TITUS
Ramayana
Part No. 240
Chapter: 52
Adhyāya
52
Verse: 1
Halfverse: a
hriyamāṇā
tu
vaidehī
kaṃ
cin
nātʰam
apaśyatī
hriyamāṇā
tu
vaidehī
kaṃcin
nātʰam
apaśyatī
/
Halfverse: c
dadarśa
giriśr̥ṅgastʰān
pañcavānarapuṃgavān
dadarśa
giri-śr̥ṅgastʰān
pañca-vānara-puṃgavān
/1/
Verse: 2
Halfverse: a
teṣāṃ
madʰye
viśālākṣī
kauśeyaṃ
kanakaprabʰam
teṣāṃ
madʰye
viśāla
_akṣī
kauśeyaṃ
kanaka-prabʰam
/
Halfverse: c
uttarīyaṃ
varārohā
śubʰāny
ābʰaraṇāni
ca
uttarīyaṃ
vara
_ārohā
śubʰāny
ābʰaraṇāni
ca
/
Halfverse: e
mumoca
yadi
rāmāya
śaṃseyur
iti
maitʰilī
mumoca
yadi
rāmāya
śaṃseyur
iti
maitʰilī
/2/
Verse: 3
Halfverse: a
vastram
utsr̥jya
tan
madʰye
vinikṣiptaṃ
sabʰūṣaṇam
vastram
utsr̥jya
tan
madʰye
vinikṣiptaṃ
sabʰūṣaṇam
/
Halfverse: c
saṃbʰramāt
tu
daśagrīvas
tat
karma
na
ca
buddʰivān
saṃbʰramāt
tu
daśagrīvas
tat
karma
na
ca
buddʰivān
/3/
Verse: 4
Halfverse: a
piṅgākṣās
tāṃ
viśālākṣīṃ
netrair
animiṣair
iva
piṅga
_akṣās
tāṃ
viśāla
_akṣīṃ
netrair
animiṣair
iva
/
Halfverse: c
vikrośantīṃ
tadā
sītāṃ
dadr̥śur
vānararṣabʰāḥ
vikrośantīṃ
tadā
sītāṃ
dadr̥śur
vānara-r̥ṣabʰāḥ
/4/
Verse: 5
Halfverse: a
sa
ca
pampām
atikramya
laṅkām
abʰimukʰaḥ
purīm
sa
ca
pampām
atikramya
laṅkām
abʰimukʰaḥ
purīm
/
Halfverse: c
jagāma
rudatīṃ
gr̥hya
maitʰilīṃ
rākṣaseśvaraḥ
jagāma
rudatīṃ
gr̥hya
maitʰilīṃ
rākṣasa
_īśvaraḥ
/5/
Verse: 6
Halfverse: a
tāṃ
jahāra
susaṃhr̥ṣṭo
rāvaṇo
mr̥tyum
ātmanaḥ
tāṃ
jahāra
susaṃhr̥ṣṭo
rāvaṇo
mr̥tyum
ātmanaḥ
/
Halfverse: c
utsaṅgenaiva
bʰujagīṃ
tīkṣṇadaṃṣṭrāṃ
mahāviṣām
utsaṅgena
_eva
bʰujagīṃ
tīkṣṇa-daṃṣṭrāṃ
mahā-viṣām
/6/
Verse: 7
Halfverse: a
vanāni
saritaḥ
śailān
sarāṃsi
ca
vihāyasā
vanāni
saritaḥ
śailān
sarāṃsi
ca
vihāyasā
/
Halfverse: c
sa
kṣipraṃ
samatīyāya
śaraś
cāpād
iva
cyutaḥ
sa
kṣipraṃ
samatīyāya
śaraś
cāpād
iva
cyutaḥ
/7/
Verse: 8
Halfverse: a
timinakraniketaṃ
tu
varuṇālayam
akṣayam
timi-nakra-niketaṃ
tu
varuṇa
_ālayam
akṣayam
/
Halfverse: c
saritāṃ
śaraṇaṃ
gatvā
samatīyāya
sāgaram
saritāṃ
śaraṇaṃ
gatvā
samatīyāya
sāgaram
