TITUS
Ramayana
Part No. 237
Chapter: 49
Adhyāya
49
Verse: 1
Halfverse: a
ity
uktasya
yatʰānyāyaṃ
rāvaṇasya
jaṭāyuṣā
ity
uktasya
yatʰā-nyāyaṃ
rāvaṇasya
jaṭāyuṣā
/
Halfverse: c
kruddʰasyāgninibʰāḥ
sarvā
rejur
viṃśatidr̥ṣṭayaḥ
kruddʰasya
_agni-nibʰāḥ
sarvā
rejur
viṃśati-dr̥ṣṭayaḥ
/1/
Verse: 2
Halfverse: a
saṃraktanayanaḥ
kopāt
taptakāñcanakuṇḍalaḥ
saṃrakta-nayanaḥ
kopāt
tapta-kāñcana-kuṇḍalaḥ
/
Halfverse: c
rākṣasendro
'bʰidudrāva
patagendram
amarṣaṇaḥ
rākṣasa
_indro
_abʰidudrāva
pataga
_indram
amarṣaṇaḥ
/2/
Verse: 3
Halfverse: a
sa
saṃprahāras
tumulas
tayos
tasmin
mahāvane
sa
saṃprahāras
tumulas
tayos
tasmin
mahā-vane
/
Halfverse: c
babʰūva
vātoddʰatayor
megʰayor
gagane
yatʰā
babʰūva
vāta
_uddʰatayor
megʰayor
gagane
yatʰā
/3/
Verse: 4
Halfverse: a
tad
babʰūvādbʰutaṃ
yuddʰaṃ
gr̥dʰrarākṣasayos
tadā
tad
babʰūva
_adbʰutaṃ
yuddʰaṃ
gr̥dʰra-rākṣasayos
tadā
/
Halfverse: c
sapakṣayor
mālyavator
mahāparvatayor
iva
sapakṣayor
mālyavator
mahā-parvatayor
iva
/4/
Verse: 5
Halfverse: a
tato
nālīkanārācais
tīkṣṇāgraiś
ca
vikarṇibʰiḥ
tato
nālīka-nārācais
tīkṣṇa
_agraiś
ca
vikarṇibʰiḥ
/
Halfverse: c
abʰyavarṣan
mahāgʰorair
gr̥dʰrarājaṃ
mahābalaḥ
abʰyavarṣan
mahā-gʰorair
gr̥dʰra-rājaṃ
mahā-balaḥ
/5/
Verse: 6
Halfverse: a
sa
tāni
śarajālāni
gr̥dʰraḥ
patraratʰeśvaraḥ
sa
tāni
śara-jālāni
gr̥dʰraḥ
patra-ratʰa
_īśvaraḥ
/
Halfverse: c
jaṭāyuḥ
pratijagrāha
rāvaṇāstrāṇi
saṃyuge
jaṭāyuḥ
pratijagrāha
rāvaṇa
_astrāṇi
saṃyuge
/6/
Verse: 7
Halfverse: a
tasya
tīkṣṇanakʰābʰyāṃ
tu
caraṇābʰyāṃ
mahābalaḥ
tasya
tīkṣṇa-nakʰābʰyāṃ
tu
caraṇābʰyāṃ
mahā-balaḥ
/
Halfverse: c
cakāra
bahudʰā
gātre
vraṇān
patagasattamaḥ
cakāra
bahudʰā
gātre
vraṇān
pataga-sattamaḥ
/7/
Verse: 8
Halfverse: a
atʰa
krodʰād
daśagrīvo
jagrāha
daśamārgaṇān
atʰa
krodʰād
daśagrīvo
jagrāha
daśa-mārgaṇān
/
Halfverse: c
mr̥tyudaṇḍanibʰān
gʰorāñ
śatrumardanakāṅkṣayā
mr̥tyu-daṇḍa-nibʰān
gʰorān
śatru-mardana-kāṅkṣayā
/8/
Verse: 9
Halfverse: a
sa
tair
bāṇair
mahāvīryaḥ
pūrṇamuktair
ajihmagaiḥ
sa
tair
bāṇair
mahā-vīryaḥ
pūrṇa-muktair
ajihmagaiḥ
/
Halfverse: c
bibʰeda
niśitais
tīkṣṇair
