TITUS
Ramayana
Part No. 239
Previous part

Chapter: 51 
Adhyāya 51


Verse: 1 
Halfverse: a    kʰam utpatantaṃ taṃ dr̥ṣṭvā   maitʰilī janakātmajā
   
kʰam utpatantaṃ taṃ dr̥ṣṭvā   maitʰilī janaka_ātmajā /
Halfverse: c    
duḥkʰitā paramodvignā   bʰaye mahati vartinī
   
duḥkʰitā parama_udvignā   bʰaye mahati vartinī /1/

Verse: 2 
Halfverse: a    
roṣarodanatāmrākṣī   bʰīmākṣaṃ rākṣasādʰipam
   
roṣa-rodana-tāmra_akṣī   bʰīma_akṣaṃ rākṣasa_adʰipam /
Halfverse: c    
rudatī karuṇaṃ sītā   hriyamāṇedam abravīt
   
rudatī karuṇaṃ sītā   hriyamāṇā_idam abravīt /2/

Verse: 3 
Halfverse: a    
na vyapatrapase nīca   karmaṇānena rāvaṇa
   
na vyapatrapase nīca   karmaṇā_anena rāvaṇa /
Halfverse: c    
jñātvā virahitāṃ yo māṃ   corayitvā palāyase
   
jñātvā virahitāṃ yo māṃ   corayitvā palāyase /3/

Verse: 4 
Halfverse: a    
tvayaiva nūnaṃ duṣṭātman   bʰīruṇā hartum iccʰatā
   
tvayā_eva nūnaṃ duṣṭa_ātman   bʰīruṇā hartum iccʰatā /
Halfverse: c    
mamāpavāhito bʰartā   mr̥garūpeṇa māyayā
   
mama_apavāhito bʰartā   mr̥ga-rūpeṇa māyayā /
Halfverse: e    
yo hi mām udyatas trātuṃ   so 'py ayaṃ vinipātitaḥ
   
yo hi mām udyatas trātuṃ   so_apy ayaṃ vinipātitaḥ /4/

Verse: 5 
Halfverse: a    
paramaṃ kʰalu te vīryaṃ   dr̥śyate rākṣasādʰama
   
paramaṃ kʰalu te vīryaṃ   dr̥śyate rākṣasa_adʰama /
Halfverse: c    
viśrāvya nāmadʰeyaṃ hi   yuddʰe nāsti jitā tvayā
   
viśrāvya nāmadʰeyaṃ hi   yuddʰe na_asti jitā tvayā /5/

Verse: 6 
Halfverse: a    
īdr̥śaṃ garhitaṃ karma   katʰaṃ kr̥tvā na lajjase
   
īdr̥śaṃ garhitaṃ karma   katʰaṃ kr̥tvā na lajjase /
Halfverse: c    
striyāś ca haraṇaṃ nīca   rahite ca parasya ca
   
striyāś ca haraṇaṃ nīca   rahite ca parasya ca /6/

Verse: 7 
Halfverse: a    
katʰayiṣyanti lokeṣu   puruṣāḥ karma kutsitam
   
katʰayiṣyanti lokeṣu   puruṣāḥ karma kutsitam /
Halfverse: c    
sunr̥śaṃsam adʰarmiṣṭʰaṃ   tava śauṇḍīryamāninaḥ
   
sunr̥śaṃsam adʰarmiṣṭʰaṃ   tava śauṇḍīrya-māninaḥ /7/

Verse: 8 
Halfverse: a    
dʰik te śauryaṃ ca sattvaṃ ca   yat tvayā katʰitaṃ tadā
   
dʰik te śauryaṃ ca sattvaṃ ca   yat tvayā katʰitaṃ tadā /
Halfverse: c    
kulākrośakaraṃ loke   dʰik te cāritram īdr̥śam
   
kula_ākrośa-karaṃ loke   dʰik te cāritram īdr̥śam /8/

Verse: 9 
Halfverse: a    
kiṃ śakyaṃ kartum evaṃ hi   yaj javenaiva dʰāvasi
   
kiṃ śakyaṃ kartum evaṃ hi   yaj javena_eva dʰāvasi /
Halfverse: c    
muhūrtam api tiṣṭʰasva   na jīvan pratiyāsyasi
   
