TITUS
Ramayana
Part No. 247
Previous part

Chapter: 59 
Adhyāya 59


Verse: 1 
Halfverse: a    dr̥ṣṭāśramapadaṃ śūnyaṃ   rāmo daśaratʰātmajaḥ
   
dr̥ṣṭa_āśrama-padaṃ śūnyaṃ   rāmo daśaratʰa_ātmajaḥ /
Halfverse: c    
rahitāṃ parṇaśālāṃ ca   vidʰvastāny āsanāni ca
   
rahitāṃ parṇa-śālāṃ ca   vidʰvastāny āsanāni ca /1/

Verse: 2 
Halfverse: a    
adr̥ṣṭvā tatra vaidehīṃ   saṃnirīkṣya ca sarvaśaḥ
   
adr̥ṣṭvā tatra vaidehīṃ   saṃnirīkṣya ca sarvaśaḥ /
Halfverse: c    
uvāca rāmaḥ prākruśya   pragr̥hya rucirau bʰujau
   
uvāca rāmaḥ prākruśya   pragr̥hya rucirau bʰujau /2/

Verse: 3 
Halfverse: a    
kva nu lakṣmaṇa vaidehī   kaṃ deśam ito gatā
   
kva nu lakṣmaṇa vaidehī   kaṃ deśam ito gatā /
Halfverse: c    
kenāhr̥tā saumitre   bʰakṣitā kena priyā
   
kena_āhr̥tā saumitre   bʰakṣitā kena priyā /3/

Verse: 4 
Halfverse: a    
vr̥ṣkeṇāvārya yadi māṃ   sīte hasitum iccʰasi
   
vr̥ṣkeṇa_āvārya yadi māṃ   sīte hasitum iccʰasi /
Halfverse: c    
alaṃ te hasitenādya   māṃ bʰajasva suduḥkʰitam
   
alaṃ te hasitena_adya   māṃ bʰajasva suduḥkʰitam /4/

Verse: 5 
Halfverse: a    
yaiḥ saha krīḍase sīte   viśvastair mr̥gapotakaiḥ
   
yaiḥ saha krīḍase sīte   viśvastair mr̥ga-potakaiḥ /
Halfverse: c    
ete hīnās tvayā saumye   dʰyāyanty asrāvilekṣaṇāḥ
   
ete hīnās tvayā saumye   dʰyāyanty asra_āvila_īkṣaṇāḥ /5/

Verse: 6 
Halfverse: a    
mr̥taṃ śokena mahatā   sītāharaṇajena mām
   
mr̥taṃ śokena mahatā   sītā-haraṇajena mām /
Halfverse: c    
paraloke mahārājo   nūnaṃ drakṣyati me pitā
   
para-loke mahā-rājo   nūnaṃ drakṣyati me pitā /6/

Verse: 7 
Halfverse: a    
katʰaṃ pratijñāṃ saṃśrutya   mayā tvam abʰiyojitaḥ
   
katʰaṃ pratijñāṃ saṃśrutya   mayā tvam abʰiyojitaḥ /
Halfverse: c    
apūrayitvā taṃ kālaṃ   matsakāśam ihāgataḥ
   
apūrayitvā taṃ kālaṃ   mat-sakāśam iha_āgataḥ /7/

Verse: 8 
Halfverse: a    
kāmavr̥ttam anāryaṃ māṃ   mr̥ṣāvādinam eva ca
   
kāma-vr̥ttam anāryaṃ māṃ   mr̥ṣā-vādinam eva ca /
Halfverse: c    
dʰik tvām iti pare loke   vyaktaṃ vakṣyati me pitā
   
dʰik tvām iti pare loke   vyaktaṃ vakṣyati me pitā /8/

Verse: 9 
Halfverse: a    
vivaśaṃ śokasaṃtaptaṃ   dīnaṃ bʰagnamanoratʰam
   
vivaśaṃ śoka-saṃtaptaṃ   dīnaṃ bʰagna-mano-ratʰam /
Halfverse: c    
mām ihotsr̥jya karuṇaṃ   kīrtir naram ivānr̥jum
   
mām iha_utsr̥jya karuṇaṃ   kīrtir naram iva_anr̥jum /9/

Verse: 10 
Halfverse: a    
kva gaccʰasi varārohe   mām utsr̥jya sumadʰyame
   
kva gaccʰasi vara_ārohe   mām utsr̥jya sumadʰyame /
Halfverse: c    
tvayā virahitaś cāhaṃ   mokṣye jīvitam ātmanaḥ
   
