TITUS
Ramayana
Part No. 241
Previous part

Chapter: 53 
Adhyāya 53


Verse: 1 
Halfverse: a    saṃdiśya rākṣasān gʰorān   rāvaṇo 'ṣṭau mahābalān
   
saṃdiśya rākṣasān gʰorān   rāvaṇo_aṣṭau mahā-balān /
Halfverse: c    
ātmānaṃ buddʰivaiklavyāt   kr̥takr̥tyam amanyata
   
ātmānaṃ buddʰi-vaiklavyāt   kr̥ta-kr̥tyam amanyata /1/

Verse: 2 
Halfverse: a    
sa cintayāno vaidehīṃ   kāmabāṇasamarpitaḥ
   
sa cintayāno vaidehīṃ   kāma-bāṇa-samarpitaḥ /
Halfverse: c    
praviveśa gr̥haṃ ramyaṃ   sītāṃ draṣṭum abʰitvaran
   
praviveśa gr̥haṃ ramyaṃ   sītāṃ draṣṭum abʰitvaran /2/

Verse: 3 
Halfverse: a    
sa praviśya tu tadveśma   rāvaṇo rākṣasādʰipaḥ
   
sa praviśya tu tad-veśma   rāvaṇo rākṣasa_adʰipaḥ /
Halfverse: c    
apaśyad rākṣasīmadʰye   sītāṃ śokaparāyaṇam
   
apaśyad rākṣasī-madʰye   sītāṃ śoka-parāyaṇam /3/

Verse: 4 
Halfverse: a    
aśrupūrṇamukʰīṃ dīnāṃ   śokabʰārāvapīḍitām
   
aśru-pūrṇa-mukʰīṃ dīnāṃ   śoka-bʰāra_avapīḍitām /
Halfverse: c    
vāyuvegair ivākrāntāṃ   majjantīṃ nāvam arṇave
   
vāyu-vegair iva_ākrāntāṃ   majjantīṃ nāvam arṇave /4/

Verse: 5 
Halfverse: a    
mr̥gayūtʰaparibʰraṣṭāṃ   mr̥gīṃ śvabʰir ivāvr̥tām
   
mr̥ga-yūtʰa-paribʰraṣṭāṃ   mr̥gīṃ śvabʰir iva_āvr̥tām /
Halfverse: c    
adʰomukʰamukʰīṃ dīnām   abʰyetya ca niśācaraḥ
   
adʰomukʰa-mukʰīṃ dīnām   abʰyetya ca niśā-caraḥ /5/

Verse: 6 
Halfverse: a    
tāṃ tu śokavaśāṃ dīnām   avaśāṃ rākṣasādʰipaḥ
   
tāṃ tu śoka-vaśāṃ dīnām   avaśāṃ rākṣasa_adʰipaḥ /
Halfverse: c    
sa balād darśayām āsa   gr̥haṃ devagr̥hopamam
   
sa balād darśayām āsa   gr̥haṃ deva-gr̥ha_upamam /6/

Verse: 7 
Halfverse: a    
harmyaprāsādasaṃbadʰaṃ   strīsahasraniṣevitam
   
harmya-prāsāda-saṃbadʰaṃ   strī-sahasra-niṣevitam /
Halfverse: c    
nānāpakṣigaṇair juṣṭaṃ   nānāratnasamanvitam
   
nānā-pakṣi-gaṇair juṣṭaṃ   nānā-ratna-samanvitam /7/

Verse: 8 
Halfverse: a    
kāñcanais tāpanīyaiś ca   spʰāṭikai rājatais tatʰā
   
kāñcanais tāpanīyaiś ca   spʰāṭikai rājatais tatʰā /
Halfverse: c    
vajravaidūryacitraiś ca   stambʰair dr̥ṣṭimanoharaiḥ
   
