TITUS
Ramayana
Part No. 250
Chapter: 62
Adhyāya
62
Verse: 1
Halfverse: a
taṃ
tatʰā
śokasaṃtaptaṃ
vilapantam
anātʰavat
taṃ
tatʰā
śoka-saṃtaptaṃ
vilapantam
anātʰavat
/
Halfverse: c
mohena
mahatāviṣṭaṃ
paridyūnam
acetanam
mohena
mahatā
_āviṣṭaṃ
paridyūnam
acetanam
/1/
Verse: 2
Halfverse: a
tataḥ
saumitrir
āśvāsya
muhūrtād
iva
lakṣmaṇaḥ
tataḥ
saumitrir
āśvāsya
muhūrtād
iva
lakṣmaṇaḥ
/
Halfverse: c
rāmaṃ
saṃbodʰayām
āsa
caraṇau
cābʰipīḍayan
rāmaṃ
saṃbodʰayām
āsa
caraṇau
ca
_abʰipīḍayan
/2/
Verse: 3
Halfverse: a
mahatā
tapasā
rāma
mahatā
cāpi
karmaṇā
mahatā
tapasā
rāma
mahatā
ca
_api
karmaṇā
/
Halfverse: c
rājñā
daśaratʰenāsīl
labdʰo
'mr̥tam
ivāmaraiḥ
rājñā
daśaratʰena
_āsīl
labdʰo
_amr̥tam
iva
_amaraiḥ
/3/
Verse: 4
Halfverse: a
tava
caiva
guṇair
baddʰas
tvadviyogān
mahīpatiḥ
tava
caiva
guṇair
baddʰas
tvad-viyogān
mahī-patiḥ
/
Halfverse: c
rājā
devatvam
āpanno
bʰaratasya
yatʰā
śrutam
rājā
devatvam
āpanno
bʰaratasya
yatʰā
śrutam
/4/
Verse: 5
Halfverse: a
yadi
duḥkʰam
idaṃ
prāptaṃ
kākutstʰa
na
sahiṣyase
yadi
duḥkʰam
idaṃ
prāptaṃ
kākutstʰa
na
sahiṣyase
/
Halfverse: c
prākr̥taś
cālpasattvaś
ca
itaraḥ
kaḥ
sahiṣyati
prākr̥taś
ca
_alpa-sattvaś
ca
itaraḥ
kaḥ
sahiṣyati
/5/
Verse: 6
Halfverse: a
duḥkʰito
hi
bʰavām̐l
lokāṃs
tejasā
yadi
dʰakṣyate
duḥkʰito
hi
bʰavām̐l
lokāṃs
tejasā
yadi
dʰakṣyate
/
Halfverse: c
ārtāḥ
prajā
naravyāgʰra
kva
nu
yāsyanti
nirvr̥tim
ārtāḥ
prajā
nara-vyāgʰra
kva
nu
yāsyanti
nirvr̥tim
/6/
Verse: 7
Halfverse: a
lokasvabʰāva
evaiṣa
yayātir
nahuṣātmajaḥ
loka-svabʰāva
eva
_eṣa
yayātir
nahuṣa
_ātmajaḥ
/
Halfverse: c
gataḥ
śakreṇa
sālokyam
anayas
taṃ
samaspr̥śat
gataḥ
śakreṇa
sālokyam
anayas
taṃ
samaspr̥śat
/7/
Verse: 8
Halfverse: a
maharṣayo
vasiṣṭʰas
tu
yaḥ
pitur
naḥ
purohitaḥ
mahā-r̥ṣayo
vasiṣṭʰas
tu
yaḥ
pitur
naḥ
purohitaḥ
/
Halfverse: c
ahnā
putraśataṃ
jajñe
tatʰaivāsya
punar
hatam
ahnā
putra-śataṃ
jajñe
tatʰaiva
_asya
punar
hatam
/8/
Verse: 9
Halfverse: a
yā
ceyaṃ
jagato
mātā
devī
lokanamaskr̥tā
yā
ca
_iyaṃ
jagato
mātā
devī
loka-namas-kr̥tā
/
Halfverse: c
asyāś
ca
calanaṃ
bʰūmer
dr̥śyate
satyasaṃśrava
asyāś
ca
calanaṃ
bʰūmer
dr̥śyate
satya-saṃśrava
/9/
Verse: 10
Halfverse: a
yau
cemau
jagatāṃ
netre
yatra
sarvaṃ
pratiṣṭʰitam
yau
ca
_imau
jagatāṃ
netre
yatra
sarvaṃ
pratiṣṭʰitam
/
Halfverse: c
ādityacandrau
grahaṇam
abʰyupetau
mahābalau
āditya-candrau
grahaṇam
abʰyupetau
mahā-balau
/10/
Verse: 11
