TITUS
Ramayana
Part No. 248
Previous part

Chapter: 60 
Adhyāya 60


Verse: 1 
Halfverse: a    sa dīno dīnayā vācā   lakṣmaṇaṃ vākyam abravīt
   
sa dīno dīnayā vācā   lakṣmaṇaṃ vākyam abravīt /
Halfverse: c    
śīgʰraṃ lakṣmaṇa jānīhi   gatvā godāvarīṃ nadīm
   
śīgʰraṃ lakṣmaṇa jānīhi   gatvā godāvarīṃ nadīm /
Halfverse: e    
api godāvarīṃ sītā   padmāny ānayituṃ gatā
   
api godāvarīṃ sītā   padmāny ānayituṃ gatā /1/

Verse: 2 
Halfverse: a    
evam uktas tu rāmeṇa   lakṣmaṇaḥ punar eva hi
   
evam uktas tu rāmeṇa   lakṣmaṇaḥ punar eva hi /
Halfverse: c    
nadīṃ godāvarīṃ ramyāṃ   jagāma lagʰuvikramaḥ
   
nadīṃ godāvarīṃ ramyāṃ   jagāma lagʰu-vikramaḥ /2/

Verse: 3 
Halfverse: a    
tāṃ lakṣmaṇas tīrtʰavatīṃ   vicitvā rāmam abravīt
   
tāṃ lakṣmaṇas tīrtʰavatīṃ   vicitvā rāmam abravīt /
Halfverse: c    
naināṃ paśyāmi tīrtʰeṣu   krośato na śr̥ṇoti me
   
na_enāṃ paśyāmi tīrtʰeṣu   krośato na śr̥ṇoti me /3/

Verse: 4 
Halfverse: a    
kaṃ nu deśam āpannā   vaidehī kleśanāśinī
   
kaṃ nu deśam āpannā   vaidehī kleśa-nāśinī /
Halfverse: c    
na hi taṃ vedmi vai rāma   yatra tanumadʰyamā
   
na hi taṃ vedmi vai rāma   yatra tanu-madʰyamā /4/

Verse: 5 
Halfverse: a    
lakṣmaṇasya vacaḥ śrutvā   dīnaḥ saṃtāpa mohitaḥ
   
lakṣmaṇasya vacaḥ śrutvā   dīnaḥ saṃtāpa mohitaḥ /
Halfverse: c    
rāmaḥ samabʰicakrāma   svayaṃ godāvarīṃ nadīm
   
rāmaḥ samabʰicakrāma   svayaṃ godāvarīṃ nadīm /5/

Verse: 6 
Halfverse: a    
sa tām upastʰito rāmaḥ   kva sītety evam abravīt
   
sa tām upastʰito rāmaḥ   kva sīte-ty evam abravīt /6/ {sīte_iti} {ab only}

Verse: 7 
Halfverse: a    
bʰūtāni rākṣasendreṇa   vadʰārheṇa hr̥tām api
   
bʰūtāni rākṣasa_indreṇa   vadʰa_arheṇa hr̥tām api /
Halfverse: c    
na tāṃ śaśaṃsū rāmāya   tatʰā godāvarī nadī
   
na tāṃ śaśaṃsū rāmāya   tatʰā godāvarī nadī /7/

Verse: 8 
Halfverse: a    
tataḥ pracoditā bʰūtaiḥ   śaṃsāsmai tāṃ priyām iti
   
tataḥ pracoditā bʰūtaiḥ   śaṃsa_asmai tāṃ priyām iti /
Halfverse: c    
na ca sābʰyavadat sītāṃ   pr̥ṣṭā rāmeṇa śocitā
   
na ca _abʰyavadat sītāṃ   pr̥ṣṭā rāmeṇa śocitā /8/

Verse: 9 
Halfverse: a    
rāvaṇasya ca tad rūpaṃ   karmāṇi ca durātmanaḥ
   
rāvaṇasya ca tad rūpaṃ   karmāṇi ca durātmanaḥ /
Halfverse: c    
dʰyātvā bʰayāt tu vaidehīṃ    nadī na śaśaṃsa tām
   
dʰyātvā bʰayāt tu vaidehīṃ    nadī na śaśaṃsa tām /9/

Verse: 10 
Halfverse: a    
nirāśas tu tayā nadyā   sītāyā darśane kr̥taḥ
   
nirāśas tu tayā nadyā   sītāyā darśane kr̥taḥ /
Halfverse: c    
uvāca rāmaḥ saumitriṃ   sītādarśanakarśitaḥ
   
uvāca rāmaḥ saumitriṃ   sītā-darśana-karśitaḥ /10/

Verse: 11 
Halfverse: a    
kiṃ nu lakṣmaṇa vakṣyāmi   sametya janakaṃ vacaḥ
   
kiṃ nu lakṣmaṇa vakṣyāmi   sametya janakaṃ vacaḥ /
Halfverse: c    
mātaraṃ caiva vaidehyā   vinā tām aham apriyam
   
mātaraṃ caiva vaidehyā   vinā tām aham apriyam /11/

Verse: 12 
Halfverse: a    
me rājyavihīnasya   vane vanyena jīvataḥ
   
me rājya-vihīnasya   vane vanyena jīvataḥ /
Halfverse: c    
sarvaṃ vyapanayac cʰokaṃ   vaidehī kva nu gatā
   
sarvaṃ vyapanayat śokaṃ   vaidehī kva nu gatā /12/

Verse: 13 
Halfverse: a    
jñātipakṣavihīnasya   rājaputrīm apaśyataḥ
   
jñāti-pakṣa-vihīnasya   rāja-putrīm apaśyataḥ /
Halfverse: c    
manye dīrgʰā bʰaviṣyanti   rātrayo mama jāgrataḥ
   
manye dīrgʰā bʰaviṣyanti   rātrayo mama jāgrataḥ /13/

Verse: 14 
Halfverse: a    
godāvarīṃ janastʰānam   imaṃ prasravaṇaṃ girim
   
godāvarīṃ jana-stʰānam   imaṃ prasravaṇaṃ girim /
Halfverse: c    
sarvāṇy anucariṣyāmi   yadi sītā hi dr̥śyate
   
sarvāṇy anucariṣyāmi   yadi sītā hi dr̥śyate /14/

Verse: 15 
Halfverse: a    
evaṃ saṃbʰāṣamāṇau tāv   anyonyaṃ bʰrātarāv ubʰau
   
evaṃ saṃbʰāṣamāṇau tāv   anyonyaṃ bʰrātarāv ubʰau /
Halfverse: c    
vasuṃdʰarāyāṃ patitaṃ   puṣpamārgam apaśyatām
   
vasuṃdʰarāyāṃ patitaṃ   puṣpa-mārgam apaśyatām /15/

Verse: 16 
Halfverse: a    
tāṃ puṣpavr̥ṣṭiṃ patitāṃ   dr̥ṣṭvā rāmo mahītale
   
tāṃ puṣpa-vr̥ṣṭiṃ patitāṃ   dr̥ṣṭvā rāmo mahī-tale /
Halfverse: c    
uvāca lakṣmaṇaṃ vīro   duḥkʰito duḥkʰitaṃ vacaḥ
   
uvāca lakṣmaṇaṃ vīro   duḥkʰito duḥkʰitaṃ vacaḥ /16/

Verse: 17 
Halfverse: a    
abʰijānāmi puṣpāṇi   tānīmāmīha lakṣmaṇa
   
abʰijānāmi puṣpāṇi   tāni_imāmi_iha lakṣmaṇa /
Halfverse: c    
apinaddʰāni vaidehyā   mayā dattāni kānane
   
apinaddʰāni vaidehyā   mayā dattāni kānane /17/

Verse: 18 
Halfverse: a    
evam uktvā mahābāhur   lakṣmaṇaṃ puruṣarṣabʰam
   
evam uktvā mahā-bāhur   lakṣmaṇaṃ puruṣa-r̥ṣabʰam /
Halfverse: c    
kruddʰo 'bravīd giriṃ tatra   siṃhaḥ kṣudramr̥gaṃ yatʰā
   