gr̥dʰraṃ
gʰoraiḥ
śilīmukʰaiḥ
bibʰeda
niśitais
tīkṣṇair
gr̥dʰraṃ
gʰoraiḥ
śilī-mukʰaiḥ
/9/
Verse: 10
Halfverse: a
sa
rākṣasaratʰe
paśyañ
jānakīṃ
bāṣpalocanām
sa
rākṣasa-ratʰe
paśyan
jānakīṃ
bāṣpa-locanām
/
Halfverse: c
acintayitvā
bāṇāṃs
tān
rākṣasaṃ
samabʰidravat
acintayitvā
bāṇāṃs
tān
rākṣasaṃ
samabʰidravat
/10/
Verse: 11
Halfverse: a
tato
'sya
saśaraṃ
cāpaṃ
muktāmaṇivibʰūṣitam
tato
_asya
saśaraṃ
cāpaṃ
muktā-maṇi-vibʰūṣitam
/
Halfverse: c
caraṇābʰyāṃ
mahātejā
babʰañja
patageśvaraḥ
caraṇābʰyāṃ
mahā-tejā
babʰañja
pataga
_īśvaraḥ
/11/
Verse: 12
Halfverse: a
tac
cāgnisadr̥śaṃ
dīptaṃ
rāvaṇasya
śarāvaram
tac
ca
_agni-sadr̥śaṃ
dīptaṃ
rāvaṇasya
śara
_avaram
/
Halfverse: c
pakṣābʰyāṃ
ca
mahātejā
vyadʰunot
patageśvaraḥ
pakṣābʰyāṃ
ca
mahā-tejā
vyadʰunot
pataga
_īśvaraḥ
/12/
Verse: 13
Halfverse: a
kāñcanoraścʰadān
divyān
piśācavadanān
kʰarān
kāñcana
_uraś-cʰadān
divyān
piśāca-vadanān
kʰarān
/
Halfverse: c
tāṃś
cāsya
javasaṃpannāñ
jagʰāna
samare
balī
tāṃś
ca
_asya
java-saṃpannān
jagʰāna
samare
balī
/13/
Verse: 14
Halfverse: a
varaṃ
triveṇusaṃpannaṃ
kāmagaṃ
pāvakārciṣam
varaṃ
triveṇu-saṃpannaṃ
kāmagaṃ
pāvaka
_arciṣam
/
Halfverse: c
maṇihemavicitrāṅgaṃ
babʰañja
ca
mahāratʰam
maṇi-hema-vicitra
_aṅgaṃ
babʰañja
ca
mahā-ratʰam
/
Halfverse: e
pūrṇacandrapratīkāśaṃ
cʰatraṃ
ca
vyajanaiḥ
saha
pūrṇa-candra-pratīkāśaṃ
cʰatraṃ
ca
vyajanaiḥ
saha
/14/
Verse: 15
Halfverse: a
sa
bʰagnadʰanvā
viratʰo
hatāśvo
hatasāratʰiḥ
sa
bʰagna-dʰanvā
viratʰo
hata
_aśvo
hata-sāratʰiḥ
/
Halfverse: c
aṅkenādāya
vaidehīṃ
papāta
bʰuvi
rāvaṇaḥ
aṅkena
_ādāya
vaidehīṃ
papāta
bʰuvi
rāvaṇaḥ
/15/
Verse: 16
Halfverse: a
dr̥ṣṭvā
nipatitaṃ
bʰūmau
rāvaṇaṃ
bʰagnavāhanam
dr̥ṣṭvā
nipatitaṃ
bʰūmau
rāvaṇaṃ
bʰagna-vāhanam
/
Halfverse: c
sādʰu
sādʰv
iti
bʰūtāni
gr̥dʰrarājam
apūjayan
sādʰu
sādʰv
iti
bʰūtāni
gr̥dʰra-rājam
apūjayan
/16/
Verse: 17
Halfverse: a
pariśrāntaṃ
tu
taṃ
dr̥ṣṭvā
jarayā
pakṣiyūtʰapam
pariśrāntaṃ
tu
taṃ
dr̥ṣṭvā
jarayā
pakṣi-yūtʰapam
/
Halfverse: c
utpapāta
punar
hr̥ṣṭo
maitʰilīṃ
gr̥hya
rāvaṇaḥ
utpapāta
punar
hr̥ṣṭo
maitʰilīṃ
gr̥hya
rāvaṇaḥ
/17/
Verse: 18
