TITUS
Ramayana
Part No. 246
Previous part

Chapter: 58 
Adhyāya 58


Verse: 1 
Halfverse: a    bʰr̥śam āvrajamānasya   tasyādʰovāmalocanam
   
bʰr̥śam āvrajamānasya   tasya_adʰo-vāma-locanam /
Halfverse: c    
prāspʰurac cāskʰalad rāmo   vepatʰuś cāsya jāyate
   
prāspʰurac ca_askʰalad rāmo   vepatʰuś ca_asya jāyate /1/

Verse: 2 
Halfverse: a    
upālakṣya nimittāni   so 'śubʰāni muhur muhuḥ
   
upālakṣya nimittāni   so_aśubʰāni muhur muhuḥ /
Halfverse: c    
api kṣemaṃ tu sītāyā   iti vai vyājahāra ha
   
api kṣemaṃ tu sītāyā   iti vai vyājahāra ha /2/

Verse: 3 
Halfverse: a    
tvaramāṇo jagāmātʰa   sītādarśanalālasaḥ
   
tvaramāṇo jagāma_atʰa   sītā-darśana-lālasaḥ /
Halfverse: c    
śūnyam āvasatʰaṃ dr̥ṣṭvā   babʰūvodvignamānasaḥ
   
śūnyam āvasatʰaṃ dr̥ṣṭvā   babʰūva_udvigna-mānasaḥ /3/

Verse: 4 
Halfverse: a    
udbʰramann iva vegena   vikṣipan ragʰunandanaḥ
   
udbʰramann iva vegena   vikṣipan ragʰu-nandanaḥ /
Halfverse: c    
tatra tatroṭajastʰānam   abʰivīkṣya samantataḥ
   
tatra tatra_uṭaja-stʰānam   abʰivīkṣya samantataḥ /4/

Verse: 5 
Halfverse: a    
dadarśa parṇaśālāṃ ca   rahitāṃ sītayā tadā
   
dadarśa parṇa-śālāṃ ca   rahitāṃ sītayā tadā /
Halfverse: c    
śriyā virahitāṃ dʰvastāṃ   hemante padminīm iva
   
śriyā virahitāṃ dʰvastāṃ   hemante padminīm iva /5/

Verse: 6 
Halfverse: a    
rudantam iva vr̥kṣaiś ca   mlānapuṣpamr̥gadvijam
   
rudantam iva vr̥kṣaiś ca   mlāna-puṣpa-mr̥ga-dvijam /
Halfverse: c    
śriyā vihīnaṃ vidʰvastaṃ   saṃtyaktavanadaivatam
   
śriyā vihīnaṃ vidʰvastaṃ   saṃtyakta-vana-daivatam /6/

Verse: 7 
Halfverse: a    
viprakīrṇājinakuśaṃ   vipraviddʰabr̥sīkaṭam
   
viprakīrṇa_ajina-kuśaṃ   vipraviddʰa-br̥sī-kaṭam /
Halfverse: c    
dr̥ṣṭvā śūnyoṭajastʰānaṃ   vilalāpa punaḥ punaḥ
   
dr̥ṣṭvā śūnya_uṭaja-stʰānaṃ   vilalāpa punaḥ punaḥ /7/

Verse: 8 
Halfverse: a    
hr̥tā mr̥tā naṣṭā    bʰakṣitā bʰaviṣyati
   
hr̥tā mr̥tā naṣṭā    bʰakṣitā bʰaviṣyati /
Halfverse: c    
nilīnāpy atʰa bʰīrur   atʰa vanam āśritā
   
nilīnā_apy atʰavā bʰīrur   atʰavā vanam āśritā /8/

Verse: 9 
Halfverse: a    
gatā vicetuṃ puṣpāṇi   pʰalāny api ca punaḥ
   
gatā vicetuṃ puṣpāṇi   pʰalāny api ca punaḥ /
Halfverse: c    
atʰa padminīṃ yātā   jalārtʰaṃ nadīṃ gatā
   
atʰavā padminīṃ yātā   jala_artʰaṃ nadīṃ gatā /9/

Verse: 10 
Halfverse: a    
yatnān mr̥gayamāṇas tu   nāsasāda vane priyām
   
yatnān mr̥gayamāṇas tu   na_āsasāda vane priyām /
Halfverse: c    
śokaraktekṣaṇaḥ śokād   unmatta iva lakṣyate
   
