TITUS
Ramayana
Part No. 248
Chapter: 60
Adhyāya
60
Verse: 1
Halfverse: a
sa
dīno
dīnayā
vācā
lakṣmaṇaṃ
vākyam
abravīt
sa
dīno
dīnayā
vācā
lakṣmaṇaṃ
vākyam
abravīt
/
Halfverse: c
śīgʰraṃ
lakṣmaṇa
jānīhi
gatvā
godāvarīṃ
nadīm
śīgʰraṃ
lakṣmaṇa
jānīhi
gatvā
godāvarīṃ
nadīm
/
Halfverse: e
api
godāvarīṃ
sītā
padmāny
ānayituṃ
gatā
api
godāvarīṃ
sītā
padmāny
ānayituṃ
gatā
/1/
Verse: 2
Halfverse: a
evam
uktas
tu
rāmeṇa
lakṣmaṇaḥ
punar
eva
hi
evam
uktas
tu
rāmeṇa
lakṣmaṇaḥ
punar
eva
hi
/
Halfverse: c
nadīṃ
godāvarīṃ
ramyāṃ
jagāma
lagʰuvikramaḥ
nadīṃ
godāvarīṃ
ramyāṃ
jagāma
lagʰu-vikramaḥ
/2/
Verse: 3
Halfverse: a
tāṃ
lakṣmaṇas
tīrtʰavatīṃ
vicitvā
rāmam
abravīt
tāṃ
lakṣmaṇas
tīrtʰavatīṃ
vicitvā
rāmam
abravīt
/
Halfverse: c
naināṃ
paśyāmi
tīrtʰeṣu
krośato
na
śr̥ṇoti
me
na
_enāṃ
paśyāmi
tīrtʰeṣu
krośato
na
śr̥ṇoti
me
/3/
Verse: 4
Halfverse: a
kaṃ
nu
sā
deśam
āpannā
vaidehī
kleśanāśinī
kaṃ
nu
sā
deśam
āpannā
vaidehī
kleśa-nāśinī
/
Halfverse: c
na
hi
taṃ
vedmi
vai
rāma
yatra
sā
tanumadʰyamā
na
hi
taṃ
vedmi
vai
rāma
yatra
sā
tanu-madʰyamā
/4/
Verse: 5
Halfverse: a
lakṣmaṇasya
vacaḥ
śrutvā
dīnaḥ
saṃtāpa
mohitaḥ
lakṣmaṇasya
vacaḥ
śrutvā
dīnaḥ
saṃtāpa
mohitaḥ
/
Halfverse: c
rāmaḥ
samabʰicakrāma
svayaṃ
godāvarīṃ
nadīm
rāmaḥ
samabʰicakrāma
svayaṃ
godāvarīṃ
nadīm
/5/
Verse: 6
Halfverse: a
sa
tām
upastʰito
rāmaḥ
kva
sītety
evam
abravīt
sa
tām
upastʰito
rāmaḥ
kva
sīte-ty
evam
abravīt
/6/
{sīte
_iti}
{ab
only}
Verse: 7
Halfverse: a
bʰūtāni
rākṣasendreṇa
vadʰārheṇa
hr̥tām
api
bʰūtāni
rākṣasa
_indreṇa
vadʰa
_arheṇa
hr̥tām
api
/
Halfverse: c
na
tāṃ
śaśaṃsū
rāmāya
tatʰā
godāvarī
nadī
na
tāṃ
śaśaṃsū
rāmāya
tatʰā
godāvarī
nadī
/7/
Verse: 8
Halfverse: a
tataḥ
pracoditā
bʰūtaiḥ
śaṃsāsmai
tāṃ
priyām
iti
tataḥ
pracoditā
bʰūtaiḥ
śaṃsa
_asmai
tāṃ
priyām
iti
/
Halfverse: c
na
ca
sābʰyavadat
sītāṃ
pr̥ṣṭā
rāmeṇa
śocitā
na
ca
sā
_abʰyavadat
sītāṃ
pr̥ṣṭā
rāmeṇa
śocitā
/8/
Verse: 9
Halfverse: a
rāvaṇasya
ca
tad
rūpaṃ
karmāṇi
ca
durātmanaḥ
rāvaṇasya
ca
tad
rūpaṃ
karmāṇi
ca
durātmanaḥ
/
Halfverse: c
dʰyātvā
bʰayāt
tu
vaidehīṃ
sā
nadī
na
śaśaṃsa
tām
dʰyātvā
bʰayāt
tu
vaidehīṃ
sā
nadī
na
śaśaṃsa
tām
/9/
Verse: 10
Halfverse: a