Halfverse: a
taṃ
prahr̥ṣṭaṃ
nidʰāyāṅke
gaccʰantaṃ
janakātmajām
taṃ
prahr̥ṣṭaṃ
nidʰāya
_aṅke
gaccʰantaṃ
janaka
_ātmajām
/
Halfverse: c
gr̥dʰrarājaḥ
samutpatya
jaṭāyur
idam
abravīt
gr̥dʰra-rājaḥ
samutpatya
jaṭāyur
idam
abravīt
/18/
Verse: 19
Halfverse: a
vajrasaṃsparśabāṇasya
bʰāryāṃ
rāmasya
rāvaṇa
vajra-saṃsparśa-bāṇasya
bʰāryāṃ
rāmasya
rāvaṇa
/
{!}
Halfverse: c
alpabuddʰe
harasy
enāṃ
vadʰāya
kʰalu
rakṣasām
alpa-buddʰe
harasy
enāṃ
vadʰāya
kʰalu
rakṣasām
/19/
Verse: 20
Halfverse: a
samitrabandʰuḥ
sāmātyaḥ
sabalaḥ
sapariccʰadaḥ
samitra-bandʰuḥ
sāmātyaḥ
sabalaḥ
sapariccʰadaḥ
/
Halfverse: c
viṣapānaṃ
pibasy
etat
pipāsita
ivodakam
viṣa-pānaṃ
pibasy
etat
pipāsita
iva
_udakam
/20/
Verse: 21
Halfverse: a
anubandʰam
ajānantaḥ
karmaṇām
avicakṣaṇāḥ
anubandʰam
ajānantaḥ
karmaṇām
avicakṣaṇāḥ
/
Halfverse: c
śīgʰram
eva
vinaśyanti
yatʰā
tvaṃ
vinaśiṣyasi
śīgʰram
eva
vinaśyanti
yatʰā
tvaṃ
vinaśiṣyasi
/21/
Verse: 22
Halfverse: a
baddʰas
tvaṃ
kālapāśena
kva
gatas
tasya
mokṣyase
baddʰas
tvaṃ
kāla-pāśena
kva
gatas
tasya
mokṣyase
/
Halfverse: c
vadʰāya
baḍiśaṃ
gr̥hya
sāmiṣaṃ
jalajo
yatʰā
vadʰāya
baḍiśaṃ
gr̥hya
sāmiṣaṃ
jalajo
yatʰā
/22/
Verse: 23
Halfverse: a
na
hi
jātu
durādʰarṣau
kākutstʰau
tava
rāvaṇa
na
hi
jātu
durādʰarṣau
kākutstʰau
tava
rāvaṇa
/
Halfverse: c
dʰarṣaṇaṃ
cāśramasyāsya
kṣamiṣyete
tu
rāgʰavau
dʰarṣaṇaṃ
ca
_āśramasya
_asya
kṣamiṣyete
tu
rāgʰavau
/23/
Verse: 24
Halfverse: a
yatʰā
tvayā
kr̥taṃ
karma
bʰīruṇā
lokagarhitam
yatʰā
tvayā
kr̥taṃ
karma
bʰīruṇā
loka-garhitam
/
Halfverse: c
taskarācarito
mārgo
naiṣa
vīraniṣevitaḥ
taskara
_ācarito
mārgo
na
_eṣa
vīra-niṣevitaḥ
/24/
Verse: 25
Halfverse: a
yudʰyasva
yadi
śūro
'si
muhūrtaṃ
tiṣṭʰa
rāvaṇa
yudʰyasva
yadi
śūro
_asi
muhūrtaṃ
tiṣṭʰa
rāvaṇa
/
Halfverse: c
śayiṣyase
hato
bʰūmau
yatʰā
bʰrātā
kʰaras
tatʰā
śayiṣyase
hato
bʰūmau
yatʰā
bʰrātā
kʰaras
tatʰā
/25/
Verse: 26
Halfverse: a
paretakāle
puruṣo
yat
karma
pratipadyate
pareta-kāle
puruṣo
yat
karma
pratipadyate
/
Halfverse: c
vināśāyātmano
'dʰarmyaṃ
pratipanno
'si
karma
tat
vināśāya
_ātmano
_adʰarmyaṃ
pratipanno
_asi
