TITUS
Ramayana
Part No. 243
Previous part

Chapter: 55 
Adhyāya 55


Verse: 1 
Halfverse: a    rākṣasaṃ mr̥garūpeṇa   carantaṃ kāmarūpiṇam
   
rākṣasaṃ mr̥ga-rūpeṇa   carantaṃ kāma-rūpiṇam /
Halfverse: c    
nihatya rāmo mārīcaṃ   tūrṇaṃ patʰi nyavartata
   
nihatya rāmo mārīcaṃ   tūrṇaṃ patʰi nyavartata /1/

Verse: 2 
Halfverse: a    
tasya saṃtvaramāṇasya   draṣṭukāmasya maitʰilīm
   
tasya saṃtvaramāṇasya   draṣṭu-kāmasya maitʰilīm /
Halfverse: c    
krūrasvaro 'tʰa gomāyur   vinanādāsya pr̥ṣṭʰataḥ
   
krūra-svaro_atʰa gomāyur   vinanāda_asya pr̥ṣṭʰataḥ /2/

Verse: 3 
Halfverse: a    
sa tasya svaram ājñāya   dāruṇaṃ romaharṣaṇam
   
sa tasya svaram ājñāya   dāruṇaṃ roma-harṣaṇam /
Halfverse: c    
cintayām āsa gomāyoḥ   svareṇa pariśaṅkitaḥ
   
cintayām āsa gomāyoḥ   svareṇa pariśaṅkitaḥ /3/

Verse: 4 
Halfverse: a    
aśubʰaṃ bata manye 'haṃ   gomāyur vāśyate yatʰā
   
aśubʰaṃ bata manye_ahaṃ   gomāyur vāśyate yatʰā /
Halfverse: c    
svasti syād api vaidehyā   rākṣasair bʰakṣaṇaṃ vinā
   
svasti syād api vaidehyā   rākṣasair bʰakṣaṇaṃ vinā /4/

Verse: 5 
Halfverse: a    
mārīcena tu vijñāya   svaram ālakṣya māmakam
   
mārīcena tu vijñāya   svaram ālakṣya māmakam /
Halfverse: c    
vikruṣṭaṃ mr̥garūpeṇa   lakṣmaṇaḥ śr̥ṇuyād yadi
   
vikruṣṭaṃ mr̥ga-rūpeṇa   lakṣmaṇaḥ śr̥ṇuyād yadi /5/

Verse: 6 
Halfverse: a    
sa saumitriḥ svaraṃ śrutvā   tāṃ ca hitvātʰa maitʰilīm
   
sa saumitriḥ svaraṃ śrutvā   tāṃ ca hitvā_atʰa maitʰilīm /
Halfverse: c    
tayaiva prahitaḥ kṣipraṃ   matsakāśam ihaiṣyati
   
tayā_eva prahitaḥ kṣipraṃ   mat-sakāśam iha_eṣyati /6/

Verse: 7 
Halfverse: a    
rākṣasaiḥ sahitair nūnaṃ   sītāyā īpsito vadʰaḥ
   
rākṣasaiḥ sahitair nūnaṃ   sītāyā īpsito vadʰaḥ /
Halfverse: c    
kāñcanaś ca mr̥go bʰūtvā   vyapanīyāśramāt tu mām
   
kāñcanaś ca mr̥go bʰūtvā   vyapanīya_āśramāt tu mām /7/

Verse: 8 
Halfverse: a    
dūraṃ nītvā tu mārīco   rākṣaso 'bʰūc cʰarāhataḥ
   
dūraṃ nītvā tu mārīco   rākṣaso_abʰūt śara_āhataḥ /
Halfverse: c    
lakṣmaṇa hato 'smīti   yad vākyaṃ vyajahāra ha
   
lakṣmaṇa hato_asmi_iti   yad vākyaṃ vyajahāra ha /8/

Verse: 9 
Halfverse: a    
api svasti bʰaved dvābʰyāṃ   rahitābʰyāṃ mayā vane
   
api svasti bʰaved dvābʰyāṃ   rahitābʰyāṃ mayā vane /
Halfverse: c    
janastʰānanimittaṃ hi   kr̥tavairo 'smi rākṣasaiḥ
   
jana-stʰāna-nimittaṃ hi   kr̥ta-vairo_asmi rākṣasaiḥ /
Halfverse: e    
nimittāni ca gʰorāṇi   dr̥śyante 'dya bahūni ca
   
nimittāni ca gʰorāṇi   dr̥śyante_adya bahūni ca /9/

Verse: 10 
Halfverse: a    
ity evaṃ cintayan rāmaḥ   śrutvā gomāyuniḥsvanam
   
ity evaṃ cintayan rāmaḥ   śrutvā gomāyu-niḥsvanam /
Halfverse: c    
ātmanaś cāpanayanaṃ   mr̥garūpeṇa rakṣasā
   
ātmanaś ca_apanayanaṃ   mr̥ga-rūpeṇa rakṣasā /
Halfverse: e    
ājagāma janastʰānaṃ   rāgʰavaḥ pariśaṅkitaḥ
   