nirāśas
tu
tayā
nadyā
sītāyā
darśane
kr̥taḥ
nirāśas
tu
tayā
nadyā
sītāyā
darśane
kr̥taḥ
/
Halfverse: c
uvāca
rāmaḥ
saumitriṃ
sītādarśanakarśitaḥ
uvāca
rāmaḥ
saumitriṃ
sītā-darśana-karśitaḥ
/10/
Verse: 11
Halfverse: a
kiṃ
nu
lakṣmaṇa
vakṣyāmi
sametya
janakaṃ
vacaḥ
kiṃ
nu
lakṣmaṇa
vakṣyāmi
sametya
janakaṃ
vacaḥ
/
Halfverse: c
mātaraṃ
caiva
vaidehyā
vinā
tām
aham
apriyam
mātaraṃ
caiva
vaidehyā
vinā
tām
aham
apriyam
/11/
Verse: 12
Halfverse: a
yā
me
rājyavihīnasya
vane
vanyena
jīvataḥ
yā
me
rājya-vihīnasya
vane
vanyena
jīvataḥ
/
Halfverse: c
sarvaṃ
vyapanayac
cʰokaṃ
vaidehī
kva
nu
sā
gatā
sarvaṃ
vyapanayat
śokaṃ
vaidehī
kva
nu
sā
gatā
/12/
Verse: 13
Halfverse: a
jñātipakṣavihīnasya
rājaputrīm
apaśyataḥ
jñāti-pakṣa-vihīnasya
rāja-putrīm
apaśyataḥ
/
Halfverse: c
manye
dīrgʰā
bʰaviṣyanti
rātrayo
mama
jāgrataḥ
manye
dīrgʰā
bʰaviṣyanti
rātrayo
mama
jāgrataḥ
/13/
Verse: 14
Halfverse: a
godāvarīṃ
janastʰānam
imaṃ
prasravaṇaṃ
girim
godāvarīṃ
jana-stʰānam
imaṃ
prasravaṇaṃ
girim
/
Halfverse: c
sarvāṇy
anucariṣyāmi
yadi
sītā
hi
dr̥śyate
sarvāṇy
anucariṣyāmi
yadi
sītā
hi
dr̥śyate
/14/
Verse: 15
Halfverse: a
evaṃ
saṃbʰāṣamāṇau
tāv
anyonyaṃ
bʰrātarāv
ubʰau
evaṃ
saṃbʰāṣamāṇau
tāv
anyonyaṃ
bʰrātarāv
ubʰau
/
Halfverse: c
vasuṃdʰarāyāṃ
patitaṃ
puṣpamārgam
apaśyatām
vasuṃdʰarāyāṃ
patitaṃ
puṣpa-mārgam
apaśyatām
/15/
Verse: 16
Halfverse: a
tāṃ
puṣpavr̥ṣṭiṃ
patitāṃ
dr̥ṣṭvā
rāmo
mahītale
tāṃ
puṣpa-vr̥ṣṭiṃ
patitāṃ
dr̥ṣṭvā
rāmo
mahī-tale
/
Halfverse: c
uvāca
lakṣmaṇaṃ
vīro
duḥkʰito
duḥkʰitaṃ
vacaḥ
uvāca
lakṣmaṇaṃ
vīro
duḥkʰito
duḥkʰitaṃ
vacaḥ
/16/
Verse: 17
Halfverse: a
abʰijānāmi
puṣpāṇi
tānīmāmīha
lakṣmaṇa
abʰijānāmi
puṣpāṇi
tāni
_imāmi
_iha
lakṣmaṇa
/
Halfverse: c
apinaddʰāni
vaidehyā
mayā
dattāni
kānane
apinaddʰāni
vaidehyā
mayā
dattāni
kānane
/17/
Verse: 18
Halfverse: a
evam
uktvā
mahābāhur
lakṣmaṇaṃ
puruṣarṣabʰam
evam
uktvā
mahā-bāhur
lakṣmaṇaṃ
puruṣa-r̥ṣabʰam
/
Halfverse: c
kruddʰo
'bravīd
giriṃ
tatra
siṃhaḥ
kṣudramr̥gaṃ
yatʰā
kruddʰo
_abravīt
giriṃ
tatra
siṃhaḥ
kṣudra-mr̥gaṃ
yatʰā
/18/
Verse: 19
Halfverse: a
tāṃ
hemavarṇāṃ
hemābʰāṃ
sītāṃ
darśaya
parvata
tāṃ
hema-varṇāṃ
hema
_ābʰāṃ
sītāṃ
darśaya
