TITUS
Ramayana
Part No. 238
Chapter: 50
Adhyāya
50
Verse: 1
Halfverse: a
tam
alpajīvitaṃ
bʰūmau
spʰurantaṃ
rākṣasādʰipaḥ
tam
alpa-jīvitaṃ
bʰūmau
spʰurantaṃ
rākṣasa
_adʰipaḥ
/
Halfverse: c
dadarśa
gr̥dʰraṃ
patitaṃ
samīpe
rāgʰavāśramāt
dadarśa
gr̥dʰraṃ
patitaṃ
samīpe
rāgʰav-āśramāt
/1/
Verse: 2
Halfverse: a
sā
tu
tārādʰipamukʰī
rāvaṇena
samīkṣya
tam
sā
tu
tārā
_adʰipa-mukʰī
rāvaṇena
samīkṣya
tam
/
Halfverse: c
gr̥dʰrarājaṃ
vinihataṃ
vilalāpa
suduḥkʰitā
gr̥dʰra-rājaṃ
vinihataṃ
vilalāpa
suduḥkʰitā
/2/
Verse: 3
Halfverse: a
nimittaṃ
lakṣaṇajñānaṃ
śakunisvaradarśanam
nimittaṃ
lakṣaṇa-jñānaṃ
śakuni-svara-darśanam
/
Halfverse: c
avaśyaṃ
sukʰaduḥkʰeṣu
narāṇāṃ
pratidr̥śyate
avaśyaṃ
sukʰa-duḥkʰeṣu
narāṇāṃ
pratidr̥śyate
/3/
Verse: 4
Halfverse: a
na
nūnaṃ
rāma
jānāsi
mahad
vyasanam
ātmajaḥ
na
nūnaṃ
rāma
jānāsi
mahad
vyasanam
ātmajaḥ
/
Halfverse: c
dʰāvanti
nūnaṃ
kākutstʰa
madartʰaṃ
mr̥gapakṣiṇaḥ
dʰāvanti
nūnaṃ
kākutstʰa
mad-artʰaṃ
mr̥ga-pakṣiṇaḥ
/4/
Verse: 5
Halfverse: a
trāhi
mām
adya
kākutstʰa
lakṣmaṇeti
varāṅganā
trāhi
mām
adya
kākutstʰa
lakṣmaṇa
_iti
vara
_aṅganā
/
Halfverse: c
susaṃtrastā
samākrandac
cʰr̥ṇvatāṃ
tu
yatʰāntike
susaṃtrastā
samākrandat
śr̥ṇvatāṃ
tu
yatʰā
_antike
/5/
Verse: 6
Halfverse: a
tāṃ
kliṣṭamālyābʰaraṇāṃ
vilapantīm
anātʰavat
tāṃ
kliṣṭa-mālya
_ābʰaraṇāṃ
vilapantīm
anātʰavat
/
Halfverse: c
abʰyadʰāvata
vaidehīṃ
rāvaṇo
rākṣasādʰipaḥ
abʰyadʰāvata
vaidehīṃ
rāvaṇo
rākṣasa
_adʰipaḥ
/6/
Verse: 7
Halfverse: a
tāṃ
latām
iva
veṣṭantīm
āliṅgantīṃ
mahādrumān
tāṃ
latām
iva
veṣṭantīm
āliṅgantīṃ
mahā-drumān
/
Halfverse: c
muñca
muñceti
bahuśaḥ
pravadan
rākṣasādʰipaḥ
muñca
muñca
_iti
bahuśaḥ
pravadan
rākṣasa
_adʰipaḥ
/7/
Verse: 8
Halfverse: a
krośantīṃ
rāma
rāmeti
rāmeṇa
rahitāṃ
vane
krośantīṃ
rāma
rāma
_iti
rāmeṇa
rahitāṃ
vane
/
Halfverse: c
jīvitāntāya
keśeṣu
jagrāhāntakasaṃnibʰaḥ
jīvita
_antāya
keśeṣu
jagrāha
_antaka-saṃnibʰaḥ
/8/
Verse: 9
Halfverse: a
pradʰarṣitāyāṃ
vaidehyāṃ
babʰūva
sacarācaram
pradʰarṣitāyāṃ
vaidehyāṃ
babʰūva
sacara
_acaram
/
Halfverse: c
jagat
sarvam
amaryādaṃ
tamasāndʰena
saṃvr̥tam
jagat
sarvam
amaryādaṃ
tamasā
_andʰena
saṃvr̥tam
/9/
Verse: 10
Halfverse: a
dr̥ṣṭvā
sītāṃ
parāmr̥ṣṭāṃ
dīnāṃ
divyena
cakṣuṣā
dr̥ṣṭvā
sītāṃ
parāmr̥ṣṭāṃ
dīnāṃ
divyena
cakṣuṣā
/
Halfverse: c
kr̥taṃ
kāryam
iti
śrīmān
vyājahāra
pitāmahaḥ
kr̥taṃ
kāryam
iti
śrīmān
vyājahāra
pitāmahaḥ
/10/
Verse: 11
Halfverse: a
prahr̥ṣṭā
vyatʰitāś
cāsan
sarve
te
paramarṣayaḥ
prahr̥ṣṭā
vyatʰitāś
ca
_āsan
sarve
te
parama-r̥ṣayaḥ
/
Halfverse: c
dr̥ṣṭvā
sītāṃ
parāmr̥ṣṭāṃ
daṇḍakāraṇyavāsinaḥ
dr̥ṣṭvā
sītāṃ
parāmr̥ṣṭāṃ
daṇḍaka
_araṇya-vāsinaḥ
/11/
Verse: 12
Halfverse: a
sa
tu
tāṃ
rāma
rāmeti
rudantīṃ
lakṣmaṇeti
ca
sa
tu
tāṃ
rāma
rāma
_iti
rudantīṃ
lakṣmaṇa
_iti
ca
/
Halfverse: c
jagāmākāśam
ādāya
rāvaṇo
rākṣasādʰipaḥ
jagāma
_ākāśam
ādāya
rāvaṇo
rākṣasa
_adʰipaḥ
/12/
Verse: 13
Halfverse: a
taptābʰaraṇasarvāṅgī
pītakauśeyavāsanī
tapta
_ābʰaraṇa-sarva
_aṅgī
pīta-kauśeya-vāsanī
/
Halfverse: c
rarāja
rājaputrī
tu
vidyut
saudāmanī
yatʰā
rarāja
rāja-putrī
tu
vidyut
saudāmanī
yatʰā
/13/
Verse: 14
Halfverse: a
uddʰūtena
ca
vastreṇa
tasyāḥ
pītena
rāvaṇaḥ
uddʰūtena
ca
vastreṇa
tasyāḥ
pītena
rāvaṇaḥ
/
Halfverse: c
adʰikaṃ
paribabʰrāja
girir
dīpa
ivāgninā
adʰikaṃ
paribabʰrāja
girir
dīpa
iva
_agninā
/14/
Verse: 15
Halfverse: a
tasyāḥ
paramakalyāṇyās
tāmrāṇi
surabʰīṇi
ca
tasyāḥ
parama-kalyāṇyās
tāmrāṇi
surabʰīṇi
ca
/
Halfverse: c
padmapatrāṇi
vaidehyā
abʰyakīryanta
rāvaṇam
padma-patrāṇi
vaidehyā
abʰyakīryanta
rāvaṇam
/15/
Verse: 16
Halfverse: a
tasyāḥ
kauśeyam
uddʰūtam
ākāśe
kanakaprabʰam
tasyāḥ
kauśeyam
uddʰūtam
ākāśe
kanaka-prabʰam
/
Halfverse: c
babʰau
cādityarāgeṇa
tāmram
abʰram
ivātape
babʰau
ca
_āditya-rāgeṇa
tāmram
abʰram
iva
_ātape
/16/
Verse: 17
Halfverse: a
tasyās
tad
vimalaṃ
vaktram
ākāśe
rāvaṇāṅkagam
tasyās
tad
vimalaṃ
vaktram
ākāśe
rāvaṇa
_aṅkagam
/
Halfverse: c
na
rarāja
vinā
rāmaṃ
vinālam
iva
paṅkajam
na
rarāja
vinā
rāmaṃ
vinālam
iva
paṅkajam
/17/
Verse: 18
Halfverse: a
babʰūva
jaladaṃ
nīlaṃ
bʰittvā
candra
ivoditaḥ
babʰūva
jaladaṃ
nīlaṃ
bʰittvā
candra
iva
_uditaḥ
/
Halfverse: c
sulalāṭaṃ
sukeśāntaṃ
padmagarbʰābʰam
avraṇam
sulalāṭaṃ
sukeśa
_antaṃ
padma-garbʰa
_ābʰam