/8/
Verse: 9
Halfverse: a
saṃbʰramāt
parivr̥ttormī
ruddʰamīnamahoragaḥ
saṃbʰramāt
parivr̥tta
_ūrmī
ruddʰa-mīna-mahā
_uragaḥ
/
Halfverse: c
vaidehyāṃ
hriyamāṇāyāṃ
babʰūva
varuṇālayaḥ
vaidehyāṃ
hriyamāṇāyāṃ
babʰūva
varuṇa
_ālayaḥ
/9/
Verse: 10
Halfverse: a
antarikṣagatā
vācaḥ
sasr̥juś
cāraṇās
tadā
antarikṣa-gatā
vācaḥ
sasr̥juś
cāraṇās
tadā
/
Halfverse: c
etad
anto
daśagrīva
iti
siddʰās
tadābruvan
etad
anto
daśagrīva
iti
siddʰās
tadā
_abruvan
/10/
Verse: 11
Halfverse: a
sa
tu
sītāṃ
viveṣṭantīm
aṅkenādāya
rāvaṇaḥ
sa
tu
sītāṃ
viveṣṭantīm
aṅkena
_ādāya
rāvaṇaḥ
/
Halfverse: c
praviveśa
purīṃ
laṅkāṃ
rūpiṇīṃ
mr̥tyum
ātmanaḥ
praviveśa
purīṃ
laṅkāṃ
rūpiṇīṃ
mr̥tyum
ātmanaḥ
/11/
Verse: 12
Halfverse: a
so
'bʰigamya
purīṃ
laṅkāṃ
suvibʰaktamahāpatʰām
so
_abʰigamya
purīṃ
laṅkāṃ
suvibʰakta-mahā-patʰām
/
Halfverse: c
saṃrūḍʰakakṣyā
bahulaṃ
svam
antaḥpuram
āviśat
saṃrūḍʰa-kakṣyā
bahulaṃ
svam
antaḥ-puram
āviśat
/12/
Verse: 13
Halfverse: a
tatra
tām
asitāpāṅgīṃ
śokamohaparāyaṇām
tatra
tām
asita
_apāṅgīṃ
śoka-moha-parāyaṇām
/
Halfverse: c
nidadʰe
rāvaṇaḥ
sītāṃ
mayo
māyām
ivāsurīm
nidadʰe
rāvaṇaḥ
sītāṃ
mayo
māyām
iva
_āsurīm
/13/
Verse: 14
Halfverse: a
abravīc
ca
daśagrīvaḥ
piśācīr
gʰoradarśanāḥ
abravīc
ca
daśagrīvaḥ
piśācīr
gʰora-darśanāḥ
/
Halfverse: c
yatʰā
naināṃ
pumān
strī
vā
sītāṃ
paśyaty
asaṃmataḥ
yatʰā
na
_enāṃ
pumān
strī
vā
sītāṃ
paśyaty
asaṃmataḥ
/14/
Verse: 15
Halfverse: a
muktāmaṇisuvarṇāni
vastrāṇy
ābʰaraṇāni
ca
muktā-maṇi-suvarṇāni
vastrāṇy
ābʰaraṇāni
ca
/
Halfverse: c
yad
yad
iccʰet
tad
evāsyā
deyaṃ
maccʰandato
yatʰā
yad
yad
iccʰet
tad
eva
_asyā
deyaṃ
mat-śandato
yatʰā
/15/
Verse: 16
Halfverse: a
yā
ca
vakṣyati
vaidehīṃ
vacanaṃ
kiṃ
cid
apriyam
yā
ca
vakṣyati
vaidehīṃ
vacanaṃ
kiṃcid
apriyam
/
Halfverse: c
ajñānād
yadi
vā
jñānān
na
tasyā
jīvitaṃ
priyam
ajñānād
yadi
vā
jñānān
na
tasyā
jīvitaṃ
priyam
/16/
Verse: 17
Halfverse: a
tatʰoktvā
rākṣasīs
tās
tu
rākṣasendraḥ
pratāpavān
tatʰā
_uktvā
rākṣasīs
tās
tu
rākṣasa
_indraḥ
