TITUS
Ramayana
Part No. 246
Chapter: 58
Adhyāya
58
Verse: 1
Halfverse: a
bʰr̥śam
āvrajamānasya
tasyādʰovāmalocanam
bʰr̥śam
āvrajamānasya
tasya
_adʰo-vāma-locanam
/
Halfverse: c
prāspʰurac
cāskʰalad
rāmo
vepatʰuś
cāsya
jāyate
prāspʰurac
ca
_askʰalad
rāmo
vepatʰuś
ca
_asya
jāyate
/1/
Verse: 2
Halfverse: a
upālakṣya
nimittāni
so
'śubʰāni
muhur
muhuḥ
upālakṣya
nimittāni
so
_aśubʰāni
muhur
muhuḥ
/
Halfverse: c
api
kṣemaṃ
tu
sītāyā
iti
vai
vyājahāra
ha
api
kṣemaṃ
tu
sītāyā
iti
vai
vyājahāra
ha
/2/
Verse: 3
Halfverse: a
tvaramāṇo
jagāmātʰa
sītādarśanalālasaḥ
tvaramāṇo
jagāma
_atʰa
sītā-darśana-lālasaḥ
/
Halfverse: c
śūnyam
āvasatʰaṃ
dr̥ṣṭvā
babʰūvodvignamānasaḥ
śūnyam
āvasatʰaṃ
dr̥ṣṭvā
babʰūva
_udvigna-mānasaḥ
/3/
Verse: 4
Halfverse: a
udbʰramann
iva
vegena
vikṣipan
ragʰunandanaḥ
udbʰramann
iva
vegena
vikṣipan
ragʰu-nandanaḥ
/
Halfverse: c
tatra
tatroṭajastʰānam
abʰivīkṣya
samantataḥ
tatra
tatra
_uṭaja-stʰānam
abʰivīkṣya
samantataḥ
/4/
Verse: 5
Halfverse: a
dadarśa
parṇaśālāṃ
ca
rahitāṃ
sītayā
tadā
dadarśa
parṇa-śālāṃ
ca
rahitāṃ
sītayā
tadā
/
Halfverse: c
śriyā
virahitāṃ
dʰvastāṃ
hemante
padminīm
iva
śriyā
virahitāṃ
dʰvastāṃ
hemante
padminīm
iva
/5/
Verse: 6
Halfverse: a
rudantam
iva
vr̥kṣaiś
ca
mlānapuṣpamr̥gadvijam
rudantam
iva
vr̥kṣaiś
ca
mlāna-puṣpa-mr̥ga-dvijam
/
Halfverse: c
śriyā
vihīnaṃ
vidʰvastaṃ
saṃtyaktavanadaivatam
śriyā
vihīnaṃ
vidʰvastaṃ
saṃtyakta-vana-daivatam
/6/
Verse: 7
Halfverse: a
viprakīrṇājinakuśaṃ
vipraviddʰabr̥sīkaṭam
viprakīrṇa
_ajina-kuśaṃ
vipraviddʰa-br̥sī-kaṭam
/
Halfverse: c
dr̥ṣṭvā
śūnyoṭajastʰānaṃ
vilalāpa
punaḥ
punaḥ
dr̥ṣṭvā
śūnya
_uṭaja-stʰānaṃ
vilalāpa
punaḥ
punaḥ
/7/
Verse: 8
Halfverse: a
hr̥tā
mr̥tā
vā
naṣṭā
vā
bʰakṣitā
vā
bʰaviṣyati
hr̥tā
mr̥tā
vā
naṣṭā
vā
bʰakṣitā
vā
bʰaviṣyati
/
Halfverse: c
nilīnāpy
atʰa
vā
bʰīrur
atʰa
vā
vanam
āśritā
nilīnā
_apy
atʰavā
bʰīrur
atʰavā
vanam
āśritā
/8/
Verse: 9
Halfverse: a
gatā
vicetuṃ
puṣpāṇi
pʰalāny
api
ca
vā
punaḥ
gatā
vicetuṃ
puṣpāṇi
pʰalāny
api
ca
vā
punaḥ
/
Halfverse: c
atʰa
vā
padminīṃ
yātā
jalārtʰaṃ
vā
nadīṃ
gatā
atʰavā
padminīṃ
yātā
jala
_artʰaṃ
vā
nadīṃ
gatā
/9/
Verse: 10
Halfverse: a
yatnān
mr̥gayamāṇas
tu
nāsasāda
vane
