
pratijagrāha
rāgʰavaḥ
sāra-grāhī
mahā-sāraṃ
pratijagrāha
rāgʰavaḥ
/1/
Verse: 2
Halfverse: a
saṃnigr̥hya
mahābāhuḥ
pravr̥ddʰaṃ
kopam
ātmanaḥ
saṃnigr̥hya
mahā-bāhuḥ
pravr̥ddʰaṃ
kopam
ātmanaḥ
/
Halfverse: c
avaṣṭabʰya
dʰanuś
citraṃ
rāmo
lakṣmaṇam
abravīt
avaṣṭabʰya
dʰanuś
citraṃ
rāmo
lakṣmaṇam
abravīt
/2/
Verse: 3
Halfverse: a
kiṃ
kariṣyāvahe
vatsa
kva
vā
gaccʰāva
lakṣmaṇa
kiṃ
kariṣyāvahe
vatsa
kva
vā
gaccʰāva
lakṣmaṇa
/
Halfverse: c
kenopāyena
paśyeyaṃ
sītām
iti
vicintaya
kena
_upāyena
paśyeyaṃ
sītām
iti
vicintaya
/3/
Verse: 4
Halfverse: a
taṃ
tatʰā
paritāpārtaṃ
lakṣmaṇo
rāmam
abravīt
taṃ
tatʰā
paritāpa
_ārtaṃ
lakṣmaṇo
rāmam
abravīt
/
Halfverse: c
idam
eva
janastʰānaṃ
tvam
anveṣitum
arhasi
idam
eva
jana-stʰānaṃ
tvam
anveṣitum
arhasi
/
Verse: 5
Halfverse: a
rākṣasair
bahubʰiḥ
kīrṇaṃ
nānādrumalatāyutam
rākṣasair
bahubʰiḥ
kīrṇaṃ
nānā-druma-latā
_āyutam
/5/
Halfverse: c
santīha
giridurgāṇi
nirdarāḥ
kandarāṇi
ca
santi
_iha
giri-durgāṇi
nirdarāḥ
kandarāṇi
ca
/
Verse: 6
Halfverse: a
guhāś
ca
vividʰā
gʰorā
nānāmr̥gagaṇākulāḥ
guhāś
ca
vividʰā
gʰorā
nānā-mr̥ga-gaṇa
_ākulāḥ
/6/
Halfverse: c
āvāsāḥ
kiṃnarāṇāṃ
ca
gandʰarvabʰavanāni
ca
āvāsāḥ
kiṃnarāṇāṃ
ca
gandʰarva-bʰavanāni
ca
/
Verse: 7
Halfverse: a
tāni
yukto
mayā
sārdʰaṃ
tvam
anveṣitum
arhasi
tāni
yukto
mayā
sārdʰaṃ
tvam
anveṣitum
arhasi
/7/
Halfverse: c
tvadvidʰo
buddʰisaṃpannā
māhātmāno
nararṣabʰa
tvad-vidʰo
buddʰi-saṃpannā
māhātmāno
nara-r̥ṣabʰa
/
Verse: 8
Halfverse: a
āpatsu
na
prakampante
vāyuvegair
ivācalāḥ
āpatsu
na
prakampante
vāyu-vegair
iva
_acalāḥ
/8/
Halfverse: c
ity
uktas
tad
vanaṃ
sarvaṃ
vicacāra
salakṣmaṇaḥ
ity
uktas
tad
vanaṃ
sarvaṃ
vicacāra
salakṣmaṇaḥ
/
Verse: 9
Halfverse: a
kruddʰo
rāmaḥ
śaraṃ
gʰoraṃ
saṃdʰāya
dʰanuṣi
kṣuram
kruddʰo
rāmaḥ
śaraṃ
gʰoraṃ
saṃdʰāya
dʰanuṣi
kṣuram
/9/
Halfverse: c
tataḥ
parvatakūṭābʰaṃ
mahābʰāgaṃ
dvijottamam
tataḥ
parvata-kūṭa
_ābʰaṃ
mahā-bʰāgaṃ
dvija
_uttamam
/
Verse: 10
Halfverse: a
dadarśa
patitaṃ
bʰūmau
kṣatajārdraṃ
jaṭāyuṣam
dadarśa
patitaṃ
bʰūmau
kṣataja
_ārdraṃ
jaṭāyuṣam
/10/
Halfverse: c
taṃ
dr̥ṣṭvā
giriśr̥ṅgābʰaṃ
rāmo
lakṣmaṇam
abravīt
taṃ
dr̥ṣṭvā
giri-śr̥ṅga
_ābʰaṃ
rāmo
lakṣmaṇam
abravīt
/
Halfverse: e
anena
sītā
vaidehī
bʰakṣitā
nātra
saṃśayaḥ