muhūrtam api tiṣṭʰasva   na jīvan pratiyāsyasi /9/

Verse: 10 
Halfverse: a    
na hi cakṣuḥpatʰaṃ prāpya   tayoḥ pārtʰivaputrayoḥ
   
na hi cakṣuḥ-patʰaṃ prāpya   tayoḥ pārtʰiva-putrayoḥ /
Halfverse: c    
sasainyo 'pi samartaḥs tvaṃ   muhūrtam api jīvitum
   
sasainyo_api samartaḥs tvaṃ   muhūrtam api jīvitum /10/

Verse: 11 
Halfverse: a    
na tvaṃ tayoḥ śarasparśaṃ   soḍʰuṃ śaktaḥ katʰaṃ cana
   
na tvaṃ tayoḥ śara-sparśaṃ   soḍʰuṃ śaktaḥ katʰaṃcana /
Halfverse: c    
vane prajvalitasyeva   sparśam agner vihaṃgamaḥ
   
vane prajvalitasya_iva   sparśam agner vihaṃ-gamaḥ /11/

Verse: 12 
Halfverse: a    
sādʰu kr̥tvātmanaḥ patʰyaṃ   sādʰu māṃ muñca rāvaṇa
   
sādʰu kr̥tvā_ātmanaḥ patʰyaṃ   sādʰu māṃ muñca rāvaṇa /
Halfverse: c    
matpradʰarṣaṇaruṣṭo hi   bʰrātrā saha patir mama
   
mat-pradʰarṣaṇa-ruṣṭo hi   bʰrātrā saha patir mama /
Halfverse: e    
vidʰāsyati vināśāya   tvaṃ māṃ yadi na muñcasi
   
vidʰāsyati vināśāya   tvaṃ māṃ yadi na muñcasi /12/

Verse: 13 
Halfverse: a    
yena tvaṃ vyavasāyena   balān māṃ hartum iccʰasi
   
yena tvaṃ vyavasāyena   balān māṃ hartum iccʰasi /
Halfverse: c    
vyavasāyaḥ sa te nīca   bʰaviṣyati nirartʰakaḥ
   
vyavasāyaḥ sa te nīca   bʰaviṣyati nirartʰakaḥ /13/

Verse: 14 
Halfverse: a    
na hy ahaṃ tam apaśyantī   bʰartāraṃ vibudʰopamam
   
na hy ahaṃ tam apaśyantī   bʰartāraṃ vibudʰa_upamam /
Halfverse: c    
utsahe śatruvaśagā   prāṇān dʰārayituṃ ciram
   
utsahe śatru-vaśagā   prāṇān dʰārayituṃ ciram /14/

Verse: 15 
Halfverse: a    
na nūnaṃ cātmanaḥ śreyaḥ   patʰyaṃ samavekṣase
   
na nūnaṃ ca_ātmanaḥ śreyaḥ   patʰyaṃ samavekṣase /
Halfverse: c    
mr̥tyukāle yatʰā martyo   viparītāni sevate
   
mr̥tyu-kāle yatʰā martyo   viparītāni sevate /15/

Verse: 16 
Halfverse: a    
mumūrṣūṇāṃ hi sarveṣāṃ   yat patʰyaṃ tan na rocate
   
mumūrṣūṇāṃ hi sarveṣāṃ   yat patʰyaṃ tan na rocate /
Halfverse: c    
paśyāmīva hi kaṇṭʰe tvāṃ   kālapāśāvapāśitam
   
paśyāmi_iva hi kaṇṭʰe tvāṃ   kāla-pāśa_avapāśitam /16/

Verse: 17 
Halfverse: a    
yatʰā cāsmin bʰayastʰāne   na bibʰeṣe daśānana
   
yatʰā ca_asmin bʰaya-stʰāne   na bibʰeṣe daśa_ānana /
Halfverse: c    
vyaktaṃ hiraṇmayān hi tvaṃ   saṃpaśyasi mahīruhān
   
vyaktaṃ hiraṇmayān hi tvaṃ   saṃpaśyasi mahī-ruhān /17/

Verse: 18 
Halfverse: a    
nadīṃ vairataṇīṃ gʰorāṃ   rudʰiraugʰanivāhinīm
   
nadīṃ vairataṇīṃ gʰorāṃ   rudʰira_ogʰa-nivāhinīm /
Halfverse: c    
kʰaḍgapatravanaṃ caiva   bʰīmaṃ paśyasi rāvaṇa
   