śoka-rakta_īkṣaṇaḥ śokād   unmatta iva lakṣyate /10/

Verse: 11 
Halfverse: a    
vr̥kṣād vr̥kṣaṃ pradʰāvan sa   girīṃś cāpi nadīn nadīm
   
vr̥kṣād vr̥kṣaṃ pradʰāvan sa   girīṃś ca_api nadīn nadīm /
Halfverse: c    
babʰūva vilapan rāmaḥ   śokapaṅkārṇavaplutaḥ
   
babʰūva vilapan rāmaḥ   śoka-paṅka_arṇava-plutaḥ /11/

Verse: 12 
Halfverse: a    
asti kac cit tvayā dr̥ṣṭā    kadambapriyā priyā
   
asti kaccit tvayā dr̥ṣṭā    kadamba-priyā priyā /
Halfverse: c    
kadamba yadi jānīṣe   śaṃsa sītāṃ śubʰānanām
   
kadamba yadi jānīṣe   śaṃsa sītāṃ śubʰa_ānanām /12/

Verse: 13 
Halfverse: a    
snigdʰapallavasaṃkāśāṃ   pītakauśeyavāsinīm
   
snigdʰa-pallava-saṃkāśāṃ   pīta-kauśeya-vāsinīm /
Halfverse: c    
śaṃsasva yadi dr̥ṣṭā   bilva bilvopamastanī
   
śaṃsasva yadi dr̥ṣṭā   bilva bilva_upama-stanī /13/

Verse: 14 
Halfverse: a    
atʰa vārjuna śaṃsa tvaṃ   priyāṃ tām arjunapriyām
   
atʰavā_arjuna śaṃsa tvaṃ   priyāṃ tām arjuna-priyām /
Halfverse: c    
janakasya sutā bʰīrur   yadi jīvati na
   
janakasya sutā bʰīrur   yadi jīvati na /14/

Verse: 15 
Halfverse: a    
kakubʰaḥ kakubʰoruṃ tāṃ   vyaktaṃ jānāti maitʰilīm
   
kakubʰaḥ kakubʰa_ūruṃ tāṃ   vyaktaṃ jānāti maitʰilīm /
Halfverse: c    
latāpallavapuṣpāḍʰyo   bʰāti hy eṣa vanaspatiḥ
   
latā-pallava-puṣpa_āḍʰyo   bʰāti hy eṣa vanaspatiḥ /15/

Verse: 16 
Halfverse: a    
bʰramarair upagītaś ca   yatʰā drumavaro hy ayam
   
bʰramarair upagītaś ca   yatʰā druma-varo hy ayam /
Halfverse: c    
eṣa vyaktaṃ vijānāti   tilakas tilakapriyām
   
eṣa vyaktaṃ vijānāti   tilakas tilaka-priyām /16/

Verse: 17 
Halfverse: a    
aśokaśokāpanuda   śokopahatacetasaṃ
   
aśoka-śoka_apanuda   śoka_upahata-cetasaṃ /
Halfverse: c    
tvannāmānaṃ kuru kṣipraṃ   priyāsaṃdarśanena mām
   
tvan-nāmānaṃ kuru kṣipraṃ   priyā-saṃdarśanena mām /17/

Verse: 18 
Halfverse: a    
yadi tāla tvayā dr̥ṣṭā   pakvatālapʰalastanī
   
yadi tāla tvayā dr̥ṣṭā   pakva-tāla-pʰala-stanī /
Halfverse: c    
katʰayasva varārohāṃ   kāruṣyaṃ yadi te mayi
   
katʰayasva vara_ārohāṃ   kāruṣyaṃ yadi te mayi /18/

Verse: 19 
Halfverse: a    
yadi dr̥ṣṭā tvayā sītā   jambujāmbūnadaprabʰā
   
yadi dr̥ṣṭā tvayā sītā   jambu-jāmbūnada-prabʰā /
Halfverse: c    
priyāṃ yadi vijānīṣe   niḥśaṅkaṃ katʰayasva me
   