parvata
/
Halfverse: c
yāvat
sānūni
sarvāṇi
na
te
vidʰvaṃsayāmy
aham
yāvat
sānūni
sarvāṇi
na
te
vidʰvaṃsayāmy
aham
/19/
Verse: 20
Halfverse: a
mama
bāṇāgninirdagdʰo
bʰasmībʰūto
bʰaviṣyasi
mama
bāṇa
_agni-nirdagdʰo
bʰasmī-bʰūto
bʰaviṣyasi
/
Halfverse: c
asevyaḥ
satataṃ
caiva
nistr̥ṇadrumapallavaḥ
asevyaḥ
satataṃ
caiva
nistr̥ṇa-druma-pallavaḥ
/20/
Verse: 21
Halfverse: a
imāṃ
vā
saritaṃ
cādya
śoṣayiṣyāmi
lakṣmaṇa
imāṃ
vā
saritaṃ
ca
_adya
śoṣayiṣyāmi
lakṣmaṇa
/
Halfverse: c
yadi
nākʰyāti
me
sītām
adya
candranibʰānanām
yadi
na
_ākʰyāti
me
sītām
adya
candra-nibʰa
_ānanām
/21/
Verse: 22
Halfverse: a
evaṃ
sa
ruṣito
rāmo
didʰakṣann
iva
cakṣuṣā
evaṃ
sa
ruṣito
rāmo
didʰakṣann
iva
cakṣuṣā
/
Halfverse: c
dadarśa
bʰūmau
niṣkrāntaṃ
rākṣasasya
padaṃ
mahat
dadarśa
bʰūmau
niṣkrāntaṃ
rākṣasasya
padaṃ
mahat
/22/
Verse: 23
Halfverse: a
sa
samīkṣya
parikrāntaṃ
sītāyā
rākṣasasya
ca
sa
samīkṣya
parikrāntaṃ
sītāyā
rākṣasasya
ca
/
Halfverse: c
saṃbʰrāntahr̥dayo
rāmaḥ
śaśaṃsa
bʰrātaraṃ
priyam
saṃbʰrānta-hr̥dayo
rāmaḥ
śaśaṃsa
bʰrātaraṃ
priyam
/23/
{!}
Verse: 24
Halfverse: a
paśya
lakṣmaṇa
vaidehyāḥ
śīrṇāḥ
kanakabindavaḥ
paśya
lakṣmaṇa
vaidehyāḥ
śīrṇāḥ
kanaka-bindavaḥ
/
Halfverse: c
bʰūṣaṇānāṃ
hi
saumitre
mālyāni
vividʰāni
ca
bʰūṣaṇānāṃ
hi
saumitre
mālyāni
vividʰāni
ca
/24/
Verse: 25
Halfverse: a
taptabindunikāśaiś
ca
citraiḥ
kṣatajabindubʰiḥ
tapta-bindu-nikāśaiś
ca
citraiḥ
kṣataja-bindubʰiḥ
/
Halfverse: c
āvr̥taṃ
paśya
saumitre
sarvato
dʰaraṇītalam
āvr̥taṃ
paśya
saumitre
sarvato
dʰaraṇī-talam
/25/
Verse: 26
Halfverse: a
manye
lakṣmaṇa
vaidehī
rākṣasaiḥ
kāmarūpibʰiḥ
manye
lakṣmaṇa
vaidehī
rākṣasaiḥ
kāma-rūpibʰiḥ
/
Halfverse: c
bʰittvā
bʰittvā
vibʰaktā
vā
bʰakṣitā
vā
bʰaviṣyati
bʰittvā
bʰittvā
vibʰaktā
vā
bʰakṣitā
vā
bʰaviṣyati
/26/
Verse: 27
Halfverse: a
tasya
nimittaṃ
vaidehyā
dvayor
vivadamānayoḥ
tasya
nimittaṃ
vaidehyā
dvayor
vivadamānayoḥ
/
Halfverse: c
babʰūva
yuddʰaṃ
saumitre
gʰoraṃ
rākṣasayor
iha
babʰūva
yuddʰaṃ
saumitre
gʰoraṃ
rākṣasayor
iha
/27/
Verse: 28
Halfverse: a
muktāmaṇicitaṃ
cedaṃ
tapanīyavibʰūṣitam
muktā-maṇi-citaṃ
ca
_idaṃ
tapanīya-vibʰūṣitam
/
Halfverse: c
dʰaraṇyāṃ
patitaṃ
saumya