karma
tat
/26/
Verse: 27
Halfverse: a
pāpānubandʰo
vai
yasya
karmaṇaḥ
ko
nu
tat
pumān
pāpa
_anubandʰo
vai
yasya
karmaṇaḥ
ko
nu
tat
pumān
/
Halfverse: c
kurvīta
lokādʰipatiḥ
svayambʰūr
bʰagavān
api
kurvīta
loka
_adʰipatiḥ
svayambʰūr
bʰagavān
api
/27/
Verse: 28
Halfverse: a
evam
uktvā
śubʰaṃ
vākyaṃ
jaṭāyus
tasya
rakṣasaḥ
evam
uktvā
śubʰaṃ
vākyaṃ
jaṭāyus
tasya
rakṣasaḥ
/
Halfverse: c
nipapāta
bʰr̥śaṃ
pr̥ṣṭʰe
daśagrīvasya
vīryavān
nipapāta
bʰr̥śaṃ
pr̥ṣṭʰe
daśagrīvasya
vīryavān
/28/
Verse: 29
Halfverse: a
taṃ
gr̥hītvā
nakʰais
tīkṣṇair
virarāda
samantataḥ
taṃ
gr̥hītvā
nakʰais
tīkṣṇair
virarāda
samantataḥ
/
Halfverse: c
adʰirūḍʰo
gajārohi
yatʰā
syād
duṣṭavāraṇam
adʰirūḍʰo
gaja
_ārohi
yatʰā
syād
duṣṭa-vāraṇam
/29/
Verse: 30
Halfverse: a
virarāda
nakʰair
asya
tuṇḍaṃ
pr̥ṣṭʰe
samarpayan
virarāda
nakʰair
asya
tuṇḍaṃ
pr̥ṣṭʰe
samarpayan
/
Halfverse: c
keśāṃś
cotpāṭayām
āsa
nakʰapakṣamukʰāyudʰaḥ
keśāṃś
ca
_utpāṭayām
āsa
nakʰa-pakṣa-mukʰa
_āyudʰaḥ
/30/
Verse: 31
Halfverse: a
sa
tatʰā
gr̥dʰrarājena
kliśyamāno
muhur
muhuḥ
sa
tatʰā
gr̥dʰra-rājena
kliśyamāno
muhur
muhuḥ
/
Halfverse: c
amarṣaspʰuritauṣṭʰaḥ
san
prākampata
sa
rākṣasaḥ
amarṣa-spʰurita
_oṣṭʰaḥ
san
prākampata
sa
rākṣasaḥ
/31/
Verse: 32
Halfverse: a
saṃpariṣvajya
vaidehīṃ
vāmenāṅkena
rāvaṇaḥ
saṃpariṣvajya
vaidehīṃ
vāmena
_aṅkena
rāvaṇaḥ
/
Halfverse: c
talenābʰijagʰānārto
jaṭāyuṃ
krodʰamūrcʰitaḥ
talena
_abʰijagʰāna
_ārto
jaṭāyuṃ
krodʰa-mūrcʰitaḥ
/32/
Verse: 33
Halfverse: a
jaṭāyus
tam
atikramya
tuṇḍenāsya
kʰarādʰipaḥ
jaṭāyus
tam
atikramya
tuṇḍena
_asya
kʰara
_adʰipaḥ
/
Halfverse: c
vāmabāhūn
daśa
tadā
vyapāharad
ariṃdamaḥ
vāma-bāhūn
daśa
tadā
vyapāharad
ariṃ-damaḥ
/33/
Verse: 34
Halfverse: a
tataḥ
kruddʰo
daśakrīvaḥ
sītām
utsr̥jya
vīryavān
tataḥ
kruddʰo
daśakrīvaḥ
sītām
utsr̥jya
vīryavān
/
Halfverse: c
muṣṭibʰyāṃ
caraṇābʰyāṃ
ca
gr̥dʰrarājam
apotʰayat
muṣṭibʰyāṃ
caraṇābʰyāṃ
ca
gr̥dʰra-rājam
apotʰayat
/34/
Verse: 35
Halfverse: a
tato
muhūrtaṃ
saṃgrāmo
babʰūvātulavīryayoḥ
tato
muhūrtaṃ
saṃgrāmo
babʰūva
_atula-vīryayoḥ
/
Halfverse: c
rākṣasānāṃ
ca
mukʰyasya
pakṣiṇāṃ