priyāṃ yadi vijānīṣe   niḥśaṅkaṃ katʰayasva me /19/

Verse: 20 
Halfverse: a    
atʰa mr̥gaśāvākṣīṃ   mr̥ga jānāsi maitʰilīm
   
atʰavā mr̥ga-śāva_akṣīṃ   mr̥ga jānāsi maitʰilīm /
Halfverse: c    
mr̥gaviprekṣaṇī kāntā   mr̥gībʰiḥ sahitā bʰavet
   
mr̥ga-vipra_īkṣaṇī kāntā   mr̥gībʰiḥ sahitā bʰavet /20/

Verse: 21 
Halfverse: a    
gaja gajanāsorur   yadi dr̥ṣṭā tvayā bʰavet
   
gaja gaja-nāsa_ūrur   yadi dr̥ṣṭā tvayā bʰavet /
Halfverse: c    
tāṃ manye viditāṃ tubʰyam   ākʰyāhi varavāraṇa
   
tāṃ manye viditāṃ tubʰyam   ākʰyāhi vara-vāraṇa /21/

Verse: 22 
Halfverse: a    
śārdūla yadi dr̥ṣṭā   priyā candranibʰānanā
   
śārdūla yadi dr̥ṣṭā   priyā candra-nibʰa_ānanā /
Halfverse: c    
maitʰilī mama visrabdʰaḥ   katʰayasva na te bʰayam
   
maitʰilī mama visrabdʰaḥ   katʰayasva na te bʰayam /22/

Verse: 23 
Halfverse: a    
kiṃ dʰāvasi priye nūnaṃ   dr̥ṣṭāsi kamalekṣaṇe
   
kiṃ dʰāvasi priye nūnaṃ   dr̥ṣṭā_asi kamala_īkṣaṇe /
Halfverse: c    
vr̥kṣeṇāccʰādya cātmānaṃ   kiṃ māṃ na pratibʰāṣase
   
vr̥kṣeṇa_āccʰādya ca_ātmānaṃ   kiṃ māṃ na pratibʰāṣase /23/

Verse: 24 
Halfverse: a    
tiṣṭʰa tiṣṭʰa varārohe   na te 'sti karuṇā mayi
   
tiṣṭʰa tiṣṭʰa vara_ārohe   na te_asti karuṇā mayi /
Halfverse: c    
nātyartʰaṃ hāsyaśīlāsi   kimartʰaṃ mām upekṣase
   
na_atyartʰaṃ hāsya-śīlā_asi   kim-artʰaṃ mām upekṣase /24/

Verse: 25 
Halfverse: a    
pītakauśeyakenāsi   sūcitā varavarṇini
   
pīta-kauśeyakena_asi   sūcitā vara-varṇini /
Halfverse: c    
dʰāvanty api mayā dr̥ṣṭā   tiṣṭʰa yady asti sauhr̥dam
   
dʰāvanty api mayā dr̥ṣṭā   tiṣṭʰa yady asti sauhr̥dam /25/

Verse: 26 
Halfverse: a    
naiva nūnam atʰa    hiṃsitā cāruhāsinī
   
na_eva nūnam atʰavā   hiṃsitā cāru-hāsinī /
Halfverse: c    
kr̥ccʰraṃ prāptaṃ hi māṃ nūnaṃ   yatʰopekṣitum arhati
   
kr̥ccʰraṃ prāptaṃ hi māṃ nūnaṃ   yatʰā_upekṣitum arhati /26/

Verse: 27 
Halfverse: a    
vyaktaṃ bʰakṣitā bālā   rākṣasaiḥ piśitāśanaiḥ
   
vyaktaṃ bʰakṣitā bālā   rākṣasaiḥ piśita_aśanaiḥ /
Halfverse: c    
vibʰajyāṅgāni sarvāṇi   mayā virahitā priyā
   
vibʰajya_aṅgāni sarvāṇi   mayā virahitā priyā /27/

Verse: 28 
Halfverse: a    
nūnaṃ tac cʰubʰadantauṣṭʰaṃ   mukʰaṃ niṣprabʰatāṃ gatam
   