kasya
bʰagnaṃ
mahad
dʰanuḥ
dʰaraṇyāṃ
patitaṃ
saumya
kasya
bʰagnaṃ
mahad
dʰanuḥ
/28/
Verse: 29
Halfverse: a
taruṇādityasaṃkāśaṃ
vaidūryagulikācitam
taruṇa
_āditya-saṃkāśaṃ
vaidūrya-gulikā-citam
/
Halfverse: c
viśīrṇaṃ
patitaṃ
bʰūmau
kavacaṃ
kasya
kāñcanam
viśīrṇaṃ
patitaṃ
bʰūmau
kavacaṃ
kasya
kāñcanam
/29/
Verse: 30
Halfverse: a
cʰatraṃ
śataśalākaṃ
ca
divyamālyopaśobʰitam
cʰatraṃ
śata-śalākaṃ
ca
divya-mālya
_upaśobʰitam
/
Halfverse: c
bʰagnadaṇḍam
idaṃ
kasya
bʰūmau
saumya
nipātitam
bʰagna-daṇḍam
idaṃ
kasya
bʰūmau
saumya
nipātitam
/30/
Verse: 31
Halfverse: a
kāñcanoraścʰadāś
ceme
piśācavadanāḥ
kʰarāḥ
kāñcana
_uraś-cʰadāś
ca
_ime
piśāca-vadanāḥ
kʰarāḥ
/
Halfverse: c
bʰīmarūpā
mahākāyāḥ
kasya
vā
nihatā
raṇe
bʰīma-rūpā
mahā-kāyāḥ
kasya
vā
nihatā
raṇe
/31/
Verse: 32
Halfverse: a
dīptapāvakasaṃkāśo
dyutimān
samaradʰvajaḥ
dīpta-pāvaka-saṃkāśo
dyutimān
samara-dʰvajaḥ
/
Halfverse: c
apaviddʰaś
ca
bʰagnaś
ca
kasya
sāṃgrāmiko
ratʰaḥ
apaviddʰaś
ca
bʰagnaś
ca
kasya
sāṃgrāmiko
ratʰaḥ
/32/
Verse: 33
Halfverse: a
ratʰākṣamātrā
viśikʰās
tapanīyavibʰūṣaṇāḥ
ratʰa
_akṣa-mātrā
viśikʰās
tapanīya-vibʰūṣaṇāḥ
/
Halfverse: c
kasyeme
'bʰihatā
bāṇāḥ
prakīrṇā
gʰorakarmaṇaḥ
kasya
_ime
_abʰihatā
bāṇāḥ
prakīrṇā
gʰora-karmaṇaḥ
/33/
Verse: 34
Halfverse: a
vairaṃ
śataguṇaṃ
paśya
mamedaṃ
jīvitāntakam
vairaṃ
śata-guṇaṃ
paśya
mama
_idaṃ
jīvita
_antakam
/
Halfverse: c
sugʰorahr̥dayaiḥ
saumya
rākṣasaiḥ
kāmarūpibʰiḥ
sugʰora-hr̥dayaiḥ
saumya
rākṣasaiḥ
kāma-rūpibʰiḥ
/34/
Verse: 35
Halfverse: a
hr̥tā
mr̥tā
vā
sītā
hi
bʰakṣitā
vā
tapasvinī
hr̥tā
mr̥tā
vā
sītā
hi
bʰakṣitā
vā
tapasvinī
/
Halfverse: c
na
dʰarmas
trāyate
sītāṃ
hriyamāṇāṃ
mahāvane
na
dʰarmas
trāyate
sītāṃ
hriyamāṇāṃ
mahā-vane
/35/
Verse: 36
Halfverse: a
bʰakṣitāyāṃ
hi
vaidehyāṃ
hr̥tāyām
api
lakṣmaṇa
bʰakṣitāyāṃ
hi
vaidehyāṃ
hr̥tāyām
api
lakṣmaṇa
/
Halfverse: c
ke
hi
loke
priyaṃ
kartuṃ
śaktāḥ
saumya
mameśvarāḥ
ke
hi
loke
priyaṃ
kartuṃ
śaktāḥ
saumya
mama
_īśvarāḥ
/36/
Verse: 37
Halfverse: a
kartāram
api
lokānāṃ
śūraṃ
karuṇavedinam
kartāram
api
lokānāṃ
śūraṃ
karuṇa-vedinam
/
Halfverse: c
ajñānād
avamanyeran
sarvabʰūtāni
lakṣmaṇa
ajñānād
avamanyeran
sarva-bʰūtāni