Halfverse: a
sumahānty
api
bʰūtāni
devāś
ca
puruṣarṣabʰa
sumahānty
api
bʰūtāni
devāś
ca
puruṣa-r̥ṣabʰa
/
Halfverse: c
na
daivasya
pramuñcanti
sarvabʰūtāni
dehinaḥ
na
daivasya
pramuñcanti
sarva-bʰūtāni
dehinaḥ
/11/
Verse: 12
Halfverse: a
śakrādiṣv
api
deveṣu
vartamānau
nayānayau
śakra
_ādiṣv
api
deveṣu
vartamānau
naya
_anayau
/
Halfverse: c
śrūyete
naraśārdūla
na
tvaṃ
vyatʰitum
arhasi
śrūyete
nara-śārdūla
na
tvaṃ
vyatʰitum
arhasi
/12/
Verse: 13
Halfverse: a
naṣṭāyām
api
vaidehyāṃ
hr̥tāyām
api
cānagʰa
naṣṭāyām
api
vaidehyāṃ
hr̥tāyām
api
ca
_anagʰa
/
Halfverse: c
śocituṃ
nārhase
vīra
yatʰānyaḥ
prākr̥tas
tatʰā
śocituṃ
na
_arhase
vīra
yatʰā
_anyaḥ
prākr̥tas
tatʰā
/13/
Verse: 14
Halfverse: a
tvadvidʰā
hi
na
śocanti
satataṃ
satyadarśinaḥ
tvad-vidʰā
hi
na
śocanti
satataṃ
satya-darśinaḥ
/
Halfverse: c
sumahatsv
api
kr̥ccʰreṣu
rāmānirviṇṇadarśaṇāḥ
sumahatsv
api
kr̥ccʰreṣu
rāma
_anirviṇṇa-darśaṇāḥ
/14/
Verse: 15
Halfverse: a
tattvato
hi
naraśreṣṭʰa
buddʰyā
samanucintaya
tattvato
hi
nara-śreṣṭʰa
buddʰyā
samanucintaya
/
Halfverse: c
buddʰyā
yuktā
mahāprājñā
vijānanti
śubʰāśubʰe
buddʰyā
yuktā
mahā-prājñā
vijānanti
śubʰa
_aśubʰe
/15/
Verse: 16
Halfverse: a
adr̥ṣṭaguṇadoṣāṇām
adʰr̥tānāṃ
ca
karmaṇām
adr̥ṣṭa-guṇa-doṣāṇām
adʰr̥tānāṃ
ca
karmaṇām
/
Halfverse: c
nāntareṇa
kriyāṃ
teṣāṃ
pʰalam
iṣṭaṃ
pravartate
na
_antareṇa
kriyāṃ
teṣāṃ
pʰalam
iṣṭaṃ
pravartate
/16/
Verse: 17
Halfverse: a
mām
eva
hi
purā
vīra
tvam
eva
bahuṣo
'nvaśāḥ
mām
eva
hi
purā
vīra
tvam
eva
bahuṣo
_anvaśāḥ
/
Halfverse: c
anuśiṣyād
dʰi
ko
nu
tvām
api
sākṣād
br̥haspatiḥ
anuśiṣyādd^hi
ko
nu
tvām
api
sākṣād
br̥haspatiḥ
/17/
Verse: 18
Halfverse: a
buddʰiś
ca
te
mahāprājña
devair
api
duranvayā
buddʰiś
ca
te
mahā-prājña
devair
api
duranvayā
/
Halfverse: c
śokenābʰiprasuptaṃ
te
jñānaṃ
saṃbodʰayāmy
aham
śokena
_abʰiprasuptaṃ
te
jñānaṃ
saṃbodʰayāmy
aham
/18/
Verse: 19
Halfverse: a
divyaṃ
ca
mānuṣaṃ
caivam
ātmanaś
ca
parākramam
divyaṃ
ca
mānuṣaṃ
ca
_evam
ātmanaś
ca
parākramam
/
Halfverse: c
ikṣvākuvr̥ṣabʰāvekṣya
yatasva
dviṣatāṃ
badʰe
ikṣvāku-vr̥ṣabʰa
_avekṣya
yatasva
dviṣatāṃ
badʰe
/19/
Verse: 20
Halfverse: a
kiṃ
te
sarvavināśena
kr̥tena
puruṣarṣabʰa
kiṃ
te
sarva-vināśena
kr̥tena
puruṣa-r̥ṣabʰa
/
Halfverse: c
tam
eva
tu
ripuṃ
pāpaṃ
vijñāyoddʰartum
arhasi
tam
eva
tu
ripuṃ
pāpaṃ
vijñāya
_uddʰartum
arhasi
/20/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.