TITUS
Ramayana
Part No. 237
Previous part

Chapter: 49 
Adhyāya 49


Verse: 1 
Halfverse: a    ity uktasya yatʰānyāyaṃ   rāvaṇasya jaṭāyuṣā
   
ity uktasya yatʰā-nyāyaṃ   rāvaṇasya jaṭāyuṣā /
Halfverse: c    
kruddʰasyāgninibʰāḥ sarvā   rejur viṃśatidr̥ṣṭayaḥ
   
kruddʰasya_agni-nibʰāḥ sarvā   rejur viṃśati-dr̥ṣṭayaḥ /1/

Verse: 2 
Halfverse: a    
saṃraktanayanaḥ kopāt   taptakāñcanakuṇḍalaḥ
   
saṃrakta-nayanaḥ kopāt   tapta-kāñcana-kuṇḍalaḥ /
Halfverse: c    
rākṣasendro 'bʰidudrāva   patagendram amarṣaṇaḥ
   
rākṣasa_indro_abʰidudrāva   pataga_indram amarṣaṇaḥ /2/

Verse: 3 
Halfverse: a    
sa saṃprahāras tumulas   tayos tasmin mahāvane
   
sa saṃprahāras tumulas   tayos tasmin mahā-vane /
Halfverse: c    
babʰūva vātoddʰatayor   megʰayor gagane yatʰā
   
babʰūva vāta_uddʰatayor   megʰayor gagane yatʰā /3/

Verse: 4 
Halfverse: a    
tad babʰūvādbʰutaṃ yuddʰaṃ   gr̥dʰrarākṣasayos tadā
   
tad babʰūva_adbʰutaṃ yuddʰaṃ   gr̥dʰra-rākṣasayos tadā /
Halfverse: c    
sapakṣayor mālyavator   mahāparvatayor iva
   
sapakṣayor mālyavator   mahā-parvatayor iva /4/

Verse: 5 
Halfverse: a    
tato nālīkanārācais   tīkṣṇāgraiś ca vikarṇibʰiḥ
   
tato nālīka-nārācais   tīkṣṇa_agraiś ca vikarṇibʰiḥ /
Halfverse: c    
abʰyavarṣan mahāgʰorair   gr̥dʰrarājaṃ mahābalaḥ
   
abʰyavarṣan mahā-gʰorair   gr̥dʰra-rājaṃ mahā-balaḥ /5/

Verse: 6 
Halfverse: a    
sa tāni śarajālāni   gr̥dʰraḥ patraratʰeśvaraḥ
   
sa tāni śara-jālāni   gr̥dʰraḥ patra-ratʰa_īśvaraḥ /
Halfverse: c    
jaṭāyuḥ pratijagrāha   rāvaṇāstrāṇi saṃyuge
   
jaṭāyuḥ pratijagrāha   rāvaṇa_astrāṇi saṃyuge /6/

Verse: 7 
Halfverse: a    
tasya tīkṣṇanakʰābʰyāṃ tu   caraṇābʰyāṃ mahābalaḥ
   
tasya tīkṣṇa-nakʰābʰyāṃ tu   caraṇābʰyāṃ mahā-balaḥ /
Halfverse: c    
cakāra bahudʰā gātre   vraṇān patagasattamaḥ
   
cakāra bahudʰā gātre   vraṇān pataga-sattamaḥ /7/

Verse: 8 
Halfverse: a    
atʰa krodʰād daśagrīvo   jagrāha daśamārgaṇān
   
atʰa krodʰād daśagrīvo   jagrāha daśa-mārgaṇān /
Halfverse: c    
mr̥tyudaṇḍanibʰān gʰorāñ   śatrumardanakāṅkṣayā
   