lakṣmaṇa
/37/
Verse: 38
Halfverse: a
mr̥duṃ
lokahite
yuktaṃ
dāntaṃ
karuṇavedinam
mr̥duṃ
loka-hite
yuktaṃ
dāntaṃ
karuṇa-vedinam
/
Halfverse: c
nirvīrya
iti
manyante
nūnaṃ
māṃ
tridaśeśvarāḥ
nirvīrya
iti
manyante
nūnaṃ
māṃ
tridaśa
_īśvarāḥ
/38/
Verse: 39
Halfverse: a
māṃ
prāpya
hi
guṇo
doṣaḥ
saṃvr̥ttaḥ
paśya
lakṣmaṇa
māṃ
prāpya
hi
guṇo
doṣaḥ
saṃvr̥ttaḥ
paśya
lakṣmaṇa
/
Halfverse: c
adyaiva
sarvabʰūtānāṃ
rakṣasām
abʰavāya
ca
adya
_eva
sarva-bʰūtānāṃ
rakṣasām
abʰavāya
ca
/
Halfverse: e
saṃhr̥tyaiva
śaśijyotsnāṃ
mahān
sūrya
ivoditaḥ
saṃhr̥tya
_eva
śaśi-jyotsnāṃ
mahān
sūrya
iva
_uditaḥ
/39/
Verse: 40
Halfverse: a
naiva
yakṣā
na
gandʰarvā
na
piśācā
na
rākṣasāḥ
na
_eva
yakṣā
na
gandʰarvā
na
piśācā
na
rākṣasāḥ
/
Halfverse: c
kiṃnarā
vā
manuṣyā
vā
sukʰaṃ
prāpsyanti
lakṣmaṇa
kiṃnarā
vā
manuṣyā
vā
sukʰaṃ
prāpsyanti
lakṣmaṇa
/40/
Verse: 41
Halfverse: a
mamāstrabāṇasaṃpūrṇam
ākāśaṃ
paśya
lakṣmaṇa
mama
_astra-bāṇa-saṃpūrṇam
ākāśaṃ
paśya
lakṣmaṇa
/
Halfverse: c
niḥsaṃpātaṃ
kariṣyāmi
hy
adya
trailokyacāriṇām
niḥsaṃpātaṃ
kariṣyāmi
hy
adya
trailokya-cāriṇām
/41/
Verse: 42
Halfverse: a
saṃniruddʰagrahagaṇam
āvāritaniśākaram
saṃniruddʰa-graha-gaṇam
āvārita-niśā-karam
/
Halfverse: c
vipranaṣṭānalamarudbʰāskaradyutisaṃvr̥tam
vipranaṣṭa
_anala-marud-bʰāskara-dyuti-saṃvr̥tam
/42/
{Pāda}
Verse: 43
Halfverse: a
vinirmatʰitaśailāgraṃ
śuṣyamāṇajalāśayam
vinirmatʰita-śaila
_agraṃ
śuṣyamāṇa-jala
_āśayam
/
Halfverse: c
dʰvastadrumalatāgulmaṃ
vipraṇāśitasāgaram
dʰvasta-druma-latā-gulmaṃ
vipraṇāśita-sāgaram
/43/
Verse: 44
Halfverse: a
na
tāṃ
kuśalinīṃ
sītāṃ
pradāsyanti
mameśvarāḥ
na
tāṃ
kuśalinīṃ
sītāṃ
pradāsyanti
mama
_īśvarāḥ
/
Halfverse: c
asmin
muhūrte
saumitre
mama
drakṣyanti
vikramam
asmin
muhūrte
saumitre
mama
drakṣyanti
vikramam
/44/
Verse: 45
Halfverse: a
nākāśam
utpatiṣyanti
sarvabʰūtāni
lakṣmaṇa
na
_ākāśam
utpatiṣyanti
sarva-bʰūtāni
lakṣmaṇa
/
Halfverse: c
mama
cāpaguṇān
muktair
bāṇajālair
nirantaram
mama
cāpa-guṇān
muktair
bāṇa-jālair
nirantaram
/45/
Verse: 46
Halfverse: a
arditaṃ
mama
nārācair
dʰvastabʰrāntamr̥gadvijam
arditaṃ
mama
nārācair
dʰvasta-bʰrānta-mr̥ga-dvijam
/
Halfverse: c
samākulam
amaryādaṃ