tvayā virahitaś ca_ahaṃ   mokṣye jīvitam ātmanaḥ /10/

Verse: 11 
Halfverse: a    
itīva vilapan rāmaḥ   sītādarśanalālasaḥ
   
iti_iva vilapan rāmaḥ   sītā-darśana-lālasaḥ /
Halfverse: c    
na dadarśa suduḥkʰārto   rāgʰavo janakātmajām
   
na dadarśa suduḥkʰa_ārto   rāgʰavo janaka_ātmajām /11/

Verse: 12 
Halfverse: a    
anāsādayamānaṃ taṃ   sītāṃ daśaratʰātmajam
   
anāsādayamānaṃ taṃ   sītāṃ daśaratʰa_ātmajam /
Halfverse: c    
paṅkam āsādya vipulaṃ   sīdantam iva kuñjaram
   
paṅkam āsādya vipulaṃ   sīdantam iva kuñjaram /
Halfverse: e    
lakṣmaṇo rāmam atyartʰam   uvāca hitakāmyayā
   
lakṣmaṇo rāmam atyartʰam   uvāca hita-kāmyayā /12/

Verse: 13 
Halfverse: a    
viṣādaṃ mahābāho   kuru yatnaṃ mayā saha
   
viṣādaṃ mahā-bāho   kuru yatnaṃ mayā saha /
Halfverse: c    
idaṃ ca hi vanaṃ śūra   bahukandaraśobʰitam
   
idaṃ ca hi vanaṃ śūra   bahu-kandara-śobʰitam /13/

Verse: 14 
Halfverse: a    
priyakānanasaṃcārā   vanonmattā ca maitʰilī
   
priya-kānana-saṃcārā   vana_unmattā ca maitʰilī /
Halfverse: c    
vanaṃ praviṣṭā syān   nalinīṃ supuṣpitām
   
vanaṃ praviṣṭā syān   nalinīṃ supuṣpitām /14/

Verse: 15 
Halfverse: a    
saritaṃ vāpi saṃprāptā   mīnavañjurasevitām
   
saritaṃ _api saṃprāptā   mīna-vañjura-sevitām /
Halfverse: c    
vitrāsayitukāmā    līnā syāt kānane kva cit
   
vitrāsayitu-kāmā    līnā syāt kānane kvacit /
Halfverse: e    
jijñāsamānā vaidehī   tvāṃ māṃ ca puruṣarṣabʰa
   
jijñāsamānā vaidehī   tvāṃ māṃ ca puruṣa-r̥ṣabʰa /15/

Verse: 16 
Halfverse: a    
tasyā hy anveṣaṇe śrīman   kṣipram eva yatāvahe
   
tasyā hy anveṣaṇe śrīman   kṣipram eva yatāvahe /
Halfverse: c    
vanaṃ sarvaṃ vicinuvo   yatra janakātmajā
   
vanaṃ sarvaṃ vicinuvo   yatra janaka_ātmajā /
Halfverse: e    
manyase yadi kākutstʰa    sma śoke manaḥ kr̥tʰāḥ
   
manyase yadi kākutstʰa    sma śoke manaḥ kr̥tʰāḥ /16/

Verse: 17 
Halfverse: a    
evam uktas tu sauhārdāl   lakṣmaṇena samāhitaḥ
   
evam uktas tu sauhārdāl   lakṣmaṇena samāhitaḥ /
Halfverse: c    
saha saumitriṇā rāmo   vicetum upacakrame
   
saha saumitriṇā rāmo   vicetum upacakrame /17/
Halfverse: e    
tau vanāni girīṃś caiva   saritaś ca sarāṃsi ca
   
tau vanāni girīṃś caiva   saritaś ca sarāṃsi ca /

Verse: 18 
Halfverse: a    
nikʰilena vicinvantau   sītāṃ daśaratʰātmajau
   
nikʰilena vicinvantau   sītāṃ daśaratʰa_ātmajau /18/
Halfverse: c    
tasya śailasya sānūni   guhāś ca śikʰarāṇi ca
   
tasya śailasya sānūni   guhāś ca śikʰarāṇi ca /

Verse: 19 
Halfverse: a    
nikʰilena vicinvantau   naiva tām abʰijagmatuḥ
   
nikʰilena vicinvantau   na_eva tām abʰijagmatuḥ /19/
Halfverse: c    
vicitya sarvataḥ śailaṃ   rāmo lakṣmaṇam abravīt
   
