TITUS
Ramayana
Part No. 242
Previous part

Chapter: 54 
Adhyāya 54


Verse: 1 
Halfverse: a     tatʰoktā tu vaidehī   nirbʰayā śokakarṣitā
   
tatʰā_uktā tu vaidehī   nirbʰayā śoka-karṣitā /
Halfverse: c    
tr̥ṇam antarataḥ kr̥tvā   rāvaṇaṃ pratyabʰāṣata
   
tr̥ṇam antarataḥ kr̥tvā   rāvaṇaṃ pratyabʰāṣata /1/

Verse: 2 
Halfverse: a    
rājā daśaratʰo nāma   dʰarmasetur ivācalaḥ
   
rājā daśaratʰo nāma   dʰarma-setur iva_acalaḥ /
Halfverse: c    
satyasandʰaḥ parijñāto   yasya putraḥ sa rāgʰavaḥ
   
satya-sandʰaḥ parijñāto   yasya putraḥ sa rāgʰavaḥ /2/

Verse: 3 
Halfverse: a    
rāmo nāma sa dʰarmātmā   triṣu lokeṣu viśrutaḥ
   
rāmo nāma sa dʰarma_ātmā   triṣu lokeṣu viśrutaḥ /
Halfverse: c    
dīrgʰabāhur viśālākṣo   daivataṃ sa patir mama
   
dīrgʰa-bāhur viśāla_akṣo   daivataṃ sa patir mama /3/

Verse: 4 
Halfverse: a    
ikṣvākūṇāṃ kule jātaḥ   siṃhaskandʰo mahādyutiḥ
   
ikṣvākūṇāṃ kule jātaḥ   siṃha-skandʰo mahā-dyutiḥ /
Halfverse: c    
lakṣmaṇena saha bʰrātrā   yas te prāṇāṃ hariṣyati
   
lakṣmaṇena saha bʰrātrā   yas te prāṇāṃ hariṣyati /4/

Verse: 5 
Halfverse: a    
pratyakṣaṃ yady ahaṃ tasya   tvayā syāṃ dʰarṣitā balāt
   
pratyakṣaṃ yady ahaṃ tasya   tvayā syāṃ dʰarṣitā balāt /
Halfverse: c    
śayitā tvaṃ hataḥ saṃkʰye   janastʰāne yatʰā kʰaraḥ
   
śayitā tvaṃ hataḥ saṃkʰye   jana-stʰāne yatʰā kʰaraḥ /5/

Verse: 6 
Halfverse: a    
ya ete rākṣasāḥ proktā   gʰorarūpā mahābalāḥ
   
ya ete rākṣasāḥ proktā   gʰora-rūpā mahā-balāḥ /
Halfverse: c    
rāgʰave nirviṣāḥ sarve   suparṇe pannagā yatʰā
   
rāgʰave nirviṣāḥ sarve   suparṇe pannagā yatʰā /6/

Verse: 7 
Halfverse: a    
tasya jyāvipramuktās te   śarāḥ kāñcanabʰūṣaṇāḥ
   
tasya jyā-vipramuktās te   śarāḥ kāñcana-bʰūṣaṇāḥ /
Halfverse: c    
śarīraṃ vidʰamiṣyanti   gaṅgākūlam ivormayaḥ
   
śarīraṃ vidʰamiṣyanti   gaṅgā-kūlam iva_ūrmayaḥ /7/

Verse: 8 
Halfverse: a    
asurair surair tvaṃ   yady avadʰo 'si rāvaṇa
   
asurair surair tvaṃ   yady avadʰo_asi rāvaṇa /
Halfverse: c    
utpādya sumahad vairaṃ   jīvaṃs tasya na mokṣyase
   
utpādya sumahad vairaṃ   jīvaṃs tasya na mokṣyase /8/

Verse: 9 
Halfverse: a    
sa te jīvitaśeṣasya   rāgʰavo 'ntakaro balī
   
sa te jīvita-śeṣasya   rāgʰavo_anta-karo balī /
Halfverse: c    
paśor yūpagatasyeva   jīvitaṃ tava durlabʰam
   