jagat
paśyādya
lakṣmaṇa
samākulam
amaryādaṃ
jagat
paśya
_adya
lakṣmaṇa
/46/
Verse: 47
Halfverse: a
ākarṇapūrṇair
iṣubʰir
jīvalokaṃ
durāvaraiḥ
ākarṇa-pūrṇair
iṣubʰir
jīva-lokaṃ
durāvaraiḥ
/
Halfverse: c
kariṣye
maitʰilīhetor
apiśācam
arākṣasaṃ
kariṣye
maitʰilī-hetor
apiśācam
arākṣasaṃ
/47/
Verse: 48
Halfverse: a
mama
roṣaprayuktānāṃ
sāyakānāṃ
balaṃ
surāḥ
mama
roṣa-prayuktānāṃ
sāyakānāṃ
balaṃ
surāḥ
/
Halfverse: c
drakṣyanty
adya
vimuktānām
amarṣād
dūragāminām
drakṣyanty
adya
vimuktānām
amarṣād
dūra-gāminām
/48/
Verse: 49
Halfverse: a
naiva
devā
na
daiteyā
na
piśācā
na
rākṣasāḥ
na
_eva
devā
na
daiteyā
na
piśācā
na
rākṣasāḥ
/
Halfverse: c
bʰaviṣyanti
mama
krodʰāt
trailokye
vipraṇāśite
bʰaviṣyanti
mama
krodʰāt
trailokye
vipraṇāśite
/49/
Verse: 50
Halfverse: a
devadānavayakṣāṇāṃ
lokā
ye
rakṣasām
api
deva-dānava-yakṣāṇāṃ
lokā
ye
rakṣasām
api
/
Halfverse: c
bahudʰā
nipatiṣyanti
bāṇaugʰaiḥ
śakulīkr̥tāḥ
bahudʰā
nipatiṣyanti
bāṇa
_ogʰaiḥ
śakulī-kr̥tāḥ
/
Halfverse: e
nirmaryādān
imām̐l
lokān
kariṣyāmy
adya
sāyakaiḥ
nirmaryādān
imām̐l
lokān
kariṣyāmy
adya
sāyakaiḥ
/50/
Verse: 51
Halfverse: a
yatʰā
jarā
yatʰā
mr̥tyur
yatʰākālo
yatʰāvidʰiḥ
yatʰā
jarā
yatʰā
mr̥tyur
yatʰā-kālo
yatʰā-vidʰiḥ
/
Halfverse: c
nityaṃ
na
pratihanyante
sarvabʰūteṣu
lakṣmaṇa
nityaṃ
na
pratihanyante
sarva-bʰūteṣu
lakṣmaṇa
/
Halfverse: e
tatʰāhaṃ
krodʰasaṃyukto
na
nivāryo
'smy
asaṃśayam
tatʰā
_ahaṃ
krodʰa-saṃyukto
na
nivāryo
_asmy
asaṃśayam
/51/
Verse: 52
Halfverse: a
pureva
me
cārudatīm
aninditāṃ
pureva
me
cārudatīm
aninditāṃ
purā
_iva
me
cāru-datīm
aninditāṃ
purā
_iva
me
cāru-datīm
aninditāṃ
/
{Gem}
Halfverse: b
diśanti
sītāṃ
yadi
nādya
maitʰilīm
diśanti
sītāṃ
yadi
nādya
maitʰilīm
diśanti
sītāṃ
yadi
na
_adya
maitʰilīm
diśanti
sītāṃ
yadi
na
_adya
maitʰilīm
/
{Gem}
Halfverse: c
sadevagandʰarvamanuṣya
pannagaṃ
sadevagandʰarvamanuṣya
pannagaṃ
sadeva-gandʰarva-manuṣya
pannagaṃ
sadeva-gandʰarva-manuṣya
pannagaṃ
/
{Gem}
Halfverse: d
jagat
saśailaṃ
parivartayāmy
aham
jagat
saśailaṃ
parivartayāmy
aham
jagat
saśailaṃ
parivartayāmy
aham
jagat
saśailaṃ
parivartayāmy
aham
/52/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.