TITUS
Ramayana
Part No. 240
Previous part

Chapter: 52 
Adhyāya 52


Verse: 1 
Halfverse: a    hriyamāṇā tu vaidehī   kaṃ cin nātʰam apaśyatī
   
hriyamāṇā tu vaidehī   kaṃcin nātʰam apaśyatī /
Halfverse: c    
dadarśa giriśr̥ṅgastʰān   pañcavānarapuṃgavān
   
dadarśa giri-śr̥ṅgastʰān   pañca-vānara-puṃgavān /1/

Verse: 2 
Halfverse: a    
teṣāṃ madʰye viśālākṣī   kauśeyaṃ kanakaprabʰam
   
teṣāṃ madʰye viśāla_akṣī   kauśeyaṃ kanaka-prabʰam /
Halfverse: c    
uttarīyaṃ varārohā   śubʰāny ābʰaraṇāni ca
   
uttarīyaṃ vara_ārohā   śubʰāny ābʰaraṇāni ca /
Halfverse: e    
mumoca yadi rāmāya   śaṃseyur iti maitʰilī
   
mumoca yadi rāmāya   śaṃseyur iti maitʰilī /2/

Verse: 3 
Halfverse: a    
vastram utsr̥jya tan madʰye   vinikṣiptaṃ sabʰūṣaṇam
   
vastram utsr̥jya tan madʰye   vinikṣiptaṃ sabʰūṣaṇam /
Halfverse: c    
saṃbʰramāt tu daśagrīvas   tat karma na ca buddʰivān
   
saṃbʰramāt tu daśagrīvas   tat karma na ca buddʰivān /3/

Verse: 4 
Halfverse: a    
piṅgākṣās tāṃ viśālākṣīṃ   netrair animiṣair iva
   
piṅga_akṣās tāṃ viśāla_akṣīṃ   netrair animiṣair iva /
Halfverse: c    
vikrośantīṃ tadā sītāṃ   dadr̥śur vānararṣabʰāḥ
   
vikrośantīṃ tadā sītāṃ   dadr̥śur vānara-r̥ṣabʰāḥ /4/

Verse: 5 
Halfverse: a    
sa ca pampām atikramya   laṅkām abʰimukʰaḥ purīm
   
sa ca pampām atikramya   laṅkām abʰimukʰaḥ purīm /
Halfverse: c    
jagāma rudatīṃ gr̥hya   maitʰilīṃ rākṣaseśvaraḥ
   
jagāma rudatīṃ gr̥hya   maitʰilīṃ rākṣasa_īśvaraḥ /5/

Verse: 6 
Halfverse: a    
tāṃ jahāra susaṃhr̥ṣṭo   rāvaṇo mr̥tyum ātmanaḥ
   
tāṃ jahāra susaṃhr̥ṣṭo   rāvaṇo mr̥tyum ātmanaḥ /
Halfverse: c    
utsaṅgenaiva bʰujagīṃ   tīkṣṇadaṃṣṭrāṃ mahāviṣām
   
utsaṅgena_eva bʰujagīṃ   tīkṣṇa-daṃṣṭrāṃ mahā-viṣām /6/

Verse: 7 
Halfverse: a    
vanāni saritaḥ śailān   sarāṃsi ca vihāyasā
   
vanāni saritaḥ śailān   sarāṃsi ca vihāyasā /
Halfverse: c    
sa kṣipraṃ samatīyāya   śaraś cāpād iva cyutaḥ
   
sa kṣipraṃ samatīyāya   śaraś cāpād iva cyutaḥ /7/

Verse: 8 
Halfverse: a    
timinakraniketaṃ tu   varuṇālayam akṣayam
   
timi-nakra-niketaṃ tu   varuṇa_ālayam akṣayam /
Halfverse: c    
saritāṃ śaraṇaṃ gatvā   samatīyāya sāgaram
   
saritāṃ śaraṇaṃ gatvā   samatīyāya sāgaram /8/

Verse: 9 
Halfverse: a    
saṃbʰramāt parivr̥ttormī   ruddʰamīnamahoragaḥ
   
saṃbʰramāt parivr̥tta_ūrmī   ruddʰa-mīna-mahā_uragaḥ /
Halfverse: c    
vaidehyāṃ hriyamāṇāyāṃ   babʰūva varuṇālayaḥ
   
vaidehyāṃ hriyamāṇāyāṃ   babʰūva varuṇa_ālayaḥ /9/

Verse: 10 
Halfverse: a    
antarikṣagatā vācaḥ   sasr̥juś cāraṇās tadā
   
antarikṣa-gatā vācaḥ   sasr̥juś cāraṇās tadā /
Halfverse: c    
etad anto daśagrīva   iti siddʰās tadābruvan
   
etad anto daśagrīva   iti siddʰās tadā_abruvan /10/

Verse: 11 
Halfverse: a    
sa tu sītāṃ viveṣṭantīm   aṅkenādāya rāvaṇaḥ
   
sa tu sītāṃ viveṣṭantīm   aṅkena_ādāya rāvaṇaḥ /
Halfverse: c    
praviveśa purīṃ laṅkāṃ   rūpiṇīṃ mr̥tyum ātmanaḥ
   
