TITUS
Ramayana
Part No. 249
Chapter: 61
Adhyāya
61
Verse: 1
Halfverse: a
tapyamānaṃ
tatʰā
rāmaṃ
sītāharaṇakarśitam
tapyamānaṃ
tatʰā
rāmaṃ
sītā-haraṇa-karśitam
/
Halfverse: c
lokānām
abʰave
yuktaṃ
sāṃvartakam
ivānalam
{!}
lokānām
abʰave
yuktaṃ
sāṃvartakam
iva
_analam
/1/
{!}
Verse: 2
Halfverse: a
vīkṣamāṇaṃ
dʰanuḥ
sajyaṃ
niḥśvasantaṃ
muhur
muhuḥ
vīkṣamāṇaṃ
dʰanuḥ
sajyaṃ
niḥśvasantaṃ
muhur
muhuḥ
/
Halfverse: c
hantukāmaṃ
paśuṃ
rudraṃ
kruddʰaṃ
dakṣakratau
yatʰā
hantu-kāmaṃ
paśuṃ
rudraṃ
kruddʰaṃ
dakṣa-kratau
yatʰā
/2/
Verse: 3
Halfverse: a
adr̥ṣṭapūrvaṃ
saṃkruddʰaṃ
dr̥ṣṭvā
rāmaṃ
sa
lakṣmaṇaḥ
adr̥ṣṭa-pūrvaṃ
saṃkruddʰaṃ
dr̥ṣṭvā
rāmaṃ
sa
lakṣmaṇaḥ
/
Halfverse: c
abravīt
prāñjalir
vākyaṃ
mukʰena
pariśuṣyatā
abravīt
prāñjalir
vākyaṃ
mukʰena
pariśuṣyatā
/3/
Verse: 4
Halfverse: a
purā
bʰūtvā
mr̥dur
dāntaḥ
sarvabʰūtahite
rataḥ
purā
bʰūtvā
mr̥dur
dāntaḥ
sarva-bʰūta-hite
rataḥ
/
Halfverse: c
na
krodʰavaśam
āpannaḥ
prakr̥tiṃ
hātum
arhasi
na
krodʰa-vaśam
āpannaḥ
prakr̥tiṃ
hātum
arhasi
/4/
Verse: 5
Halfverse: a
candre
lakṣṇīḥ
prabʰā
sūrye
gatir
vāyau
bʰuvi
kṣamā
candre
lakṣṇīḥ
prabʰā
sūrye
gatir
vāyau
bʰuvi
kṣamā
/
Halfverse: c
etac
ca
niyataṃ
sarvaṃ
tvayi
cānuttamaṃ
yaśaḥ
etac
ca
niyataṃ
sarvaṃ
tvayi
ca
_anuttamaṃ
yaśaḥ
/5/
Verse: 6
Halfverse: a
na
tu
jānāmi
kasyāyaṃ
bʰagnaḥ
sāṃgrāmiko
ratʰaḥ
na
tu
jānāmi
kasya
_ayaṃ
bʰagnaḥ
sāṃgrāmiko
ratʰaḥ
/
Halfverse: c
kena
vā
kasya
vā
hetoḥ
sāyudʰaḥ
sapariccʰadaḥ
kena
vā
kasya
vā
hetoḥ
sāyudʰaḥ
sapariccʰadaḥ
/6/
Verse: 7
Halfverse: a
kʰuranemikṣataś
cāyaṃ
sikto
rudʰirabindubʰiḥ
kʰura-nemi-kṣataś
ca
_ayaṃ
sikto
rudʰira-bindubʰiḥ
/
Halfverse: c
deśo
nivr̥ttasaṃgrāmaḥ
sugʰoraḥ
pārtʰivātmaja
deśo
nivr̥tta-saṃgrāmaḥ
sugʰoraḥ
pārtʰiva
_ātmaja
/7/
Verse: 8
Halfverse: a
ekasya
tu
vimardo
'yaṃ
na
dvayor
vadatāṃ
vara
ekasya
tu
vimardo
_ayaṃ
na
dvayor
vadatāṃ
vara
/
Halfverse: c
na
hi
vr̥ttaṃ
hi
paśyāmi
balasya
mahataḥ
padam
na
hi
vr̥ttaṃ
hi
paśyāmi
balasya
mahataḥ
padam
/8/
Verse: 9
Halfverse: a
naikasya
tu
kr̥te
lokān
vināśayitum
arhasi
na
_ekasya
tu
kr̥te
lokān
vināśayitum
arhasi
/
Halfverse: c
yuktadaṇḍā
hi
mr̥davaḥ
praśāntā
vasudʰādʰipāḥ