avraṇam
/
Halfverse: e
śuklaiḥ
suvimalair
dantaiḥ
prabʰāvadbʰir
alaṃkr̥tam
śuklaiḥ
suvimalair
dantaiḥ
prabʰāvadbʰir
alaṃkr̥tam
/18/
Verse: 19
Halfverse: a
ruditaṃ
vyapamr̥ṣṭāstraṃ
candravat
priyadarśanam
ruditaṃ
vyapamr̥ṣṭa
_astraṃ
candravat
priya-darśanam
/
Halfverse: c
sunāsaṃ
cārutāmrauṣṭʰam
ākāṣe
hāṭakaprabʰam
sunāsaṃ
cāru-tāmra
_oṣṭʰam
ākāṣe
hāṭaka-prabʰam
/19/
Verse: 20
Halfverse: a
rākṣasendrasamādʰūtaṃ
tasyās
tad
vacanaṃ
śubʰam
rākṣasa
_indra-samādʰūtaṃ
tasyās
tad
vacanaṃ
śubʰam
/
Halfverse: c
śuśubʰe
na
vinā
rāmaṃ
divā
candra
ivoditaḥ
śuśubʰe
na
vinā
rāmaṃ
divā
candra
iva
_uditaḥ
/20/
Verse: 21
Halfverse: a
sā
hemavarṇā
nīlāṅgaṃ
maitʰilī
rākṣasādʰipam
sā
hema-varṇā
nīla
_aṅgaṃ
maitʰilī
rākṣasa
_adʰipam
/
Halfverse: c
śuśubʰe
kāñcanī
kāñcī
nīlaṃ
maṇim
ivāśritā
śuśubʰe
kāñcanī
kāñcī
nīlaṃ
maṇim
iva
_āśritā
/21/
Verse: 22
Halfverse: a
sā
padmagaurī
hemābʰā
rāvaṇaṃ
janakātmajā
sā
padma-gaurī
hema
_ābʰā
rāvaṇaṃ
janaka
_ātmajā
/
Halfverse: c
vidyudgʰanam
ivāviśya
śuśubʰe
taptabʰūṣaṇā
vidyud-gʰanam
iva
_āviśya
śuśubʰe
tapta-bʰūṣaṇā
/22/
Verse: 23
Halfverse: a
tasyā
bʰūṣaṇagʰoṣeṇa
vaidehyā
rākṣasādʰipaḥ
tasyā
bʰūṣaṇa-gʰoṣeṇa
vaidehyā
rākṣasa
_adʰipaḥ
/
Halfverse: c
babʰūva
vimalo
nīlaḥ
sagʰoṣa
iva
toyadaḥ
babʰūva
vimalo
nīlaḥ
sagʰoṣa
iva
toyadaḥ
/23/
Verse: 24
Halfverse: a
uttamāṅgacyutā
tasyāḥ
puṣpavr̥ṣṭiḥ
samantataḥ
uttama
_aṅga-cyutā
tasyāḥ
puṣpa-vr̥ṣṭiḥ
samantataḥ
/
Halfverse: c
sītāyā
hriyamāṇāyāḥ
papāta
dʰaraṇītale
sītāyā
hriyamāṇāyāḥ
papāta
dʰaraṇī-tale
/24/
Verse: 25
Halfverse: a
sā
tu
rāvaṇavegena
puṣpavr̥ṣṭiḥ
samantataḥ
sā
tu
rāvaṇa-vegena
puṣpa-vr̥ṣṭiḥ
samantataḥ
/
Halfverse: c
samādʰūtā
daśagrīvaṃ
punar
evābʰyavartata
samādʰūtā
daśagrīvaṃ
punar
eva
_abʰyavartata
/25/
Verse: 26
Halfverse: a
abʰyavartata
puṣpāṇāṃ
dʰārā
vaiśravaṇānujam
abʰyavartata
puṣpāṇāṃ
dʰārā
vaiśravaṇa
_anujam
/
Halfverse: c
nakṣatramālāvimalā
meruṃ
nagam
ivottamam
nakṣatra-mālā-vimalā
meruṃ
nagam
iva
_uttamam
/26/
Verse: 27
Halfverse: a
caraṇān
nūpuraṃ
bʰraṣṭaṃ
vaidehyā
ratnabʰūṣitam
caraṇān
nūpuraṃ
bʰraṣṭaṃ
vaidehyā
ratna-bʰūṣitam
