TITUS
Ramayana
Part No. 242
Chapter: 54
Adhyāya
54
Verse: 1
Halfverse: a
sā
tatʰoktā
tu
vaidehī
nirbʰayā
śokakarṣitā
sā
tatʰā
_uktā
tu
vaidehī
nirbʰayā
śoka-karṣitā
/
Halfverse: c
tr̥ṇam
antarataḥ
kr̥tvā
rāvaṇaṃ
pratyabʰāṣata
tr̥ṇam
antarataḥ
kr̥tvā
rāvaṇaṃ
pratyabʰāṣata
/1/
Verse: 2
Halfverse: a
rājā
daśaratʰo
nāma
dʰarmasetur
ivācalaḥ
rājā
daśaratʰo
nāma
dʰarma-setur
iva
_acalaḥ
/
Halfverse: c
satyasandʰaḥ
parijñāto
yasya
putraḥ
sa
rāgʰavaḥ
satya-sandʰaḥ
parijñāto
yasya
putraḥ
sa
rāgʰavaḥ
/2/
Verse: 3
Halfverse: a
rāmo
nāma
sa
dʰarmātmā
triṣu
lokeṣu
viśrutaḥ
rāmo
nāma
sa
dʰarma
_ātmā
triṣu
lokeṣu
viśrutaḥ
/
Halfverse: c
dīrgʰabāhur
viśālākṣo
daivataṃ
sa
patir
mama
dīrgʰa-bāhur
viśāla
_akṣo
daivataṃ
sa
patir
mama
/3/
Verse: 4
Halfverse: a
ikṣvākūṇāṃ
kule
jātaḥ
siṃhaskandʰo
mahādyutiḥ
ikṣvākūṇāṃ
kule
jātaḥ
siṃha-skandʰo
mahā-dyutiḥ
/
Halfverse: c
lakṣmaṇena
saha
bʰrātrā
yas
te
prāṇāṃ
hariṣyati
lakṣmaṇena
saha
bʰrātrā
yas
te
prāṇāṃ
hariṣyati
/4/
Verse: 5
Halfverse: a
pratyakṣaṃ
yady
ahaṃ
tasya
tvayā
syāṃ
dʰarṣitā
balāt
pratyakṣaṃ
yady
ahaṃ
tasya
tvayā
syāṃ
dʰarṣitā
balāt
/
Halfverse: c
śayitā
tvaṃ
hataḥ
saṃkʰye
janastʰāne
yatʰā
kʰaraḥ
śayitā
tvaṃ
hataḥ
saṃkʰye
jana-stʰāne
yatʰā
kʰaraḥ
/5/
Verse: 6
Halfverse: a
ya
ete
rākṣasāḥ
proktā
gʰorarūpā
mahābalāḥ
ya
ete
rākṣasāḥ
proktā
gʰora-rūpā
mahā-balāḥ
/
Halfverse: c
rāgʰave
nirviṣāḥ
sarve
suparṇe
pannagā
yatʰā
rāgʰave
nirviṣāḥ
sarve
suparṇe
pannagā
yatʰā
/6/
Verse: 7
Halfverse: a
tasya
jyāvipramuktās
te
śarāḥ
kāñcanabʰūṣaṇāḥ
tasya
jyā-vipramuktās
te
śarāḥ
kāñcana-bʰūṣaṇāḥ
/
Halfverse: c
śarīraṃ
vidʰamiṣyanti
gaṅgākūlam
ivormayaḥ
śarīraṃ
vidʰamiṣyanti
gaṅgā-kūlam
iva
_ūrmayaḥ
/7/
Verse: 8
Halfverse: a
asurair
vā
surair
vā
tvaṃ
yady
avadʰo
'si
rāvaṇa
asurair
vā
surair
vā
tvaṃ
yady
avadʰo
_asi
rāvaṇa
/
Halfverse: c
utpādya
sumahad
vairaṃ
jīvaṃs
tasya
na
mokṣyase
utpādya
sumahad
vairaṃ
jīvaṃs
tasya
na
mokṣyase
/8/
Verse: 9
Halfverse: a
sa
te
jīvitaśeṣasya
rāgʰavo
'ntakaro
balī
sa
te
jīvita-śeṣasya
rāgʰavo
_anta-karo
balī
/
Halfverse: c
