TITUS
Ramayana
Part No. 243
Chapter: 55
Adhyāya
55
Verse: 1
Halfverse: a
rākṣasaṃ
mr̥garūpeṇa
carantaṃ
kāmarūpiṇam
rākṣasaṃ
mr̥ga-rūpeṇa
carantaṃ
kāma-rūpiṇam
/
Halfverse: c
nihatya
rāmo
mārīcaṃ
tūrṇaṃ
patʰi
nyavartata
nihatya
rāmo
mārīcaṃ
tūrṇaṃ
patʰi
nyavartata
/1/
Verse: 2
Halfverse: a
tasya
saṃtvaramāṇasya
draṣṭukāmasya
maitʰilīm
tasya
saṃtvaramāṇasya
draṣṭu-kāmasya
maitʰilīm
/
Halfverse: c
krūrasvaro
'tʰa
gomāyur
vinanādāsya
pr̥ṣṭʰataḥ
krūra-svaro
_atʰa
gomāyur
vinanāda
_asya
pr̥ṣṭʰataḥ
/2/
Verse: 3
Halfverse: a
sa
tasya
svaram
ājñāya
dāruṇaṃ
romaharṣaṇam
sa
tasya
svaram
ājñāya
dāruṇaṃ
roma-harṣaṇam
/
Halfverse: c
cintayām
āsa
gomāyoḥ
svareṇa
pariśaṅkitaḥ
cintayām
āsa
gomāyoḥ
svareṇa
pariśaṅkitaḥ
/3/
Verse: 4
Halfverse: a
aśubʰaṃ
bata
manye
'haṃ
gomāyur
vāśyate
yatʰā
aśubʰaṃ
bata
manye
_ahaṃ
gomāyur
vāśyate
yatʰā
/
Halfverse: c
svasti
syād
api
vaidehyā
rākṣasair
bʰakṣaṇaṃ
vinā
svasti
syād
api
vaidehyā
rākṣasair
bʰakṣaṇaṃ
vinā
/4/
Verse: 5
Halfverse: a
mārīcena
tu
vijñāya
svaram
ālakṣya
māmakam
mārīcena
tu
vijñāya
svaram
ālakṣya
māmakam
/
Halfverse: c
vikruṣṭaṃ
mr̥garūpeṇa
lakṣmaṇaḥ
śr̥ṇuyād
yadi
vikruṣṭaṃ
mr̥ga-rūpeṇa
lakṣmaṇaḥ
śr̥ṇuyād
yadi
/5/
Verse: 6
Halfverse: a
sa
saumitriḥ
svaraṃ
śrutvā
tāṃ
ca
hitvātʰa
maitʰilīm
sa
saumitriḥ
svaraṃ
śrutvā
tāṃ
ca
hitvā
_atʰa
maitʰilīm
/
Halfverse: c
tayaiva
prahitaḥ
kṣipraṃ
matsakāśam
ihaiṣyati
tayā
_eva
prahitaḥ
kṣipraṃ
mat-sakāśam
iha
_eṣyati
/6/
Verse: 7
Halfverse: a
rākṣasaiḥ
sahitair
nūnaṃ
sītāyā
īpsito
vadʰaḥ
rākṣasaiḥ
sahitair
nūnaṃ
sītāyā
īpsito
vadʰaḥ
/
Halfverse: c
kāñcanaś
ca
mr̥go
bʰūtvā
vyapanīyāśramāt
tu
mām
kāñcanaś
ca
mr̥go
bʰūtvā
vyapanīya
_āśramāt
tu
mām
/7/
Verse: 8
Halfverse: a
dūraṃ
nītvā
tu
mārīco
rākṣaso
'bʰūc
cʰarāhataḥ
dūraṃ
nītvā
tu
mārīco
rākṣaso
_abʰūt
śara
_āhataḥ
/
Halfverse: c
hā
lakṣmaṇa
hato
'smīti
yad
vākyaṃ
vyajahāra
ha
hā
lakṣmaṇa
hato
_asmi
_iti
yad
vākyaṃ
vyajahāra