paśor yūpa-gatasya_iva   jīvitaṃ tava durlabʰam /9/

Verse: 10 
Halfverse: a    
yadi paśyet sa rāmas tvāṃ   roṣadīptena cakṣuṣā
   
yadi paśyet sa rāmas tvāṃ   roṣa-dīptena cakṣuṣā /
Halfverse: c    
rakṣas tvam adya nirdagdʰo   gaccʰeḥ sadyaḥ parābʰavam
   
rakṣas tvam adya nirdagdʰo   gaccʰeḥ sadyaḥ parābʰavam /10/

Verse: 11 
Halfverse: a    
yaś candraṃ nabʰaso bʰūmau   pātayen nāśayeta
   
yaś candraṃ nabʰaso bʰūmau   pātayen nāśayeta /
Halfverse: c    
sāgaraṃ śoṣayed vāpi   sa sītāṃ mocayed iha
   
sāgaraṃ śoṣayed _api   sa sītāṃ mocayed iha /11/

Verse: 12 
Halfverse: a    
gatāyus tvaṃ gataśrīko   gatasattvo gatendriyaḥ
   
gata_āyus tvaṃ gata-śrīko   gata-sattvo gata_indriyaḥ /
Halfverse: c    
laṅkā vaidʰavyasaṃyuktā   tvatkr̥tena bʰaviṣyati
   
laṅkā vaidʰavya-saṃyuktā   tvat-kr̥tena bʰaviṣyati /12/

Verse: 13 
Halfverse: a    
na te pāpam idaṃ karma   sukʰodarkaṃ bʰaviṣyati
   
na te pāpam idaṃ karma   sukʰa_udarkaṃ bʰaviṣyati /
Halfverse: c    
yāhaṃ nītā vinā bʰāvaṃ   patipārśvāt tvayā vanāt
   
_ahaṃ nītā vinā bʰāvaṃ   pati-pārśvāt tvayā vanāt /13/

Verse: 14 
Halfverse: a    
sa hi daivatasaṃyukto   mama bʰartā mahādyutiḥ
   
sa hi daivata-saṃyukto   mama bʰartā mahā-dyutiḥ /
Halfverse: c    
nirbʰayo vīryam āśritya   śūnye vasati daṇḍake
   
nirbʰayo vīryam āśritya   śūnye vasati daṇḍake /14/

Verse: 15 
Halfverse: a    
sa te darpaṃ balaṃ vīryam   utsekaṃ ca tatʰāvidʰam
   
sa te darpaṃ balaṃ vīryam   utsekaṃ ca tatʰā-vidʰam /
Halfverse: c    
apaneṣyati gātrebʰyaḥ   śaravarṣeṇa saṃyuge
   
apaneṣyati gātrebʰyaḥ   śara-varṣeṇa saṃyuge /15/

Verse: 16 
Halfverse: a    
yadā vināśo bʰūtānāṃ   dr̥śyate kālacoditaḥ
   
yadā vināśo bʰūtānāṃ   dr̥śyate kāla-coditaḥ /
Halfverse: c    
tadā kārye pramādyanti   narāḥ kālavaśaṃ gatāḥ
   
tadā kārye pramādyanti   narāḥ kāla-vaśaṃ gatāḥ /16/

Verse: 17 
Halfverse: a    
māṃ pradʰr̥ṣya sa te kālaḥ   prāpto 'yaṃ rakṣasādʰama
   
māṃ pradʰr̥ṣya sa te kālaḥ   prāpto_ayaṃ rakṣasa_adʰama /
Halfverse: c    
ātmano rākṣasānāṃ ca   vadʰāyāntaḥpurasya ca
   
