TITUS
Ramayana
Part No. 244
Chapter: 56
Adhyāya
56
Verse: 1
Halfverse: a
sa
dr̥ṣṭvā
lakṣmaṇaṃ
dīnaṃ
śūnye
daśaratʰātmajaḥ
sa
dr̥ṣṭvā
lakṣmaṇaṃ
dīnaṃ
śūnye
daśaratʰa
_ātmajaḥ
/
Halfverse: c
paryapr̥ccʰata
dʰarmātmā
vaidehīm
āgataṃ
vinā
paryapr̥ccʰata
dʰarma
_ātmā
vaidehīm
āgataṃ
vinā
/1/
Verse: 2
Halfverse: a
prastʰitaṃ
daṇḍakāraṇyaṃ
yā
mām
anujagāma
ha
prastʰitaṃ
daṇḍaka
_araṇyaṃ
yā
mām
anujagāma
ha
/
Halfverse: c
kva
sā
lakṣmaṇa
vaidehī
yāṃ
hitvā
tvam
ihāgataḥ
kva
sā
lakṣmaṇa
vaidehī
yāṃ
hitvā
tvam
iha
_āgataḥ
/2/
Verse: 3
Halfverse: a
rājyabʰraṣṭasya
dīnasya
daṇḍakān
paridʰāvataḥ
rājya-bʰraṣṭasya
dīnasya
daṇḍakān
paridʰāvataḥ
/
Halfverse: c
kva
sā
duḥkʰasahāyā
me
vaidehī
tanumadʰyamā
kva
sā
duḥkʰa-sahāyā
me
vaidehī
tanu-madʰyamā
/3/
Verse: 4
Halfverse: a
yāṃ
vinā
notsahe
vīra
muhūrtam
api
jīvitum
yāṃ
vinā
na
_utsahe
vīra
muhūrtam
api
jīvitum
/
Halfverse: c
kva
sā
prāṇasahāyā
me
sītā
surasutopamā
kva
sā
prāṇa-sahāyā
me
sītā
sura-suta
_upamā
/4/
Verse: 5
Halfverse: a
patitvam
amarāṇāṃ
vā
pr̥tʰivyāś
cāpi
lakṣmaṇa
patitvam
amarāṇāṃ
vā
pr̥tʰivyāś
ca
_api
lakṣmaṇa
/
Halfverse: c
vinā
tāṃ
tapanīyābʰāṃ
neccʰeyaṃ
janakātmajām
vinā
tāṃ
tapanīya
_ābʰāṃ
na
_iccʰeyaṃ
janaka
_ātmajām
/5/
Verse: 6
Halfverse: a
kac
cij
jīvati
vaidehī
prāṇaiḥ
priyatarā
mama
kaccij
jīvati
vaidehī
prāṇaiḥ
priyatarā
mama
/
Halfverse: c
kac
cit
pravrājanaṃ
saumya
na
me
mitʰyā
bʰaviṣyati
kaccit
pravrājanaṃ
saumya
na
me
mitʰyā
bʰaviṣyati
/6/
Verse: 7
Halfverse: a
sītānimittaṃ
saumitre
mr̥te
mayi
gate
tvayi
sītā-nimittaṃ
saumitre
mr̥te
mayi
gate
tvayi
/
Halfverse: c
kac
cit
sakāmā
sukʰitā
kaikeyī
sā
bʰaviṣyati
kaccit
sakāmā
sukʰitā
kaikeyī
sā
bʰaviṣyati
/7/
Verse: 8
Halfverse: a
saputrarājyāṃ
siddʰārtʰāṃ
mr̥taputrā
tapasvinī
saputra-rājyāṃ
siddʰa
_artʰāṃ
mr̥ta-putrā
tapasvinī
/
Halfverse: c
upastʰāsyati
kausalyā
kac
cin
saumya
na
kaikayīm
upastʰāsyati
kausalyā
kaccin
saumya
na
kaikayīm
/8/
Verse: 9
Halfverse: a
yadi
jīvati
vaidehī
gamiṣyāmy
āśramaṃ
punaḥ
yadi
jīvati
vaidehī
gamiṣyāmy
āśramaṃ
punaḥ
/
Halfverse: c
suvr̥ttā
yadi
vr̥ttā
sā
prāṇāṃs
tyakṣyāmi
lakṣmaṇa
suvr̥ttā
yadi
vr̥ttā
sā
prāṇāṃs
tyakṣyāmi
lakṣmaṇa
/9/
Verse: 10
Halfverse: a
yadi
mām
āśramagataṃ
vaidehī
nābʰibʰāṣate
yadi
mām
āśrama-gataṃ
vaidehī
na
_abʰibʰāṣate
/
Halfverse: c
punaḥ
prahasitā
sītā
vinaśiṣyāmi
lakṣmaṇa
punaḥ
prahasitā
sītā
vinaśiṣyāmi
lakṣmaṇa
/10/
Verse: 11
Halfverse: a
brūhi
lakṣmaṇa
vaidehī
yadi
jīvati
vā
na
vā
brūhi
lakṣmaṇa
vaidehī
yadi
jīvati
vā
na
vā
/
Halfverse: c
tvayi
pramatte
rakṣobʰir
bʰakṣitā
vā
tapasvinī
tvayi
pramatte
rakṣobʰir
bʰakṣitā
vā
tapasvinī
/11/
Verse: 12
Halfverse: a
sukumārī
ca
bālā
ca
nityaṃ
cāduḥkʰadarśinī
sukumārī
ca
bālā
ca
nityaṃ
ca
_aduḥkʰa-darśinī
/
Halfverse: c
madviyogena
vaidehī
vyaktaṃ
