TITUS
Ramayana
Part No. 249
Previous part

Chapter: 61 
Adhyāya 61


Verse: 1 
Halfverse: a    tapyamānaṃ tatʰā rāmaṃ   sītāharaṇakarśitam
   
tapyamānaṃ tatʰā rāmaṃ   sītā-haraṇa-karśitam /
Halfverse: c    
lokānām abʰave yuktaṃ   sāṃvartakam ivānalam {!}
   
lokānām abʰave yuktaṃ   sāṃvartakam iva_analam /1/ {!}

Verse: 2 
Halfverse: a    
vīkṣamāṇaṃ dʰanuḥ sajyaṃ   niḥśvasantaṃ muhur muhuḥ
   
vīkṣamāṇaṃ dʰanuḥ sajyaṃ   niḥśvasantaṃ muhur muhuḥ /
Halfverse: c    
hantukāmaṃ paśuṃ rudraṃ   kruddʰaṃ dakṣakratau yatʰā
   
hantu-kāmaṃ paśuṃ rudraṃ   kruddʰaṃ dakṣa-kratau yatʰā /2/

Verse: 3 
Halfverse: a    
adr̥ṣṭapūrvaṃ saṃkruddʰaṃ   dr̥ṣṭvā rāmaṃ sa lakṣmaṇaḥ
   
adr̥ṣṭa-pūrvaṃ saṃkruddʰaṃ   dr̥ṣṭvā rāmaṃ sa lakṣmaṇaḥ /
Halfverse: c    
abravīt prāñjalir vākyaṃ   mukʰena pariśuṣyatā
   
abravīt prāñjalir vākyaṃ   mukʰena pariśuṣyatā /3/

Verse: 4 
Halfverse: a    
purā bʰūtvā mr̥dur dāntaḥ   sarvabʰūtahite rataḥ
   
purā bʰūtvā mr̥dur dāntaḥ   sarva-bʰūta-hite rataḥ /
Halfverse: c    
na krodʰavaśam āpannaḥ   prakr̥tiṃ hātum arhasi
   
na krodʰa-vaśam āpannaḥ   prakr̥tiṃ hātum arhasi /4/

Verse: 5 
Halfverse: a    
candre lakṣṇīḥ prabʰā sūrye   gatir vāyau bʰuvi kṣamā
   
candre lakṣṇīḥ prabʰā sūrye   gatir vāyau bʰuvi kṣamā /
Halfverse: c    
etac ca niyataṃ sarvaṃ   tvayi cānuttamaṃ yaśaḥ
   
etac ca niyataṃ sarvaṃ   tvayi ca_anuttamaṃ yaśaḥ /5/

Verse: 6 
Halfverse: a    
na tu jānāmi kasyāyaṃ   bʰagnaḥ sāṃgrāmiko ratʰaḥ
   
na tu jānāmi kasya_ayaṃ   bʰagnaḥ sāṃgrāmiko ratʰaḥ /
Halfverse: c    
kena kasya hetoḥ   sāyudʰaḥ sapariccʰadaḥ
   
kena kasya hetoḥ   sāyudʰaḥ sapariccʰadaḥ /6/

Verse: 7 
Halfverse: a    
kʰuranemikṣataś cāyaṃ   sikto rudʰirabindubʰiḥ
   
kʰura-nemi-kṣataś ca_ayaṃ   sikto rudʰira-bindubʰiḥ /
Halfverse: c    
deśo nivr̥ttasaṃgrāmaḥ   sugʰoraḥ pārtʰivātmaja
   
deśo nivr̥tta-saṃgrāmaḥ   sugʰoraḥ pārtʰiva_ātmaja /7/

Verse: 8 
Halfverse: a    
ekasya tu vimardo 'yaṃ   na dvayor vadatāṃ vara
   
ekasya tu vimardo_ayaṃ   na dvayor vadatāṃ vara /
Halfverse: c    
na hi vr̥ttaṃ hi paśyāmi   balasya mahataḥ padam
   