mr̥tyu-daṇḍa-nibʰān gʰorān   śatru-mardana-kāṅkṣayā /8/

Verse: 9 
Halfverse: a    
sa tair bāṇair mahāvīryaḥ   pūrṇamuktair ajihmagaiḥ
   
sa tair bāṇair mahā-vīryaḥ   pūrṇa-muktair ajihmagaiḥ /
Halfverse: c    
bibʰeda niśitais tīkṣṇair   gr̥dʰraṃ gʰoraiḥ śilīmukʰaiḥ
   
bibʰeda niśitais tīkṣṇair   gr̥dʰraṃ gʰoraiḥ śilī-mukʰaiḥ /9/

Verse: 10 
Halfverse: a    
sa rākṣasaratʰe paśyañ   jānakīṃ bāṣpalocanām
   
sa rākṣasa-ratʰe paśyan   jānakīṃ bāṣpa-locanām /
Halfverse: c    
acintayitvā bāṇāṃs tān   rākṣasaṃ samabʰidravat
   
acintayitvā bāṇāṃs tān   rākṣasaṃ samabʰidravat /10/

Verse: 11 
Halfverse: a    
tato 'sya saśaraṃ cāpaṃ   muktāmaṇivibʰūṣitam
   
tato_asya saśaraṃ cāpaṃ   muktā-maṇi-vibʰūṣitam /
Halfverse: c    
caraṇābʰyāṃ mahātejā   babʰañja patageśvaraḥ
   
caraṇābʰyāṃ mahā-tejā   babʰañja pataga_īśvaraḥ /11/

Verse: 12 
Halfverse: a    
tac cāgnisadr̥śaṃ dīptaṃ   rāvaṇasya śarāvaram
   
tac ca_agni-sadr̥śaṃ dīptaṃ   rāvaṇasya śara_avaram /
Halfverse: c    
pakṣābʰyāṃ ca mahātejā   vyadʰunot patageśvaraḥ
   
pakṣābʰyāṃ ca mahā-tejā   vyadʰunot pataga_īśvaraḥ /12/

Verse: 13 
Halfverse: a    
kāñcanoraścʰadān divyān   piśācavadanān kʰarān
   
kāñcana_uraś-cʰadān divyān   piśāca-vadanān kʰarān /
Halfverse: c    
tāṃś cāsya javasaṃpannāñ   jagʰāna samare balī
   
tāṃś ca_asya java-saṃpannān   jagʰāna samare balī /13/

Verse: 14 
Halfverse: a    
varaṃ triveṇusaṃpannaṃ   kāmagaṃ pāvakārciṣam
   
varaṃ triveṇu-saṃpannaṃ   kāmagaṃ pāvaka_arciṣam /
Halfverse: c    
maṇihemavicitrāṅgaṃ   babʰañja ca mahāratʰam
   
maṇi-hema-vicitra_aṅgaṃ   babʰañja ca mahā-ratʰam /
Halfverse: e    
pūrṇacandrapratīkāśaṃ   cʰatraṃ ca vyajanaiḥ saha
   
pūrṇa-candra-pratīkāśaṃ   cʰatraṃ ca vyajanaiḥ saha /14/

Verse: 15 
Halfverse: a    
sa bʰagnadʰanvā viratʰo   hatāśvo hatasāratʰiḥ
   
sa bʰagna-dʰanvā viratʰo   hata_aśvo hata-sāratʰiḥ /
Halfverse: c    
aṅkenādāya vaidehīṃ   papāta bʰuvi rāvaṇaḥ
   
aṅkena_ādāya vaidehīṃ   papāta bʰuvi rāvaṇaḥ /15/

Verse: 16 
Halfverse: a    
dr̥ṣṭvā nipatitaṃ bʰūmau   rāvaṇaṃ bʰagnavāhanam
   
dr̥ṣṭvā nipatitaṃ bʰūmau   rāvaṇaṃ bʰagna-vāhanam /
Halfverse: c    
sādʰu sādʰv iti bʰūtāni   gr̥dʰrarājam apūjayan
   
