TITUS
Ramayana
Part No. 250
Previous part

Chapter: 62 
Adhyāya 62


Verse: 1 
Halfverse: a    taṃ tatʰā śokasaṃtaptaṃ   vilapantam anātʰavat
   
taṃ tatʰā śoka-saṃtaptaṃ   vilapantam anātʰavat /
Halfverse: c    
mohena mahatāviṣṭaṃ   paridyūnam acetanam
   
mohena mahatā_āviṣṭaṃ   paridyūnam acetanam /1/

Verse: 2 
Halfverse: a    
tataḥ saumitrir āśvāsya   muhūrtād iva lakṣmaṇaḥ
   
tataḥ saumitrir āśvāsya   muhūrtād iva lakṣmaṇaḥ /
Halfverse: c    
rāmaṃ saṃbodʰayām āsa   caraṇau cābʰipīḍayan
   
rāmaṃ saṃbodʰayām āsa   caraṇau ca_abʰipīḍayan /2/

Verse: 3 
Halfverse: a    
mahatā tapasā rāma   mahatā cāpi karmaṇā
   
mahatā tapasā rāma   mahatā ca_api karmaṇā /
Halfverse: c    
rājñā daśaratʰenāsīl   labdʰo 'mr̥tam ivāmaraiḥ
   
rājñā daśaratʰena_āsīl   labdʰo_amr̥tam iva_amaraiḥ /3/

Verse: 4 
Halfverse: a    
tava caiva guṇair baddʰas   tvadviyogān mahīpatiḥ
   
tava caiva guṇair baddʰas   tvad-viyogān mahī-patiḥ /
Halfverse: c    
rājā devatvam āpanno   bʰaratasya yatʰā śrutam
   
rājā devatvam āpanno   bʰaratasya yatʰā śrutam /4/

Verse: 5 
Halfverse: a    
yadi duḥkʰam idaṃ prāptaṃ   kākutstʰa na sahiṣyase
   
yadi duḥkʰam idaṃ prāptaṃ   kākutstʰa na sahiṣyase /
Halfverse: c    
prākr̥taś cālpasattvaś ca   itaraḥ kaḥ sahiṣyati
   
prākr̥taś ca_alpa-sattvaś ca   itaraḥ kaḥ sahiṣyati /5/

Verse: 6 
Halfverse: a    
duḥkʰito hi bʰavām̐l lokāṃs   tejasā yadi dʰakṣyate
   
duḥkʰito hi bʰavām̐l lokāṃs   tejasā yadi dʰakṣyate /
Halfverse: c    
ārtāḥ prajā naravyāgʰra   kva nu yāsyanti nirvr̥tim
   
ārtāḥ prajā nara-vyāgʰra   kva nu yāsyanti nirvr̥tim /6/

Verse: 7 
Halfverse: a    
lokasvabʰāva evaiṣa   yayātir nahuṣātmajaḥ
   
loka-svabʰāva eva_eṣa   yayātir nahuṣa_ātmajaḥ /
Halfverse: c    
gataḥ śakreṇa sālokyam   anayas taṃ samaspr̥śat
   
gataḥ śakreṇa sālokyam   anayas taṃ samaspr̥śat /7/

Verse: 8 
Halfverse: a    
maharṣayo vasiṣṭʰas tu   yaḥ pitur naḥ purohitaḥ
   
mahā-r̥ṣayo vasiṣṭʰas tu   yaḥ pitur naḥ purohitaḥ /
Halfverse: c    
ahnā putraśataṃ jajñe   tatʰaivāsya punar hatam
   
ahnā putra-śataṃ jajñe   tatʰaiva_asya punar hatam /8/

Verse: 9 
Halfverse: a    
ceyaṃ jagato mātā   devī lokanamaskr̥tā
   
ca_iyaṃ jagato mātā   devī loka-namas-kr̥tā /
Halfverse: c    
asyāś ca calanaṃ bʰūmer   dr̥śyate satyasaṃśrava
   
asyāś ca calanaṃ bʰūmer   dr̥śyate satya-saṃśrava /9/

Verse: 10 
Halfverse: a    
yau cemau jagatāṃ netre   yatra sarvaṃ pratiṣṭʰitam
   
yau ca_imau jagatāṃ netre   yatra sarvaṃ pratiṣṭʰitam /
Halfverse: c    
ādityacandrau grahaṇam   abʰyupetau mahābalau
   