priyām
yatnān
mr̥gayamāṇas
tu
na
_āsasāda
vane
priyām
/
Halfverse: c
śokaraktekṣaṇaḥ
śokād
unmatta
iva
lakṣyate
śoka-rakta
_īkṣaṇaḥ
śokād
unmatta
iva
lakṣyate
/10/
Verse: 11
Halfverse: a
vr̥kṣād
vr̥kṣaṃ
pradʰāvan
sa
girīṃś
cāpi
nadīn
nadīm
vr̥kṣād
vr̥kṣaṃ
pradʰāvan
sa
girīṃś
ca
_api
nadīn
nadīm
/
Halfverse: c
babʰūva
vilapan
rāmaḥ
śokapaṅkārṇavaplutaḥ
babʰūva
vilapan
rāmaḥ
śoka-paṅka
_arṇava-plutaḥ
/11/
Verse: 12
Halfverse: a
asti
kac
cit
tvayā
dr̥ṣṭā
sā
kadambapriyā
priyā
asti
kaccit
tvayā
dr̥ṣṭā
sā
kadamba-priyā
priyā
/
Halfverse: c
kadamba
yadi
jānīṣe
śaṃsa
sītāṃ
śubʰānanām
kadamba
yadi
jānīṣe
śaṃsa
sītāṃ
śubʰa
_ānanām
/12/
Verse: 13
Halfverse: a
snigdʰapallavasaṃkāśāṃ
pītakauśeyavāsinīm
snigdʰa-pallava-saṃkāśāṃ
pīta-kauśeya-vāsinīm
/
Halfverse: c
śaṃsasva
yadi
vā
dr̥ṣṭā
bilva
bilvopamastanī
śaṃsasva
yadi
vā
dr̥ṣṭā
bilva
bilva
_upama-stanī
/13/
Verse: 14
Halfverse: a
atʰa
vārjuna
śaṃsa
tvaṃ
priyāṃ
tām
arjunapriyām
atʰavā
_arjuna
śaṃsa
tvaṃ
priyāṃ
tām
arjuna-priyām
/
Halfverse: c
janakasya
sutā
bʰīrur
yadi
jīvati
vā
na
vā
janakasya
sutā
bʰīrur
yadi
jīvati
vā
na
vā
/14/
Verse: 15
Halfverse: a
kakubʰaḥ
kakubʰoruṃ
tāṃ
vyaktaṃ
jānāti
maitʰilīm
kakubʰaḥ
kakubʰa
_ūruṃ
tāṃ
vyaktaṃ
jānāti
maitʰilīm
/
Halfverse: c
latāpallavapuṣpāḍʰyo
bʰāti
hy
eṣa
vanaspatiḥ
latā-pallava-puṣpa
_āḍʰyo
bʰāti
hy
eṣa
vanaspatiḥ
/15/
Verse: 16
Halfverse: a
bʰramarair
upagītaś
ca
yatʰā
drumavaro
hy
ayam
bʰramarair
upagītaś
ca
yatʰā
druma-varo
hy
ayam
/
Halfverse: c
eṣa
vyaktaṃ
vijānāti
tilakas
tilakapriyām
eṣa
vyaktaṃ
vijānāti
tilakas
tilaka-priyām
/16/
Verse: 17
Halfverse: a
aśokaśokāpanuda
śokopahatacetasaṃ
aśoka-śoka
_apanuda
śoka
_upahata-cetasaṃ
/
Halfverse: c
tvannāmānaṃ
kuru
kṣipraṃ
priyāsaṃdarśanena
mām
tvan-nāmānaṃ
kuru
kṣipraṃ
priyā-saṃdarśanena
mām
/17/
Verse: 18
Halfverse: a
yadi
tāla
tvayā
dr̥ṣṭā
pakvatālapʰalastanī
yadi
tāla
tvayā
dr̥ṣṭā
pakva-tāla-pʰala-stanī
/
Halfverse: c
katʰayasva
varārohāṃ
kāruṣyaṃ
yadi
te
mayi
katʰayasva
vara
_ārohāṃ
kāruṣyaṃ
yadi
te
mayi
/18/
Verse: 19
Halfverse: a
yadi
dr̥ṣṭā
tvayā
sītā
jambujāmbūnadaprabʰā
yadi
dr̥ṣṭā
tvayā
sītā
jambu-jāmbūnada-prabʰā
/
Halfverse: c
priyāṃ
yadi
vijānīṣe