kruddʰo_abravīt giriṃ tatra   siṃhaḥ kṣudra-mr̥gaṃ yatʰā /18/

Verse: 19 
Halfverse: a    
tāṃ hemavarṇāṃ hemābʰāṃ   sītāṃ darśaya parvata
   
tāṃ hema-varṇāṃ hema_ābʰāṃ   sītāṃ darśaya parvata /
Halfverse: c    
yāvat sānūni sarvāṇi   na te vidʰvaṃsayāmy aham
   
yāvat sānūni sarvāṇi   na te vidʰvaṃsayāmy aham /19/

Verse: 20 
Halfverse: a    
mama bāṇāgninirdagdʰo   bʰasmībʰūto bʰaviṣyasi
   
mama bāṇa_agni-nirdagdʰo   bʰasmī-bʰūto bʰaviṣyasi /
Halfverse: c    
asevyaḥ satataṃ caiva   nistr̥ṇadrumapallavaḥ
   
asevyaḥ satataṃ caiva   nistr̥ṇa-druma-pallavaḥ /20/

Verse: 21 
Halfverse: a    
imāṃ saritaṃ cādya   śoṣayiṣyāmi lakṣmaṇa
   
imāṃ saritaṃ ca_adya   śoṣayiṣyāmi lakṣmaṇa /
Halfverse: c    
yadi nākʰyāti me sītām   adya candranibʰānanām
   
yadi na_ākʰyāti me sītām   adya candra-nibʰa_ānanām /21/

Verse: 22 
Halfverse: a    
evaṃ sa ruṣito rāmo   didʰakṣann iva cakṣuṣā
   
evaṃ sa ruṣito rāmo   didʰakṣann iva cakṣuṣā /
Halfverse: c    
dadarśa bʰūmau niṣkrāntaṃ   rākṣasasya padaṃ mahat
   
dadarśa bʰūmau niṣkrāntaṃ   rākṣasasya padaṃ mahat /22/

Verse: 23 
Halfverse: a    
sa samīkṣya parikrāntaṃ   sītāyā rākṣasasya ca
   
sa samīkṣya parikrāntaṃ   sītāyā rākṣasasya ca /
Halfverse: c    
saṃbʰrāntahr̥dayo rāmaḥ   śaśaṃsa bʰrātaraṃ priyam
   
saṃbʰrānta-hr̥dayo rāmaḥ   śaśaṃsa bʰrātaraṃ priyam /23/ {!}

Verse: 24 
Halfverse: a    
paśya lakṣmaṇa vaidehyāḥ   śīrṇāḥ kanakabindavaḥ
   
paśya lakṣmaṇa vaidehyāḥ   śīrṇāḥ kanaka-bindavaḥ /
Halfverse: c    
bʰūṣaṇānāṃ hi saumitre   mālyāni vividʰāni ca
   
bʰūṣaṇānāṃ hi saumitre   mālyāni vividʰāni ca /24/

Verse: 25 
Halfverse: a    
taptabindunikāśaiś ca   citraiḥ kṣatajabindubʰiḥ
   
tapta-bindu-nikāśaiś ca   citraiḥ kṣataja-bindubʰiḥ /
Halfverse: c    
āvr̥taṃ paśya saumitre   sarvato dʰaraṇītalam
   
āvr̥taṃ paśya saumitre   sarvato dʰaraṇī-talam /25/

Verse: 26 
Halfverse: a    
manye lakṣmaṇa vaidehī   rākṣasaiḥ kāmarūpibʰiḥ
   
manye lakṣmaṇa vaidehī   rākṣasaiḥ kāma-rūpibʰiḥ /
Halfverse: c    
bʰittvā bʰittvā vibʰaktā    bʰakṣitā bʰaviṣyati
   
bʰittvā bʰittvā vibʰaktā    bʰakṣitā bʰaviṣyati /26/

Verse: 27 
Halfverse: a    
tasya nimittaṃ vaidehyā   dvayor vivadamānayoḥ
   
tasya nimittaṃ vaidehyā   dvayor vivadamānayoḥ /
Halfverse: c    
babʰūva yuddʰaṃ saumitre   gʰoraṃ rākṣasayor iha
   
