TITUS
Ramayana
Part No. 241
Chapter: 53
Adhyāya
53
Verse: 1
Halfverse: a
saṃdiśya
rākṣasān
gʰorān
rāvaṇo
'ṣṭau
mahābalān
saṃdiśya
rākṣasān
gʰorān
rāvaṇo
_aṣṭau
mahā-balān
/
Halfverse: c
ātmānaṃ
buddʰivaiklavyāt
kr̥takr̥tyam
amanyata
ātmānaṃ
buddʰi-vaiklavyāt
kr̥ta-kr̥tyam
amanyata
/1/
Verse: 2
Halfverse: a
sa
cintayāno
vaidehīṃ
kāmabāṇasamarpitaḥ
sa
cintayāno
vaidehīṃ
kāma-bāṇa-samarpitaḥ
/
Halfverse: c
praviveśa
gr̥haṃ
ramyaṃ
sītāṃ
draṣṭum
abʰitvaran
praviveśa
gr̥haṃ
ramyaṃ
sītāṃ
draṣṭum
abʰitvaran
/2/
Verse: 3
Halfverse: a
sa
praviśya
tu
tadveśma
rāvaṇo
rākṣasādʰipaḥ
sa
praviśya
tu
tad-veśma
rāvaṇo
rākṣasa
_adʰipaḥ
/
Halfverse: c
apaśyad
rākṣasīmadʰye
sītāṃ
śokaparāyaṇam
apaśyad
rākṣasī-madʰye
sītāṃ
śoka-parāyaṇam
/3/
Verse: 4
Halfverse: a
aśrupūrṇamukʰīṃ
dīnāṃ
śokabʰārāvapīḍitām
aśru-pūrṇa-mukʰīṃ
dīnāṃ
śoka-bʰāra
_avapīḍitām
/
Halfverse: c
vāyuvegair
ivākrāntāṃ
majjantīṃ
nāvam
arṇave
vāyu-vegair
iva
_ākrāntāṃ
majjantīṃ
nāvam
arṇave
/4/
Verse: 5
Halfverse: a
mr̥gayūtʰaparibʰraṣṭāṃ
mr̥gīṃ
śvabʰir
ivāvr̥tām
mr̥ga-yūtʰa-paribʰraṣṭāṃ
mr̥gīṃ
śvabʰir
iva
_āvr̥tām
/
Halfverse: c
adʰomukʰamukʰīṃ
dīnām
abʰyetya
ca
niśācaraḥ
adʰomukʰa-mukʰīṃ
dīnām
abʰyetya
ca
niśā-caraḥ
/5/
Verse: 6
Halfverse: a
tāṃ
tu
śokavaśāṃ
dīnām
avaśāṃ
rākṣasādʰipaḥ
tāṃ
tu
śoka-vaśāṃ
dīnām
avaśāṃ
rākṣasa
_adʰipaḥ
/
Halfverse: c
sa
balād
darśayām
āsa
gr̥haṃ
devagr̥hopamam
sa
balād
darśayām
āsa
gr̥haṃ
deva-gr̥ha
_upamam
/6/
Verse: 7
Halfverse: a
harmyaprāsādasaṃbadʰaṃ
strīsahasraniṣevitam
harmya-prāsāda-saṃbadʰaṃ
strī-sahasra-niṣevitam
/
Halfverse: c
nānāpakṣigaṇair
juṣṭaṃ
nānāratnasamanvitam
nānā-pakṣi-gaṇair
juṣṭaṃ
nānā-ratna-samanvitam
/7/
Verse: 8
Halfverse: a
kāñcanais
tāpanīyaiś
ca
spʰāṭikai
rājatais
tatʰā
kāñcanais
tāpanīyaiś
ca
spʰāṭikai
rājatais
tatʰā
/
Halfverse: c
vajravaidūryacitraiś
ca
stambʰair
dr̥ṣṭimanoharaiḥ
vajra-vaidūrya-citraiś
ca
stambʰair
dr̥ṣṭi-mano-haraiḥ
/8/
Verse: 9
Halfverse: a
divyadundubʰinirhrādaṃ
taptakāñcanatoraṇam
divya-dundubʰi-nirhrādaṃ
tapta-kāñcana-toraṇam