/
Halfverse: c
vidyunmaṇḍalasaṃkāśaṃ
papāta
madʰurasvanam
vidyun-maṇḍala-saṃkāśaṃ
papāta
madʰura-svanam
/27/
Verse: 28
Halfverse: a
tarupravālaraktā
sā
nīlāṅgaṃ
rākṣaseśvaram
taru-pravāla-raktā
sā
nīla
_aṅgaṃ
rākṣasa
_īśvaram
/
Halfverse: c
prāśobʰayata
vaidehī
gajaṃ
kaṣyeva
kāñcanī
prāśobʰayata
vaidehī
gajaṃ
kaṣyā
_iva
kāñcanī
/28/
Verse: 29
Halfverse: a
tāṃ
maholkām
ivākāśe
dīpyamānāṃ
svatejasā
tāṃ
mahā
_ulkām
iva
_ākāśe
dīpyamānāṃ
sva-tejasā
/
Halfverse: c
jahārākāśam
āviśya
sītāṃ
vaiśravaṇānujaḥ
jahāra
_ākāśam
āviśya
sītāṃ
vaiśravaṇa
_anujaḥ
/29/
Verse: 30
Halfverse: a
tasyās
tāny
agnivarṇāni
bʰūṣaṇāni
mahītale
tasyās
tāny
agni-varṇāni
bʰūṣaṇāni
mahī-tale
/
Halfverse: c
sagʰoṣāṇy
avakīryanta
kṣīṇās
tārā
ivāmbarāt
sagʰoṣāṇy
avakīryanta
kṣīṇās
tārā
iva
_ambarāt
/30/
Verse: 31
Halfverse: a
tasyāḥ
stanāntarād
bʰraṣṭo
hāras
tārādʰipadyutiḥ
tasyāḥ
stana
_antarād
bʰraṣṭo
hāras
tārā
_adʰipa-dyutiḥ
/
Halfverse: c
vaidehyā
nipatan
bʰāti
gaṅgeva
gaganāc
cyutā
vaidehyā
nipatan
bʰāti
gaṅgā
_iva
gaganāc
cyutā
/31/
Verse: 32
Halfverse: a
utpāta
vātābʰihatā
nānādvija
gaṇāyutāḥ
utpāta
vāta
_abʰihatā
nānā-dvija
gaṇa
_āyutāḥ
/
Halfverse: c
mā
bʰair
iti
vidʰūtāgrā
vyājahrur
iva
pādapāḥ
mā
bʰair
iti
vidʰūta
_agrā
vyājahrur
iva
pādapāḥ
/32/
Verse: 33
Halfverse: a
nalinyo
dʰvastakamalās
trastamīnajale
carāḥ
nalinyo
dʰvasta-kamalās
trasta-mīna-jale
carāḥ
/
Halfverse: c
sakʰīm
iva
gatotsāhāṃ
śocantīva
sma
maitʰilīm
sakʰīm
iva
gata
_utsāhāṃ
śocanti
_iva
sma
maitʰilīm
/33/
Verse: 34
Halfverse: a
samantād
abʰisaṃpatya
siṃhavyāgʰramr̥gadvijāḥ
samantād
abʰisaṃpatya
siṃha-vyāgʰra-mr̥ga-dvijāḥ
/
Halfverse: c
anvadʰāvaṃs
tadā
roṣāt
sītāccʰāyānugāminaḥ
anvadʰāvaṃs
tadā
roṣāt
sītāc-cʰāyā
_anugāminaḥ
/34/
Verse: 35
Halfverse: a
jalaprapātāsramukʰāḥ
śr̥ṅgair
uccʰritabāhavaḥ
jala-prapāta
_asra-mukʰāḥ
śr̥ṅgair
uccʰrita-bāhavaḥ
/
Halfverse: c
sītāyāṃ
hriyamāṇāyāṃ
vikrośantīva
parvatāḥ
sītāyāṃ
hriyamāṇāyāṃ
vikrośanti
_iva
parvatāḥ
/35/
Verse: 36
Halfverse: a
hriyamāṇāṃ
tu
vaidehīṃ
dr̥ṣṭvā
dīno
divākaraḥ
hriyamāṇāṃ
tu
vaidehīṃ
dr̥ṣṭvā
dīno
divā-karaḥ
/