ātmano rākṣasānāṃ ca   vadʰāya_antaḥ-purasya ca /17/

Verse: 18 
Halfverse: a    
na śakyā yajñamadʰyastʰā   vediḥ srugbʰāṇḍa maṇḍitā
   
na śakyā yajña-madʰyastʰā   vediḥ srug-bʰāṇḍa maṇḍitā /
Halfverse: c    
dvijātimantrasaṃpūtā   caṇḍālenāvamarditum
   
dvijāti-mantra-saṃpūtā   caṇḍālena_avamarditum /18/

Verse: 19 
Halfverse: a    
idaṃ śarīraṃ niḥsaṃjñaṃ   bandʰa gʰātayasva
   
idaṃ śarīraṃ niḥsaṃjñaṃ   bandʰa gʰātayasva /
Halfverse: c    
nedaṃ śarīraṃ rakṣyaṃ me   jīvitaṃ vāpi rākṣasa
   
na_idaṃ śarīraṃ rakṣyaṃ me   jīvitaṃ _api rākṣasa /
Halfverse: e    
na hi śakṣyāmy upakrośaṃ   pr̥tʰivyāṃ dātum ātmanaḥ
   
na hi śakṣyāmy upakrośaṃ   pr̥tʰivyāṃ dātum ātmanaḥ /19/

Verse: 20 
Halfverse: a    
evam uktvā tu vaidehī   kroddʰāt suparuṣaṃ vacaḥ
   
evam uktvā tu vaidehī   kroddʰāt suparuṣaṃ vacaḥ /
Halfverse: c    
rāvaṇaṃ maitʰilī tatra   punar novāca kiṃ cana
   
rāvaṇaṃ maitʰilī tatra   punar na_uvāca kiṃcana /20/

Verse: 21 
Halfverse: a    
sītāyā vacanaṃ śrutvā   paruṣaṃ romaharṣaṇam
   
sītāyā vacanaṃ śrutvā   paruṣaṃ roma-harṣaṇam /
Halfverse: c    
pratyuvāca tataḥ sītāṃ   bʰayasaṃdarśanaṃ vacaḥ
   
pratyuvāca tataḥ sītāṃ   bʰaya-saṃdarśanaṃ vacaḥ /21/

Verse: 22 
Halfverse: a    
śr̥ṇu maitʰili madvākyaṃ   māsān dvādaśa bʰāmini
   
śr̥ṇu maitʰili mad-vākyaṃ   māsān dvādaśa bʰāmini /
Halfverse: c    
kālenānena nābʰyeṣi   yadi māṃ cāruhāsini
   
kālena_anena na_abʰyeṣi   yadi māṃ cāru-hāsini /
Halfverse: e    
tatas tvāṃ prātarāśārtʰaṃ   sūdāś cʰetsyanti leśaśaḥ
   
tatas tvāṃ prātar-āśā_artʰaṃ   sūdāś cʰetsyanti leśaśaḥ /22/

Verse: 23 
Halfverse: a    
ity uktvā paruṣaṃ vākyaṃ   rāvaṇaḥ śatrurāvaṇaḥ
   
ity uktvā paruṣaṃ vākyaṃ   rāvaṇaḥ śatru-rāvaṇaḥ /
Halfverse: c    
rākṣasīś ca tataḥ kruddʰa   idaṃ vacanam abravīt
   
rākṣasīś ca tataḥ kruddʰa   idaṃ vacanam abravīt /23/

Verse: 24 
Halfverse: a    
śīgʰram evaṃ hi rākṣasyo   vikr̥tā gʰoradarśanāḥ
   
śīgʰram evaṃ hi rākṣasyo   vikr̥tā gʰora-darśanāḥ /
Halfverse: c    
darpam asyā vineṣyantu   māṃsaśoṇitabʰojanāḥ
   
darpam asyā vineṣyantu   māṃsa-śoṇita-bʰojanāḥ /24/

Verse: 25 
Halfverse: a    
vacanād eva tās tasya   vikr̥tā gʰoradarśanāḥ
   
vacanād eva tās tasya   vikr̥tā gʰora-darśanāḥ /
Halfverse: c    
kr̥taprāñjalayo bʰūtvā   maitʰilīṃ paryavārayan
   