babʰūva yuddʰaṃ saumitre   gʰoraṃ rākṣasayor iha /27/

Verse: 28 
Halfverse: a    
muktāmaṇicitaṃ cedaṃ   tapanīyavibʰūṣitam
   
muktā-maṇi-citaṃ ca_idaṃ   tapanīya-vibʰūṣitam /
Halfverse: c    
dʰaraṇyāṃ patitaṃ saumya   kasya bʰagnaṃ mahad dʰanuḥ
   
dʰaraṇyāṃ patitaṃ saumya   kasya bʰagnaṃ mahad dʰanuḥ /28/

Verse: 29 
Halfverse: a    
taruṇādityasaṃkāśaṃ   vaidūryagulikācitam
   
taruṇa_āditya-saṃkāśaṃ   vaidūrya-gulikā-citam /
Halfverse: c    
viśīrṇaṃ patitaṃ bʰūmau   kavacaṃ kasya kāñcanam
   
viśīrṇaṃ patitaṃ bʰūmau   kavacaṃ kasya kāñcanam /29/

Verse: 30 
Halfverse: a    
cʰatraṃ śataśalākaṃ ca   divyamālyopaśobʰitam
   
cʰatraṃ śata-śalākaṃ ca   divya-mālya_upaśobʰitam /
Halfverse: c    
bʰagnadaṇḍam idaṃ kasya   bʰūmau saumya nipātitam
   
bʰagna-daṇḍam idaṃ kasya   bʰūmau saumya nipātitam /30/

Verse: 31 
Halfverse: a    
kāñcanoraścʰadāś ceme   piśācavadanāḥ kʰarāḥ
   
kāñcana_uraś-cʰadāś ca_ime   piśāca-vadanāḥ kʰarāḥ /
Halfverse: c    
bʰīmarūpā mahākāyāḥ   kasya nihatā raṇe
   
bʰīma-rūpā mahā-kāyāḥ   kasya nihatā raṇe /31/

Verse: 32 
Halfverse: a    
dīptapāvakasaṃkāśo   dyutimān samaradʰvajaḥ
   
dīpta-pāvaka-saṃkāśo   dyutimān samara-dʰvajaḥ /
Halfverse: c    
apaviddʰaś ca bʰagnaś ca   kasya sāṃgrāmiko ratʰaḥ
   
apaviddʰaś ca bʰagnaś ca   kasya sāṃgrāmiko ratʰaḥ /32/

Verse: 33 
Halfverse: a    
ratʰākṣamātrā viśikʰās   tapanīyavibʰūṣaṇāḥ
   
ratʰa_akṣa-mātrā viśikʰās   tapanīya-vibʰūṣaṇāḥ /
Halfverse: c    
kasyeme 'bʰihatā bāṇāḥ   prakīrṇā gʰorakarmaṇaḥ
   
kasya_ime_abʰihatā bāṇāḥ   prakīrṇā gʰora-karmaṇaḥ /33/

Verse: 34 
Halfverse: a    
vairaṃ śataguṇaṃ paśya   mamedaṃ jīvitāntakam
   
vairaṃ śata-guṇaṃ paśya   mama_idaṃ jīvita_antakam /
Halfverse: c    
sugʰorahr̥dayaiḥ saumya   rākṣasaiḥ kāmarūpibʰiḥ
   
sugʰora-hr̥dayaiḥ saumya   rākṣasaiḥ kāma-rūpibʰiḥ /34/

Verse: 35 
Halfverse: a    
hr̥tā mr̥tā sītā hi   bʰakṣitā tapasvinī
   
hr̥tā mr̥tā sītā hi   bʰakṣitā tapasvinī /
Halfverse: c    
na dʰarmas trāyate sītāṃ   hriyamāṇāṃ mahāvane
   
na dʰarmas trāyate sītāṃ   hriyamāṇāṃ mahā-vane /35/

Verse: 36 
Halfverse: a    
bʰakṣitāyāṃ hi vaidehyāṃ   hr̥tāyām api lakṣmaṇa
   
bʰakṣitāyāṃ hi vaidehyāṃ   hr̥tāyām api lakṣmaṇa /
Halfverse: c    
ke hi loke priyaṃ kartuṃ   śaktāḥ saumya mameśvarāḥ
   