yukta-daṇḍā
hi
mr̥davaḥ
praśāntā
vasudʰā
_adʰipāḥ
/9/
Verse: 10
Halfverse: a
sadā
tvaṃ
sarvabʰūtānāṃ
śaraṇyaḥ
paramā
gatiḥ
sadā
tvaṃ
sarva-bʰūtānāṃ
śaraṇyaḥ
paramā
gatiḥ
/
Halfverse: c
ko
nu
dārapraṇāśaṃ
te
sādʰu
manyeta
rāgʰava
ko
nu
dāra-praṇāśaṃ
te
sādʰu
manyeta
rāgʰava
/10/
Verse: 11
Halfverse: a
saritaḥ
sāgarāḥ
śailā
devagandʰarvadānavāḥ
saritaḥ
sāgarāḥ
śailā
deva-gandʰarva-dānavāḥ
/
Halfverse: c
nālaṃ
te
vipriyaṃ
kartuṃ
dīkṣitasyeva
sādʰavaḥ
na
_alaṃ
te
vipriyaṃ
kartuṃ
dīkṣitasya
_iva
sādʰavaḥ
/11/
Verse: 12
Halfverse: a
yena
rājan
hr̥tā
sītā
tam
anveṣitum
arhasi
yena
rājan
hr̥tā
sītā
tam
anveṣitum
arhasi
/
Halfverse: c
maddvitīyo
dʰanuṣpāṇiḥ
sahāyaiḥ
paramarṣibʰiḥ
mad-dvitīyo
dʰanuṣ-pāṇiḥ
sahāyaiḥ
parama-r̥ṣibʰiḥ
/12/
Verse: 13
Halfverse: a
samudraṃ
ca
viceṣyāmaḥ
parvatāṃś
ca
vanāni
ca
samudraṃ
ca
viceṣyāmaḥ
parvatāṃś
ca
vanāni
ca
/
Halfverse: c
guhāś
ca
vividʰā
gʰorā
nalinīḥ
pārvatīś
ca
ha
guhāś
ca
vividʰā
gʰorā
nalinīḥ
pārvatīś
ca
ha
/13/
Verse: 14
Halfverse: a
devagandʰarvalokāṃś
ca
viceṣyāmaḥ
samāhitāḥ
deva-gandʰarva-lokāṃś
ca
viceṣyāmaḥ
samāhitāḥ
/
Halfverse: c
yāvan
nādʰigamiṣyāmas
tava
bʰāryāpahāriṇam
yāvan
na
_adʰigamiṣyāmas
tava
bʰāryā
_apahāriṇam
/14/
Verse: 15
Halfverse: a
na
cet
sāmnā
pradāsyanti
patnīṃ
te
tridaśeśvarāḥ
na
cet
sāmnā
pradāsyanti
patnīṃ
te
tridaśa
_īśvarāḥ
/
Halfverse: c
kosalendra
tataḥ
paścāt
prāptakālaṃ
kariṣyasi
kosala
_indra
tataḥ
paścāt
prāpta-kālaṃ
kariṣyasi
/15/
Verse: 16
Halfverse: a
śīlena
sāmnā
vinayena
sītāṃ
śīlena
sāmnā
vinayena
sītāṃ
śīlena
sāmnā
vinayena
sītāṃ
śīlena
sāmnā
vinayena
sītāṃ
/
{Gem}
Halfverse: b
nayena
na
prāpsyasi
cen
narendra
nayena
na
prāpsyasi
cen
narendra
nayena
na
prāpsyasi
cen
nara
_indra
nayena
na
prāpsyasi
cen
nara
_indra
/
{Gem}
Halfverse: c
tataḥ
samutsādaya
hemapuṅkʰair
tataḥ
samutsādaya
hemapuṅkʰair
tataḥ
samutsādaya
hema-puṅkʰair
tataḥ
samutsādaya
hema-puṅkʰair
/
{Gem}
Halfverse: d
mahendravajrapratimaiḥ
śaraugʰaiḥ
mahendravajrapratimaiḥ
śaraugʰaiḥ
mahā
_indra-vajra-pratimaiḥ
śara
_ogʰaiḥ
mahā
_indra-vajra-pratimaiḥ
śara
_ogʰaiḥ
/16/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.