praviveśa purīṃ laṅkāṃ   rūpiṇīṃ mr̥tyum ātmanaḥ /11/

Verse: 12 
Halfverse: a    
so 'bʰigamya purīṃ laṅkāṃ   suvibʰaktamahāpatʰām
   
so_abʰigamya purīṃ laṅkāṃ   suvibʰakta-mahā-patʰām /
Halfverse: c    
saṃrūḍʰakakṣyā bahulaṃ   svam antaḥpuram āviśat
   
saṃrūḍʰa-kakṣyā bahulaṃ   svam antaḥ-puram āviśat /12/

Verse: 13 
Halfverse: a    
tatra tām asitāpāṅgīṃ   śokamohaparāyaṇām
   
tatra tām asita_apāṅgīṃ   śoka-moha-parāyaṇām /
Halfverse: c    
nidadʰe rāvaṇaḥ sītāṃ   mayo māyām ivāsurīm
   
nidadʰe rāvaṇaḥ sītāṃ   mayo māyām iva_āsurīm /13/

Verse: 14 
Halfverse: a    
abravīc ca daśagrīvaḥ   piśācīr gʰoradarśanāḥ
   
abravīc ca daśagrīvaḥ   piśācīr gʰora-darśanāḥ /
Halfverse: c    
yatʰā naināṃ pumān strī    sītāṃ paśyaty asaṃmataḥ
   
yatʰā na_enāṃ pumān strī    sītāṃ paśyaty asaṃmataḥ /14/

Verse: 15 
Halfverse: a    
muktāmaṇisuvarṇāni   vastrāṇy ābʰaraṇāni ca
   
muktā-maṇi-suvarṇāni   vastrāṇy ābʰaraṇāni ca /
Halfverse: c    
yad yad iccʰet tad evāsyā   deyaṃ maccʰandato yatʰā
   
yad yad iccʰet tad eva_asyā   deyaṃ mat-śandato yatʰā /15/

Verse: 16 
Halfverse: a    
ca vakṣyati vaidehīṃ   vacanaṃ kiṃ cid apriyam
   
ca vakṣyati vaidehīṃ   vacanaṃ kiṃcid apriyam /
Halfverse: c    
ajñānād yadi jñānān   na tasyā jīvitaṃ priyam
   
ajñānād yadi jñānān   na tasyā jīvitaṃ priyam /16/

Verse: 17 
Halfverse: a    
tatʰoktvā rākṣasīs tās tu   rākṣasendraḥ pratāpavān
   
tatʰā_uktvā rākṣasīs tās tu   rākṣasa_indraḥ pratāpavān /
Halfverse: c    
niṣkramyāntaḥpurāt tasmāt   kiṃ kr̥tyam iti cintayan
   
niṣkramya_antaḥ-purāt tasmāt   kiṃ kr̥tyam iti cintayan /
Halfverse: e    
dadarśāṣṭau mahāvīryān   rākṣasān piśitāśanān
   
dadarśa_aṣṭau mahā-vīryān   rākṣasān piśita_aśanān /17/

Verse: 18 
Halfverse: a    
sa tān dr̥ṣṭvā mahāvīryo   varadānena mohitaḥ
   
sa tān dr̥ṣṭvā mahā-vīryo   vara-dānena mohitaḥ /
Halfverse: c    
uvācaitān idaṃ vākyaṃ   praśasya balavīryataḥ
   
uvāca_etān idaṃ vākyaṃ   praśasya bala-vīryataḥ /18/

Verse: 19 
Halfverse: a    
nānāpraharaṇāḥ kṣipram   ito gaccʰata satvarāḥ
   
nānā-praharaṇāḥ kṣipram   ito gaccʰata satvarāḥ /
Halfverse: c    
janastʰānaṃ hatastʰānaṃ   bʰūtapūrvaṃ kʰarālayam
   
jana-stʰānaṃ hata-stʰānaṃ   bʰūta-pūrvaṃ kʰara_ālayam /19/

Verse: 20 
Halfverse: a    
tatroṣyatāṃ janastʰāne   śūnye nihatarākṣase
   
tatra_uṣyatāṃ jana-stʰāne   śūnye nihata-rākṣase /
Halfverse: c    
pauruṣaṃ balam āśritya   trāsam utsr̥jya dūrataḥ
   
pauruṣaṃ balam āśritya   trāsam utsr̥jya dūrataḥ /20/

Verse: 21 
Halfverse: a    
balaṃ hi sumahad yan me   janastʰāne niveśitam
   
balaṃ hi sumahad yan me   jana-stʰāne niveśitam /
Halfverse: c    
sadūṣaṇakʰaraṃ yuddʰe   hataṃ tad rāmasāyakaiḥ
   
sadūṣaṇa-kʰaraṃ yuddʰe   hataṃ tad rāma-sāyakaiḥ /21/

Verse: 22 
Halfverse: a    
tataḥ krodʰo mamāpūrvo   dʰairyasyopari vardʰate
   
tataḥ krodʰo mama_apūrvo   dʰairyasya_upari vardʰate /
Halfverse: c    
vairaṃ ca sumahaj jātaṃ   rāmaṃ prati sudāruṇam
   
