TITUS
Ramayana
Part No. 245
Chapter: 57
Adhyāya
57
Verse: 1
Halfverse: a
atʰāśramād
upāvr̥ttam
antarā
ragʰunandanaḥ
atʰa
_āśramād
upāvr̥ttam
antarā
ragʰu-nandanaḥ
/
Halfverse: c
paripapraccʰa
saumitriṃ
rāmo
duḥkʰārditaḥ
punaḥ
paripapraccʰa
saumitriṃ
rāmo
duḥkʰa
_arditaḥ
punaḥ
/1/
Verse: 2
Halfverse: a
tam
uvāca
kimartʰaṃ
tvam
āgato
'pāsya
maitʰilīm
tam
uvāca
kim-artʰaṃ
tvam
āgato
_apāsya
maitʰilīm
/
Halfverse: c
yadā
sā
tava
viśvāsād
vane
viharitā
mayā
yadā
sā
tava
viśvāsād
vane
viharitā
mayā
/2/
Verse: 3
Halfverse: a
dr̥ṣṭvaivābʰyāgataṃ
tvāṃ
me
maitʰilīṃ
tyajya
lakṣmaṇa
dr̥ṣṭvā
_eva
_abʰyāgataṃ
tvāṃ
me
maitʰilīṃ
tyajya
lakṣmaṇa
/
Halfverse: c
śaṅkamānaṃ
mahat
pāpaṃ
yat
satyaṃ
vyatʰitaṃ
manaḥ
śaṅkamānaṃ
mahat
pāpaṃ
yat
satyaṃ
vyatʰitaṃ
manaḥ
/3/
Verse: 4
Halfverse: a
spʰurate
nayanaṃ
savyaṃ
bāhuś
ca
hr̥dayaṃ
ca
me
spʰurate
nayanaṃ
savyaṃ
bāhuś
ca
hr̥dayaṃ
ca
me
/
Halfverse: c
dr̥ṣṭvā
lakṣmaṇa
dūre
tvāṃ
sītāvirahitaṃ
patʰi
dr̥ṣṭvā
lakṣmaṇa
dūre
tvāṃ
sītā-virahitaṃ
patʰi
/4/
Verse: 5
Halfverse: a
evam
uktas
tu
saumitrir
lakṣmaṇaḥ
śubʰalakṣaṇaḥ
evam
uktas
tu
saumitrir
lakṣmaṇaḥ
śubʰa-lakṣaṇaḥ
/
Halfverse: c
bʰūyo
duḥkʰasamāviṣṭo
duḥkʰitaṃ
rāmam
abravīt
bʰūyo
duḥkʰa-samāviṣṭo
duḥkʰitaṃ
rāmam
abravīt
/5/
Verse: 6
Halfverse: a
na
svayaṃ
kāmakāreṇa
tāṃ
tyaktvāham
ihāgataḥ
na
svayaṃ
kāma-kāreṇa
tāṃ
tyaktvā
_aham
iha
_āgataḥ
/
Halfverse: c
pracoditas
tayaivograis
tvatsakāśam
ihāgataḥ
pracoditas
tayā
_eva
_ugrais
tvat-sakāśam
iha
_āgataḥ
/6/
Verse: 7
Halfverse: a
āryeṇeva
parikruṣṭaṃ
hā
sīte
lakṣmaṇeti
ca
āryeṇa
_iva
parikruṣṭaṃ
hā
sīte
lakṣmaṇa
_iti
ca
/
Halfverse: c
paritrāhīti
yad
vākyaṃ
maitʰilyās
tac
cʰrutiṃ
gatam
paritrāhi
_iti
yad
vākyaṃ
maitʰilyās
tat
śrutiṃ
gatam
/7/
Verse: 8
Halfverse: a
sā
tam
ārtasvaraṃ
śrutvā
tava
snehena
maitʰilī
sā
tam
ārta-svaraṃ
śrutvā
tava
snehena
maitʰilī
/
Halfverse: c
gaccʰa
gaccʰeti
mām
āha
rudantī
bʰayavihvalā
gaccʰa
gaccʰa
_iti
mām
āha
rudantī
bʰaya-vihvalā
/8/
Verse: 9
Halfverse: a
pracodyamānena
mayā
gaccʰeti
bahuśas
tayā
pracodyamānena
mayā
gaccʰa
_iti
bahuśas
tayā
/
Halfverse: c
pratyuktā
maitʰilī
vākyam
idaṃ
tvatpratyayānvitam
pratyuktā
maitʰilī
vākyam
idaṃ
tvat-pratyaya
_anvitam
/9/
Verse: 10
Halfverse: a
na
tat
paśyāmy
ahaṃ
rakṣo
yad
asya
bʰayam
āvahet
na
tat
paśyāmy
ahaṃ
rakṣo
yad
asya
bʰayam
āvahet
/
Halfverse: c
nirvr̥tā