pratāpavān
/
Halfverse: c
niṣkramyāntaḥpurāt
tasmāt
kiṃ
kr̥tyam
iti
cintayan
niṣkramya
_antaḥ-purāt
tasmāt
kiṃ
kr̥tyam
iti
cintayan
/
Halfverse: e
dadarśāṣṭau
mahāvīryān
rākṣasān
piśitāśanān
dadarśa
_aṣṭau
mahā-vīryān
rākṣasān
piśita
_aśanān
/17/
Verse: 18
Halfverse: a
sa
tān
dr̥ṣṭvā
mahāvīryo
varadānena
mohitaḥ
sa
tān
dr̥ṣṭvā
mahā-vīryo
vara-dānena
mohitaḥ
/
Halfverse: c
uvācaitān
idaṃ
vākyaṃ
praśasya
balavīryataḥ
uvāca
_etān
idaṃ
vākyaṃ
praśasya
bala-vīryataḥ
/18/
Verse: 19
Halfverse: a
nānāpraharaṇāḥ
kṣipram
ito
gaccʰata
satvarāḥ
nānā-praharaṇāḥ
kṣipram
ito
gaccʰata
satvarāḥ
/
Halfverse: c
janastʰānaṃ
hatastʰānaṃ
bʰūtapūrvaṃ
kʰarālayam
jana-stʰānaṃ
hata-stʰānaṃ
bʰūta-pūrvaṃ
kʰara
_ālayam
/19/
Verse: 20
Halfverse: a
tatroṣyatāṃ
janastʰāne
śūnye
nihatarākṣase
tatra
_uṣyatāṃ
jana-stʰāne
śūnye
nihata-rākṣase
/
Halfverse: c
pauruṣaṃ
balam
āśritya
trāsam
utsr̥jya
dūrataḥ
pauruṣaṃ
balam
āśritya
trāsam
utsr̥jya
dūrataḥ
/20/
Verse: 21
Halfverse: a
balaṃ
hi
sumahad
yan
me
janastʰāne
niveśitam
balaṃ
hi
sumahad
yan
me
jana-stʰāne
niveśitam
/
Halfverse: c
sadūṣaṇakʰaraṃ
yuddʰe
hataṃ
tad
rāmasāyakaiḥ
sadūṣaṇa-kʰaraṃ
yuddʰe
hataṃ
tad
rāma-sāyakaiḥ
/21/
Verse: 22
Halfverse: a
tataḥ
krodʰo
mamāpūrvo
dʰairyasyopari
vardʰate
tataḥ
krodʰo
mama
_apūrvo
dʰairyasya
_upari
vardʰate
/
Halfverse: c
vairaṃ
ca
sumahaj
jātaṃ
rāmaṃ
prati
sudāruṇam
vairaṃ
ca
sumahaj
jātaṃ
rāmaṃ
prati
sudāruṇam
/22/
Verse: 23
Halfverse: a
niryātayitum
iccʰāmi
tac
ca
vairam
ahaṃ
ripoḥ
niryātayitum
iccʰāmi
tac
ca
vairam
ahaṃ
ripoḥ
/
Halfverse: c
na
hi
lapsyāmy
ahaṃ
nidrām
ahatvā
saṃyuge
ripum
na
hi
lapsyāmy
ahaṃ
nidrām
ahatvā
saṃyuge
ripum
/23/
Verse: 24
Halfverse: a
taṃ
tv
idānīm
ahaṃ
hatvā
kʰaradūṣaṇagʰātinam
taṃ
tv
idānīm
ahaṃ
hatvā
kʰara-dūṣaṇa-gʰātinam
/
Halfverse: c
rāmaṃ
śarmopalapsyāmi
dʰanaṃ
labdʰveva
nirdʰanaḥ
rāmaṃ
śarma
_upalapsyāmi
dʰanaṃ
labdʰvā
_iva
nirdʰanaḥ
/24/
Verse: 25
Halfverse: a
janastʰāne
vasadbʰis
tu
bʰavadbʰī
rāmam
āśritā
jana-stʰāne
vasadbʰis