sādʰu sādʰv iti bʰūtāni   gr̥dʰra-rājam apūjayan /16/

Verse: 17 
Halfverse: a    
pariśrāntaṃ tu taṃ dr̥ṣṭvā   jarayā pakṣiyūtʰapam
   
pariśrāntaṃ tu taṃ dr̥ṣṭvā   jarayā pakṣi-yūtʰapam /
Halfverse: c    
utpapāta punar hr̥ṣṭo   maitʰilīṃ gr̥hya rāvaṇaḥ
   
utpapāta punar hr̥ṣṭo   maitʰilīṃ gr̥hya rāvaṇaḥ /17/

Verse: 18 
Halfverse: a    
taṃ prahr̥ṣṭaṃ nidʰāyāṅke   gaccʰantaṃ janakātmajām
   
taṃ prahr̥ṣṭaṃ nidʰāya_aṅke   gaccʰantaṃ janaka_ātmajām /
Halfverse: c    
gr̥dʰrarājaḥ samutpatya   jaṭāyur idam abravīt
   
gr̥dʰra-rājaḥ samutpatya   jaṭāyur idam abravīt /18/

Verse: 19 
Halfverse: a    
vajrasaṃsparśabāṇasya   bʰāryāṃ rāmasya rāvaṇa
   
vajra-saṃsparśa-bāṇasya   bʰāryāṃ rāmasya rāvaṇa / {!}
Halfverse: c    
alpabuddʰe harasy enāṃ   vadʰāya kʰalu rakṣasām
   
alpa-buddʰe harasy enāṃ   vadʰāya kʰalu rakṣasām /19/

Verse: 20 
Halfverse: a    
samitrabandʰuḥ sāmātyaḥ   sabalaḥ sapariccʰadaḥ
   
samitra-bandʰuḥ sāmātyaḥ   sabalaḥ sapariccʰadaḥ /
Halfverse: c    
viṣapānaṃ pibasy etat   pipāsita ivodakam
   
viṣa-pānaṃ pibasy etat   pipāsita iva_udakam /20/

Verse: 21 
Halfverse: a    
anubandʰam ajānantaḥ   karmaṇām avicakṣaṇāḥ
   
anubandʰam ajānantaḥ   karmaṇām avicakṣaṇāḥ /
Halfverse: c    
śīgʰram eva vinaśyanti   yatʰā tvaṃ vinaśiṣyasi
   
śīgʰram eva vinaśyanti   yatʰā tvaṃ vinaśiṣyasi /21/

Verse: 22 
Halfverse: a    
baddʰas tvaṃ kālapāśena   kva gatas tasya mokṣyase
   
baddʰas tvaṃ kāla-pāśena   kva gatas tasya mokṣyase /
Halfverse: c    
vadʰāya baḍiśaṃ gr̥hya   sāmiṣaṃ jalajo yatʰā
   
vadʰāya baḍiśaṃ gr̥hya   sāmiṣaṃ jalajo yatʰā /22/

Verse: 23 
Halfverse: a    
na hi jātu durādʰarṣau   kākutstʰau tava rāvaṇa
   
na hi jātu durādʰarṣau   kākutstʰau tava rāvaṇa /
Halfverse: c    
dʰarṣaṇaṃ cāśramasyāsya   kṣamiṣyete tu rāgʰavau
   
dʰarṣaṇaṃ ca_āśramasya_asya   kṣamiṣyete tu rāgʰavau /23/

Verse: 24 
Halfverse: a    
yatʰā tvayā kr̥taṃ karma   bʰīruṇā lokagarhitam
   
yatʰā tvayā kr̥taṃ karma   bʰīruṇā loka-garhitam /
Halfverse: c    
taskarācarito mārgo   naiṣa vīraniṣevitaḥ
   
taskara_ācarito mārgo   na_eṣa vīra-niṣevitaḥ /24/

Verse: 25 
Halfverse: a    
yudʰyasva yadi śūro 'si   muhūrtaṃ tiṣṭʰa rāvaṇa
   
yudʰyasva yadi śūro_asi   muhūrtaṃ tiