TITUS
Ramayana
Part No. 245
Previous part

Chapter: 57 
Adhyāya 57


Verse: 1 
Halfverse: a    atʰāśramād upāvr̥ttam   antarā ragʰunandanaḥ
   
atʰa_āśramād upāvr̥ttam   antarā ragʰu-nandanaḥ /
Halfverse: c    
paripapraccʰa saumitriṃ   rāmo duḥkʰārditaḥ punaḥ
   
paripapraccʰa saumitriṃ   rāmo duḥkʰa_arditaḥ punaḥ /1/

Verse: 2 
Halfverse: a    
tam uvāca kimartʰaṃ tvam   āgato 'pāsya maitʰilīm
   
tam uvāca kim-artʰaṃ tvam   āgato_apāsya maitʰilīm /
Halfverse: c    
yadā tava viśvāsād   vane viharitā mayā
   
yadā tava viśvāsād   vane viharitā mayā /2/

Verse: 3 
Halfverse: a    
dr̥ṣṭvaivābʰyāgataṃ tvāṃ me   maitʰilīṃ tyajya lakṣmaṇa
   
dr̥ṣṭvā_eva_abʰyāgataṃ tvāṃ me   maitʰilīṃ tyajya lakṣmaṇa /
Halfverse: c    
śaṅkamānaṃ mahat pāpaṃ   yat satyaṃ vyatʰitaṃ manaḥ
   
śaṅkamānaṃ mahat pāpaṃ   yat satyaṃ vyatʰitaṃ manaḥ /3/

Verse: 4 
Halfverse: a    
spʰurate nayanaṃ savyaṃ   bāhuś ca hr̥dayaṃ ca me
   
spʰurate nayanaṃ savyaṃ   bāhuś ca hr̥dayaṃ ca me /
Halfverse: c    
dr̥ṣṭvā lakṣmaṇa dūre tvāṃ   sītāvirahitaṃ patʰi
   
dr̥ṣṭvā lakṣmaṇa dūre tvāṃ   sītā-virahitaṃ patʰi /4/

Verse: 5 
Halfverse: a    
evam uktas tu saumitrir   lakṣmaṇaḥ śubʰalakṣaṇaḥ
   
evam uktas tu saumitrir   lakṣmaṇaḥ śubʰa-lakṣaṇaḥ /
Halfverse: c    
bʰūyo duḥkʰasamāviṣṭo   duḥkʰitaṃ rāmam abravīt
   
bʰūyo duḥkʰa-samāviṣṭo   duḥkʰitaṃ rāmam abravīt /5/

Verse: 6 
Halfverse: a    
na svayaṃ kāmakāreṇa   tāṃ tyaktvāham ihāgataḥ
   
na svayaṃ kāma-kāreṇa   tāṃ tyaktvā_aham iha_āgataḥ /
Halfverse: c    
pracoditas tayaivograis   tvatsakāśam ihāgataḥ
   
pracoditas tayā_eva_ugrais   tvat-sakāśam iha_āgataḥ /6/

Verse: 7 
Halfverse: a    
āryeṇeva parikruṣṭaṃ    sīte lakṣmaṇeti ca
   
āryeṇa_iva parikruṣṭaṃ    sīte lakṣmaṇa_iti ca /
Halfverse: c    
paritrāhīti yad vākyaṃ   maitʰilyās tac cʰrutiṃ gatam
   
paritrāhi_iti yad vākyaṃ   maitʰilyās tat śrutiṃ gatam /7/

Verse: 8 
Halfverse: a    
tam ārtasvaraṃ śrutvā   tava snehena maitʰilī
   
tam ārta-svaraṃ śrutvā   tava snehena maitʰilī /
Halfverse: c    
gaccʰa gaccʰeti mām āha   rudantī bʰayavihvalā
   
gaccʰa gaccʰa_iti mām āha   rudantī bʰaya-vihvalā /8/

Verse: 9 
Halfverse: a    
pracodyamānena mayā   gaccʰeti bahuśas tayā
   
pracodyamānena mayā   gaccʰa_iti bahuśas tayā /
Halfverse: c    
pratyuktā maitʰilī vākyam   idaṃ tvatpratyayānvitam
   
pratyuktā maitʰilī vākyam   idaṃ tvat-pratyaya_anvitam /9/

Verse: 10 
Halfverse: a    
na tat paśyāmy ahaṃ rakṣo   yad asya bʰayam āvahet
   
na tat paśyāmy ahaṃ rakṣo   yad asya bʰayam āvahet /
Halfverse: c    
nirvr̥tā bʰava nāsty etat   kenāpy evam udāhr̥tam
   