tu
bʰavadbʰī
rāmam
āśritā
/
Halfverse: c
pravr̥ttir
upanetavyā
kiṃ
karotīti
tattvataḥ
pravr̥ttir
upanetavyā
kiṃ
karoti
_iti
tattvataḥ
/25/
Verse: 26
Halfverse: a
apramādāc
ca
gantavyaṃ
sarvair
eva
niśācaraiḥ
apramādāc
ca
gantavyaṃ
sarvair
eva
niśā-caraiḥ
/
Halfverse: c
kartavyaś
ca
sadā
yatno
rāgʰavasya
vadʰaṃ
prati
kartavyaś
ca
sadā
yatno
rāgʰavasya
vadʰaṃ
prati
/26/
Verse: 27
Halfverse: a
yuṣmākaṃ
hi
balajño
'haṃ
bahuśo
raṇamūrdʰani
yuṣmākaṃ
hi
balajño
_ahaṃ
bahuśo
raṇa-mūrdʰani
/
Halfverse: c
ataś
cāsmiñ
janastʰāne
mayā
yūyaṃ
niyojitāḥ
ataś
ca
_asmin
jana-stʰāne
mayā
yūyaṃ
niyojitāḥ
/27/
Verse: 28
Halfverse: a
tataḥ
priyaṃ
vākyam
upetya
rākṣasā
tataḥ
priyaṃ
vākyam
upetya
rākṣasā
tataḥ
priyaṃ
vākyam
upetya
rākṣasā
tataḥ
priyaṃ
vākyam
upetya
rākṣasā
/
{Gem}
Halfverse: b
mahārtʰam
aṣṭāv
abʰivādya
rāvaṇam
mahārtʰam
aṣṭāv
abʰivādya
rāvaṇam
mahā
_artʰam
aṣṭāv
abʰivādya
rāvaṇam
mahā
_artʰam
aṣṭāv
abʰivādya
rāvaṇam
/
{Gem}
Halfverse: c
vihāya
laṅkāṃ
sahitāḥ
pratastʰire
vihāya
laṅkāṃ
sahitāḥ
pratastʰire
vihāya
laṅkāṃ
sahitāḥ
pratastʰire
vihāya
laṅkāṃ
sahitāḥ
pratastʰire
/
{Gem}
Halfverse: d
yato
janastʰānam
alakṣyadarśanāḥ
yato
janastʰānam
alakṣyadarśanāḥ
yato
jana-stʰānam
alakṣya-darśanāḥ
yato
jana-stʰānam
alakṣya-darśanāḥ
/28/
{Gem}
Verse: 29
Halfverse: a
tatas
tu
sītām
upalabʰya
rāvaṇaḥ
tatas
tu
sītām
upalabʰya
rāvaṇaḥ
tatas
tu
sītām
upalabʰya
rāvaṇaḥ
tatas
tu
sītām
upalabʰya
rāvaṇaḥ
/
{Gem}
Halfverse: b
susaṃprahr̥ṣṭaḥ
parigr̥hya
maitʰilīm
susaṃprahr̥ṣṭaḥ
parigr̥hya
maitʰilīm
susaṃprahr̥ṣṭaḥ
parigr̥hya
maitʰilīm
susaṃprahr̥ṣṭaḥ
parigr̥hya
maitʰilīm
/
{Gem}
Halfverse: c
prasajya
rāmeṇa
ca
vairam
uttamaṃ
prasajya
rāmeṇa
ca
vairam
uttamaṃ
prasajya
rāmeṇa
ca
vairam
uttamaṃ
prasajya
rāmeṇa
ca
vairam
uttamaṃ
/
{Gem}
Halfverse: d
babʰūva
mohān
muditaḥ
sa
rākṣasaḥ
babʰūva
mohān
muditaḥ
sa
rākṣasaḥ
babʰūva
mohān
muditaḥ
sa
rākṣasaḥ
babʰūva
mohān
muditaḥ
sa
rākṣasaḥ
/29/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.