vajra-vaidūrya-citraiś ca   stambʰair dr̥ṣṭi-mano-haraiḥ /8/

Verse: 9 
Halfverse: a    
divyadundubʰinirhrādaṃ   taptakāñcanatoraṇam
   
divya-dundubʰi-nirhrādaṃ   tapta-kāñcana-toraṇam /
Halfverse: c    
sopānaṃ kāñcanaṃ citram   āruroha tayā saha
   
sopānaṃ kāñcanaṃ citram   āruroha tayā saha /9/

Verse: 10 
Halfverse: a    
dāntakā rājatāś caiva   gavākṣāḥ priyadarśanāḥ
   
dāntakā rājatāś caiva   gava_akṣāḥ priya-darśanāḥ /
Halfverse: c    
hemajālāvr̥tāś cāsaṃs   tatra prāsādapaṅktayaḥ
   
hema-jālā_āvr̥tāś ca_āsaṃs   tatra prāsāda-paṅktayaḥ /10/

Verse: 11 
Halfverse: a    
sudʰāmaṇivicitrāṇi   bʰūmibʰāgāni sarvaśaḥ
   
sudʰā-maṇi-vicitrāṇi   bʰūmi-bʰāgāni sarvaśaḥ /
Halfverse: c    
daśagrīvaḥ svabʰavane   prādarśayata maitʰilīm
   
daśagrīvaḥ sva-bʰavane   prādarśayata maitʰilīm /11/

Verse: 12 
Halfverse: a    
dīrgʰikāḥ puṣkariṇyaś ca   nānāpuṣpasamāvr̥tāḥ
   
dīrgʰikāḥ puṣkariṇyaś ca   nānā-puṣpa-samāvr̥tāḥ /
Halfverse: c    
rāvaṇo darśayām āsa   sītāṃ śokaparāyaṇām
   
rāvaṇo darśayām āsa   sītāṃ śoka-parāyaṇām /12/

Verse: 13 
Halfverse: a    
darśayitvā tu vaidehīṃ   kr̥tsnaṃ tad bʰavanottamam
   
darśayitvā tu vaidehīṃ   kr̥tsnaṃ tad bʰavana_uttamam /
Halfverse: c    
uvāca vākyaṃ pāpātmā   rāvaṇo janakātmajām
   
uvāca vākyaṃ pāpa_ātmā   rāvaṇo janaka_ātmajām /13/

Verse: 14 
Halfverse: a    
daśarākṣasakoṭyaś ca   dvāviṃśatir atʰāparāḥ
   
daśa-rākṣasa-koṭyaś ca   dvāviṃśatir atʰa_aparāḥ /
Halfverse: c    
varjayitvā jarā vr̥ddʰān   bālāṃś ca rajanīcarān
   
varjayitvā jarā vr̥ddʰān   bālāṃś ca rajanī-carān /14/

Verse: 15 
Halfverse: a    
teṣāṃ prabʰur ahaṃ sīte   sarveṣāṃ bʰīmakarmaṇām
   
teṣāṃ prabʰur ahaṃ sīte   sarveṣāṃ bʰīma-karmaṇām /
Halfverse: c    
sahasram ekam ekasya   mama kāryapuraḥsaram
   
sahasram ekam ekasya   mama kārya-puraḥ-saram /15/

Verse: 16 
Halfverse: a    
yad idaṃ rājyatantraṃ me   tvayi sarvaṃ pratiṣṭʰitam
   
yad idaṃ rājya-tantraṃ me   tvayi sarvaṃ pratiṣṭʰitam /
Halfverse: c    
jīvitaṃ ca viśālākṣi   tvaṃ me prāṇair garīyasī
   
jīvitaṃ ca viśāla_akṣi   tvaṃ me prāṇair garīyasī /16/

Verse: 17 
Halfverse: a    
bahūnāṃ strīsahasrāṇāṃ   mama yo 'sau parigrahaḥ
   
bahūnāṃ strī-sahasrāṇāṃ   mama yo_asau parigrahaḥ /
Halfverse: c    
tāsāṃ tvam īśvarī sīte   mama bʰāryā bʰava priye
   