nirvr̥tā bʰava na_asty etat   kena_apy evam udāhr̥tam /10/

Verse: 11 
Halfverse: a    
vigarhitaṃ ca nīcaṃ ca   katʰam āryo 'bʰidʰāsyati
   
vigarhitaṃ ca nīcaṃ ca   katʰam āryo_abʰidʰāsyati /
Halfverse: c    
trāhīti vacanaṃ sīte   yas trāyet tridaśān api
   
trāhi_iti vacanaṃ sīte   yas trāyet tridaśān api /11/

Verse: 12 
Halfverse: a    
kiṃnimittaṃ tu kenāpi   bʰrātur ālambya me svaram
   
kiṃ-nimittaṃ tu kena_api   bʰrātur ālambya me svaram /
Halfverse: c    
visvaraṃ vyāhr̥taṃ vākyaṃ   lakṣmaṇa trāhi mām iti
   
visvaraṃ vyāhr̥taṃ vākyaṃ   lakṣmaṇa trāhi mām iti /
Halfverse: e    
na bʰavatyā vyatʰā kāryā   kunārījanasevitā
   
na bʰavatyā vyatʰā kāryā   kunārī-jana-sevitā /12/

Verse: 13 
Halfverse: a    
alaṃ vaiklavyam ālambya   svastʰā bʰava nirutsukā
   
alaṃ vaiklavyam ālambya   svastʰā bʰava nirutsukā /
Halfverse: c    
na cāsti triṣu lokeṣu   pumān yo rāgʰavaṃ raṇe
   
na ca_asti triṣu lokeṣu   pumān yo rāgʰavaṃ raṇe /
Halfverse: e    
jāto jāyamāno    saṃyuge yaḥ parājayet
   
jāto jāyamāno    saṃyuge yaḥ parājayet /13/

Verse: 14 
Halfverse: a    
evam uktā tu vaidehī   parimohitacetanā
   
evam uktā tu vaidehī   parimohita-cetanā /
Halfverse: c    
uvācāśrūṇi muñcantī   dāruṇaṃ mām idaṃ vacaḥ
   
uvāca_aśrūṇi muñcantī   dāruṇaṃ mām idaṃ vacaḥ /14/

Verse: 15 
Halfverse: a    
bʰāvo mayi tavātyartʰaṃ   pāpa eva niveśitaḥ
   
bʰāvo mayi tava_atyartʰaṃ   pāpa eva niveśitaḥ /
Halfverse: c    
vinaṣṭe bʰrātari prāpte   na ca tvaṃ mām avāpsyasi
   
vinaṣṭe bʰrātari prāpte   na ca tvaṃ mām avāpsyasi /15/

Verse: 16 
Halfverse: a    
saṃketād bʰaratena tvaṃ   rāmaṃ samanugaccʰasi
   
saṃketād bʰaratena tvaṃ   rāmaṃ samanugaccʰasi /
Halfverse: c    
krośantaṃ hi yatʰātyartʰaṃ   nainam abʰyavapadyase
   
krośantaṃ hi yatʰā_atyartʰaṃ   na_enam abʰyavapadyase /16/

Verse: 17 
Halfverse: a    
ripuḥ praccʰannacārī tvaṃ   madartʰam anugaccʰasi
   
ripuḥ praccʰanna-cārī tvaṃ   mad-artʰam anugaccʰasi /
Halfverse: c    
rāgʰavasyāntaraprepsus   tatʰainaṃ nābʰipadyase
   
rāgʰavasya_antara-prepsus   tatʰā_enaṃ na_abʰipadyase /17/

Verse: 18 
Halfverse: a    
evam ukto hi vaidehyā   saṃrabdʰo raktalocanaḥ
   
evam ukto hi vaidehyā   saṃrabdʰo rakta-locanaḥ /
Halfverse: c    
krodʰāt praspʰuramāṇauṣṭʰa   āśramād abʰinirgataḥ
   
krodʰāt praspʰuramāṇa_oṣṭʰa   āśramād abʰinirgataḥ /18/

Verse: 19 
Halfverse: a    
evaṃ bruvāṇaṃ saumitriṃ   rāmaḥ saṃtāpamohitaḥ
   
evaṃ bruvāṇaṃ saumitriṃ   rāmaḥ saṃtāpa-mohitaḥ /
Halfverse: c    
abravīd duṣkr̥taṃ saumya   tāṃ vinā yat tvam āgataḥ
   