niḥśaṅkaṃ
katʰayasva
me
priyāṃ
yadi
vijānīṣe
niḥśaṅkaṃ
katʰayasva
me
/19/
Verse: 20
Halfverse: a
atʰa
vā
mr̥gaśāvākṣīṃ
mr̥ga
jānāsi
maitʰilīm
atʰavā
mr̥ga-śāva
_akṣīṃ
mr̥ga
jānāsi
maitʰilīm
/
Halfverse: c
mr̥gaviprekṣaṇī
kāntā
mr̥gībʰiḥ
sahitā
bʰavet
mr̥ga-vipra
_īkṣaṇī
kāntā
mr̥gībʰiḥ
sahitā
bʰavet
/20/
Verse: 21
Halfverse: a
gaja
sā
gajanāsorur
yadi
dr̥ṣṭā
tvayā
bʰavet
gaja
sā
gaja-nāsa
_ūrur
yadi
dr̥ṣṭā
tvayā
bʰavet
/
Halfverse: c
tāṃ
manye
viditāṃ
tubʰyam
ākʰyāhi
varavāraṇa
tāṃ
manye
viditāṃ
tubʰyam
ākʰyāhi
vara-vāraṇa
/21/
Verse: 22
Halfverse: a
śārdūla
yadi
sā
dr̥ṣṭā
priyā
candranibʰānanā
śārdūla
yadi
sā
dr̥ṣṭā
priyā
candra-nibʰa
_ānanā
/
Halfverse: c
maitʰilī
mama
visrabdʰaḥ
katʰayasva
na
te
bʰayam
maitʰilī
mama
visrabdʰaḥ
katʰayasva
na
te
bʰayam
/22/
Verse: 23
Halfverse: a
kiṃ
dʰāvasi
priye
nūnaṃ
dr̥ṣṭāsi
kamalekṣaṇe
kiṃ
dʰāvasi
priye
nūnaṃ
dr̥ṣṭā
_asi
kamala
_īkṣaṇe
/
Halfverse: c
vr̥kṣeṇāccʰādya
cātmānaṃ
kiṃ
māṃ
na
pratibʰāṣase
vr̥kṣeṇa
_āccʰādya
ca
_ātmānaṃ
kiṃ
māṃ
na
pratibʰāṣase
/23/
Verse: 24
Halfverse: a
tiṣṭʰa
tiṣṭʰa
varārohe
na
te
'sti
karuṇā
mayi
tiṣṭʰa
tiṣṭʰa
vara
_ārohe
na
te
_asti
karuṇā
mayi
/
Halfverse: c
nātyartʰaṃ
hāsyaśīlāsi
kimartʰaṃ
mām
upekṣase
na
_atyartʰaṃ
hāsya-śīlā
_asi
kim-artʰaṃ
mām
upekṣase
/24/
Verse: 25
Halfverse: a
pītakauśeyakenāsi
sūcitā
varavarṇini
pīta-kauśeyakena
_asi
sūcitā
vara-varṇini
/
Halfverse: c
dʰāvanty
api
mayā
dr̥ṣṭā
tiṣṭʰa
yady
asti
sauhr̥dam
dʰāvanty
api
mayā
dr̥ṣṭā
tiṣṭʰa
yady
asti
sauhr̥dam
/25/
Verse: 26
Halfverse: a
naiva
sā
nūnam
atʰa
vā
hiṃsitā
cāruhāsinī
na
_eva
sā
nūnam
atʰavā
hiṃsitā
cāru-hāsinī
/
Halfverse: c
kr̥ccʰraṃ
prāptaṃ
hi
māṃ
nūnaṃ
yatʰopekṣitum
arhati
kr̥ccʰraṃ
prāptaṃ
hi
māṃ
nūnaṃ
yatʰā
_upekṣitum
arhati
/26/
Verse: 27
Halfverse: a
vyaktaṃ
sā
bʰakṣitā
bālā
rākṣasaiḥ
piśitāśanaiḥ
vyaktaṃ
sā
bʰakṣitā
bālā
rākṣasaiḥ
piśita
_aśanaiḥ
/
Halfverse: c
vibʰajyāṅgāni
sarvāṇi
mayā
virahitā
priyā
vibʰajya
_aṅgāni
sarvāṇi
mayā
virahitā
priyā
/27/
Verse: 28
Halfverse: a
nūnaṃ
tac
cʰubʰadantauṣṭʰaṃ
mukʰaṃ
niṣprabʰatāṃ
gatam
nūnaṃ
tat
śubʰa-danta
_oṣṭʰaṃ
mukʰaṃ
niṣprabʰatāṃ
gatam
/28/
Halfverse: c
sā
hi
campakavarṇābʰā
grīvā
graiveya
śobʰitā