nūnaṃ tat śubʰa-danta_oṣṭʰaṃ   mukʰaṃ niṣprabʰatāṃ gatam /28/
Halfverse: c    
hi campakavarṇābʰā   grīvā graiveya śobʰitā
   
hi campaka-varṇa_ābʰā   grīvā graiveya śobʰitā /

Verse: 29 
Halfverse: a    
komalā vilapantyās tu   kāntāyā bʰakṣitā śubʰā
   
komalā vilapantyās tu   kāntāyā bʰakṣitā śubʰā /29/
Halfverse: c    
nūnaṃ vikṣipyamāṇau tau   bāhū pallavakomalau
   
nūnaṃ vikṣipyamāṇau tau   bāhū pallava-komalau /

Verse: 30 
Halfverse: a    
bʰakṣitau vepamānāgrau   sahastābʰaraṇāṅgadau
   
bʰakṣitau vepamāna_agrau   sahasta_ābʰaraṇa_aṅgadau /30/
Halfverse: c    
mayā virahitā bālā   rakṣasāṃ bʰakṣaṇāya vai
   
mayā virahitā bālā   rakṣasāṃ bʰakṣaṇāya vai /

Verse: 31 
Halfverse: a    
sārtʰeneva parityaktā   bʰakṣitā bahubāndʰavā
   
sārtʰena_iva parityaktā   bʰakṣitā bahu-bāndʰavā /31/
Halfverse: c    
lakṣmaṇa mahābāho   paśyasi tvaṃ priyāṃ kva cit
   
lakṣmaṇa mahā-bāho   paśyasi tvaṃ priyāṃ kvacit /

Verse: 32 
Halfverse: a    
priye kva gatā bʰadre    sīteti punaḥ punaḥ
   
priye kva gatā bʰadre    sīte-ti punaḥ punaḥ /32/ {sīte_iti}
Halfverse: c    
ity evaṃ vilapan rāmaḥ   paridʰāvan vanād vanam
   
ity evaṃ vilapan rāmaḥ   paridʰāvan vanād vanam /

Verse: 33 
Halfverse: a    
kva cid udbʰramate vegāt   kva cid vibʰramate balāt
   
kvacid udbʰramate vegāt   kvacid vibʰramate balāt /
Halfverse: c    
kva cin matta ivābʰāti   kāntān veṣaṇatatparaḥ
   
kvacin matta iva_ābʰāti   kāntān veṣaṇa-tat-paraḥ /33/

Verse: 34 
Halfverse: a    
sa vanāni nadīḥ śailān   giriprasravaṇāni ca
   
sa vanāni nadīḥ śailān   giri-prasravaṇāni ca /
Halfverse: c    
kānanāni ca vegena   bʰramaty aparisaṃstʰitaḥ
   
kānanāni ca vegena   bʰramaty aparisaṃstʰitaḥ /34/

Verse: 35 


Halfverse: a    
tatʰā sa gatvā vipulaṃ mahad vanaṃ    tatʰā sa gatvā vipulaṃ mahad vanaṃ
   
tatʰā sa gatvā vipulaṃ mahad vanaṃ    tatʰā sa gatvā vipulaṃ mahad vanaṃ / {Gem}
Halfverse: b    
parītya sarvaṃ tv atʰa maitʰilīṃ prati    parītya sarvaṃ tv atʰa maitʰilīṃ prati
   
parītya sarvaṃ tv atʰa maitʰilīṃ prati    parītya sarvaṃ tv atʰa maitʰilīṃ prati / {Gem}
Halfverse: c    
aniṣṭʰitāśaḥ sa cakāra mārgaṇe    aniṣṭʰitāśaḥ sa cakāra mārgaṇe
   
aniṣṭʰita_āśaḥ sa cakāra mārgaṇe    aniṣṭʰita_āśaḥ sa cakāra mārgaṇe / {Gem}
Halfverse: d    
punaḥ priyāyāḥ paramaṃ pariśramam    punaḥ priyāyāḥ paramaṃ pariśramam
   
punaḥ priyāyāḥ paramaṃ pariśramam    punaḥ priyāyāḥ paramaṃ pariśramam /35/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.