TITUS
Ramayana
Part No. 247
Chapter: 59
Adhyāya
59
Verse: 1
Halfverse: a
dr̥ṣṭāśramapadaṃ
śūnyaṃ
rāmo
daśaratʰātmajaḥ
dr̥ṣṭa
_āśrama-padaṃ
śūnyaṃ
rāmo
daśaratʰa
_ātmajaḥ
/
Halfverse: c
rahitāṃ
parṇaśālāṃ
ca
vidʰvastāny
āsanāni
ca
rahitāṃ
parṇa-śālāṃ
ca
vidʰvastāny
āsanāni
ca
/1/
Verse: 2
Halfverse: a
adr̥ṣṭvā
tatra
vaidehīṃ
saṃnirīkṣya
ca
sarvaśaḥ
adr̥ṣṭvā
tatra
vaidehīṃ
saṃnirīkṣya
ca
sarvaśaḥ
/
Halfverse: c
uvāca
rāmaḥ
prākruśya
pragr̥hya
rucirau
bʰujau
uvāca
rāmaḥ
prākruśya
pragr̥hya
rucirau
bʰujau
/2/
Verse: 3
Halfverse: a
kva
nu
lakṣmaṇa
vaidehī
kaṃ
vā
deśam
ito
gatā
kva
nu
lakṣmaṇa
vaidehī
kaṃ
vā
deśam
ito
gatā
/
Halfverse: c
kenāhr̥tā
vā
saumitre
bʰakṣitā
kena
vā
priyā
kena
_āhr̥tā
vā
saumitre
bʰakṣitā
kena
vā
priyā
/3/
Verse: 4
Halfverse: a
vr̥ṣkeṇāvārya
yadi
māṃ
sīte
hasitum
iccʰasi
vr̥ṣkeṇa
_āvārya
yadi
māṃ
sīte
hasitum
iccʰasi
/
Halfverse: c
alaṃ
te
hasitenādya
māṃ
bʰajasva
suduḥkʰitam
alaṃ
te
hasitena
_adya
māṃ
bʰajasva
suduḥkʰitam
/4/
Verse: 5
Halfverse: a
yaiḥ
saha
krīḍase
sīte
viśvastair
mr̥gapotakaiḥ
yaiḥ
saha
krīḍase
sīte
viśvastair
mr̥ga-potakaiḥ
/
Halfverse: c
ete
hīnās
tvayā
saumye
dʰyāyanty
asrāvilekṣaṇāḥ
ete
hīnās
tvayā
saumye
dʰyāyanty
asra
_āvila
_īkṣaṇāḥ
/5/
Verse: 6
Halfverse: a
mr̥taṃ
śokena
mahatā
sītāharaṇajena
mām
mr̥taṃ
śokena
mahatā
sītā-haraṇajena
mām
/
Halfverse: c
paraloke
mahārājo
nūnaṃ
drakṣyati
me
pitā
para-loke
mahā-rājo
nūnaṃ
drakṣyati
me
pitā
/6/
Verse: 7
Halfverse: a
katʰaṃ
pratijñāṃ
saṃśrutya
mayā
tvam
abʰiyojitaḥ
katʰaṃ
pratijñāṃ
saṃśrutya
mayā
tvam
abʰiyojitaḥ
/
Halfverse: c
apūrayitvā
taṃ
kālaṃ
matsakāśam
ihāgataḥ
apūrayitvā
taṃ
kālaṃ
mat-sakāśam
iha
_āgataḥ
/7/
Verse: 8
Halfverse: a
kāmavr̥ttam
anāryaṃ
māṃ
mr̥ṣāvādinam
eva
ca
kāma-vr̥ttam
anāryaṃ
māṃ
mr̥ṣā-vādinam
eva
ca
/
Halfverse: c
dʰik
tvām
iti
pare
loke
vyaktaṃ
vakṣyati
me
pitā
dʰik
tvām
iti
pare
loke
vyaktaṃ
vakṣyati
me
pitā
/8/
Verse: 9
Halfverse: a
vivaśaṃ
śokasaṃtaptaṃ
dīnaṃ
bʰagnamanoratʰam
vivaśaṃ
śoka-saṃtaptaṃ
dīnaṃ
bʰagna-mano-ratʰam
/
Halfverse: c
mām
ihotsr̥jya
karuṇaṃ
kīrtir
naram
ivānr̥jum
mām
iha
_utsr̥jya
karuṇaṃ
kīrtir
naram
iva
_anr̥jum
/9/
Verse: 10
Halfverse: a
kva
gaccʰasi
varārohe
mām
utsr̥jya
sumadʰyame
kva
gaccʰasi
vara
_ārohe
mām
utsr̥jya
sumadʰyame
/
Halfverse: c
tvayā
virahitaś
cāhaṃ
mokṣye
jīvitam
ātmanaḥ
tvayā
virahitaś
ca
_ahaṃ
mokṣye
jīvitam
ātmanaḥ
/10/
Verse: 11
Halfverse: a
itīva
vilapan
rāmaḥ