vairaṃ ca sumahaj jātaṃ   rāmaṃ prati sudāruṇam /22/

Verse: 23 
Halfverse: a    
niryātayitum iccʰāmi   tac ca vairam ahaṃ ripoḥ
   
niryātayitum iccʰāmi   tac ca vairam ahaṃ ripoḥ /
Halfverse: c    
na hi lapsyāmy ahaṃ nidrām   ahatvā saṃyuge ripum
   
na hi lapsyāmy ahaṃ nidrām   ahatvā saṃyuge ripum /23/

Verse: 24 
Halfverse: a    
taṃ tv idānīm ahaṃ hatvā   kʰaradūṣaṇagʰātinam
   
taṃ tv idānīm ahaṃ hatvā   kʰara-dūṣaṇa-gʰātinam /
Halfverse: c    
rāmaṃ śarmopalapsyāmi   dʰanaṃ labdʰveva nirdʰanaḥ
   
rāmaṃ śarma_upalapsyāmi   dʰanaṃ labdʰvā_iva nirdʰanaḥ /24/

Verse: 25 
Halfverse: a    
janastʰāne vasadbʰis tu   bʰavadbʰī rāmam āśritā
   
jana-stʰāne vasadbʰis tu   bʰavadbʰī rāmam āśritā /
Halfverse: c    
pravr̥ttir upanetavyā   kiṃ karotīti tattvataḥ
   
pravr̥ttir upanetavyā   kiṃ karoti_iti tattvataḥ /25/

Verse: 26 
Halfverse: a    
apramādāc ca gantavyaṃ   sarvair eva niśācaraiḥ
   
apramādāc ca gantavyaṃ   sarvair eva niśā-caraiḥ /
Halfverse: c    
kartavyaś ca sadā yatno   rāgʰavasya vadʰaṃ prati
   
kartavyaś ca sadā yatno   rāgʰavasya vadʰaṃ prati /26/

Verse: 27 
Halfverse: a    
yuṣmākaṃ hi balajño 'haṃ   bahuśo raṇamūrdʰani
   
yuṣmākaṃ hi balajño_ahaṃ   bahuśo raṇa-mūrdʰani /
Halfverse: c    
ataś cāsmiñ janastʰāne   mayā yūyaṃ niyojitāḥ
   
ataś ca_asmin jana-stʰāne   mayā yūyaṃ niyojitāḥ /27/

Verse: 28 


Halfverse: a    
tataḥ priyaṃ vākyam upetya rākṣasā    tataḥ priyaṃ vākyam upetya rākṣasā
   
tataḥ priyaṃ vākyam upetya rākṣasā    tataḥ priyaṃ vākyam upetya rākṣasā / {Gem}
Halfverse: b    
mahārtʰam aṣṭāv abʰivādya rāvaṇam    mahārtʰam aṣṭāv abʰivādya rāvaṇam
   
mahā_artʰam aṣṭāv abʰivādya rāvaṇam    mahā_artʰam aṣṭāv abʰivādya rāvaṇam / {Gem}
Halfverse: c    
vihāya laṅkāṃ sahitāḥ pratastʰire    vihāya laṅkāṃ sahitāḥ pratastʰire
   
vihāya laṅkāṃ sahitāḥ pratastʰire    vihāya laṅkāṃ sahitāḥ pratastʰire / {Gem}
Halfverse: d    
yato janastʰānam alakṣyadarśanāḥ    yato janastʰānam alakṣyadarśanāḥ
   
yato jana-stʰānam alakṣya-darśanāḥ    yato jana-stʰānam alakṣya-darśanāḥ /28/ {Gem}

Verse: 29 
Halfverse: a    
tatas tu sītām upalabʰya rāvaṇaḥ    tatas tu sītām upalabʰya rāvaṇaḥ
   
tatas tu sītām upalabʰya rāvaṇaḥ    tatas tu sītām upalabʰya rāvaṇaḥ / {Gem}
Halfverse: b    
susaṃprahr̥ṣṭaḥ parigr̥hya maitʰilīm    susaṃprahr̥ṣṭaḥ parigr̥hya maitʰilīm
   
susaṃprahr̥ṣṭaḥ parigr̥hya maitʰilīm    susaṃprahr̥ṣṭaḥ parigr̥hya maitʰilīm / {Gem}
Halfverse: c    
prasajya rāmeṇa ca vairam uttamaṃ    prasajya rāmeṇa ca vairam uttamaṃ
   
prasajya rāmeṇa ca vairam uttamaṃ    prasajya rāmeṇa ca vairam uttamaṃ / {Gem}
Halfverse: d    
babʰūva mohān muditaḥ sa rākṣasaḥ    babʰūva mohān muditaḥ sa rākṣasaḥ
   
babʰūva mohān muditaḥ sa rākṣasaḥ    babʰūva mohān muditaḥ sa rākṣasaḥ /29/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.