TITUS
Ramayana
Part No. 238
Previous part

Chapter: 50 
Adhyāya 50


Verse: 1 
Halfverse: a    tam alpajīvitaṃ bʰūmau   spʰurantaṃ rākṣasādʰipaḥ
   
tam alpa-jīvitaṃ bʰūmau   spʰurantaṃ rākṣasa_adʰipaḥ /
Halfverse: c    
dadarśa gr̥dʰraṃ patitaṃ   samīpe rāgʰavāśramāt
   
dadarśa gr̥dʰraṃ patitaṃ   samīpe rāgʰav-āśramāt /1/

Verse: 2 
Halfverse: a    
tu tārādʰipamukʰī   rāvaṇena samīkṣya tam
   
tu tārā_adʰipa-mukʰī   rāvaṇena samīkṣya tam /
Halfverse: c    
gr̥dʰrarājaṃ vinihataṃ   vilalāpa suduḥkʰitā
   
gr̥dʰra-rājaṃ vinihataṃ   vilalāpa suduḥkʰitā /2/

Verse: 3 
Halfverse: a    
nimittaṃ lakṣaṇajñānaṃ   śakunisvaradarśanam
   
nimittaṃ lakṣaṇa-jñānaṃ   śakuni-svara-darśanam /
Halfverse: c    
avaśyaṃ sukʰaduḥkʰeṣu   narāṇāṃ pratidr̥śyate
   
avaśyaṃ sukʰa-duḥkʰeṣu   narāṇāṃ pratidr̥śyate /3/

Verse: 4 
Halfverse: a    
na nūnaṃ rāma jānāsi   mahad vyasanam ātmajaḥ
   
na nūnaṃ rāma jānāsi   mahad vyasanam ātmajaḥ /
Halfverse: c    
dʰāvanti nūnaṃ kākutstʰa   madartʰaṃ mr̥gapakṣiṇaḥ
   
dʰāvanti nūnaṃ kākutstʰa   mad-artʰaṃ mr̥ga-pakṣiṇaḥ /4/

Verse: 5 
Halfverse: a    
trāhi mām adya kākutstʰa   lakṣmaṇeti varāṅganā
   
trāhi mām adya kākutstʰa   lakṣmaṇa_iti vara_aṅganā /
Halfverse: c    
susaṃtrastā samākrandac   cʰr̥ṇvatāṃ tu yatʰāntike
   
susaṃtrastā samākrandat   śr̥ṇvatāṃ tu yatʰā_antike /5/

Verse: 6 
Halfverse: a    
tāṃ kliṣṭamālyābʰaraṇāṃ   vilapantīm anātʰavat
   
tāṃ kliṣṭa-mālya_ābʰaraṇāṃ   vilapantīm anātʰavat /
Halfverse: c    
abʰyadʰāvata vaidehīṃ   rāvaṇo rākṣasādʰipaḥ
   
abʰyadʰāvata vaidehīṃ   rāvaṇo rākṣasa_adʰipaḥ /6/

Verse: 7 
Halfverse: a    
tāṃ latām iva veṣṭantīm   āliṅgantīṃ mahādrumān
   
tāṃ latām iva veṣṭantīm   āliṅgantīṃ mahā-drumān /
Halfverse: c    
muñca muñceti bahuśaḥ   pravadan rākṣasādʰipaḥ
   
muñca muñca_iti bahuśaḥ   pravadan rākṣasa_adʰipaḥ /7/

Verse: 8 
Halfverse: a    
krośantīṃ rāma rāmeti   rāmeṇa rahitāṃ vane
   
krośantīṃ rāma rāma_iti   rāmeṇa rahitāṃ vane /
Halfverse: c    
jīvitāntāya keśeṣu   jagrāhāntakasaṃnibʰaḥ
   
jīvita_antāya keśeṣu   jagrāha_antaka-saṃnibʰaḥ /8/

Verse: 9 
Halfverse: a    
pradʰarṣitāyāṃ vaidehyāṃ   babʰūva sacarācaram
   
pradʰarṣitāyāṃ vaidehyāṃ   babʰūva sacara_acaram /
Halfverse: c    
jagat sarvam amaryādaṃ   tamasāndʰena saṃvr̥tam
   
jagat sarvam amaryādaṃ   tamasā_andʰena saṃvr̥tam /9/

Verse: 10 
Halfverse: a    
dr̥ṣṭvā sītāṃ parāmr̥ṣṭāṃ   dīnāṃ divyena cakṣuṣā
   
dr̥ṣṭvā sītāṃ parāmr̥ṣṭāṃ   dīnāṃ divyena cakṣuṣā /
Halfverse: c    
kr̥taṃ kāryam iti śrīmān   vyājahāra pitāmahaḥ
   
kr̥taṃ kāryam iti śrīmān   vyājahāra pitāmahaḥ /10/

Verse: 11 
Halfverse: a    
prahr̥ṣṭā vyatʰitāś cāsan   sarve te paramarṣayaḥ
   
prahr̥ṣṭā vyatʰitāś ca_āsan   sarve te parama-r̥ṣayaḥ /
Halfverse: c    
dr̥ṣṭvā sītāṃ parāmr̥ṣṭāṃ   daṇḍakāraṇyavāsinaḥ
   
dr̥ṣṭvā sītāṃ parāmr̥ṣṭāṃ   daṇḍaka_araṇya-vāsinaḥ /11/

Verse: 12 
Halfverse: a    
sa tu tāṃ rāma rāmeti   rudantīṃ lakṣmaṇeti ca
   
sa tu tāṃ rāma rāma_iti   rudantīṃ lakṣmaṇa_iti ca /
Halfverse: c    
jagāmākāśam ādāya   rāvaṇo rākṣasādʰipaḥ
   
jagāma_ākāśam ādāya   rāvaṇo rākṣasa_adʰipaḥ /12/

Verse: 13 
Halfverse: a    
taptābʰaraṇasarvāṅgī   pītakauśeyavāsanī
   
tapta_ābʰaraṇa-sarva_aṅgī   pīta-kauśeya-vāsanī /
Halfverse: c    
rarāja rājaputrī tu   vidyut saudāmanī yatʰā
   
rarāja rāja-putrī tu   vidyut saudāmanī yatʰā /13/

Verse: 14 
Halfverse: a    
uddʰūtena ca vastreṇa   tasyāḥ pītena rāvaṇaḥ
   
uddʰūtena ca vastreṇa   tasyāḥ pītena rāvaṇaḥ /
Halfverse: c    
adʰikaṃ paribabʰrāja   girir dīpa ivāgninā
   
adʰikaṃ paribabʰrāja   girir dīpa iva_agninā /14/

Verse: 15 
Halfverse: a    
tasyāḥ paramakalyāṇyās   tāmrāṇi surabʰīṇi ca
   
tasyāḥ parama-kalyāṇyās   tāmrāṇi surabʰīṇi ca /
Halfverse: c    
padmapatrāṇi vaidehyā   abʰyakīryanta rāvaṇam
   
padma-patrāṇi vaidehyā   abʰyakīryanta rāvaṇam /15/

Verse: 16 
Halfverse: a    
tasyāḥ kauśeyam uddʰūtam   ākāśe kanakaprabʰam
   
tasyāḥ kauśeyam uddʰūtam   ākāśe kanaka-prabʰam /
Halfverse: c    
babʰau cādityarāgeṇa   tāmram abʰram ivātape
   
babʰau ca_āditya-rāgeṇa   tāmram abʰram iva_ātape /16/

Verse: 17 
Halfverse: a    
tasyās tad vimalaṃ vaktram   ākāśe rāvaṇāṅkagam
   
tasyās tad vimalaṃ vaktram   ākāśe rāvaṇa_aṅkagam /
Halfverse: c    
na rarāja vinā rāmaṃ   vinālam iva paṅkajam
   
na rarāja vinā rāmaṃ   vinālam iva paṅkajam /17/

Verse: 18 
Halfverse: a    
babʰūva jaladaṃ nīlaṃ   bʰittvā candra ivoditaḥ
   
babʰūva jaladaṃ nīlaṃ   bʰittvā candra iva_uditaḥ /
Halfverse: c    
sulalāṭaṃ sukeśāntaṃ   padmagarbʰābʰam avraṇam
   
sulalāṭaṃ sukeśa_antaṃ   padma-garbʰa_ābʰam avraṇam /
Halfverse: e    
śuklaiḥ suvimalair dantaiḥ   prabʰāvadbʰir alaṃkr̥tam
   