/
Halfverse: c
sopānaṃ
kāñcanaṃ
citram
āruroha
tayā
saha
sopānaṃ
kāñcanaṃ
citram
āruroha
tayā
saha
/9/
Verse: 10
Halfverse: a
dāntakā
rājatāś
caiva
gavākṣāḥ
priyadarśanāḥ
dāntakā
rājatāś
caiva
gava
_akṣāḥ
priya-darśanāḥ
/
Halfverse: c
hemajālāvr̥tāś
cāsaṃs
tatra
prāsādapaṅktayaḥ
hema-jālā
_āvr̥tāś
ca
_āsaṃs
tatra
prāsāda-paṅktayaḥ
/10/
Verse: 11
Halfverse: a
sudʰāmaṇivicitrāṇi
bʰūmibʰāgāni
sarvaśaḥ
sudʰā-maṇi-vicitrāṇi
bʰūmi-bʰāgāni
sarvaśaḥ
/
Halfverse: c
daśagrīvaḥ
svabʰavane
prādarśayata
maitʰilīm
daśagrīvaḥ
sva-bʰavane
prādarśayata
maitʰilīm
/11/
Verse: 12
Halfverse: a
dīrgʰikāḥ
puṣkariṇyaś
ca
nānāpuṣpasamāvr̥tāḥ
dīrgʰikāḥ
puṣkariṇyaś
ca
nānā-puṣpa-samāvr̥tāḥ
/
Halfverse: c
rāvaṇo
darśayām
āsa
sītāṃ
śokaparāyaṇām
rāvaṇo
darśayām
āsa
sītāṃ
śoka-parāyaṇām
/12/
Verse: 13
Halfverse: a
darśayitvā
tu
vaidehīṃ
kr̥tsnaṃ
tad
bʰavanottamam
darśayitvā
tu
vaidehīṃ
kr̥tsnaṃ
tad
bʰavana
_uttamam
/
Halfverse: c
uvāca
vākyaṃ
pāpātmā
rāvaṇo
janakātmajām
uvāca
vākyaṃ
pāpa
_ātmā
rāvaṇo
janaka
_ātmajām
/13/
Verse: 14
Halfverse: a
daśarākṣasakoṭyaś
ca
dvāviṃśatir
atʰāparāḥ
daśa-rākṣasa-koṭyaś
ca
dvāviṃśatir
atʰa
_aparāḥ
/
Halfverse: c
varjayitvā
jarā
vr̥ddʰān
bālāṃś
ca
rajanīcarān
varjayitvā
jarā
vr̥ddʰān
bālāṃś
ca
rajanī-carān
/14/
Verse: 15
Halfverse: a
teṣāṃ
prabʰur
ahaṃ
sīte
sarveṣāṃ
bʰīmakarmaṇām
teṣāṃ
prabʰur
ahaṃ
sīte
sarveṣāṃ
bʰīma-karmaṇām
/
Halfverse: c
sahasram
ekam
ekasya
mama
kāryapuraḥsaram
sahasram
ekam
ekasya
mama
kārya-puraḥ-saram
/15/
Verse: 16
Halfverse: a
yad
idaṃ
rājyatantraṃ
me
tvayi
sarvaṃ
pratiṣṭʰitam
yad
idaṃ
rājya-tantraṃ
me
tvayi
sarvaṃ
pratiṣṭʰitam
/
Halfverse: c
jīvitaṃ
ca
viśālākṣi
tvaṃ
me
prāṇair
garīyasī
jīvitaṃ
ca
viśāla
_akṣi
tvaṃ
me
prāṇair
garīyasī
/16/
Verse: 17
Halfverse: a
bahūnāṃ
strīsahasrāṇāṃ
mama
yo
'sau
parigrahaḥ
bahūnāṃ
strī-sahasrāṇāṃ
mama
yo
_asau
parigrahaḥ
/
Halfverse: c
tāsāṃ
tvam
īśvarī
sīte
mama
bʰāryā
bʰava
priye
tāsāṃ
tvam
īśvarī
sīte
mama
bʰāryā
bʰava
priye
/17/
Verse: 18
Halfverse: a
sādʰu
kiṃ
te
'nyayā
buddʰyā
rocayasva
