TITUS
Ramayana
Part No. 239
Chapter: 51
Adhyāya
51
Verse: 1
Halfverse: a
kʰam
utpatantaṃ
taṃ
dr̥ṣṭvā
maitʰilī
janakātmajā
kʰam
utpatantaṃ
taṃ
dr̥ṣṭvā
maitʰilī
janaka
_ātmajā
/
Halfverse: c
duḥkʰitā
paramodvignā
bʰaye
mahati
vartinī
duḥkʰitā
parama
_udvignā
bʰaye
mahati
vartinī
/1/
Verse: 2
Halfverse: a
roṣarodanatāmrākṣī
bʰīmākṣaṃ
rākṣasādʰipam
roṣa-rodana-tāmra
_akṣī
bʰīma
_akṣaṃ
rākṣasa
_adʰipam
/
Halfverse: c
rudatī
karuṇaṃ
sītā
hriyamāṇedam
abravīt
rudatī
karuṇaṃ
sītā
hriyamāṇā
_idam
abravīt
/2/
Verse: 3
Halfverse: a
na
vyapatrapase
nīca
karmaṇānena
rāvaṇa
na
vyapatrapase
nīca
karmaṇā
_anena
rāvaṇa
/
Halfverse: c
jñātvā
virahitāṃ
yo
māṃ
corayitvā
palāyase
jñātvā
virahitāṃ
yo
māṃ
corayitvā
palāyase
/3/
Verse: 4
Halfverse: a
tvayaiva
nūnaṃ
duṣṭātman
bʰīruṇā
hartum
iccʰatā
tvayā
_eva
nūnaṃ
duṣṭa
_ātman
bʰīruṇā
hartum
iccʰatā
/
Halfverse: c
mamāpavāhito
bʰartā
mr̥garūpeṇa
māyayā
mama
_apavāhito
bʰartā
mr̥ga-rūpeṇa
māyayā
/
Halfverse: e
yo
hi
mām
udyatas
trātuṃ
so
'py
ayaṃ
vinipātitaḥ
yo
hi
mām
udyatas
trātuṃ
so
_apy
ayaṃ
vinipātitaḥ
/4/
Verse: 5
Halfverse: a
paramaṃ
kʰalu
te
vīryaṃ
dr̥śyate
rākṣasādʰama
paramaṃ
kʰalu
te
vīryaṃ
dr̥śyate
rākṣasa
_adʰama
/
Halfverse: c
viśrāvya
nāmadʰeyaṃ
hi
yuddʰe
nāsti
jitā
tvayā
viśrāvya
nāmadʰeyaṃ
hi
yuddʰe
na
_asti
jitā
tvayā
/5/
Verse: 6
Halfverse: a
īdr̥śaṃ
garhitaṃ
karma
katʰaṃ
kr̥tvā
na
lajjase
īdr̥śaṃ
garhitaṃ
karma
katʰaṃ
kr̥tvā
na
lajjase
/
Halfverse: c
striyāś
ca
haraṇaṃ
nīca
rahite
ca
parasya
ca
striyāś
ca
haraṇaṃ
nīca
rahite
ca
parasya
ca
/6/
Verse: 7
Halfverse: a
katʰayiṣyanti
lokeṣu
puruṣāḥ
karma
kutsitam
katʰayiṣyanti
lokeṣu
puruṣāḥ
karma
kutsitam
/
Halfverse: c
sunr̥śaṃsam
adʰarmiṣṭʰaṃ
tava
śauṇḍīryamāninaḥ
sunr̥śaṃsam
adʰarmiṣṭʰaṃ
tava
śauṇḍīrya-māninaḥ
/7/
Verse: 8
Halfverse: a
dʰik
te
śauryaṃ
ca
sattvaṃ
ca
yat
tvayā
katʰitaṃ
tadā
dʰik
te
śauryaṃ
ca
sattvaṃ
ca
yat
tvayā
katʰitaṃ
tadā
/
Halfverse: c
kulākrośakaraṃ
loke
dʰik
te
cāritram
īdr̥śam
kula
_ākrośa-karaṃ
loke
dʰik
te
cāritram
īdr̥śam
/8/
Verse: 9
Halfverse: a
kiṃ
śakyaṃ
kartum
evaṃ
hi
yaj
javenaiva
dʰāvasi
kiṃ
śakyaṃ
kartum
evaṃ
hi
yaj
javena
_eva
dʰāvasi
/
Halfverse: c
muhūrtam
api
tiṣṭʰasva
na
jīvan
pratiyāsyasi
muhūrtam