tāsāṃ tvam īśvarī sīte   mama bʰāryā bʰava priye /17/

Verse: 18 
Halfverse: a    
sādʰu kiṃ te 'nyayā buddʰyā   rocayasva vaco mama
   
sādʰu kiṃ te_anyayā buddʰyā   rocayasva vaco mama /
Halfverse: c    
bʰajasva mābʰitaptasya   prasādaṃ kartum arhasi
   
bʰajasva _abʰitaptasya   prasādaṃ kartum arhasi /18/

Verse: 19 
Halfverse: a    
parikṣiptā samudreṇa   laṅkeyaṃ śatayojanā
   
parikṣiptā samudreṇa   laṅkā_iyaṃ śata-yojanā /
Halfverse: c    
neyaṃ dʰarṣayituṃ śakyā   sendrair api surāsuraiḥ
   
na_iyaṃ dʰarṣayituṃ śakyā   sa_indrair api sura_asuraiḥ /19/

Verse: 20 
Halfverse: a    
na deveṣu na yakṣeṣu   na gandʰarveṣu narṣiṣu
   
na deveṣu na yakṣeṣu   na gandʰarveṣu na-r̥ṣiṣu /
Halfverse: c    
ahaṃ paśyāmi lokeṣu   yo me vīryasamo bʰavet
   
ahaṃ paśyāmi lokeṣu   yo me vīrya-samo bʰavet /20/

Verse: 21 
Halfverse: a    
rājyabʰraṣṭena dīnena   tāpasena gatāyuṣā
   
rājya-bʰraṣṭena dīnena   tāpasena gata_āyuṣā /
Halfverse: c    
kiṃ kariṣyasi rāmeṇa   mānuṣeṇālpatejasā
   
kiṃ kariṣyasi rāmeṇa   mānuṣeṇa_alpa-tejasā /21/

Verse: 22 
Halfverse: a    
bʰajasva sīte mām eva   bʰartāhaṃ sadr̥śas tava
   
bʰajasva sīte mām eva   bʰartā_ahaṃ sadr̥śas tava /
Halfverse: c    
yauvanaṃ hy adʰruvaṃ bʰīru   ramasveha mayā saha
   
yauvanaṃ hy adʰruvaṃ bʰīru   ramasva_iha mayā saha /22/

Verse: 23 
Halfverse: a    
darśane kr̥tʰā buddʰiṃ   rāgʰavasya varānane
   
darśane kr̥tʰāḥ buddʰi    rāgʰavasya vara_ānane /
Halfverse: c    
kāsya śaktir ihāgantum   api sīte manoratʰaiḥ
   
_asya śaktir iha_āgantum   api sīte mano-ratʰaiḥ /23/

Verse: 24 
Halfverse: a    
na śakyo vāyur ākāśe   pāśair baddʰuṃ mahājavaḥ {!}
   
na śakyo vāyur ākāśe   pāśair baddʰuṃ mahā-javaḥ / {!}
Halfverse: c    
dīpyamānasya vāpy agner   grahītuṃ vimalāṃ śikʰām
   
dīpyamānasya _apy agner   grahītuṃ vimalāṃ śikʰām /24/

Verse: 25 
Halfverse: a    
trayāṇām api lokānāṃ   na taṃ paśyāmi śobʰane
   
trayāṇām api lokānāṃ   na taṃ paśyāmi śobʰane /
Halfverse: c    
vikrameṇa nayed yas tvāṃ   madbāhuparipālitām
   
vikrameṇa nayed yas tvāṃ   mad-bāhu-paripālitām /25/

Verse: 26 
Halfverse: a    
laṅkāyāṃ sumahad rājyam   idaṃ tvam anupālaya
   
laṅkāyāṃ sumahad rājyam   idaṃ tvam anupālaya /
Halfverse: c    
abʰiṣekodakaklinnā   tuṣṭā ca ramayasva mām
   