vaco
mama
sādʰu
kiṃ
te
_anyayā
buddʰyā
rocayasva
vaco
mama
/
Halfverse: c
bʰajasva
mābʰitaptasya
prasādaṃ
kartum
arhasi
bʰajasva
mā
_abʰitaptasya
prasādaṃ
kartum
arhasi
/18/
Verse: 19
Halfverse: a
parikṣiptā
samudreṇa
laṅkeyaṃ
śatayojanā
parikṣiptā
samudreṇa
laṅkā
_iyaṃ
śata-yojanā
/
Halfverse: c
neyaṃ
dʰarṣayituṃ
śakyā
sendrair
api
surāsuraiḥ
na
_iyaṃ
dʰarṣayituṃ
śakyā
sa
_indrair
api
sura
_asuraiḥ
/19/
Verse: 20
Halfverse: a
na
deveṣu
na
yakṣeṣu
na
gandʰarveṣu
narṣiṣu
na
deveṣu
na
yakṣeṣu
na
gandʰarveṣu
na-r̥ṣiṣu
/
Halfverse: c
ahaṃ
paśyāmi
lokeṣu
yo
me
vīryasamo
bʰavet
ahaṃ
paśyāmi
lokeṣu
yo
me
vīrya-samo
bʰavet
/20/
Verse: 21
Halfverse: a
rājyabʰraṣṭena
dīnena
tāpasena
gatāyuṣā
rājya-bʰraṣṭena
dīnena
tāpasena
gata
_āyuṣā
/
Halfverse: c
kiṃ
kariṣyasi
rāmeṇa
mānuṣeṇālpatejasā
kiṃ
kariṣyasi
rāmeṇa
mānuṣeṇa
_alpa-tejasā
/21/
Verse: 22
Halfverse: a
bʰajasva
sīte
mām
eva
bʰartāhaṃ
sadr̥śas
tava
bʰajasva
sīte
mām
eva
bʰartā
_ahaṃ
sadr̥śas
tava
/
Halfverse: c
yauvanaṃ
hy
adʰruvaṃ
bʰīru
ramasveha
mayā
saha
yauvanaṃ
hy
adʰruvaṃ
bʰīru
ramasva
_iha
mayā
saha
/22/
Verse: 23
Halfverse: a
darśane
mā
kr̥tʰā
buddʰiṃ
rāgʰavasya
varānane
darśane
mā
kr̥tʰāḥ
buddʰi
rāgʰavasya
vara
_ānane
/
Halfverse: c
kāsya
śaktir
ihāgantum
api
sīte
manoratʰaiḥ
kā
_asya
śaktir
iha
_āgantum
api
sīte
mano-ratʰaiḥ
/23/
Verse: 24
Halfverse: a
na
śakyo
vāyur
ākāśe
pāśair
baddʰuṃ
mahājavaḥ
{!}
na
śakyo
vāyur
ākāśe
pāśair
baddʰuṃ
mahā-javaḥ
/
{!}
Halfverse: c
dīpyamānasya
vāpy
agner
grahītuṃ
vimalāṃ
śikʰām
dīpyamānasya
vā
_apy
agner
grahītuṃ
vimalāṃ
śikʰām
/24/
Verse: 25
Halfverse: a
trayāṇām
api
lokānāṃ
na
taṃ
paśyāmi
śobʰane
trayāṇām
api
lokānāṃ
na
taṃ
paśyāmi
śobʰane
/
Halfverse: c
vikrameṇa
nayed
yas
tvāṃ
madbāhuparipālitām
vikrameṇa
nayed
yas
tvāṃ
mad-bāhu-paripālitām
/25/
Verse: 26
Halfverse: a
laṅkāyāṃ
sumahad
rājyam
idaṃ
tvam
anupālaya
laṅkāyāṃ
sumahad
rājyam
idaṃ
tvam
anupālaya
/
Halfverse: c
abʰiṣekodakaklinnā
tuṣṭā
ca
ramayasva
mām
abʰiṣeka
_udaka-klinnā
tuṣṭā
ca
ramayasva
mām
/26/