anena
sītā
vaidehī
bʰakṣitā
na
_atra
saṃśayaḥ
/10/
Verse: 11
Halfverse: a
gr̥dʰrarūpam
idaṃ
vyaktaṃ
rakṣo
bʰramati
kānanam
gr̥dʰra-rūpam
idaṃ
vyaktaṃ
rakṣo
bʰramati
kānanam
/
Halfverse: c
bʰakṣayitvā
viśālākṣīm
āste
sītāṃ
yatʰāsukʰam
bʰakṣayitvā
viśāla
_akṣīm
āste
sītāṃ
yatʰā-sukʰam
/
Halfverse: e
enaṃ
vadʰiṣye
dīptāgrair
gʰorair
bāṇair
ajihmagaiḥ
enaṃ
vadʰiṣye
dīpta
_agrair
gʰorair
bāṇair
ajihmagaiḥ
/11/
Verse: 12
Halfverse: a
ity
uktvābʰyapatad
gr̥dʰraṃ
saṃdʰāya
dʰanuṣi
kṣuram
ity
uktvā
_abʰyapatad
gr̥dʰraṃ
saṃdʰāya
dʰanuṣi
kṣuram
/
Halfverse: c
kruddʰo
rāmaḥ
samudrāntāṃ
cālayann
iva
medinīm
kruddʰo
rāmaḥ
samudra
_antāṃ
cālayann
iva
medinīm
/12/
Verse: 13
Halfverse: a
taṃ
dīnadīnayā
vācā
sapʰenaṃ
rudʰiraṃ
vaman
taṃ
dīna-dīnayā
vācā
sapʰenaṃ
rudʰiraṃ
vaman
/
Halfverse: c
abʰyabʰāṣata
pakṣī
tu
rāmaṃ
daśaratʰātmajam
abʰyabʰāṣata
pakṣī
tu
rāmaṃ
daśaratʰa
_ātmajam
/13/
Verse: 14
Halfverse: a
yām
oṣadʰim
ivāyuṣmann
anveṣasi
mahāvane
yām
oṣadʰim
iva
_āyuṣmann
anveṣasi
mahā-vane
/
Halfverse: c
sā
devī
mama
ca
prāṇā
rāvaṇenobʰayaṃ
hr̥tam
sā
devī
mama
ca
prāṇā
rāvaṇena
_ubʰayaṃ
hr̥tam
/14/
Verse: 15
Halfverse: a
tvayā
virahitā
devī
lakṣmaṇena
ca
rāgʰava
tvayā
virahitā
devī
lakṣmaṇena
ca
rāgʰava
/
Halfverse: c
hriyamāṇā
mayā
dr̥ṣṭā
rāvaṇena
balīyasā
hriyamāṇā
mayā
dr̥ṣṭā
rāvaṇena
balīyasā
/15/
Verse: 16
Halfverse: a
sītām
abʰyavapan
no
'haṃ
rāvaṇaś
ca
raṇe
mayā
sītām
abʰyavapan
no
_ahaṃ
rāvaṇaś
ca
raṇe
mayā
/
Halfverse: c
vidʰvaṃsitaratʰaccʰatraḥ
pātito
dʰaraṇītale
vidʰvaṃsita-ratʰac-cʰatraḥ
pātito
dʰaraṇī-tale
/16/
Verse: 17
Halfverse: a
etad
asya
dʰanur
bʰagnam
etad
asya
śarāvaram
etad
asya
dʰanur
bʰagnam
etad
asya
śarāvaram
/
Halfverse: c
ayam
asya
raṇe
rāma
bʰagnaḥ
sāṃgrāmiko
ratʰaḥ
ayam
asya
raṇe
rāma
bʰagnaḥ
sāṃgrāmiko
ratʰaḥ
/17/
Verse: 18
Halfverse: a
pariśrāntasya
me
pakṣau
cʰittvā
kʰaḍgena
rāvaṇaḥ
pariśrāntasya
me
pakṣau
cʰittvā
kʰaḍgena
rāvaṇaḥ
/
Halfverse: c
sītām
ādāya
vaidehīm
utpapāta
vihāyasaṃ
sītām
ādāya
vaidehīm
utpapāta
vihāyasaṃ
/
Halfverse: e
rakṣasā
nihataṃ
pūrvma
na
māṃ
hantuṃ
tvam
arhasi
rakṣasā
nihataṃ
pūrvma
na
māṃ
hantuṃ
tvam
arhasi
/18/
Verse: 19
Halfverse: a
rāmas
tasya
tu
vijñāya
sītāsaktāṃ
priyāṃ
katʰām
rāmas
tasya
tu