sītādarśanalālasaḥ
iti
_iva
vilapan
rāmaḥ
sītā-darśana-lālasaḥ
/
Halfverse: c
na
dadarśa
suduḥkʰārto
rāgʰavo
janakātmajām
na
dadarśa
suduḥkʰa
_ārto
rāgʰavo
janaka
_ātmajām
/11/
Verse: 12
Halfverse: a
anāsādayamānaṃ
taṃ
sītāṃ
daśaratʰātmajam
anāsādayamānaṃ
taṃ
sītāṃ
daśaratʰa
_ātmajam
/
Halfverse: c
paṅkam
āsādya
vipulaṃ
sīdantam
iva
kuñjaram
paṅkam
āsādya
vipulaṃ
sīdantam
iva
kuñjaram
/
Halfverse: e
lakṣmaṇo
rāmam
atyartʰam
uvāca
hitakāmyayā
lakṣmaṇo
rāmam
atyartʰam
uvāca
hita-kāmyayā
/12/
Verse: 13
Halfverse: a
mā
viṣādaṃ
mahābāho
kuru
yatnaṃ
mayā
saha
mā
viṣādaṃ
mahā-bāho
kuru
yatnaṃ
mayā
saha
/
Halfverse: c
idaṃ
ca
hi
vanaṃ
śūra
bahukandaraśobʰitam
idaṃ
ca
hi
vanaṃ
śūra
bahu-kandara-śobʰitam
/13/
Verse: 14
Halfverse: a
priyakānanasaṃcārā
vanonmattā
ca
maitʰilī
priya-kānana-saṃcārā
vana
_unmattā
ca
maitʰilī
/
Halfverse: c
sā
vanaṃ
vā
praviṣṭā
syān
nalinīṃ
vā
supuṣpitām
sā
vanaṃ
vā
praviṣṭā
syān
nalinīṃ
vā
supuṣpitām
/14/
Verse: 15
Halfverse: a
saritaṃ
vāpi
saṃprāptā
mīnavañjurasevitām
saritaṃ
vā
_api
saṃprāptā
mīna-vañjura-sevitām
/
Halfverse: c
vitrāsayitukāmā
vā
līnā
syāt
kānane
kva
cit
vitrāsayitu-kāmā
vā
līnā
syāt
kānane
kvacit
/
Halfverse: e
jijñāsamānā
vaidehī
tvāṃ
māṃ
ca
puruṣarṣabʰa
jijñāsamānā
vaidehī
tvāṃ
māṃ
ca
puruṣa-r̥ṣabʰa
/15/
Verse: 16
Halfverse: a
tasyā
hy
anveṣaṇe
śrīman
kṣipram
eva
yatāvahe
tasyā
hy
anveṣaṇe
śrīman
kṣipram
eva
yatāvahe
/
Halfverse: c
vanaṃ
sarvaṃ
vicinuvo
yatra
sā
janakātmajā
vanaṃ
sarvaṃ
vicinuvo
yatra
sā
janaka
_ātmajā
/
Halfverse: e
manyase
yadi
kākutstʰa
mā
sma
śoke
manaḥ
kr̥tʰāḥ
manyase
yadi
kākutstʰa
mā
sma
śoke
manaḥ
kr̥tʰāḥ
/16/
Verse: 17
Halfverse: a
evam
uktas
tu
sauhārdāl
lakṣmaṇena
samāhitaḥ
evam
uktas
tu
sauhārdāl
lakṣmaṇena
samāhitaḥ
/
Halfverse: c
saha
saumitriṇā
rāmo
vicetum
upacakrame
saha
saumitriṇā
rāmo
vicetum
upacakrame
/17/
Halfverse: e
tau
vanāni
girīṃś
caiva
saritaś
ca
sarāṃsi
ca
tau
vanāni
girīṃś
caiva
saritaś
ca
sarāṃsi
ca
/
Verse: 18
Halfverse: a
nikʰilena
vicinvantau
sītāṃ
daśaratʰātmajau
nikʰilena
vicinvantau
sītāṃ
daśaratʰa
_ātmajau
/18/
Halfverse: c
tasya
śailasya
sānūni
guhāś
ca
śikʰarāṇi
ca
tasya
śailasya
sānūni
guhāś
ca
śikʰarāṇi
ca
/
Verse: 19
Halfverse: a
nikʰilena
vicinvantau
naiva
tām
abʰijagmatuḥ
nikʰilena
vicinvantau
na
_eva
tām
abʰijagmatuḥ
/19/
Halfverse: c
vicitya
sarvataḥ
śailaṃ
rāmo
lakṣmaṇam
abravīt
vicitya
sarvataḥ
śailaṃ
rāmo
lakṣmaṇam
abravīt