paśor
yūpagatasyeva
jīvitaṃ
tava
durlabʰam
paśor
yūpa-gatasya
_iva
jīvitaṃ
tava
durlabʰam
/9/
Verse: 10
Halfverse: a
yadi
paśyet
sa
rāmas
tvāṃ
roṣadīptena
cakṣuṣā
yadi
paśyet
sa
rāmas
tvāṃ
roṣa-dīptena
cakṣuṣā
/
Halfverse: c
rakṣas
tvam
adya
nirdagdʰo
gaccʰeḥ
sadyaḥ
parābʰavam
rakṣas
tvam
adya
nirdagdʰo
gaccʰeḥ
sadyaḥ
parābʰavam
/10/
Verse: 11
Halfverse: a
yaś
candraṃ
nabʰaso
bʰūmau
pātayen
nāśayeta
vā
yaś
candraṃ
nabʰaso
bʰūmau
pātayen
nāśayeta
vā
/
Halfverse: c
sāgaraṃ
śoṣayed
vāpi
sa
sītāṃ
mocayed
iha
sāgaraṃ
śoṣayed
vā
_api
sa
sītāṃ
mocayed
iha
/11/
Verse: 12
Halfverse: a
gatāyus
tvaṃ
gataśrīko
gatasattvo
gatendriyaḥ
gata
_āyus
tvaṃ
gata-śrīko
gata-sattvo
gata
_indriyaḥ
/
Halfverse: c
laṅkā
vaidʰavyasaṃyuktā
tvatkr̥tena
bʰaviṣyati
laṅkā
vaidʰavya-saṃyuktā
tvat-kr̥tena
bʰaviṣyati
/12/
Verse: 13
Halfverse: a
na
te
pāpam
idaṃ
karma
sukʰodarkaṃ
bʰaviṣyati
na
te
pāpam
idaṃ
karma
sukʰa
_udarkaṃ
bʰaviṣyati
/
Halfverse: c
yāhaṃ
nītā
vinā
bʰāvaṃ
patipārśvāt
tvayā
vanāt
yā
_ahaṃ
nītā
vinā
bʰāvaṃ
pati-pārśvāt
tvayā
vanāt
/13/
Verse: 14
Halfverse: a
sa
hi
daivatasaṃyukto
mama
bʰartā
mahādyutiḥ
sa
hi
daivata-saṃyukto
mama
bʰartā
mahā-dyutiḥ
/
Halfverse: c
nirbʰayo
vīryam
āśritya
śūnye
vasati
daṇḍake
nirbʰayo
vīryam
āśritya
śūnye
vasati
daṇḍake
/14/
Verse: 15
Halfverse: a
sa
te
darpaṃ
balaṃ
vīryam
utsekaṃ
ca
tatʰāvidʰam
sa
te
darpaṃ
balaṃ
vīryam
utsekaṃ
ca
tatʰā-vidʰam
/
Halfverse: c
apaneṣyati
gātrebʰyaḥ
śaravarṣeṇa
saṃyuge
apaneṣyati
gātrebʰyaḥ
śara-varṣeṇa
saṃyuge
/15/
Verse: 16
Halfverse: a
yadā
vināśo
bʰūtānāṃ
dr̥śyate
kālacoditaḥ
yadā
vināśo
bʰūtānāṃ
dr̥śyate
kāla-coditaḥ
/
Halfverse: c
tadā
kārye
pramādyanti
narāḥ
kālavaśaṃ
gatāḥ
tadā
kārye
pramādyanti
narāḥ
kāla-vaśaṃ
gatāḥ
/16/
Verse: 17
Halfverse: a
māṃ
pradʰr̥ṣya
sa
te
kālaḥ
prāpto
'yaṃ
rakṣasādʰama
māṃ
pradʰr̥ṣya
sa
te
kālaḥ
prāpto
_ayaṃ
rakṣasa
_adʰama
/
Halfverse: c
ātmano
rākṣasānāṃ
ca
vadʰāyāntaḥpurasya
ca
ātmano
rākṣasānāṃ
ca
vadʰāya
_antaḥ-purasya
ca
/17/
Verse: 18
Halfverse: a
na
śakyā
yajñamadʰyastʰā
vediḥ
srugbʰāṇḍa
maṇḍitā