ha
/8/
Verse: 9
Halfverse: a
api
svasti
bʰaved
dvābʰyāṃ
rahitābʰyāṃ
mayā
vane
api
svasti
bʰaved
dvābʰyāṃ
rahitābʰyāṃ
mayā
vane
/
Halfverse: c
janastʰānanimittaṃ
hi
kr̥tavairo
'smi
rākṣasaiḥ
jana-stʰāna-nimittaṃ
hi
kr̥ta-vairo
_asmi
rākṣasaiḥ
/
Halfverse: e
nimittāni
ca
gʰorāṇi
dr̥śyante
'dya
bahūni
ca
nimittāni
ca
gʰorāṇi
dr̥śyante
_adya
bahūni
ca
/9/
Verse: 10
Halfverse: a
ity
evaṃ
cintayan
rāmaḥ
śrutvā
gomāyuniḥsvanam
ity
evaṃ
cintayan
rāmaḥ
śrutvā
gomāyu-niḥsvanam
/
Halfverse: c
ātmanaś
cāpanayanaṃ
mr̥garūpeṇa
rakṣasā
ātmanaś
ca
_apanayanaṃ
mr̥ga-rūpeṇa
rakṣasā
/
Halfverse: e
ājagāma
janastʰānaṃ
rāgʰavaḥ
pariśaṅkitaḥ
ājagāma
jana-stʰānaṃ
rāgʰavaḥ
pariśaṅkitaḥ
/10/
Verse: 11
Halfverse: a
taṃ
dīnamānasaṃ
dīnam
āsedur
mr̥gapakṣiṇaḥ
taṃ
dīna-mānasaṃ
dīnam
āsedur
mr̥ga-pakṣiṇaḥ
/
Halfverse: c
savyaṃ
kr̥tvā
mahātmānaṃ
gʰorāṃś
ca
sasr̥juḥ
svarān
savyaṃ
kr̥tvā
mahātmānaṃ
gʰorāṃś
ca
sasr̥juḥ
svarān
/11/
Verse: 12
Halfverse: a
tāni
dr̥ṣṭvā
nimittāni
mahāgʰorāṇi
rāgʰavaḥ
tāni
dr̥ṣṭvā
nimittāni
mahā-gʰorāṇi
rāgʰavaḥ
/
Halfverse: c
tato
lakṣaṇam
āyāntaṃ
dadarśa
vigataprabʰam
tato
lakṣaṇam
āyāntaṃ
dadarśa
vigata-prabʰam
/12/
Verse: 13
Halfverse: a
tato
'vidūre
rāmeṇa
samīyāya
sa
lakṣmaṇaḥ
tato
_avidūre
rāmeṇa
samīyāya
sa
lakṣmaṇaḥ
/
Halfverse: c
viṣaṇṇaḥ
sa
viṣaṇṇena
duḥkʰito
duḥkʰabʰāginā
viṣaṇṇaḥ
sa
viṣaṇṇena
duḥkʰito
duḥkʰa-bʰāginā
/13/
Verse: 14
Halfverse: a
saṃjagarhe
'tʰa
taṃ
bʰrātā
jeṣṭʰo
lakṣmaṇam
āgatam
saṃjagarhe
_atʰa
taṃ
bʰrātā
jeṣṭʰo
lakṣmaṇam
āgatam
/
Halfverse: c
vihāya
sītāṃ
vijane
vane
rākṣasasevite
vihāya
sītāṃ
vijane
vane
rākṣasa-sevite
/14/
Verse: 15
Halfverse: a
gr̥hītvā
ca
karaṃ
savyaṃ
lakṣmaṇaṃ
ragʰunandanaḥ
gr̥hītvā
ca
karaṃ
savyaṃ
lakṣmaṇaṃ
ragʰu-nandanaḥ
/
Halfverse: c
uvāca
madʰurodarkam
idaṃ
paruṣam
ārtavat
uvāca
madʰura
_udarkam
idaṃ
paruṣam
ārtavat
/15/
Verse: 16
Halfverse: a
aho
lakṣmaṇa
garhyaṃ
te
kr̥taṃ
yat
tvaṃ
vihāya
tām
aho