pravarasya
ca
rākṣasānāṃ
ca
mukʰyasya
pakṣiṇāṃ
pravarasya
ca
/35/
Verse: 36
Halfverse: a
tasya
vyāyaccʰamānasya
rāmasyārtʰe
'tʰa
rāvaṇaḥ
tasya
vyāyaccʰamānasya
rāmasya
_artʰe
_atʰa
rāvaṇaḥ
/
Halfverse: c
pakṣau
pādau
ca
pārśvau
ca
kʰaḍgam
uddʰr̥tya
so
'ccʰinat
pakṣau
pādau
ca
pārśvau
ca
kʰaḍgam
uddʰr̥tya
so
_accʰinat
/36/
Verse: 37
Halfverse: a
sa
cʰinnapakṣaḥ
sahasā
rakṣasā
raudrakarmaṇā
sa
cʰinna-pakṣaḥ
sahasā
rakṣasā
raudra-karmaṇā
/
Halfverse: c
nipapāta
hato
gr̥dʰro
dʰaraṇyām
alpajīvitaḥ
nipapāta
hato
gr̥dʰro
dʰaraṇyām
alpa-jīvitaḥ
/37/
Verse: 38
Halfverse: a
taṃ
dr̥ṣṭvā
patitaṃ
bʰūmau
kṣatajārdraṃ
jaṭāyuṣam
taṃ
dr̥ṣṭvā
patitaṃ
bʰūmau
kṣataja
_ārdraṃ
jaṭāyuṣam
/
Halfverse: c
abʰyadʰāvata
vaidehī
svabandʰum
iva
duḥkʰitā
abʰyadʰāvata
vaidehī
sva-bandʰum
iva
duḥkʰitā
/38/
Verse: 39
Halfverse: a
taṃ
nīlajīmūtanikāśakalpaṃ
taṃ
nīlajīmūtanikāśakalpaṃ
taṃ
nīla-jīmūta-nikāśa-kalpaṃ
taṃ
nīla-jīmūta-nikāśa-kalpaṃ
/
{Gem}
Halfverse: b
supāṇḍuroraskam
udāravīryam
supāṇḍuroraskam
udāravīryam
supāṇḍura
_uraskam
udāra-vīryam
supāṇḍura
_uraskam
udāra-vīryam
/
{Gem}
Halfverse: c
dadarśa
laṅkādʰipatiḥ
pr̥tʰivyāṃ
dadarśa
laṅkādʰipatiḥ
pr̥tʰivyāṃ
dadarśa
laṅkā
_adʰipatiḥ
pr̥tʰivyāṃ
dadarśa
laṅkā
_adʰipatiḥ
pr̥tʰivyāṃ
/
{Gem}
Halfverse: d
jaṭāyuṣaṃ
śāntam
ivāgnidāvam
jaṭāyuṣaṃ
śāntam
ivāgnidāvam
jaṭāyuṣaṃ
śāntam
iva
_agni-dāvam
jaṭāyuṣaṃ
śāntam
iva
_agni-dāvam
/39/
{Gem}
Verse: 40
Halfverse: a
tatas
tu
taṃ
patraratʰaṃ
mahītale
tatas
tu
taṃ
patraratʰaṃ
mahītale
tatas
tu
taṃ
patra-ratʰaṃ
mahī-tale
tatas
tu
taṃ
patra-ratʰaṃ
mahī-tale
/
{Gem}
Halfverse: b
nipātitaṃ
rāvaṇavegamarditam
nipātitaṃ
rāvaṇavegamarditam
nipātitaṃ
rāvaṇa-vega-marditam
nipātitaṃ
rāvaṇa-vega-marditam
/
{Gem}
Halfverse: c
punaḥ
pariṣvajya
śaśiprabʰānanā
punaḥ
pariṣvajya
śaśiprabʰānanā
punaḥ
pariṣvajya
śaśi-prabʰa
_ānanā
punaḥ
pariṣvajya
śaśi-prabʰa
_ānanā
/
{Gem}
Halfverse: d
ruroda
sītā
janakātmajā
tadā
ruroda
sītā
janakātmajā
tadā
ruroda
sītā
janaka
_ātmajā
tadā
ruroda
sītā
janaka
_ātmajā
tadā
/40/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.