sā
hi
campaka-varṇa
_ābʰā
grīvā
graiveya
śobʰitā
/
Verse: 29
Halfverse: a
komalā
vilapantyās
tu
kāntāyā
bʰakṣitā
śubʰā
komalā
vilapantyās
tu
kāntāyā
bʰakṣitā
śubʰā
/29/
Halfverse: c
nūnaṃ
vikṣipyamāṇau
tau
bāhū
pallavakomalau
nūnaṃ
vikṣipyamāṇau
tau
bāhū
pallava-komalau
/
Verse: 30
Halfverse: a
bʰakṣitau
vepamānāgrau
sahastābʰaraṇāṅgadau
bʰakṣitau
vepamāna
_agrau
sahasta
_ābʰaraṇa
_aṅgadau
/30/
Halfverse: c
mayā
virahitā
bālā
rakṣasāṃ
bʰakṣaṇāya
vai
mayā
virahitā
bālā
rakṣasāṃ
bʰakṣaṇāya
vai
/
Verse: 31
Halfverse: a
sārtʰeneva
parityaktā
bʰakṣitā
bahubāndʰavā
sārtʰena
_iva
parityaktā
bʰakṣitā
bahu-bāndʰavā
/31/
Halfverse: c
hā
lakṣmaṇa
mahābāho
paśyasi
tvaṃ
priyāṃ
kva
cit
hā
lakṣmaṇa
mahā-bāho
paśyasi
tvaṃ
priyāṃ
kvacit
/
Verse: 32
Halfverse: a
hā
priye
kva
gatā
bʰadre
hā
sīteti
punaḥ
punaḥ
hā
priye
kva
gatā
bʰadre
hā
sīte-ti
punaḥ
punaḥ
/32/
{sīte
_iti}
Halfverse: c
ity
evaṃ
vilapan
rāmaḥ
paridʰāvan
vanād
vanam
ity
evaṃ
vilapan
rāmaḥ
paridʰāvan
vanād
vanam
/
Verse: 33
Halfverse: a
kva
cid
udbʰramate
vegāt
kva
cid
vibʰramate
balāt
kvacid
udbʰramate
vegāt
kvacid
vibʰramate
balāt
/
Halfverse: c
kva
cin
matta
ivābʰāti
kāntān
veṣaṇatatparaḥ
kvacin
matta
iva
_ābʰāti
kāntān
veṣaṇa-tat-paraḥ
/33/
Verse: 34
Halfverse: a
sa
vanāni
nadīḥ
śailān
giriprasravaṇāni
ca
sa
vanāni
nadīḥ
śailān
giri-prasravaṇāni
ca
/
Halfverse: c
kānanāni
ca
vegena
bʰramaty
aparisaṃstʰitaḥ
kānanāni
ca
vegena
bʰramaty
aparisaṃstʰitaḥ
/34/
Verse: 35
Halfverse: a
tatʰā
sa
gatvā
vipulaṃ
mahad
vanaṃ
tatʰā
sa
gatvā
vipulaṃ
mahad
vanaṃ
tatʰā
sa
gatvā
vipulaṃ
mahad
vanaṃ
tatʰā
sa
gatvā
vipulaṃ
mahad
vanaṃ
/
{Gem}
Halfverse: b
parītya
sarvaṃ
tv
atʰa
maitʰilīṃ
prati
parītya
sarvaṃ
tv
atʰa
maitʰilīṃ
prati
parītya
sarvaṃ
tv
atʰa
maitʰilīṃ
prati
parītya
sarvaṃ
tv
atʰa
maitʰilīṃ
prati
/
{Gem}
Halfverse: c
aniṣṭʰitāśaḥ
sa
cakāra
mārgaṇe
aniṣṭʰitāśaḥ
sa
cakāra
mārgaṇe
aniṣṭʰita
_āśaḥ
sa
cakāra
mārgaṇe
aniṣṭʰita
_āśaḥ
sa
cakāra
mārgaṇe
/
{Gem}
Halfverse: d
punaḥ
priyāyāḥ
paramaṃ
pariśramam
punaḥ
priyāyāḥ
paramaṃ
pariśramam
punaḥ
priyāyāḥ
paramaṃ
pariśramam
punaḥ
priyāyāḥ
paramaṃ
pariśramam
/35/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.