ke hi loke priyaṃ kartuṃ   śaktāḥ saumya mama_īśvarāḥ /36/

Verse: 37 
Halfverse: a    
kartāram api lokānāṃ   śūraṃ karuṇavedinam
   
kartāram api lokānāṃ   śūraṃ karuṇa-vedinam /
Halfverse: c    
ajñānād avamanyeran   sarvabʰūtāni lakṣmaṇa
   
ajñānād avamanyeran   sarva-bʰūtāni lakṣmaṇa /37/

Verse: 38 
Halfverse: a    
mr̥duṃ lokahite yuktaṃ   dāntaṃ karuṇavedinam
   
mr̥duṃ loka-hite yuktaṃ   dāntaṃ karuṇa-vedinam /
Halfverse: c    
nirvīrya iti manyante   nūnaṃ māṃ tridaśeśvarāḥ
   
nirvīrya iti manyante   nūnaṃ māṃ tridaśa_īśvarāḥ /38/

Verse: 39 
Halfverse: a    
māṃ prāpya hi guṇo doṣaḥ   saṃvr̥ttaḥ paśya lakṣmaṇa
   
māṃ prāpya hi guṇo doṣaḥ   saṃvr̥ttaḥ paśya lakṣmaṇa /
Halfverse: c    
adyaiva sarvabʰūtānāṃ   rakṣasām abʰavāya ca
   
adya_eva sarva-bʰūtānāṃ   rakṣasām abʰavāya ca /
Halfverse: e    
saṃhr̥tyaiva śaśijyotsnāṃ   mahān sūrya ivoditaḥ
   
saṃhr̥tya_eva śaśi-jyotsnāṃ   mahān sūrya iva_uditaḥ /39/

Verse: 40 
Halfverse: a    
naiva yakṣā na gandʰarvā   na piśācā na rākṣasāḥ
   
na_eva yakṣā na gandʰarvā   na piśācā na rākṣasāḥ /
Halfverse: c    
kiṃnarā manuṣyā    sukʰaṃ prāpsyanti lakṣmaṇa
   
kiṃnarā manuṣyā    sukʰaṃ prāpsyanti lakṣmaṇa /40/

Verse: 41 
Halfverse: a    
mamāstrabāṇasaṃpūrṇam   ākāśaṃ paśya lakṣmaṇa
   
mama_astra-bāṇa-saṃpūrṇam   ākāśaṃ paśya lakṣmaṇa /
Halfverse: c    
niḥsaṃpātaṃ kariṣyāmi   hy adya trailokyacāriṇām
   
niḥsaṃpātaṃ kariṣyāmi   hy adya trailokya-cāriṇām /41/

Verse: 42 
Halfverse: a    
saṃniruddʰagrahagaṇam   āvāritaniśākaram
   
saṃniruddʰa-graha-gaṇam   āvārita-niśā-karam /
Halfverse: c    
vipranaṣṭānalamarudbʰāskaradyutisaṃvr̥tam
   
vipranaṣṭa_anala-marud-bʰāskara-dyuti-saṃvr̥tam /42/ {Pāda}

Verse: 43 
Halfverse: a    
vinirmatʰitaśailāgraṃ   śuṣyamāṇajalāśayam
   
vinirmatʰita-śaila_agraṃ   śuṣyamāṇa-jala_āśayam /
Halfverse: c    
dʰvastadrumalatāgulmaṃ   vipraṇāśitasāgaram
   
dʰvasta-druma-latā-gulmaṃ   vipraṇāśita-sāgaram /43/

Verse: 44 
Halfverse: a    
na tāṃ kuśalinīṃ sītāṃ   pradāsyanti mameśvarāḥ
   
na tāṃ kuśalinīṃ sītāṃ   pradāsyanti mama_īśvarāḥ /
Halfverse: c    
asmin muhūrte saumitre   mama drakṣyanti vikramam
   
asmin muhūrte saumitre   mama drakṣyanti vikramam /44/

Verse: 45 
Halfverse: a    
nākāśam utpatiṣyanti   sarvabʰūtāni lakṣmaṇa
   
na_ākāśam utpatiṣyanti   sarva-bʰūtāni lakṣmaṇa /
Halfverse: c    
mama cāpaguṇān muktair   bāṇajālair nirantaram
   
