TITUS
Ramayana
Part No. 244
Previous part

Chapter: 56 
Adhyāya 56


Verse: 1 
Halfverse: a    sa dr̥ṣṭvā lakṣmaṇaṃ dīnaṃ   śūnye daśaratʰātmajaḥ
   
sa dr̥ṣṭvā lakṣmaṇaṃ dīnaṃ   śūnye daśaratʰa_ātmajaḥ /
Halfverse: c    
paryapr̥ccʰata dʰarmātmā   vaidehīm āgataṃ vinā
   
paryapr̥ccʰata dʰarma_ātmā   vaidehīm āgataṃ vinā /1/

Verse: 2 
Halfverse: a    
prastʰitaṃ daṇḍakāraṇyaṃ    mām anujagāma ha
   
prastʰitaṃ daṇḍaka_araṇyaṃ    mām anujagāma ha /
Halfverse: c    
kva lakṣmaṇa vaidehī   yāṃ hitvā tvam ihāgataḥ
   
kva lakṣmaṇa vaidehī   yāṃ hitvā tvam iha_āgataḥ /2/

Verse: 3 
Halfverse: a    
rājyabʰraṣṭasya dīnasya   daṇḍakān paridʰāvataḥ
   
rājya-bʰraṣṭasya dīnasya   daṇḍakān paridʰāvataḥ /
Halfverse: c    
kva duḥkʰasahāyā me   vaidehī tanumadʰyamā
   
kva duḥkʰa-sahāyā me   vaidehī tanu-madʰyamā /3/

Verse: 4 
Halfverse: a    
yāṃ vinā notsahe vīra   muhūrtam api jīvitum
   
yāṃ vinā na_utsahe vīra   muhūrtam api jīvitum /
Halfverse: c    
kva prāṇasahāyā me   sītā surasutopamā
   
kva prāṇa-sahāyā me   sītā sura-suta_upamā /4/

Verse: 5 
Halfverse: a    
patitvam amarāṇāṃ    pr̥tʰivyāś cāpi lakṣmaṇa
   
patitvam amarāṇāṃ    pr̥tʰivyāś ca_api lakṣmaṇa /
Halfverse: c    
vinā tāṃ tapanīyābʰāṃ   neccʰeyaṃ janakātmajām
   
vinā tāṃ tapanīya_ābʰāṃ   na_iccʰeyaṃ janaka_ātmajām /5/

Verse: 6 
Halfverse: a    
kac cij jīvati vaidehī   prāṇaiḥ priyatarā mama
   
kaccij jīvati vaidehī   prāṇaiḥ priyatarā mama /
Halfverse: c    
kac cit pravrājanaṃ saumya   na me mitʰyā bʰaviṣyati
   
kaccit pravrājanaṃ saumya   na me mitʰyā bʰaviṣyati /6/

Verse: 7 
Halfverse: a    
sītānimittaṃ saumitre   mr̥te mayi gate tvayi
   
sītā-nimittaṃ saumitre   mr̥te mayi gate tvayi /
Halfverse: c    
kac cit sakāmā sukʰitā   kaikeyī bʰaviṣyati
   
kaccit sakāmā sukʰitā   kaikeyī bʰaviṣyati /7/

Verse: 8 
Halfverse: a    
saputrarājyāṃ siddʰārtʰāṃ   mr̥taputrā tapasvinī
   
saputra-rājyāṃ siddʰa_artʰāṃ   mr̥ta-putrā tapasvinī /
Halfverse: c    
upastʰāsyati kausalyā   kac cin saumya na kaikayīm
   
upastʰāsyati kausalyā   kaccin saumya na kaikayīm /8/

Verse: 9 
Halfverse: a    
yadi jīvati vaidehī   gamiṣyāmy āśramaṃ punaḥ
   
yadi jīvati vaidehī   gamiṣyāmy āśramaṃ punaḥ /
Halfverse: c    
suvr̥ttā yadi vr̥ttā    prāṇāṃs tyakṣyāmi lakṣmaṇa
   
suvr̥ttā yadi vr̥ttā    prāṇāṃs tyakṣyāmi lakṣmaṇa /9/

Verse: 10 
Halfverse: a    
yadi mām āśramagataṃ   vaidehī nābʰibʰāṣate
   
yadi mām āśrama-gataṃ   vaidehī na_abʰibʰāṣate /
Halfverse: c    
punaḥ prahasitā sītā   vinaśiṣyāmi lakṣmaṇa
   
punaḥ prahasitā sītā   vinaśiṣyāmi lakṣmaṇa /10/

Verse: 11 
Halfverse: a    
brūhi lakṣmaṇa vaidehī   yadi jīvati na
   
brūhi lakṣmaṇa vaidehī   yadi jīvati na /
Halfverse: c    
tvayi pramatte rakṣobʰir   bʰakṣitā tapasvinī
   
tvayi pramatte rakṣobʰir   bʰakṣitā tapasvinī /11/

Verse: 12 
Halfverse: a    
sukumārī ca bālā ca   nityaṃ cāduḥkʰadarśinī
   
sukumārī ca bālā ca   nityaṃ ca_aduḥkʰa-darśinī /
Halfverse: c    
madviyogena vaidehī   vyaktaṃ śocati durmanāḥ
   