śocati
durmanāḥ
mad-viyogena
vaidehī
vyaktaṃ
śocati
durmanāḥ
/12/
Verse: 13
Halfverse: a
sarvatʰā
rakṣasā
tena
jihmena
sudurātmanā
sarvatʰā
rakṣasā
tena
jihmena
sudurātmanā
/
Halfverse: c
vadatā
lakṣmaṇety
uccais
tavāpi
janitaṃ
bʰayam
vadatā
lakṣmaṇa
_ity
uccais
tava
_api
janitaṃ
bʰayam
/13/
Verse: 14
Halfverse: a
śrutaś
ca
śaṅke
vaidehyā
sa
svaraḥ
sadr̥śo
mama
śrutaś
ca
śaṅke
vaidehyā
sa
svaraḥ
sadr̥śo
mama
/
Halfverse: c
trastayā
preṣitas
tvaṃ
ca
draṣṭuṃ
māṃ
śīgʰram
āgataḥ
trastayā
preṣitas
tvaṃ
ca
draṣṭuṃ
māṃ
śīgʰram
āgataḥ
/14/
Verse: 15
Halfverse: a
sarvatʰā
tu
kr̥taṃ
kaṣṭaṃ
sītām
utsr̥jatā
vane
sarvatʰā
tu
kr̥taṃ
kaṣṭaṃ
sītām
utsr̥jatā
vane
/
Halfverse: c
pratikartuṃ
nr̥śaṃsānāṃ
rakṣasāṃ
dattam
antaram
pratikartuṃ
nr̥śaṃsānāṃ
rakṣasāṃ
dattam
antaram
/15/
Verse: 16
Halfverse: a
duḥkʰitāḥ
kʰaragʰātena
rākṣasāḥ
piśitāśanāḥ
duḥkʰitāḥ
kʰara-gʰātena
rākṣasāḥ
piśita
_aśanāḥ
/
Halfverse: c
taiḥ
sītā
nihatā
gʰorair
bʰaviṣyati
na
saṃśayaḥ
taiḥ
sītā
nihatā
gʰorair
bʰaviṣyati
na
saṃśayaḥ
/16/
Verse: 17
Halfverse: a
aho
'smi
vyasane
magnaḥ
sarvatʰā
ripunāśana
aho
_asmi
vyasane
magnaḥ
sarvatʰā
ripu-nāśana
/
Halfverse: c
kiṃ
tv
idānīṃ
kariṣyāmi
śaṅke
prāptavyam
īdr̥śam
kiṃ
tv
idānīṃ
kariṣyāmi
śaṅke
prāptavyam
īdr̥śam
/17/
Verse: 18
Halfverse: a
iti
sītāṃ
varārohāṃ
cintayann
eva
rāgʰavaḥ
iti
sītāṃ
vara
_ārohāṃ
cintayann
eva
rāgʰavaḥ
/
Halfverse: c
ājagāma
janastʰānaṃ
tvarayā
sahalakṣmaṇaḥ
ājagāma
jana-stʰānaṃ
tvarayā
saha-lakṣmaṇaḥ
/18/
Verse: 19
Halfverse: a
vigarhamāṇo
'nujam
ārtarūpaṃ
vigarhamāṇo
'nujam
ārtarūpaṃ
vigarhamāṇo
_anujam
ārta-rūpaṃ
vigarhamāṇo
_anujam
ārta-rūpaṃ
/
{Gem}
Halfverse: b
kṣudʰā
śramāc
caiva
pipāsayā
ca
kṣudʰā
śramāc
caiva
pipāsayā
ca
kṣudʰā
śramāc
caiva
pipāsayā
ca
kṣudʰā
śramāc
caiva
pipāsayā
ca
/
{Gem}
Halfverse: c
viniḥśvasañ
śuṣkamukʰo
viṣaṇṇaḥ
viniḥśvasañ
śuṣkamukʰo
viṣaṇṇaḥ
viniḥśvasan
śuṣka-mukʰo
viṣaṇṇaḥ
viniḥśvasan
śuṣka-mukʰo
viṣaṇṇaḥ
/
{Gem}
Halfverse: d
pratiśrayaṃ
prāpya
samīkṣya
śūnyam
pratiśrayaṃ
prāpya
samīkṣya
śūnyam
pratiśrayaṃ
prāpya
samīkṣya
śūnyam
pratiśrayaṃ
prāpya
samīkṣya
śūnyam
/19/
{Gem}
Verse: 20
Halfverse: a
svam
āśramaṃ
saṃpravigāhya
vīro
svam
āśramaṃ
saṃpravigāhya
vīro
svam
āśramaṃ
saṃpravigāhya
vīro
svam
āśramaṃ
saṃpravigāhya
vīro
/
{Gem}
Halfverse: b
vihāradeśān
anusr̥tya
kāṃś
cit
vihāradeśān
anusr̥tya
kāṃś
cit
vihāra-deśān
anusr̥tya
kāṃścit
vihāra-deśān
anusr̥tya
kāṃścit
/
{Gem}
Halfverse: c
etat
tad
ity
eva
nivāsabʰūmau
etat
tad
ity
eva
nivāsabʰūmau
etat
tad
ity
eva
nivāsa-bʰūmau
etat
tad
ity
eva
nivāsa-bʰūmau
/
{Gem}
Halfverse: d
prahr̥ṣṭaromā
vyatʰito
babʰūva
prahr̥ṣṭaromā
vyatʰito
babʰūva
prahr̥ṣṭa-romā
vyatʰito
babʰūva
prahr̥ṣṭa-romā
vyatʰito
babʰūva
/20/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.