śuklaiḥ suvimalair dantaiḥ   prabʰāvadbʰir alaṃkr̥tam /18/

Verse: 19 
Halfverse: a    
ruditaṃ vyapamr̥ṣṭāstraṃ   candravat priyadarśanam
   
ruditaṃ vyapamr̥ṣṭa_astraṃ   candravat priya-darśanam /
Halfverse: c    
sunāsaṃ cārutāmrauṣṭʰam   ākāṣe hāṭakaprabʰam
   
sunāsaṃ cāru-tāmra_oṣṭʰam   ākāṣe hāṭaka-prabʰam /19/

Verse: 20 
Halfverse: a    
rākṣasendrasamādʰūtaṃ   tasyās tad vacanaṃ śubʰam
   
rākṣasa_indra-samādʰūtaṃ   tasyās tad vacanaṃ śubʰam /
Halfverse: c    
śuśubʰe na vinā rāmaṃ   divā candra ivoditaḥ
   
śuśubʰe na vinā rāmaṃ   divā candra iva_uditaḥ /20/

Verse: 21 
Halfverse: a    
hemavarṇā nīlāṅgaṃ   maitʰilī rākṣasādʰipam
   
hema-varṇā nīla_aṅgaṃ   maitʰilī rākṣasa_adʰipam /
Halfverse: c    
śuśubʰe kāñcanī kāñcī   nīlaṃ maṇim ivāśritā
   
śuśubʰe kāñcanī kāñcī   nīlaṃ maṇim iva_āśritā /21/

Verse: 22 
Halfverse: a    
padmagaurī hemābʰā   rāvaṇaṃ janakātmajā
   
padma-gaurī hema_ābʰā   rāvaṇaṃ janaka_ātmajā /
Halfverse: c    
vidyudgʰanam ivāviśya   śuśubʰe taptabʰūṣaṇā
   
vidyud-gʰanam iva_āviśya   śuśubʰe tapta-bʰūṣaṇā /22/

Verse: 23 
Halfverse: a    
tasyā bʰūṣaṇagʰoṣeṇa   vaidehyā rākṣasādʰipaḥ
   
tasyā bʰūṣaṇa-gʰoṣeṇa   vaidehyā rākṣasa_adʰipaḥ /
Halfverse: c    
babʰūva vimalo nīlaḥ   sagʰoṣa iva toyadaḥ
   
babʰūva vimalo nīlaḥ   sagʰoṣa iva toyadaḥ /23/

Verse: 24 
Halfverse: a    
uttamāṅgacyutā tasyāḥ   puṣpavr̥ṣṭiḥ samantataḥ
   
uttama_aṅga-cyutā tasyāḥ   puṣpa-vr̥ṣṭiḥ samantataḥ /
Halfverse: c    
sītāyā hriyamāṇāyāḥ   papāta dʰaraṇītale
   
sītāyā hriyamāṇāyāḥ   papāta dʰaraṇī-tale /24/

Verse: 25 
Halfverse: a    
tu rāvaṇavegena   puṣpavr̥ṣṭiḥ samantataḥ
   
tu rāvaṇa-vegena   puṣpa-vr̥ṣṭiḥ samantataḥ /
Halfverse: c    
samādʰūtā daśagrīvaṃ   punar evābʰyavartata
   
samādʰūtā daśagrīvaṃ   punar eva_abʰyavartata /25/

Verse: 26 
Halfverse: a    
abʰyavartata puṣpāṇāṃ   dʰārā vaiśravaṇānujam
   
abʰyavartata puṣpāṇāṃ   dʰārā vaiśravaṇa_anujam /
Halfverse: c    
nakṣatramālāvimalā   meruṃ nagam ivottamam
   