āditya-candrau grahaṇam   abʰyupetau mahā-balau /10/

Verse: 11 
Halfverse: a    
sumahānty api bʰūtāni   devāś ca puruṣarṣabʰa
   
sumahānty api bʰūtāni   devāś ca puruṣa-r̥ṣabʰa /
Halfverse: c    
na daivasya pramuñcanti   sarvabʰūtāni dehinaḥ
   
na daivasya pramuñcanti   sarva-bʰūtāni dehinaḥ /11/

Verse: 12 
Halfverse: a    
śakrādiṣv api deveṣu   vartamānau nayānayau
   
śakra_ādiṣv api deveṣu   vartamānau naya_anayau /
Halfverse: c    
śrūyete naraśārdūla   na tvaṃ vyatʰitum arhasi
   
śrūyete nara-śārdūla   na tvaṃ vyatʰitum arhasi /12/

Verse: 13 
Halfverse: a    
naṣṭāyām api vaidehyāṃ   hr̥tāyām api cānagʰa
   
naṣṭāyām api vaidehyāṃ   hr̥tāyām api ca_anagʰa /
Halfverse: c    
śocituṃ nārhase vīra   yatʰānyaḥ prākr̥tas tatʰā
   
śocituṃ na_arhase vīra   yatʰā_anyaḥ prākr̥tas tatʰā /13/

Verse: 14 
Halfverse: a    
tvadvidʰā hi na śocanti   satataṃ satyadarśinaḥ
   
tvad-vidʰā hi na śocanti   satataṃ satya-darśinaḥ /
Halfverse: c    
sumahatsv api kr̥ccʰreṣu   rāmānirviṇṇadarśaṇāḥ
   
sumahatsv api kr̥ccʰreṣu   rāma_anirviṇṇa-darśaṇāḥ /14/

Verse: 15 
Halfverse: a    
tattvato hi naraśreṣṭʰa   buddʰyā samanucintaya
   
tattvato hi nara-śreṣṭʰa   buddʰyā samanucintaya /
Halfverse: c    
buddʰyā yuktā mahāprājñā   vijānanti śubʰāśubʰe
   
buddʰyā yuktā mahā-prājñā   vijānanti śubʰa_aśubʰe /15/

Verse: 16 
Halfverse: a    
adr̥ṣṭaguṇadoṣāṇām   adʰr̥tānāṃ ca karmaṇām
   
adr̥ṣṭa-guṇa-doṣāṇām   adʰr̥tānāṃ ca karmaṇām /
Halfverse: c    
nāntareṇa kriyāṃ teṣāṃ   pʰalam iṣṭaṃ pravartate
   
na_antareṇa kriyāṃ teṣāṃ   pʰalam iṣṭaṃ pravartate /16/

Verse: 17 
Halfverse: a    
mām eva hi purā vīra   tvam eva bahuṣo 'nvaśāḥ
   
mām eva hi purā vīra   tvam eva bahuṣo_anvaśāḥ /
Halfverse: c    
anuśiṣyād dʰi ko nu tvām   api sākṣād br̥haspatiḥ
   
anuśiṣyādd^hi ko nu tvām   api sākṣād br̥haspatiḥ /17/

Verse: 18 
Halfverse: a    
buddʰiś ca te mahāprājña   devair api duranvayā
   
buddʰiś ca te mahā-prājña   devair api duranvayā /
Halfverse: c    
śokenābʰiprasuptaṃ te   jñānaṃ saṃbodʰayāmy aham
   
śokena_abʰiprasuptaṃ te   jñānaṃ saṃbodʰayāmy aham /18/

Verse: 19 
Halfverse: a    
divyaṃ ca mānuṣaṃ caivam   ātmanaś ca parākramam
   
divyaṃ ca mānuṣaṃ ca_evam   ātmanaś ca parākramam /
Halfverse: c    
ikṣvākuvr̥ṣabʰāvekṣya   yatasva dviṣatāṃ badʰe
   
ikṣvāku-vr̥ṣabʰa_avekṣya   yatasva dviṣatāṃ badʰe /19/

Verse: 20 
Halfverse: a    
kiṃ te sarvavināśena   kr̥tena puruṣarṣabʰa
   
kiṃ te sarva-vināśena   kr̥tena puruṣa-r̥ṣabʰa /
Halfverse: c    
tam eva tu ripuṃ pāpaṃ   vijñāyoddʰartum arhasi
   
tam eva tu ripuṃ pāpaṃ   vijñāya_uddʰartum arhasi /20/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.