na hi vr̥ttaṃ hi paśyāmi   balasya mahataḥ padam /8/

Verse: 9 
Halfverse: a    
naikasya tu kr̥te lokān   vināśayitum arhasi
   
na_ekasya tu kr̥te lokān   vināśayitum arhasi /
Halfverse: c    
yuktadaṇḍā hi mr̥davaḥ   praśāntā vasudʰādʰipāḥ
   
yukta-daṇḍā hi mr̥davaḥ   praśāntā vasudʰā_adʰipāḥ /9/

Verse: 10 
Halfverse: a    
sadā tvaṃ sarvabʰūtānāṃ   śaraṇyaḥ paramā gatiḥ
   
sadā tvaṃ sarva-bʰūtānāṃ   śaraṇyaḥ paramā gatiḥ /
Halfverse: c    
ko nu dārapraṇāśaṃ te   sādʰu manyeta rāgʰava
   
ko nu dāra-praṇāśaṃ te   sādʰu manyeta rāgʰava /10/

Verse: 11 
Halfverse: a    
saritaḥ sāgarāḥ śailā   devagandʰarvadānavāḥ
   
saritaḥ sāgarāḥ śailā   deva-gandʰarva-dānavāḥ /
Halfverse: c    
nālaṃ te vipriyaṃ kartuṃ   dīkṣitasyeva sādʰavaḥ
   
na_alaṃ te vipriyaṃ kartuṃ   dīkṣitasya_iva sādʰavaḥ /11/

Verse: 12 
Halfverse: a    
yena rājan hr̥tā sītā   tam anveṣitum arhasi
   
yena rājan hr̥tā sītā   tam anveṣitum arhasi /
Halfverse: c    
maddvitīyo dʰanuṣpāṇiḥ   sahāyaiḥ paramarṣibʰiḥ
   
mad-dvitīyo dʰanuṣ-pāṇiḥ   sahāyaiḥ parama-r̥ṣibʰiḥ /12/

Verse: 13 
Halfverse: a    
samudraṃ ca viceṣyāmaḥ   parvatāṃś ca vanāni ca
   
samudraṃ ca viceṣyāmaḥ   parvatāṃś ca vanāni ca /
Halfverse: c    
guhāś ca vividʰā gʰorā   nalinīḥ pārvatīś ca ha
   
guhāś ca vividʰā gʰorā   nalinīḥ pārvatīś ca ha /13/

Verse: 14 
Halfverse: a    
devagandʰarvalokāṃś ca   viceṣyāmaḥ samāhitāḥ
   
deva-gandʰarva-lokāṃś ca   viceṣyāmaḥ samāhitāḥ /
Halfverse: c    
yāvan nādʰigamiṣyāmas   tava bʰāryāpahāriṇam
   
yāvan na_adʰigamiṣyāmas   tava bʰāryā_apahāriṇam /14/

Verse: 15 
Halfverse: a    
na cet sāmnā pradāsyanti   patnīṃ te tridaśeśvarāḥ
   
na cet sāmnā pradāsyanti   patnīṃ te tridaśa_īśvarāḥ /
Halfverse: c    
kosalendra tataḥ paścāt   prāptakālaṃ kariṣyasi
   
kosala_indra tataḥ paścāt   prāpta-kālaṃ kariṣyasi /15/

Verse: 16 


Halfverse: a    
śīlena sāmnā vinayena sītāṃ    śīlena sāmnā vinayena sītāṃ
   
śīlena sāmnā vinayena sītāṃ    śīlena sāmnā vinayena sītāṃ / {Gem}
Halfverse: b    
nayena na prāpsyasi cen narendra    nayena na prāpsyasi cen narendra
   
nayena na prāpsyasi cen nara_indra    nayena na prāpsyasi cen nara_indra / {Gem}
Halfverse: c    
tataḥ samutsādaya hemapuṅkʰair    tataḥ samutsādaya hemapuṅkʰair
   
tataḥ samutsādaya hema-puṅkʰair    tataḥ samutsādaya hema-puṅkʰair / {Gem}
Halfverse: d    
mahendravajrapratimaiḥ śaraugʰaiḥ    mahendravajrapratimaiḥ śaraugʰaiḥ
   
mahā_indra-vajra-pratimaiḥ śara_ogʰaiḥ    mahā_indra-vajra-pratimaiḥ śara_ogʰaiḥ /16/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.