nakṣatra-mālā-vimalā   meruṃ nagam iva_uttamam /26/

Verse: 27 
Halfverse: a    
caraṇān nūpuraṃ bʰraṣṭaṃ   vaidehyā ratnabʰūṣitam
   
caraṇān nūpuraṃ bʰraṣṭaṃ   vaidehyā ratna-bʰūṣitam /
Halfverse: c    
vidyunmaṇḍalasaṃkāśaṃ   papāta madʰurasvanam
   
vidyun-maṇḍala-saṃkāśaṃ   papāta madʰura-svanam /27/

Verse: 28 
Halfverse: a    
tarupravālaraktā    nīlāṅgaṃ rākṣaseśvaram
   
taru-pravāla-raktā    nīla_aṅgaṃ rākṣasa_īśvaram /
Halfverse: c    
prāśobʰayata vaidehī   gajaṃ kaṣyeva kāñcanī
   
prāśobʰayata vaidehī   gajaṃ kaṣyā_iva kāñcanī /28/

Verse: 29 
Halfverse: a    
tāṃ maholkām ivākāśe   dīpyamānāṃ svatejasā
   
tāṃ mahā_ulkām iva_ākāśe   dīpyamānāṃ sva-tejasā /
Halfverse: c    
jahārākāśam āviśya   sītāṃ vaiśravaṇānujaḥ
   
jahāra_ākāśam āviśya   sītāṃ vaiśravaṇa_anujaḥ /29/

Verse: 30 
Halfverse: a    
tasyās tāny agnivarṇāni   bʰūṣaṇāni mahītale
   
tasyās tāny agni-varṇāni   bʰūṣaṇāni mahī-tale /
Halfverse: c    
sagʰoṣāṇy avakīryanta   kṣīṇās tārā ivāmbarāt
   
sagʰoṣāṇy avakīryanta   kṣīṇās tārā iva_ambarāt /30/

Verse: 31 
Halfverse: a    
tasyāḥ stanāntarād bʰraṣṭo   hāras tārādʰipadyutiḥ
   
tasyāḥ stana_antarād bʰraṣṭo   hāras tārā_adʰipa-dyutiḥ /
Halfverse: c    
vaidehyā nipatan bʰāti   gaṅgeva gaganāc cyutā
   
vaidehyā nipatan bʰāti   gaṅgā_iva gaganāc cyutā /31/

Verse: 32 
Halfverse: a    
utpāta vātābʰihatā   nānādvija gaṇāyutāḥ
   
utpāta vāta_abʰihatā   nānā-dvija gaṇa_āyutāḥ /
Halfverse: c    
bʰair iti vidʰūtāgrā   vyājahrur iva pādapāḥ
   
bʰair iti vidʰūta_agrā   vyājahrur iva pādapāḥ /32/

Verse: 33 
Halfverse: a    
nalinyo dʰvastakamalās   trastamīnajale carāḥ
   
nalinyo dʰvasta-kamalās   trasta-mīna-jale carāḥ /
Halfverse: c    
sakʰīm iva gatotsāhāṃ   śocantīva sma maitʰilīm
   
sakʰīm iva gata_utsāhāṃ   śocanti_iva sma maitʰilīm /33/

Verse: 34 
Halfverse: a    
samantād abʰisaṃpatya   siṃhavyāgʰramr̥gadvijāḥ
   
samantād abʰisaṃpatya   siṃha-vyāgʰra-mr̥ga-dvijāḥ /
Halfverse: c    
anvadʰāvaṃs tadā roṣāt   sītāccʰāyānugāminaḥ
   
anvadʰāvaṃs tadā roṣāt   sītāc-cʰāyā_anugāminaḥ /34/

Verse: 35 
Halfverse: a    
jalaprapātāsramukʰāḥ   śr̥ṅgair uccʰritabāhavaḥ
   
jala-prapāta_asra-mukʰāḥ   śr̥ṅgair uccʰrita-bāhavaḥ /
Halfverse: c    
sītāyāṃ hriyamāṇāyāṃ   vikrośantīva parvatāḥ
   
sītāyāṃ hriyamāṇāyāṃ   vikrośanti_iva parvatāḥ /35/

Verse: 36 
Halfverse: a    
hriyamāṇāṃ tu vaidehīṃ   dr̥ṣṭvā dīno divākaraḥ
   
hriyamāṇāṃ tu vaidehīṃ   dr̥ṣṭvā dīno divā-karaḥ /
Halfverse: c    
pravidʰvastaprabʰaḥ śrīmān   āsīt pāṇḍuramaṇḍalaḥ
   