lakṣmaṇa
garhyaṃ
te
kr̥taṃ
yat
tvaṃ
vihāya
tām
/
Halfverse: c
sītām
ihāgataḥ
saumya
kac
cit
svasti
bʰaved
iti
sītām
iha
_āgataḥ
saumya
kaccit
svasti
bʰaved
iti
/16/
Verse: 17
Halfverse: a
na
me
'sti
saṃśayo
vīra
sarvatʰā
janakātmajā
na
me
_asti
saṃśayo
vīra
sarvatʰā
janaka
_ātmajā
/
Halfverse: c
vinaṣṭā
bʰakṣitā
vāpa
rākṣasair
vanacāribʰiḥ
vinaṣṭā
bʰakṣitā
vā
_apa
rākṣasair
vana-cāribʰiḥ
/17/
Verse: 18
Halfverse: a
aśubʰāny
eva
bʰūyiṣṭʰaṃ
yatʰā
prādurbʰavanti
me
aśubʰāny
eva
bʰūyiṣṭʰaṃ
yatʰā
prādur-bʰavanti
me
/
Halfverse: c
api
lakṣmaṇa
sītāyāḥ
sāmagryaṃ
prāpnuyāvahe
api
lakṣmaṇa
sītāyāḥ
sāmagryaṃ
prāpnuyāvahe
/18/
Verse: 19
Halfverse: a
idaṃ
hi
rakṣomr̥gasaṃnikāśaṃ
idaṃ
hi
rakṣomr̥gasaṃnikāśaṃ
idaṃ
hi
rakṣo-mr̥ga-saṃnikāśaṃ
idaṃ
hi
rakṣo-mr̥ga-saṃnikāśaṃ
/
{Gem}
Halfverse: b
pralobʰya
māṃ
dūram
anuprayātam
pralobʰya
māṃ
dūram
anuprayātam
pralobʰya
māṃ
dūram
anuprayātam
pralobʰya
māṃ
dūram
anuprayātam
/
{Gem}
Halfverse: c
hataṃ
katʰaṃ
cin
mahatā
śrameṇa
hataṃ
katʰaṃ
cin
mahatā
śrameṇa
hataṃ
katʰaṃcin
mahatā
śrameṇa
hataṃ
katʰaṃcin
mahatā
śrameṇa
/
{Gem}
Halfverse: d
sa
rākṣaso
'bʰūn
mriyamāṇa
eva
sa
rākṣaso
'bʰūn
mriyamāṇa
eva
sa
rākṣaso
_abʰūn
mriyamāṇa
eva
sa
rākṣaso
_abʰūn
mriyamāṇa
eva
/19/
{Gem}
Verse: 20
Halfverse: a
manaś
ca
me
dīnam
ihāprahr̥ṣṭaṃ
manaś
ca
me
dīnam
ihāprahr̥ṣṭaṃ
manaś
ca
me
dīnam
iha
_aprahr̥ṣṭaṃ
manaś
ca
me
dīnam
iha
_aprahr̥ṣṭaṃ
/
{Gem}
Halfverse: b
cakṣuś
ca
savyaṃ
kurute
vikāram
cakṣuś
ca
savyaṃ
kurute
vikāram
cakṣuś
ca
savyaṃ
kurute
vikāram
cakṣuś
ca
savyaṃ
kurute
vikāram
/
{Gem}
Halfverse: c
asaṃśayaṃ
lakṣmaṇa
nāsti
sītā
asaṃśayaṃ
lakṣmaṇa
nāsti
sītā
asaṃśayaṃ
lakṣmaṇa
na
_asti
sītā
asaṃśayaṃ
lakṣmaṇa
na
_asti
sītā
/
{Gem}
Halfverse: d
hr̥tā
mr̥tā
vā
patʰi
vartate
vā
hr̥tā
mr̥tā
vā
patʰi
vartate
vā
hr̥tā
mr̥tā
vā
patʰi
vartate
vā
hr̥tā
mr̥tā
vā
patʰi
vartate
vā
/20/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.