mad-viyogena vaidehī   vyaktaṃ śocati durmanāḥ /12/

Verse: 13 
Halfverse: a    
sarvatʰā rakṣasā tena   jihmena sudurātmanā
   
sarvatʰā rakṣasā tena   jihmena sudurātmanā /
Halfverse: c    
vadatā lakṣmaṇety uccais   tavāpi janitaṃ bʰayam
   
vadatā lakṣmaṇa_ity uccais   tava_api janitaṃ bʰayam /13/

Verse: 14 
Halfverse: a    
śrutaś ca śaṅke vaidehyā   sa svaraḥ sadr̥śo mama
   
śrutaś ca śaṅke vaidehyā   sa svaraḥ sadr̥śo mama /
Halfverse: c    
trastayā preṣitas tvaṃ ca   draṣṭuṃ māṃ śīgʰram āgataḥ
   
trastayā preṣitas tvaṃ ca   draṣṭuṃ māṃ śīgʰram āgataḥ /14/

Verse: 15 
Halfverse: a    
sarvatʰā tu kr̥taṃ kaṣṭaṃ   sītām utsr̥jatā vane
   
sarvatʰā tu kr̥taṃ kaṣṭaṃ   sītām utsr̥jatā vane /
Halfverse: c    
pratikartuṃ nr̥śaṃsānāṃ   rakṣasāṃ dattam antaram
   
pratikartuṃ nr̥śaṃsānāṃ   rakṣasāṃ dattam antaram /15/

Verse: 16 
Halfverse: a    
duḥkʰitāḥ kʰaragʰātena   rākṣasāḥ piśitāśanāḥ
   
duḥkʰitāḥ kʰara-gʰātena   rākṣasāḥ piśita_aśanāḥ /
Halfverse: c    
taiḥ sītā nihatā gʰorair   bʰaviṣyati na saṃśayaḥ
   
taiḥ sītā nihatā gʰorair   bʰaviṣyati na saṃśayaḥ /16/

Verse: 17 
Halfverse: a    
aho 'smi vyasane magnaḥ   sarvatʰā ripunāśana
   
aho_asmi vyasane magnaḥ   sarvatʰā ripu-nāśana /
Halfverse: c    
kiṃ tv idānīṃ kariṣyāmi   śaṅke prāptavyam īdr̥śam
   
kiṃ tv idānīṃ kariṣyāmi   śaṅke prāptavyam īdr̥śam /17/

Verse: 18 
Halfverse: a    
iti sītāṃ varārohāṃ   cintayann eva rāgʰavaḥ
   
iti sītāṃ vara_ārohāṃ   cintayann eva rāgʰavaḥ /
Halfverse: c    
ājagāma janastʰānaṃ   tvarayā sahalakṣmaṇaḥ
   
ājagāma jana-stʰānaṃ   tvarayā saha-lakṣmaṇaḥ /18/

Verse: 19 


Halfverse: a    
vigarhamāṇo 'nujam ārtarūpaṃ    vigarhamāṇo 'nujam ārtarūpaṃ
   
vigarhamāṇo_anujam ārta-rūpaṃ    vigarhamāṇo_anujam ārta-rūpaṃ / {Gem}
Halfverse: b    
kṣudʰā śramāc caiva pipāsayā ca    kṣudʰā śramāc caiva pipāsayā ca
   
kṣudʰā śramāc caiva pipāsayā ca    kṣudʰā śramāc caiva pipāsayā ca / {Gem}
Halfverse: c    
viniḥśvasañ śuṣkamukʰo viṣaṇṇaḥ    viniḥśvasañ śuṣkamukʰo viṣaṇṇaḥ
   
viniḥśvasan śuṣka-mukʰo viṣaṇṇaḥ    viniḥśvasan śuṣka-mukʰo viṣaṇṇaḥ / {Gem}
Halfverse: d    
pratiśrayaṃ prāpya samīkṣya śūnyam    pratiśrayaṃ prāpya samīkṣya śūnyam
   
pratiśrayaṃ prāpya samīkṣya śūnyam    pratiśrayaṃ prāpya samīkṣya śūnyam /19/ {Gem}

Verse: 20 
Halfverse: a    
svam āśramaṃ saṃpravigāhya vīro    svam āśramaṃ saṃpravigāhya vīro
   
svam āśramaṃ saṃpravigāhya vīro    svam āśramaṃ saṃpravigāhya vīro / {Gem}
Halfverse: b    
vihāradeśān anusr̥tya kāṃś cit    vihāradeśān anusr̥tya kāṃś cit
   
vihāra-deśān anusr̥tya kāṃścit    vihāra-deśān anusr̥tya kāṃścit / {Gem}
Halfverse: c    
etat tad ity eva nivāsabʰūmau    etat tad ity eva nivāsabʰūmau
   
etat tad ity eva nivāsa-bʰūmau    etat tad ity eva nivāsa-bʰūmau / {Gem}
Halfverse: d    
prahr̥ṣṭaromā vyatʰito babʰūva    prahr̥ṣṭaromā vyatʰito babʰūva
   
prahr̥ṣṭa-romā vyatʰito babʰūva    prahr̥ṣṭa-romā vyatʰito babʰūva /20/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.