bʰava
nāsty
etat
kenāpy
evam
udāhr̥tam
nirvr̥tā
bʰava
na
_asty
etat
kena
_apy
evam
udāhr̥tam
/10/
Verse: 11
Halfverse: a
vigarhitaṃ
ca
nīcaṃ
ca
katʰam
āryo
'bʰidʰāsyati
vigarhitaṃ
ca
nīcaṃ
ca
katʰam
āryo
_abʰidʰāsyati
/
Halfverse: c
trāhīti
vacanaṃ
sīte
yas
trāyet
tridaśān
api
trāhi
_iti
vacanaṃ
sīte
yas
trāyet
tridaśān
api
/11/
Verse: 12
Halfverse: a
kiṃnimittaṃ
tu
kenāpi
bʰrātur
ālambya
me
svaram
kiṃ-nimittaṃ
tu
kena
_api
bʰrātur
ālambya
me
svaram
/
Halfverse: c
visvaraṃ
vyāhr̥taṃ
vākyaṃ
lakṣmaṇa
trāhi
mām
iti
visvaraṃ
vyāhr̥taṃ
vākyaṃ
lakṣmaṇa
trāhi
mām
iti
/
Halfverse: e
na
bʰavatyā
vyatʰā
kāryā
kunārījanasevitā
na
bʰavatyā
vyatʰā
kāryā
kunārī-jana-sevitā
/12/
Verse: 13
Halfverse: a
alaṃ
vaiklavyam
ālambya
svastʰā
bʰava
nirutsukā
alaṃ
vaiklavyam
ālambya
svastʰā
bʰava
nirutsukā
/
Halfverse: c
na
cāsti
triṣu
lokeṣu
pumān
yo
rāgʰavaṃ
raṇe
na
ca
_asti
triṣu
lokeṣu
pumān
yo
rāgʰavaṃ
raṇe
/
Halfverse: e
jāto
vā
jāyamāno
vā
saṃyuge
yaḥ
parājayet
jāto
vā
jāyamāno
vā
saṃyuge
yaḥ
parājayet
/13/
Verse: 14
Halfverse: a
evam
uktā
tu
vaidehī
parimohitacetanā
evam
uktā
tu
vaidehī
parimohita-cetanā
/
Halfverse: c
uvācāśrūṇi
muñcantī
dāruṇaṃ
mām
idaṃ
vacaḥ
uvāca
_aśrūṇi
muñcantī
dāruṇaṃ
mām
idaṃ
vacaḥ
/14/
Verse: 15
Halfverse: a
bʰāvo
mayi
tavātyartʰaṃ
pāpa
eva
niveśitaḥ
bʰāvo
mayi
tava
_atyartʰaṃ
pāpa
eva
niveśitaḥ
/
Halfverse: c
vinaṣṭe
bʰrātari
prāpte
na
ca
tvaṃ
mām
avāpsyasi
vinaṣṭe
bʰrātari
prāpte
na
ca
tvaṃ
mām
avāpsyasi
/15/
Verse: 16
Halfverse: a
saṃketād
bʰaratena
tvaṃ
rāmaṃ
samanugaccʰasi
saṃketād
bʰaratena
tvaṃ
rāmaṃ
samanugaccʰasi
/
Halfverse: c
krośantaṃ
hi
yatʰātyartʰaṃ
nainam
abʰyavapadyase
krośantaṃ
hi
yatʰā
_atyartʰaṃ
na
_enam
abʰyavapadyase
/16/
Verse: 17
Halfverse: a
ripuḥ
praccʰannacārī
tvaṃ
madartʰam
anugaccʰasi
ripuḥ
praccʰanna-cārī
tvaṃ
mad-artʰam
anugaccʰasi
/
Halfverse: c
rāgʰavasyāntaraprepsus
tatʰainaṃ
nābʰipadyase
rāgʰavasya
_antara-prepsus
tatʰā
_enaṃ
na
_abʰipadyase
/17/
Verse: 18
Halfverse: a
evam
ukto
hi
vaidehyā
saṃrabdʰo
raktalocanaḥ
evam
ukto
hi
vaidehyā
saṃrabdʰo
rakta-locanaḥ
/
Halfverse: c
krodʰāt
praspʰuramāṇauṣṭʰa
āśramād
abʰinirgataḥ
krodʰāt
praspʰuramāṇa
_oṣṭʰa
āśramād
abʰinirgataḥ
/18/
Verse: 19
Halfverse: a
evaṃ
bruvāṇaṃ
saumitriṃ
rāmaḥ
saṃtāpamohitaḥ
evaṃ
bruvāṇaṃ
saumitriṃ
rāmaḥ
saṃtāpa-mohitaḥ
/
Halfverse: c
abravīd
duṣkr̥taṃ
saumya
tāṃ
vinā
yat
tvam
āgataḥ
abravīd
duṣkr̥taṃ
saumya
tāṃ
vinā
yat
tvam
āgataḥ
/19/
Verse: 20
Halfverse: a
jānann
api
samartʰaṃ
māṃ
rakṣasāṃ
vinivāraṇe
jānann
api
samartʰaṃ
māṃ
rakṣasāṃ
vinivāraṇe
/
Halfverse: c
anena
krodʰavākyena
maitʰilyā
niḥsr̥to
bʰavān
anena
krodʰa-vākyena
maitʰilyā
niḥsr̥to
bʰavān
/20/
Verse: 21
Halfverse: a
na
hi
te
parituṣyāmi
tyaktvā
yad
yāsi
maitʰilīm
na
hi
te
parituṣyāmi
tyaktvā
yad
yāsi
maitʰilīm
/
Halfverse: c
kruddʰāyāḥ
paruṣaṃ
śrutvā
striyā
yat
tvam
ihāgataḥ
kruddʰāyāḥ
paruṣaṃ
śrutvā
striyā
yat
tvam
iha
_āgataḥ
/21/
Verse: 22
Halfverse: a
sarvatʰā
tv
apanītaṃ
te
sītayā
yat
pracoditaḥ
sarvatʰā
tv
apanītaṃ
te
sītayā
yat
pracoditaḥ
/
Halfverse: c
krodʰasya
vaśam
āgamya
nākaroḥ
śāsanaṃ
mama
krodʰasya
vaśam
āgamya
na
_akaroḥ
śāsanaṃ
mama
/22/
Verse: 23
Halfverse: a
asau
hi
rākṣasaḥ
śete
śareṇābʰihato
mayā
asau
hi
rākṣasaḥ
śete
śareṇa
_abʰihato
mayā
/
Halfverse: c
mr̥garūpeṇa
yenāham
āśramād
apavāditaḥ
mr̥ga-rūpeṇa
yena
_aham
āśramād
apavāditaḥ
/23/
Verse: 24
Halfverse: a
vikr̥ṣya
cāpaṃ
paridʰāya
sāyakaṃ
vikr̥ṣya
cāpaṃ
paridʰāya
sāyakaṃ
vikr̥ṣya
cāpaṃ
paridʰāya
sāyakaṃ
vikr̥ṣya
cāpaṃ
paridʰāya
sāyakaṃ
/
{Gem}
Halfverse: b
salīla
bāṇena
ca
tāḍito
mayā
salīla
bāṇena
ca
tāḍito
mayā
salīla
bāṇena
ca
tāḍito
mayā
salīla
bāṇena
ca
tāḍito
mayā
/
{Gem}
Halfverse: c
mārgīṃ
tanuṃ
tyajya
ca
viklavasvaro
mārgīṃ
tanuṃ
tyajya
ca
viklavasvaro
mārgīṃ
tanuṃ
tyajya
ca
viklava-svaro
mārgīṃ
tanuṃ
tyajya
ca
viklava-svaro
/
{Gem}
Halfverse: d
babʰūva
keyūradʰaraḥ
sa
rākṣasaḥ
babʰūva
keyūradʰaraḥ
sa
rākṣasaḥ
babʰūva
keyūra-dʰaraḥ
sa
rākṣasaḥ
babʰūva
keyūra-dʰaraḥ
sa
rākṣasaḥ
/24/
{Gem}
Verse: 25
Halfverse: a
śarāhatenaiva
tadārtayā
girā
śarāhatenaiva
tadārtayā
girā
śara
_āhatena
_eva
tadā
_ārtayā
girā
śara
_āhatena
_eva
tadā
_ārtayā
girā
/
{Gem}
Halfverse: b
svaraṃ
mamālambya
sudūrasaṃśravam
svaraṃ
mamālambya
sudūrasaṃśravam
svaraṃ
mama
_ālambya
sudūra-saṃśravam
svaraṃ
mama
_ālambya
sudūra-saṃśravam
/
{Gem}
Halfverse: c
udāhr̥taṃ
tad
vacanaṃ
sudāruṇaṃ
udāhr̥taṃ
tad
vacanaṃ
sudāruṇaṃ
udāhr̥taṃ
tad
vacanaṃ
sudāruṇaṃ
udāhr̥taṃ
tad
vacanaṃ
sudāruṇaṃ
/
{Gem}
Halfverse: d
tvam
āgato
yena
vihāya
maitʰilīm
tvam
āgato
yena
vihāya
maitʰilīm
tvam
āgato
yena
vihāya
maitʰilīm
tvam
āgato
yena
vihāya
maitʰilīm
/25/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.