vicitya sarvataḥ śailaṃ   rāmo lakṣmaṇam abravīt /

Verse: 20 
Halfverse: a    
neha paśyāmi saumitre   vaidehīṃ parvate śubʰe
   
na_iha paśyāmi saumitre   vaidehīṃ parvate śubʰe /20/
Halfverse: c    
tato duḥkʰābʰisaṃtapto   lakṣmaṇo vākyam abravīt
   
tato duḥkʰa_abʰisaṃtapto   lakṣmaṇo vākyam abravīt /

Verse: 21 
Halfverse: a    
vicaran daṇḍakāraṇyaṃ   bʰrātaraṃ dīptatejasaṃ
   
vicaran daṇḍaka_araṇyaṃ   bʰrātaraṃ dīpta-tejasaṃ /21/
Halfverse: c    
prāpsyasi tvaṃ mahāprājña   maitʰilīṃ janakātmajām
   
prāpsyasi tvaṃ mahā-prājña   maitʰilīṃ janaka_ātmajām /

Verse: 22 
Halfverse: a    
yatʰā viṣṇur mahābāhur   baliṃ baddʰvā mahīm imām
   
yatʰā viṣṇur mahā-bāhur   baliṃ baddʰvā mahīm imām /22/
Halfverse: c    
evam uktas tu vīreṇa   lakṣmaṇena sa rāgʰavaḥ
   
evam uktas tu vīreṇa   lakṣmaṇena sa rāgʰavaḥ /

Verse: 23 
Halfverse: a    
uvāca dīnayā vācā   duḥkʰābʰihatacetanaḥ
   
uvāca dīnayā vācā   duḥkʰa_abʰihata-cetanaḥ /23/
Halfverse: c    
vanaṃ sarvaṃ suvicitaṃ   padminyaḥ pʰullapaṅkajāḥ
   
vanaṃ sarvaṃ suvicitaṃ   padminyaḥ pʰulla-paṅkajāḥ /

Verse: 24 
Halfverse: a    
giriś cāyaṃ mahāprājña   bahukandaranirjʰaraḥ
   
giriś ca_ayaṃ mahā-prājña   bahu-kandara-nirjʰaraḥ /
Halfverse: c    
na hi paśyāmi vaidehīṃ   prāṇebʰyo 'pi garīyasīm
   
na hi paśyāmi vaidehīṃ   prāṇebʰyo_api garīyasīm /24/

Verse: 25 
Halfverse: a    
evaṃ sa vilapan rāmaḥ   sītāharaṇakarśitaḥ
   
evaṃ sa vilapan rāmaḥ   sītā-haraṇa-karśitaḥ /
Halfverse: c    
dīnaḥ śokasamāviṣṭo   muhūrtaṃ vihvalo 'bʰavat
   
dīnaḥ śoka-samāviṣṭo   muhūrtaṃ vihvalo_abʰavat /25/

Verse: 26 
Halfverse: a    
sa vihvalitasarvāṅgo   gatabuddʰir vicetanaḥ
   
sa vihvalita-sarva_aṅgo   gata-buddʰir vicetanaḥ /
Halfverse: c    
viṣasādāturo dīno   niḥśvasyāśītam āyatam
   
viṣasāda_āturo dīno   niḥśvasya_aśītam āyatam /26/ {?}

Verse: 27 
Halfverse: a    
bahuśaḥ sa tu niḥśvasya   rāmo rājīvalocanaḥ
   
bahuśaḥ sa tu niḥśvasya   rāmo rājīva-locanaḥ /
Halfverse: c    
priyeti vicukrośa   bahuśo bāṣpagadgadaḥ
   
priye-ti vicukrośa   bahuśo bāṣpa-gadgadaḥ /27/ {priye_iti}

Verse: 28 
Halfverse: a    
taṃ sāntvayām āsa tato   lakṣmaṇaḥ priyabāndʰavaḥ
   
taṃ sāntvayām āsa tato   lakṣmaṇaḥ priya-bāndʰavaḥ /
Halfverse: c    
bahuprakāraṃ dʰarmajñaḥ   praśritaḥ praśritāñjaliḥ
   
bahu-prakāraṃ dʰarmajñaḥ   praśritaḥ praśrita_añjaliḥ /28/

Verse: 29 
Halfverse: a    
anādr̥tya tu tad vākyaṃ   lakṣmaṇauṣṭʰapuṭacyutam
   
anādr̥tya tu tad vākyaṃ   lakṣmaṇa_oṣṭʰa-puṭa-cyutam /
Halfverse: c    
apaśyaṃs tāṃ priyāṃ sītāṃ   prākrośat sa punaḥ punaḥ
   
apaśyaṃs tāṃ priyāṃ sītāṃ   prākrośat sa punaḥ punaḥ /29/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.