abʰiṣeka_udaka-klinnā   tuṣṭā ca ramayasva mām /26/

Verse: 27 
Halfverse: a    
duṣkr̥taṃ yat purā karma   vanavāsena tad gatam
   
duṣkr̥taṃ yat purā karma   vana-vāsena tad gatam /
Halfverse: c    
yaś ca te sukr̥to dʰarmas   tasyeha pʰalam āpnuhi
   
yaś ca te sukr̥to dʰarmas   tasya_iha pʰalam āpnuhi /27/

Verse: 28 
Halfverse: a    
iha sarvāṇi mālyāni   divyagandʰāni maitʰili
   
iha sarvāṇi mālyāni   divya-gandʰāni maitʰili /
Halfverse: c    
bʰūṣaṇāni ca mukʰyāni   tāni seva mayā saha
   
bʰūṣaṇāni ca mukʰyāni   tāni seva mayā saha /28/

Verse: 29 
Halfverse: a    
puṣpakaṃ nāma suśroṇi   bʰrātur vaiśravaṇasya me
   
puṣpakaṃ nāma suśroṇi   bʰrātur vaiśravaṇasya me /
Halfverse: c    
vimānaṃ ramaṇīyaṃ ca   tad vimānaṃ manojavam
   
vimānaṃ ramaṇīyaṃ ca   tad vimānaṃ mano-javam /

Verse: 30 
Halfverse: a    
tatra sīte mayā sārdʰaṃ   viharasva yatʰāsukʰam
   
tatra sīte mayā sārdʰaṃ   viharasva yatʰā-sukʰam /30/
Halfverse: c    
vadanaṃ padmasaṃkāśaṃ   vimalaṃ cārudarśanam
   
vadanaṃ padma-saṃkāśaṃ   vimalaṃ cāru-darśanam /

Verse: 31 
Halfverse: a    
śokārtaṃ tu varārohe   na bʰrājati varānane
   
śoka_ārtaṃ tu vara_ārohe   na bʰrājati vara_ānane /31/
Halfverse: c    
alaṃ vrīḍena vaidehi   dʰarmalopa kr̥tena te
   
alaṃ vrīḍena vaidehi   dʰarma-lopa kr̥tena te /

Verse: 32 
Halfverse: a    
ārṣo 'yaṃ daivaniṣyando   yas tvām abʰigamiṣyati
   
ārṣo_ayaṃ daiva-niṣyando   yas tvām abʰigamiṣyati /32/
Halfverse: c    
etau pādau mayā snigdʰau   śirobʰiḥ paripīḍitau
   
etau pādau mayā snigdʰau   śirobʰiḥ paripīḍitau /

Verse: 33 
Halfverse: a    
prasādaṃ kuru me kṣipraṃ   vaśyo dāso 'ham asmi te
   
prasādaṃ kuru me kṣipraṃ   vaśyo dāso_aham asmi te /33/
Halfverse: c    
nemāḥ śūnyā mayā vācaḥ   śuṣyamāṇena bʰāṣitāḥ
   
na_imāḥ śūnyā mayā vācaḥ   śuṣyamāṇena bʰāṣitāḥ /

Verse: 34 
Halfverse: a    
na cāpi rāvaṇaḥ kāṃ cin   mūrdʰnā strīṃ praṇameta ha
   
na ca_api rāvaṇaḥ kāṃcin   mūrdʰnā strīṃ praṇameta ha /34/
Halfverse: c    
evam uktvā daśagrīvo   maitʰilīṃ janakātmajām
   
evam uktvā daśagrīvo   maitʰilīṃ janaka_ātmajām /

Verse: 35 
Halfverse: a    
kr̥tāntavaśam āpanno   mameyam iti manyate
   
kr̥ta_anta-vaśam āpanno   mama_iyam iti manyate /35/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.