na
śakyā
yajña-madʰyastʰā
vediḥ
srug-bʰāṇḍa
maṇḍitā
/
Halfverse: c
dvijātimantrasaṃpūtā
caṇḍālenāvamarditum
dvijāti-mantra-saṃpūtā
caṇḍālena
_avamarditum
/18/
Verse: 19
Halfverse: a
idaṃ
śarīraṃ
niḥsaṃjñaṃ
bandʰa
vā
gʰātayasva
vā
idaṃ
śarīraṃ
niḥsaṃjñaṃ
bandʰa
vā
gʰātayasva
vā
/
Halfverse: c
nedaṃ
śarīraṃ
rakṣyaṃ
me
jīvitaṃ
vāpi
rākṣasa
na
_idaṃ
śarīraṃ
rakṣyaṃ
me
jīvitaṃ
vā
_api
rākṣasa
/
Halfverse: e
na
hi
śakṣyāmy
upakrośaṃ
pr̥tʰivyāṃ
dātum
ātmanaḥ
na
hi
śakṣyāmy
upakrośaṃ
pr̥tʰivyāṃ
dātum
ātmanaḥ
/19/
Verse: 20
Halfverse: a
evam
uktvā
tu
vaidehī
kroddʰāt
suparuṣaṃ
vacaḥ
evam
uktvā
tu
vaidehī
kroddʰāt
suparuṣaṃ
vacaḥ
/
Halfverse: c
rāvaṇaṃ
maitʰilī
tatra
punar
novāca
kiṃ
cana
rāvaṇaṃ
maitʰilī
tatra
punar
na
_uvāca
kiṃcana
/20/
Verse: 21
Halfverse: a
sītāyā
vacanaṃ
śrutvā
paruṣaṃ
romaharṣaṇam
sītāyā
vacanaṃ
śrutvā
paruṣaṃ
roma-harṣaṇam
/
Halfverse: c
pratyuvāca
tataḥ
sītāṃ
bʰayasaṃdarśanaṃ
vacaḥ
pratyuvāca
tataḥ
sītāṃ
bʰaya-saṃdarśanaṃ
vacaḥ
/21/
Verse: 22
Halfverse: a
śr̥ṇu
maitʰili
madvākyaṃ
māsān
dvādaśa
bʰāmini
śr̥ṇu
maitʰili
mad-vākyaṃ
māsān
dvādaśa
bʰāmini
/
Halfverse: c
kālenānena
nābʰyeṣi
yadi
māṃ
cāruhāsini
kālena
_anena
na
_abʰyeṣi
yadi
māṃ
cāru-hāsini
/
Halfverse: e
tatas
tvāṃ
prātarāśārtʰaṃ
sūdāś
cʰetsyanti
leśaśaḥ
tatas
tvāṃ
prātar-āśā
_artʰaṃ
sūdāś
cʰetsyanti
leśaśaḥ
/22/
Verse: 23
Halfverse: a
ity
uktvā
paruṣaṃ
vākyaṃ
rāvaṇaḥ
śatrurāvaṇaḥ
ity
uktvā
paruṣaṃ
vākyaṃ
rāvaṇaḥ
śatru-rāvaṇaḥ
/
Halfverse: c
rākṣasīś
ca
tataḥ
kruddʰa
idaṃ
vacanam
abravīt
rākṣasīś
ca
tataḥ
kruddʰa
idaṃ
vacanam
abravīt
/23/
Verse: 24
Halfverse: a
śīgʰram
evaṃ
hi
rākṣasyo
vikr̥tā
gʰoradarśanāḥ
śīgʰram
evaṃ
hi
rākṣasyo
vikr̥tā
gʰora-darśanāḥ
/
Halfverse: c
darpam
asyā
vineṣyantu
māṃsaśoṇitabʰojanāḥ
darpam
asyā
vineṣyantu
māṃsa-śoṇita-bʰojanāḥ
/24/
Verse: 25
Halfverse: a
vacanād
eva
tās
tasya
vikr̥tā
gʰoradarśanāḥ
vacanād
eva
tās
tasya
vikr̥tā
gʰora-darśanāḥ
/
Halfverse: c
kr̥taprāñjalayo
bʰūtvā
maitʰilīṃ
paryavārayan
kr̥ta-prāñjalayo
bʰūtvā
maitʰilīṃ
paryavārayan
/25/
Verse: 26
Halfverse: a