/
Verse: 20
Halfverse: a
neha
paśyāmi
saumitre
vaidehīṃ
parvate
śubʰe
na
_iha
paśyāmi
saumitre
vaidehīṃ
parvate
śubʰe
/20/
Halfverse: c
tato
duḥkʰābʰisaṃtapto
lakṣmaṇo
vākyam
abravīt
tato
duḥkʰa
_abʰisaṃtapto
lakṣmaṇo
vākyam
abravīt
/
Verse: 21
Halfverse: a
vicaran
daṇḍakāraṇyaṃ
bʰrātaraṃ
dīptatejasaṃ
vicaran
daṇḍaka
_araṇyaṃ
bʰrātaraṃ
dīpta-tejasaṃ
/21/
Halfverse: c
prāpsyasi
tvaṃ
mahāprājña
maitʰilīṃ
janakātmajām
prāpsyasi
tvaṃ
mahā-prājña
maitʰilīṃ
janaka
_ātmajām
/
Verse: 22
Halfverse: a
yatʰā
viṣṇur
mahābāhur
baliṃ
baddʰvā
mahīm
imām
yatʰā
viṣṇur
mahā-bāhur
baliṃ
baddʰvā
mahīm
imām
/22/
Halfverse: c
evam
uktas
tu
vīreṇa
lakṣmaṇena
sa
rāgʰavaḥ
evam
uktas
tu
vīreṇa
lakṣmaṇena
sa
rāgʰavaḥ
/
Verse: 23
Halfverse: a
uvāca
dīnayā
vācā
duḥkʰābʰihatacetanaḥ
uvāca
dīnayā
vācā
duḥkʰa
_abʰihata-cetanaḥ
/23/
Halfverse: c
vanaṃ
sarvaṃ
suvicitaṃ
padminyaḥ
pʰullapaṅkajāḥ
vanaṃ
sarvaṃ
suvicitaṃ
padminyaḥ
pʰulla-paṅkajāḥ
/
Verse: 24
Halfverse: a
giriś
cāyaṃ
mahāprājña
bahukandaranirjʰaraḥ
giriś
ca
_ayaṃ
mahā-prājña
bahu-kandara-nirjʰaraḥ
/
Halfverse: c
na
hi
paśyāmi
vaidehīṃ
prāṇebʰyo
'pi
garīyasīm
na
hi
paśyāmi
vaidehīṃ
prāṇebʰyo
_api
garīyasīm
/24/
Verse: 25
Halfverse: a
evaṃ
sa
vilapan
rāmaḥ
sītāharaṇakarśitaḥ
evaṃ
sa
vilapan
rāmaḥ
sītā-haraṇa-karśitaḥ
/
Halfverse: c
dīnaḥ
śokasamāviṣṭo
muhūrtaṃ
vihvalo
'bʰavat
dīnaḥ
śoka-samāviṣṭo
muhūrtaṃ
vihvalo
_abʰavat
/25/
Verse: 26
Halfverse: a
sa
vihvalitasarvāṅgo
gatabuddʰir
vicetanaḥ
sa
vihvalita-sarva
_aṅgo
gata-buddʰir
vicetanaḥ
/
Halfverse: c
viṣasādāturo
dīno
niḥśvasyāśītam
āyatam
viṣasāda
_āturo
dīno
niḥśvasya
_aśītam
āyatam
/26/
{?}
Verse: 27
Halfverse: a
bahuśaḥ
sa
tu
niḥśvasya
rāmo
rājīvalocanaḥ
bahuśaḥ
sa
tu
niḥśvasya
rāmo
rājīva-locanaḥ
/
Halfverse: c
hā
priyeti
vicukrośa
bahuśo
bāṣpagadgadaḥ
hā
priye-ti
vicukrośa
bahuśo
bāṣpa-gadgadaḥ
/27/
{priye
_iti}
Verse: 28
Halfverse: a
taṃ
sāntvayām
āsa
tato
lakṣmaṇaḥ
priyabāndʰavaḥ
taṃ
sāntvayām
āsa
tato
lakṣmaṇaḥ
priya-bāndʰavaḥ
/
Halfverse: c
bahuprakāraṃ
dʰarmajñaḥ
praśritaḥ
praśritāñjaliḥ
bahu-prakāraṃ
dʰarmajñaḥ
praśritaḥ
praśrita
_añjaliḥ
/28/
Verse: 29
Halfverse: a
anādr̥tya
tu
tad
vākyaṃ
lakṣmaṇauṣṭʰapuṭacyutam
anādr̥tya
tu
tad
vākyaṃ
lakṣmaṇa
_oṣṭʰa-puṭa-cyutam
/
Halfverse: c
apaśyaṃs
tāṃ
priyāṃ
sītāṃ
prākrośat
sa
punaḥ
punaḥ
apaśyaṃs
tāṃ
priyāṃ
sītāṃ
prākrośat
sa
punaḥ
punaḥ
/29/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.