vijñāya
sītā-saktāṃ
priyāṃ
katʰām
/
Halfverse: c
gr̥dʰrarājaṃ
pariṣvajya
ruroda
sahalakṣmaṇaḥ
gr̥dʰra-rājaṃ
pariṣvajya
ruroda
saha-lakṣmaṇaḥ
/19/
Verse: 20
Halfverse: a
ekam
ekāyane
durge
niḥśvasantaṃ
katʰaṃ
cana
ekam
eka
_ayane
durge
niḥśvasantaṃ
katʰaṃcana
/
Halfverse: c
samīkṣya
duḥkʰito
rāmaḥ
saumitrim
idam
abravīt
samīkṣya
duḥkʰito
rāmaḥ
saumitrim
idam
abravīt
/20/
Verse: 21
Halfverse: a
rājyād
bʰraṃśo
vane
vāsaḥ
sītā
naṣṭā
hato
dvijaḥ
rājyād
bʰraṃśo
vane
vāsaḥ
sītā
naṣṭā
hato
dvijaḥ
/
Halfverse: c
īdr̥śīyaṃ
mamālakṣmīr
nirdahed
api
pāvakam
īdr̥śī
_iyaṃ
mama
_alakṣmīr
nirdahed
api
pāvakam
/21/
Verse: 22
Halfverse: a
saṃpūrṇam
api
ced
adya
pratareyaṃ
mahodadʰim
saṃpūrṇam
api
ced
adya
pratareyaṃ
mahā
_udadʰim
/
Halfverse: c
so
'pi
nūnaṃ
mamālakṣmyā
viśuṣyet
saritāṃ
patiḥ
so
_api
nūnaṃ
mama
_alakṣmyā
viśuṣyet
saritāṃ
patiḥ
/22/
Verse: 23
Halfverse: a
nāsty
abʰāgyataro
loke
matto
'smin
sacarācare
na
_asty
abʰāgyataro
loke
matto
_asmin
sacara
_acare
/
Halfverse: c
yeneyaṃ
mahatī
prāptā
mayā
vyasanavāgurā
yena
_iyaṃ
mahatī
prāptā
mayā
vyasana-vāgurā
/23/
Verse: 24
Halfverse: a
ayaṃ
pitr̥vayasyo
me
gr̥dʰrarājo
jarānvitaḥ
ayaṃ
pitr̥-vayasyo
me
gr̥dʰra-rājo
jarā
_anvitaḥ
/
Halfverse: c
śete
vinihato
bʰūmau
mama
bʰāgyaviparyayāt
śete
vinihato
bʰūmau
mama
bʰāgya-viparyayāt
/24/
Verse: 25
Halfverse: a
ity
evam
uktvā
bahuśo
rāgʰavaḥ
sahalakṣmaṇaḥ
ity
evam
uktvā
bahuśo
rāgʰavaḥ
saha-lakṣmaṇaḥ
/
Halfverse: c
jaṭāyuṣaṃ
ca
pasparśa
pitr̥snehaṃ
nidarśayan
jaṭāyuṣaṃ
ca
pasparśa
pitr̥-snehaṃ
nidarśayan
/25/
Verse: 26
Halfverse: a
nikr̥ttapakṣaṃ
rudʰirāvasiktaṃ
nikr̥ttapakṣaṃ
rudʰirāvasiktaṃ
nikr̥tta-pakṣaṃ
rudʰira
_avasiktaṃ
nikr̥tta-pakṣaṃ
rudʰira
_avasiktaṃ
/
{Gem}
Halfverse: b
taṃ
gr̥dʰrarājaṃ
parirabʰya
rāmaḥ
taṃ
gr̥dʰrarājaṃ
parirabʰya
rāmaḥ
taṃ
gr̥dʰra-rājaṃ
parirabʰya
rāmaḥ
taṃ
gr̥dʰra-rājaṃ
parirabʰya
rāmaḥ
/
{Gem}
Halfverse: c
kva
maitʰili
prāṇasamā
mameti
kva
maitʰili
prāṇasamā
mameti
kva
maitʰili
prāṇa-samā
mama
_iti
kva
maitʰili
prāṇa-samā
mama
_iti
/
{Gem}
Halfverse: d
vimucya
vācaṃ
nipapāta
bʰūmau
vimucya
vācaṃ
nipapāta
bʰūmau
vimucya
vācaṃ
nipapāta
bʰūmau
vimucya
vācaṃ
nipapāta
bʰūmau
/26/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.