abravīd duṣkr̥taṃ saumya   tāṃ vinā yat tvam āgataḥ /19/

Verse: 20 
Halfverse: a    
jānann api samartʰaṃ māṃ   rakṣasāṃ vinivāraṇe
   
jānann api samartʰaṃ māṃ   rakṣasāṃ vinivāraṇe /
Halfverse: c    
anena krodʰavākyena   maitʰilyā niḥsr̥to bʰavān
   
anena krodʰa-vākyena   maitʰilyā niḥsr̥to bʰavān /20/

Verse: 21 
Halfverse: a    
na hi te parituṣyāmi   tyaktvā yad yāsi maitʰilīm
   
na hi te parituṣyāmi   tyaktvā yad yāsi maitʰilīm /
Halfverse: c    
kruddʰāyāḥ paruṣaṃ śrutvā   striyā yat tvam ihāgataḥ
   
kruddʰāyāḥ paruṣaṃ śrutvā   striyā yat tvam iha_āgataḥ /21/

Verse: 22 
Halfverse: a    
sarvatʰā tv apanītaṃ te   sītayā yat pracoditaḥ
   
sarvatʰā tv apanītaṃ te   sītayā yat pracoditaḥ /
Halfverse: c    
krodʰasya vaśam āgamya   nākaroḥ śāsanaṃ mama
   
krodʰasya vaśam āgamya   na_akaroḥ śāsanaṃ mama /22/

Verse: 23 
Halfverse: a    
asau hi rākṣasaḥ śete   śareṇābʰihato mayā
   
asau hi rākṣasaḥ śete   śareṇa_abʰihato mayā /
Halfverse: c    
mr̥garūpeṇa yenāham   āśramād apavāditaḥ
   
mr̥ga-rūpeṇa yena_aham   āśramād apavāditaḥ /23/

Verse: 24 


Halfverse: a    
vikr̥ṣya cāpaṃ paridʰāya sāyakaṃ    vikr̥ṣya cāpaṃ paridʰāya sāyakaṃ
   
vikr̥ṣya cāpaṃ paridʰāya sāyakaṃ    vikr̥ṣya cāpaṃ paridʰāya sāyakaṃ / {Gem}
Halfverse: b    
salīla bāṇena ca tāḍito mayā    salīla bāṇena ca tāḍito mayā
   
salīla bāṇena ca tāḍito mayā    salīla bāṇena ca tāḍito mayā / {Gem}
Halfverse: c    
mārgīṃ tanuṃ tyajya ca viklavasvaro    mārgīṃ tanuṃ tyajya ca viklavasvaro
   
mārgīṃ tanuṃ tyajya ca viklava-svaro    mārgīṃ tanuṃ tyajya ca viklava-svaro / {Gem}
Halfverse: d    
babʰūva keyūradʰaraḥ sa rākṣasaḥ    babʰūva keyūradʰaraḥ sa rākṣasaḥ
   
babʰūva keyūra-dʰaraḥ sa rākṣasaḥ    babʰūva keyūra-dʰaraḥ sa rākṣasaḥ /24/ {Gem}

Verse: 25 
Halfverse: a    
śarāhatenaiva tadārtayā girā    śarāhatenaiva tadārtayā girā
   
śara_āhatena_eva tadā_ārtayā girā    śara_āhatena_eva tadā_ārtayā girā / {Gem}
Halfverse: b    
svaraṃ mamālambya sudūrasaṃśravam    svaraṃ mamālambya sudūrasaṃśravam
   
svaraṃ mama_ālambya sudūra-saṃśravam    svaraṃ mama_ālambya sudūra-saṃśravam / {Gem}
Halfverse: c    
udāhr̥taṃ tad vacanaṃ sudāruṇaṃ    udāhr̥taṃ tad vacanaṃ sudāruṇaṃ
   
udāhr̥taṃ tad vacanaṃ sudāruṇaṃ    udāhr̥taṃ tad vacanaṃ sudāruṇaṃ / {Gem}
Halfverse: d    
tvam āgato yena vihāya maitʰilīm    tvam āgato yena vihāya maitʰilīm
   
tvam āgato yena vihāya maitʰilīm    tvam āgato yena vihāya maitʰilīm /25/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.