api
tiṣṭʰasva
na
jīvan
pratiyāsyasi
/9/
Verse: 10
Halfverse: a
na
hi
cakṣuḥpatʰaṃ
prāpya
tayoḥ
pārtʰivaputrayoḥ
na
hi
cakṣuḥ-patʰaṃ
prāpya
tayoḥ
pārtʰiva-putrayoḥ
/
Halfverse: c
sasainyo
'pi
samartaḥs
tvaṃ
muhūrtam
api
jīvitum
sasainyo
_api
samartaḥs
tvaṃ
muhūrtam
api
jīvitum
/10/
Verse: 11
Halfverse: a
na
tvaṃ
tayoḥ
śarasparśaṃ
soḍʰuṃ
śaktaḥ
katʰaṃ
cana
na
tvaṃ
tayoḥ
śara-sparśaṃ
soḍʰuṃ
śaktaḥ
katʰaṃcana
/
Halfverse: c
vane
prajvalitasyeva
sparśam
agner
vihaṃgamaḥ
vane
prajvalitasya
_iva
sparśam
agner
vihaṃ-gamaḥ
/11/
Verse: 12
Halfverse: a
sādʰu
kr̥tvātmanaḥ
patʰyaṃ
sādʰu
māṃ
muñca
rāvaṇa
sādʰu
kr̥tvā
_ātmanaḥ
patʰyaṃ
sādʰu
māṃ
muñca
rāvaṇa
/
Halfverse: c
matpradʰarṣaṇaruṣṭo
hi
bʰrātrā
saha
patir
mama
mat-pradʰarṣaṇa-ruṣṭo
hi
bʰrātrā
saha
patir
mama
/
Halfverse: e
vidʰāsyati
vināśāya
tvaṃ
māṃ
yadi
na
muñcasi
vidʰāsyati
vināśāya
tvaṃ
māṃ
yadi
na
muñcasi
/12/
Verse: 13
Halfverse: a
yena
tvaṃ
vyavasāyena
balān
māṃ
hartum
iccʰasi
yena
tvaṃ
vyavasāyena
balān
māṃ
hartum
iccʰasi
/
Halfverse: c
vyavasāyaḥ
sa
te
nīca
bʰaviṣyati
nirartʰakaḥ
vyavasāyaḥ
sa
te
nīca
bʰaviṣyati
nirartʰakaḥ
/13/
Verse: 14
Halfverse: a
na
hy
ahaṃ
tam
apaśyantī
bʰartāraṃ
vibudʰopamam
na
hy
ahaṃ
tam
apaśyantī
bʰartāraṃ
vibudʰa
_upamam
/
Halfverse: c
utsahe
śatruvaśagā
prāṇān
dʰārayituṃ
ciram
utsahe
śatru-vaśagā
prāṇān
dʰārayituṃ
ciram
/14/
Verse: 15
Halfverse: a
na
nūnaṃ
cātmanaḥ
śreyaḥ
patʰyaṃ
vā
samavekṣase
na
nūnaṃ
ca
_ātmanaḥ
śreyaḥ
patʰyaṃ
vā
samavekṣase
/
Halfverse: c
mr̥tyukāle
yatʰā
martyo
viparītāni
sevate
mr̥tyu-kāle
yatʰā
martyo
viparītāni
sevate
/15/
Verse: 16
Halfverse: a
mumūrṣūṇāṃ
hi
sarveṣāṃ
yat
patʰyaṃ
tan
na
rocate
mumūrṣūṇāṃ
hi
sarveṣāṃ
yat
patʰyaṃ
tan
na
rocate
/
Halfverse: c
paśyāmīva
hi
kaṇṭʰe
tvāṃ
kālapāśāvapāśitam
paśyāmi
_iva
hi
kaṇṭʰe
tvāṃ
kāla-pāśa
_avapāśitam
/16/
Verse: 17
Halfverse: a
yatʰā
cāsmin
bʰayastʰāne
na
bibʰeṣe
daśānana
yatʰā
ca
_asmin
bʰaya-stʰāne
na
bibʰeṣe
daśa
_ānana
/
Halfverse: c
vyaktaṃ
hiraṇmayān
hi
tvaṃ
saṃpaśyasi
mahīruhān
vyaktaṃ
hiraṇmayān
hi
tvaṃ
saṃpaśyasi
mahī-ruhān
/17/
Verse: 18
Halfverse: a
nadīṃ
vairataṇīṃ
gʰorāṃ
rudʰiraugʰanivāhinīm
nadīṃ
vairataṇīṃ
gʰorāṃ
rudʰira
_ogʰa-nivāhinīm
/
Halfverse: c
kʰaḍgapatravanaṃ