Halfverse: c
pravidʰvastaprabʰaḥ
śrīmān
āsīt
pāṇḍuramaṇḍalaḥ
pravidʰvasta-prabʰaḥ
śrīmān
āsīt
pāṇḍura-maṇḍalaḥ
/36/
Verse: 37
Halfverse: a
nāsti
dʰarmaḥ
kutaḥ
satyaṃ
nārjavaṃ
nānr̥śaṃsatā
na
_asti
dʰarmaḥ
kutaḥ
satyaṃ
na
_ārjavaṃ
na
_anr̥śaṃsatā
/
Halfverse: c
yatra
rāmasya
vaidehīṃ
bʰāryāṃ
harati
rāvaṇaḥ
yatra
rāmasya
vaidehīṃ
bʰāryāṃ
harati
rāvaṇaḥ
/37/
Verse: 38
Halfverse: a
iti
sarvāṇi
bʰūtāni
gaṇaśaḥ
paryadevayan
iti
sarvāṇi
bʰūtāni
gaṇaśaḥ
paryadevayan
/
Halfverse: c
vitrastakā
dīnamukʰā
rurudur
mr̥gapotakāḥ
vitrastakā
dīna-mukʰā
rurudur
mr̥ga-potakāḥ
/38/
Verse: 39
Halfverse: a
udvīkṣyodvīkṣya
nayanair
āsrapātāvilekṣaṇāḥ
udvīkṣya
_udvīkṣya
nayanair
āsra-pāta
_āvila
_īkṣaṇāḥ
/
Halfverse: c
supravepitagātrāś
ca
babʰūvur
vanadevatāḥ
supravepita-gātrāś
ca
babʰūvur
vana-devatāḥ
/39/
Verse: 40
Halfverse: a
vikrośantīṃ
dr̥ḍʰaṃ
sītāṃ
dr̥ṣṭvā
duḥkʰaṃ
tatʰā
gatām
vikrośantīṃ
dr̥ḍʰaṃ
sītāṃ
dr̥ṣṭvā
duḥkʰaṃ
tatʰā
gatām
/
Halfverse: c
tāṃ
tu
lakṣmaṇa
rāmeti
krośantīṃ
madʰurasvarām
tāṃ
tu
lakṣmaṇa
rāma
_iti
krośantīṃ
madʰura-svarām
/
Verse: 41
Halfverse: a
avekṣamāṇāṃ
bahuṣo
vaidehīṃ
dʰaraṇītalam
avekṣamāṇāṃ
bahuṣo
vaidehīṃ
dʰaraṇī-talam
/
Halfverse: c
sa
tām
ākulakeśāntāṃ
vipramr̥ṣṭaviśeṣakām
sa
tām
ākula-keśa
_antāṃ
vipramr̥ṣṭa-viśeṣakām
/
Halfverse: e
jahārātmavināśāya
daśagrīvo
manasvinām
jahāra
_ātma-vināśāya
daśagrīvo
manasvinām
/41/
Verse: 42
Halfverse: a
tatas
tu
sā
cārudatī
śucismitā
tatas
tu
sā
cārudatī
śucismitā
tatas
tu
sā
cāru-datī
śuci-smitā
tatas
tu
sā
cāru-datī
śuci-smitā
/
{Gem}
Halfverse: b
vinākr̥tā
bandʰujanena
maitʰilī
vinākr̥tā
bandʰujanena
maitʰilī
vinā-kr̥tā
bandʰu-janena
maitʰilī
vinā-kr̥tā
bandʰu-janena
maitʰilī
/
{Gem}
Halfverse: c
apaśyatī
rāgʰavalakṣmaṇāv
ubʰau
apaśyatī
rāgʰavalakṣmaṇāv
ubʰau
apaśyatī
rāgʰava-lakṣmaṇāv
ubʰau
apaśyatī
rāgʰava-lakṣmaṇāv
ubʰau
/
{apaśyantī
!!}
{Gem}
{XXX}
Halfverse: d
vivarṇavaktrā
bʰayabʰārapīḍitā
vivarṇavaktrā
bʰayabʰārapīḍitā
vivarṇa-vaktrā
bʰaya-bʰāra-pīḍitā
vivarṇa-vaktrā
bʰaya-bʰāra-pīḍitā
/42/
{E}
{Gem}
{!}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.