Verse: 27
Halfverse: a
duṣkr̥taṃ
yat
purā
karma
vanavāsena
tad
gatam
duṣkr̥taṃ
yat
purā
karma
vana-vāsena
tad
gatam
/
Halfverse: c
yaś
ca
te
sukr̥to
dʰarmas
tasyeha
pʰalam
āpnuhi
yaś
ca
te
sukr̥to
dʰarmas
tasya
_iha
pʰalam
āpnuhi
/27/
Verse: 28
Halfverse: a
iha
sarvāṇi
mālyāni
divyagandʰāni
maitʰili
iha
sarvāṇi
mālyāni
divya-gandʰāni
maitʰili
/
Halfverse: c
bʰūṣaṇāni
ca
mukʰyāni
tāni
seva
mayā
saha
bʰūṣaṇāni
ca
mukʰyāni
tāni
seva
mayā
saha
/28/
Verse: 29
Halfverse: a
puṣpakaṃ
nāma
suśroṇi
bʰrātur
vaiśravaṇasya
me
puṣpakaṃ
nāma
suśroṇi
bʰrātur
vaiśravaṇasya
me
/
Halfverse: c
vimānaṃ
ramaṇīyaṃ
ca
tad
vimānaṃ
manojavam
vimānaṃ
ramaṇīyaṃ
ca
tad
vimānaṃ
mano-javam
/
Verse: 30
Halfverse: a
tatra
sīte
mayā
sārdʰaṃ
viharasva
yatʰāsukʰam
tatra
sīte
mayā
sārdʰaṃ
viharasva
yatʰā-sukʰam
/30/
Halfverse: c
vadanaṃ
padmasaṃkāśaṃ
vimalaṃ
cārudarśanam
vadanaṃ
padma-saṃkāśaṃ
vimalaṃ
cāru-darśanam
/
Verse: 31
Halfverse: a
śokārtaṃ
tu
varārohe
na
bʰrājati
varānane
śoka
_ārtaṃ
tu
vara
_ārohe
na
bʰrājati
vara
_ānane
/31/
Halfverse: c
alaṃ
vrīḍena
vaidehi
dʰarmalopa
kr̥tena
te
alaṃ
vrīḍena
vaidehi
dʰarma-lopa
kr̥tena
te
/
Verse: 32
Halfverse: a
ārṣo
'yaṃ
daivaniṣyando
yas
tvām
abʰigamiṣyati
ārṣo
_ayaṃ
daiva-niṣyando
yas
tvām
abʰigamiṣyati
/32/
Halfverse: c
etau
pādau
mayā
snigdʰau
śirobʰiḥ
paripīḍitau
etau
pādau
mayā
snigdʰau
śirobʰiḥ
paripīḍitau
/
Verse: 33
Halfverse: a
prasādaṃ
kuru
me
kṣipraṃ
vaśyo
dāso
'ham
asmi
te
prasādaṃ
kuru
me
kṣipraṃ
vaśyo
dāso
_aham
asmi
te
/33/
Halfverse: c
nemāḥ
śūnyā
mayā
vācaḥ
śuṣyamāṇena
bʰāṣitāḥ
na
_imāḥ
śūnyā
mayā
vācaḥ
śuṣyamāṇena
bʰāṣitāḥ
/
Verse: 34
Halfverse: a
na
cāpi
rāvaṇaḥ
kāṃ
cin
mūrdʰnā
strīṃ
praṇameta
ha
na
ca
_api
rāvaṇaḥ
kāṃcin
mūrdʰnā
strīṃ
praṇameta
ha
/34/
Halfverse: c
evam
uktvā
daśagrīvo
maitʰilīṃ
janakātmajām
evam
uktvā
daśagrīvo
maitʰilīṃ
janaka
_ātmajām
/
Verse: 35
Halfverse: a
kr̥tāntavaśam
āpanno
mameyam
iti
manyate
kr̥ta
_anta-vaśam
āpanno
mama
_iyam
iti
manyate
/35/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.