caiva
bʰīmaṃ
paśyasi
rāvaṇa
kʰaḍga-patra-vanaṃ
caiva
bʰīmaṃ
paśyasi
rāvaṇa
/18/
Verse: 19
Halfverse: a
taptakāñcanapuṣpāṃ
ca
vaidūryapravaraccʰadām
tapta-kāñcana-puṣpāṃ
ca
vaidūrya-pravarac-cʰadām
/
Halfverse: c
drakṣyase
śālmalīṃ
tīkṣṇām
āyasaiḥ
kaṇṭakaiś
citām
drakṣyase
śālmalīṃ
tīkṣṇām
āyasaiḥ
kaṇṭakaiś
citām
/19/
Verse: 20
Halfverse: a
na
hi
tvam
īdr̥śaṃ
kr̥tvā
tasyālīkaṃ
mahātmanaḥ
na
hi
tvam
īdr̥śaṃ
kr̥tvā
tasya
_alīkaṃ
mahātmanaḥ
/
Halfverse: c
dʰārituṃ
śakṣyasi
ciraṃ
viṣaṃ
pītveva
nirgʰr̥ṇaḥ
dʰārituṃ
śakṣyasi
ciraṃ
viṣaṃ
pītvā
_iva
nirgʰr̥ṇaḥ
/20/
{!}
Verse: 21
Halfverse: a
baddʰas
tvaṃ
kālapāśena
durnivāreṇa
rāvaṇa
baddʰas
tvaṃ
kāla-pāśena
durnivāreṇa
rāvaṇa
/
Halfverse: c
kva
gato
lapsyase
śarma
bʰartur
mama
mahātmanaḥ
kva
gato
lapsyase
śarma
bʰartur
mama
mahātmanaḥ
/21/
Verse: 22
Halfverse: a
nimeṣāntaramātreṇa
vinā
bʰrātaram
āhave
nimeṣa
_antara-mātreṇa
vinā
bʰrātaram
āhave
/
Halfverse: c
rākṣasā
nihatā
yena
sahasrāṇi
caturdaśa
rākṣasā
nihatā
yena
sahasrāṇi
caturdaśa
/22/
Verse: 23
Halfverse: a
sa
katʰaṃ
rāgʰavo
vīraḥ
sarvāstrakuśalo
balī
sa
katʰaṃ
rāgʰavo
vīraḥ
sarva
_astra-kuśalo
balī
/
Halfverse: c
na
tvāṃ
hanyāc
cʰarais
tīkṣṇair
iṣṭabʰāryāpahāriṇam
na
tvāṃ
hanyāt
śarais
tīkṣṇair
iṣṭa-bʰāryā
_apahāriṇam
/23/
Verse: 24
Halfverse: a
etac
cānyac
ca
paruṣaṃ
vaidehī
rāvaṇāṅkagā
etac
ca
_anyac
ca
paruṣaṃ
vaidehī
rāvaṇa
_aṅkagā
/
Halfverse: c
bʰayaśokasamāviṣṭā
karuṇaṃ
vilalāpa
ha
bʰaya-śoka-samāviṣṭā
karuṇaṃ
vilalāpa
ha
/24/
Verse: 25
Halfverse: a
tatʰā
bʰr̥śārtāṃ
bahu
caiva
bʰāṣiṇīṃ
tatʰā
bʰr̥śārtāṃ
bahu
caiva
bʰāṣiṇīṃ
tatʰā
bʰr̥śa
_ārtāṃ
bahu
caiva
bʰāṣiṇīṃ
tatʰā
bʰr̥śa
_ārtāṃ
bahu
caiva
bʰāṣiṇīṃ
/
{Gem}
Halfverse: b
vilalāpa
pūrvaṃ
karuṇaṃ
ca
bʰāminīm
vilalāpa
pūrvaṃ
karuṇaṃ
ca
bʰāminīm
vilalāpa
pūrvaṃ
karuṇaṃ
ca
bʰāminīm
vilalāpa
pūrvaṃ
karuṇaṃ
ca
bʰāminīm
/
{Gem}
Halfverse: c
jahāra
pāpas
taruṇīṃ
viveṣṭatīṃ
jahāra
pāpas
taruṇīṃ
viveṣṭatīṃ
jahāra
pāpas
taruṇīṃ
viveṣṭatīṃ
jahāra
pāpas
taruṇīṃ
viveṣṭatīṃ
/
{Gem}
{!}
Halfverse: d
nr̥pātmajām
āgatagātravepatʰum
nr̥pātmajām
āgatagātravepatʰum
nr̥pa
_ātmajām
āgata-gātra-vepatʰum
nr̥pa
_ātmajām
āgata-gātra-vepatʰum
/25/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.