kr̥ta-prāñjalayo bʰūtvā   maitʰilīṃ paryavārayan /25/

Verse: 26 
Halfverse: a    
sa tāḥ provāca rājā tu   rāvaṇo gʰoradarśanaḥ
   
sa tāḥ provāca rājā tu   rāvaṇo gʰora-darśanaḥ /
Halfverse: c    
pracālya caraṇotkarṣair   dārayann iva medinīm
   
pracālya caraṇa_utkarṣair   dārayann iva medinīm /26/

Verse: 27 
Halfverse: a    
aśokavanikāmadʰye   maitʰilī nīyatām iti
   
aśoka-vanikā-madʰye   maitʰilī nīyatām iti /
Halfverse: c    
tatreyaṃ rakṣyatāṃ gūḍʰam   uṣmābʰiḥ parivāritā
   
tatra_iyaṃ rakṣyatāṃ gūḍʰam   uṣmābʰiḥ parivāritā /27/

Verse: 28 
Halfverse: a    
tatraināṃ tarjanair gʰoraiḥ   punaḥ sāntvaiś ca maitʰilīm
   
tatra_enāṃ tarjanair gʰoraiḥ   punaḥ sāntvaiś ca maitʰilīm /
Halfverse: c    
ānayadʰvaṃ vaśaṃ sarvā   vanyāṃ gajavadʰūm iva
   
ānayadʰvaṃ vaśaṃ sarvā   vanyāṃ gaja-vadʰūm iva /28/

Verse: 29 
Halfverse: a    
iti pratisamādiṣṭā   rākṣasyo rāvaṇena tāḥ
   
iti pratisamādiṣṭā   rākṣasyo rāvaṇena tāḥ /
Halfverse: c    
aśokavanikāṃ jagmur   maitʰilīṃ parigr̥hya tām
   
aśoka-vanikāṃ jagmur   maitʰilīṃ parigr̥hya tām /29/

Verse: 30 
Halfverse: a    
sarvakāmapʰalair vr̥kṣair   nānāpuṣpapʰalair vr̥tām
   
sarva-kāma-pʰalair vr̥kṣair   nānā-puṣpa-pʰalair vr̥tām /
Halfverse: c    
sarvakālamadaiś cāpi   dvijaiḥ samupasevitām
   
sarva-kāla-madaiś ca_api   dvijaiḥ samupasevitām /30/

Verse: 31 
Halfverse: a    
tu śokaparītāṅgī   maitʰilī janakātmajā
   
tu śoka-parīta_aṅgī   maitʰilī janaka_ātmajā /
Halfverse: c    
rākṣasī vaśam āpannā   vyāgʰrīṇāṃ hariṇī yatʰā
   
rākṣasī vaśam āpannā   vyāgʰrīṇāṃ hariṇī yatʰā /31/

Verse: 32 


Halfverse: a    
na vindate tatra tu śarma maitʰilī    na vindate tatra tu śarma maitʰilī
   
na vindate tatra tu śarma maitʰilī    na vindate tatra tu śarma maitʰilī / {Gem}
Halfverse: b    
virūpanetrābʰir atīva tarjitā    virūpanetrābʰir atīva tarjitā
   
virūpa-netrābʰir atīva tarjitā    virūpa-netrābʰir atīva tarjitā / {Gem}
Halfverse: c    
patiṃ smarantī dayitaṃ ca devaraṃ    patiṃ smarantī dayitaṃ ca devaraṃ
   
patiṃ smarantī dayitaṃ ca devaraṃ    patiṃ smarantī dayitaṃ ca devaraṃ / {Gem}
Halfverse: d    
vicetanābʰūd bʰayaśokapīḍitā    vicetanābʰūd bʰayaśokapīḍitā
   
vicetanā_abʰūd bʰaya-śoka-pīḍitā    vicetanā_abʰūd bʰaya-śoka-pīḍitā /32/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.