ājagāma jana-stʰānaṃ   rāgʰavaḥ pariśaṅkitaḥ /10/

Verse: 11 
Halfverse: a    
taṃ dīnamānasaṃ dīnam   āsedur mr̥gapakṣiṇaḥ
   
taṃ dīna-mānasaṃ dīnam   āsedur mr̥ga-pakṣiṇaḥ /
Halfverse: c    
savyaṃ kr̥tvā mahātmānaṃ   gʰorāṃś ca sasr̥juḥ svarān
   
savyaṃ kr̥tvā mahātmānaṃ   gʰorāṃś ca sasr̥juḥ svarān /11/

Verse: 12 
Halfverse: a    
tāni dr̥ṣṭvā nimittāni   mahāgʰorāṇi rāgʰavaḥ
   
tāni dr̥ṣṭvā nimittāni   mahā-gʰorāṇi rāgʰavaḥ /
Halfverse: c    
tato lakṣaṇam āyāntaṃ   dadarśa vigataprabʰam
   
tato lakṣaṇam āyāntaṃ   dadarśa vigata-prabʰam /12/

Verse: 13 
Halfverse: a    
tato 'vidūre rāmeṇa   samīyāya sa lakṣmaṇaḥ
   
tato_avidūre rāmeṇa   samīyāya sa lakṣmaṇaḥ /
Halfverse: c    
viṣaṇṇaḥ sa viṣaṇṇena   duḥkʰito duḥkʰabʰāginā
   
viṣaṇṇaḥ sa viṣaṇṇena   duḥkʰito duḥkʰa-bʰāginā /13/

Verse: 14 
Halfverse: a    
saṃjagarhe 'tʰa taṃ bʰrātā   jeṣṭʰo lakṣmaṇam āgatam
   
saṃjagarhe_atʰa taṃ bʰrātā   jeṣṭʰo lakṣmaṇam āgatam /
Halfverse: c    
vihāya sītāṃ vijane   vane rākṣasasevite
   
vihāya sītāṃ vijane   vane rākṣasa-sevite /14/

Verse: 15 
Halfverse: a    
gr̥hītvā ca karaṃ savyaṃ   lakṣmaṇaṃ ragʰunandanaḥ
   
gr̥hītvā ca karaṃ savyaṃ   lakṣmaṇaṃ ragʰu-nandanaḥ /
Halfverse: c    
uvāca madʰurodarkam   idaṃ paruṣam ārtavat
   
uvāca madʰura_udarkam   idaṃ paruṣam ārtavat /15/

Verse: 16 
Halfverse: a    
aho lakṣmaṇa garhyaṃ te   kr̥taṃ yat tvaṃ vihāya tām
   
aho lakṣmaṇa garhyaṃ te   kr̥taṃ yat tvaṃ vihāya tām /
Halfverse: c    
sītām ihāgataḥ saumya   kac cit svasti bʰaved iti
   
sītām iha_āgataḥ saumya   kaccit svasti bʰaved iti /16/

Verse: 17 
Halfverse: a    
na me 'sti saṃśayo vīra   sarvatʰā janakātmajā
   
na me_asti saṃśayo vīra   sarvatʰā janaka_ātmajā /
Halfverse: c    
vinaṣṭā bʰakṣitā vāpa   rākṣasair vanacāribʰiḥ
   
vinaṣṭā bʰakṣitā _apa   rākṣasair vana-cāribʰiḥ /17/

Verse: 18 
Halfverse: a    
aśubʰāny eva bʰūyiṣṭʰaṃ   yatʰā prādurbʰavanti me
   
aśubʰāny eva bʰūyiṣṭʰaṃ   yatʰā prādur-bʰavanti me /
Halfverse: c    
api lakṣmaṇa sītāyāḥ   sāmagryaṃ prāpnuyāvahe
   
api lakṣmaṇa sītāyāḥ   sāmagryaṃ prāpnuyāvahe /18/

Verse: 19 


Halfverse: a    
idaṃ hi rakṣomr̥gasaṃnikāśaṃ    idaṃ hi rakṣomr̥gasaṃnikāśaṃ
   
idaṃ hi rakṣo-mr̥ga-saṃnikāśaṃ    idaṃ hi rakṣo-mr̥ga-saṃnikāśaṃ / {Gem}
Halfverse: b    
pralobʰya māṃ dūram anuprayātam    pralobʰya māṃ dūram anuprayātam
   
pralobʰya māṃ dūram anuprayātam    pralobʰya māṃ dūram anuprayātam / {Gem}
Halfverse: c    
hataṃ katʰaṃ cin mahatā śrameṇa    hataṃ katʰaṃ cin mahatā śrameṇa
   
hataṃ katʰaṃcin mahatā śrameṇa    hataṃ katʰaṃcin mahatā śrameṇa / {Gem}
Halfverse: d    
sa rākṣaso 'bʰūn mriyamāṇa eva    sa rākṣaso 'bʰūn mriyamāṇa eva
   
sa rākṣaso_abʰūn mriyamāṇa eva    sa rākṣaso_abʰūn mriyamāṇa eva /19/ {Gem}

Verse: 20 
Halfverse: a    
manaś ca me dīnam ihāprahr̥ṣṭaṃ    manaś ca me dīnam ihāprahr̥ṣṭaṃ
   
manaś ca me dīnam iha_aprahr̥ṣṭaṃ    manaś ca me dīnam iha_aprahr̥ṣṭaṃ / {Gem}
Halfverse: b    
cakṣuś ca savyaṃ kurute vikāram    cakṣuś ca savyaṃ kurute vikāram
   
cakṣuś ca savyaṃ kurute vikāram    cakṣuś ca savyaṃ kurute vikāram / {Gem}
Halfverse: c    
asaṃśayaṃ lakṣmaṇa nāsti sītā    asaṃśayaṃ lakṣmaṇa nāsti sītā
   
asaṃśayaṃ lakṣmaṇa na_asti sītā    asaṃśayaṃ lakṣmaṇa na_asti sītā / {Gem}
Halfverse: d    
hr̥tā mr̥tā patʰi vartate     hr̥tā mr̥tā patʰi vartate
   
hr̥tā mr̥tā patʰi vartate     hr̥tā mr̥tā patʰi vartate /20/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.