kʰaḍga-patra-vanaṃ caiva   bʰīmaṃ paśyasi rāvaṇa /18/

Verse: 19 
Halfverse: a    
taptakāñcanapuṣpāṃ ca   vaidūryapravaraccʰadām
   
tapta-kāñcana-puṣpāṃ ca   vaidūrya-pravarac-cʰadām /
Halfverse: c    
drakṣyase śālmalīṃ tīkṣṇām   āyasaiḥ kaṇṭakaiś citām
   
drakṣyase śālmalīṃ tīkṣṇām   āyasaiḥ kaṇṭakaiś citām /19/

Verse: 20 
Halfverse: a    
na hi tvam īdr̥śaṃ kr̥tvā   tasyālīkaṃ mahātmanaḥ
   
na hi tvam īdr̥śaṃ kr̥tvā   tasya_alīkaṃ mahātmanaḥ /
Halfverse: c    
dʰārituṃ śakṣyasi ciraṃ   viṣaṃ pītveva nirgʰr̥ṇaḥ
   
dʰārituṃ śakṣyasi ciraṃ   viṣaṃ pītvā_iva nirgʰr̥ṇaḥ /20/ {!}

Verse: 21 
Halfverse: a    
baddʰas tvaṃ kālapāśena   durnivāreṇa rāvaṇa
   
baddʰas tvaṃ kāla-pāśena   durnivāreṇa rāvaṇa /
Halfverse: c    
kva gato lapsyase śarma   bʰartur mama mahātmanaḥ
   
kva gato lapsyase śarma   bʰartur mama mahātmanaḥ /21/

Verse: 22 
Halfverse: a    
nimeṣāntaramātreṇa   vinā bʰrātaram āhave
   
nimeṣa_antara-mātreṇa   vinā bʰrātaram āhave /
Halfverse: c    
rākṣasā nihatā yena   sahasrāṇi caturdaśa
   
rākṣasā nihatā yena   sahasrāṇi caturdaśa /22/

Verse: 23 
Halfverse: a    
sa katʰaṃ rāgʰavo vīraḥ   sarvāstrakuśalo balī
   
sa katʰaṃ rāgʰavo vīraḥ   sarva_astra-kuśalo balī /
Halfverse: c    
na tvāṃ hanyāc cʰarais tīkṣṇair   iṣṭabʰāryāpahāriṇam
   
na tvāṃ hanyāt śarais tīkṣṇair   iṣṭa-bʰāryā_apahāriṇam /23/

Verse: 24 
Halfverse: a    
etac cānyac ca paruṣaṃ   vaidehī rāvaṇāṅkagā
   
etac ca_anyac ca paruṣaṃ   vaidehī rāvaṇa_aṅkagā /
Halfverse: c    
bʰayaśokasamāviṣṭā   karuṇaṃ vilalāpa ha
   
bʰaya-śoka-samāviṣṭā   karuṇaṃ vilalāpa ha /24/

Verse: 25 


Halfverse: a    
tatʰā bʰr̥śārtāṃ bahu caiva bʰāṣiṇīṃ    tatʰā bʰr̥śārtāṃ bahu caiva bʰāṣiṇīṃ
   
tatʰā bʰr̥śa_ārtāṃ bahu caiva bʰāṣiṇīṃ    tatʰā bʰr̥śa_ārtāṃ bahu caiva bʰāṣiṇīṃ / {Gem}
Halfverse: b    
vilalāpa pūrvaṃ karuṇaṃ ca bʰāminīm    vilalāpa pūrvaṃ karuṇaṃ ca bʰāminīm
   
vilalāpa pūrvaṃ karuṇaṃ ca bʰāminīm    vilalāpa pūrvaṃ karuṇaṃ ca bʰāminīm / {Gem}
Halfverse: c    
jahāra pāpas taruṇīṃ viveṣṭatīṃ    jahāra pāpas taruṇīṃ viveṣṭatīṃ
   
jahāra pāpas taruṇīṃ viveṣṭatīṃ    jahāra pāpas taruṇīṃ viveṣṭatīṃ / {Gem} {!}
Halfverse: d    
nr̥pātmajām āgatagātravepatʰum    nr̥pātmajām āgatagātravepatʰum
   
nr̥pa_ātmajām āgata-gātra-vepatʰum    nr̥pa_ātmajām āgata-gātra-vepatʰum /25/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.