sa
tāḥ
provāca
rājā
tu
rāvaṇo
gʰoradarśanaḥ
sa
tāḥ
provāca
rājā
tu
rāvaṇo
gʰora-darśanaḥ
/
Halfverse: c
pracālya
caraṇotkarṣair
dārayann
iva
medinīm
pracālya
caraṇa
_utkarṣair
dārayann
iva
medinīm
/26/
Verse: 27
Halfverse: a
aśokavanikāmadʰye
maitʰilī
nīyatām
iti
aśoka-vanikā-madʰye
maitʰilī
nīyatām
iti
/
Halfverse: c
tatreyaṃ
rakṣyatāṃ
gūḍʰam
uṣmābʰiḥ
parivāritā
tatra
_iyaṃ
rakṣyatāṃ
gūḍʰam
uṣmābʰiḥ
parivāritā
/27/
Verse: 28
Halfverse: a
tatraināṃ
tarjanair
gʰoraiḥ
punaḥ
sāntvaiś
ca
maitʰilīm
tatra
_enāṃ
tarjanair
gʰoraiḥ
punaḥ
sāntvaiś
ca
maitʰilīm
/
Halfverse: c
ānayadʰvaṃ
vaśaṃ
sarvā
vanyāṃ
gajavadʰūm
iva
ānayadʰvaṃ
vaśaṃ
sarvā
vanyāṃ
gaja-vadʰūm
iva
/28/
Verse: 29
Halfverse: a
iti
pratisamādiṣṭā
rākṣasyo
rāvaṇena
tāḥ
iti
pratisamādiṣṭā
rākṣasyo
rāvaṇena
tāḥ
/
Halfverse: c
aśokavanikāṃ
jagmur
maitʰilīṃ
parigr̥hya
tām
aśoka-vanikāṃ
jagmur
maitʰilīṃ
parigr̥hya
tām
/29/
Verse: 30
Halfverse: a
sarvakāmapʰalair
vr̥kṣair
nānāpuṣpapʰalair
vr̥tām
sarva-kāma-pʰalair
vr̥kṣair
nānā-puṣpa-pʰalair
vr̥tām
/
Halfverse: c
sarvakālamadaiś
cāpi
dvijaiḥ
samupasevitām
sarva-kāla-madaiś
ca
_api
dvijaiḥ
samupasevitām
/30/
Verse: 31
Halfverse: a
sā
tu
śokaparītāṅgī
maitʰilī
janakātmajā
sā
tu
śoka-parīta
_aṅgī
maitʰilī
janaka
_ātmajā
/
Halfverse: c
rākṣasī
vaśam
āpannā
vyāgʰrīṇāṃ
hariṇī
yatʰā
rākṣasī
vaśam
āpannā
vyāgʰrīṇāṃ
hariṇī
yatʰā
/31/
Verse: 32
Halfverse: a
na
vindate
tatra
tu
śarma
maitʰilī
na
vindate
tatra
tu
śarma
maitʰilī
na
vindate
tatra
tu
śarma
maitʰilī
na
vindate
tatra
tu
śarma
maitʰilī
/
{Gem}
Halfverse: b
virūpanetrābʰir
atīva
tarjitā
virūpanetrābʰir
atīva
tarjitā
virūpa-netrābʰir
atīva
tarjitā
virūpa-netrābʰir
atīva
tarjitā
/
{Gem}
Halfverse: c
patiṃ
smarantī
dayitaṃ
ca
devaraṃ
patiṃ
smarantī
dayitaṃ
ca
devaraṃ
patiṃ
smarantī
dayitaṃ
ca
devaraṃ
patiṃ
smarantī
dayitaṃ
ca
devaraṃ
/
{Gem}
Halfverse: d
vicetanābʰūd
bʰayaśokapīḍitā
vicetanābʰūd
bʰayaśokapīḍitā
vicetanā
_abʰūd
bʰaya-śoka-pīḍitā
vicetanā
_abʰūd
bʰaya-śoka-pīḍitā
/32/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.