mama cāpa-guṇān muktair   bāṇa-jālair nirantaram /45/

Verse: 46 
Halfverse: a    
arditaṃ mama nārācair   dʰvastabʰrāntamr̥gadvijam
   
arditaṃ mama nārācair   dʰvasta-bʰrānta-mr̥ga-dvijam /
Halfverse: c    
samākulam amaryādaṃ   jagat paśyādya lakṣmaṇa
   
samākulam amaryādaṃ   jagat paśya_adya lakṣmaṇa /46/

Verse: 47 
Halfverse: a    
ākarṇapūrṇair iṣubʰir   jīvalokaṃ durāvaraiḥ
   
ākarṇa-pūrṇair iṣubʰir   jīva-lokaṃ durāvaraiḥ /
Halfverse: c    
kariṣye maitʰilīhetor   apiśācam arākṣasaṃ
   
kariṣye maitʰilī-hetor   apiśācam arākṣasaṃ /47/

Verse: 48 
Halfverse: a    
mama roṣaprayuktānāṃ   sāyakānāṃ balaṃ surāḥ
   
mama roṣa-prayuktānāṃ   sāyakānāṃ balaṃ surāḥ /
Halfverse: c    
drakṣyanty adya vimuktānām   amarṣād dūragāminām
   
drakṣyanty adya vimuktānām   amarṣād dūra-gāminām /48/

Verse: 49 
Halfverse: a    
naiva devā na daiteyā   na piśācā na rākṣasāḥ
   
na_eva devā na daiteyā   na piśācā na rākṣasāḥ /
Halfverse: c    
bʰaviṣyanti mama krodʰāt   trailokye vipraṇāśite
   
bʰaviṣyanti mama krodʰāt   trailokye vipraṇāśite /49/

Verse: 50 
Halfverse: a    
devadānavayakṣāṇāṃ   lokā ye rakṣasām api
   
deva-dānava-yakṣāṇāṃ   lokā ye rakṣasām api /
Halfverse: c    
bahudʰā nipatiṣyanti   bāṇaugʰaiḥ śakulīkr̥tāḥ
   
bahudʰā nipatiṣyanti   bāṇa_ogʰaiḥ śakulī-kr̥tāḥ /
Halfverse: e    
nirmaryādān imām̐l lokān   kariṣyāmy adya sāyakaiḥ
   
nirmaryādān imām̐l lokān   kariṣyāmy adya sāyakaiḥ /50/

Verse: 51 
Halfverse: a    
yatʰā jarā yatʰā mr̥tyur   yatʰākālo yatʰāvidʰiḥ
   
yatʰā jarā yatʰā mr̥tyur   yatʰā-kālo yatʰā-vidʰiḥ /
Halfverse: c    
nityaṃ na pratihanyante   sarvabʰūteṣu lakṣmaṇa
   
nityaṃ na pratihanyante   sarva-bʰūteṣu lakṣmaṇa /
Halfverse: e    
tatʰāhaṃ krodʰasaṃyukto   na nivāryo 'smy asaṃśayam
   
tatʰā_ahaṃ krodʰa-saṃyukto   na nivāryo_asmy asaṃśayam /51/

Verse: 52 


Halfverse: a    
pureva me cārudatīm aninditāṃ    pureva me cārudatīm aninditāṃ
   
purā_iva me cāru-datīm aninditāṃ    purā_iva me cāru-datīm aninditāṃ / {Gem}
Halfverse: b    
diśanti sītāṃ yadi nādya maitʰilīm    diśanti sītāṃ yadi nādya maitʰilīm
   
diśanti sītāṃ yadi na_adya maitʰilīm    diśanti sītāṃ yadi na_adya maitʰilīm / {Gem}
Halfverse: c    
sadevagandʰarvamanuṣya pannagaṃ    sadevagandʰarvamanuṣya pannagaṃ
   
sadeva-gandʰarva-manuṣya pannagaṃ    sadeva-gandʰarva-manuṣya pannagaṃ / {Gem}
Halfverse: d    
jagat saśailaṃ parivartayāmy aham    jagat saśailaṃ parivartayāmy aham
   
jagat saśailaṃ parivartayāmy aham    jagat saśailaṃ parivartayāmy aham /52/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.