pravidʰvasta-prabʰaḥ śrīmān   āsīt pāṇḍura-maṇḍalaḥ /36/

Verse: 37 
Halfverse: a    
nāsti dʰarmaḥ kutaḥ satyaṃ   nārjavaṃ nānr̥śaṃsatā
   
na_asti dʰarmaḥ kutaḥ satyaṃ   na_ārjavaṃ na_anr̥śaṃsatā /
Halfverse: c    
yatra rāmasya vaidehīṃ   bʰāryāṃ harati rāvaṇaḥ
   
yatra rāmasya vaidehīṃ   bʰāryāṃ harati rāvaṇaḥ /37/

Verse: 38 
Halfverse: a    
iti sarvāṇi bʰūtāni   gaṇaśaḥ paryadevayan
   
iti sarvāṇi bʰūtāni   gaṇaśaḥ paryadevayan /
Halfverse: c    
vitrastakā dīnamukʰā   rurudur mr̥gapotakāḥ
   
vitrastakā dīna-mukʰā   rurudur mr̥ga-potakāḥ /38/

Verse: 39 
Halfverse: a    
udvīkṣyodvīkṣya nayanair   āsrapātāvilekṣaṇāḥ
   
udvīkṣya_udvīkṣya nayanair   āsra-pāta_āvila_īkṣaṇāḥ /
Halfverse: c    
supravepitagātrāś ca   babʰūvur vanadevatāḥ
   
supravepita-gātrāś ca   babʰūvur vana-devatāḥ /39/

Verse: 40 
Halfverse: a    
vikrośantīṃ dr̥ḍʰaṃ sītāṃ   dr̥ṣṭvā duḥkʰaṃ tatʰā gatām
   
vikrośantīṃ dr̥ḍʰaṃ sītāṃ   dr̥ṣṭvā duḥkʰaṃ tatʰā gatām /
Halfverse: c    
tāṃ tu lakṣmaṇa rāmeti   krośantīṃ madʰurasvarām
   
tāṃ tu lakṣmaṇa rāma_iti   krośantīṃ madʰura-svarām /

Verse: 41 
Halfverse: a    
avekṣamāṇāṃ bahuṣo   vaidehīṃ dʰaraṇītalam
   
avekṣamāṇāṃ bahuṣo   vaidehīṃ dʰaraṇī-talam /
Halfverse: c    
sa tām ākulakeśāntāṃ   vipramr̥ṣṭaviśeṣakām
   
sa tām ākula-keśa_antāṃ   vipramr̥ṣṭa-viśeṣakām /
Halfverse: e    
jahārātmavināśāya   daśagrīvo manasvinām
   
jahāra_ātma-vināśāya   daśagrīvo manasvinām /41/

Verse: 42 


Halfverse: a    
tatas tu cārudatī śucismitā    tatas tu cārudatī śucismitā
   
tatas tu cāru-datī śuci-smitā    tatas tu cāru-datī śuci-smitā / {Gem}
Halfverse: b    
vinākr̥tā bandʰujanena maitʰilī    vinākr̥tā bandʰujanena maitʰilī
   
vinā-kr̥tā bandʰu-janena maitʰilī    vinā-kr̥tā bandʰu-janena maitʰilī / {Gem}
Halfverse: c    
apaśyatī rāgʰavalakṣmaṇāv ubʰau    apaśyatī rāgʰavalakṣmaṇāv ubʰau
   
apaśyatī rāgʰava-lakṣmaṇāv ubʰau    apaśyatī rāgʰava-lakṣmaṇāv ubʰau / {apaśyantī!!} {Gem} {XXX}
Halfverse: d    
vivarṇavaktrā bʰayabʰārapīḍitā    vivarṇavaktrā bʰayabʰārapīḍitā
   
vivarṇa-vaktrā bʰaya-bʰāra-pīḍitā    vivarṇa-vaktrā bʰaya-bʰāra-pīḍitā /42/ {E} {Gem} {!}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.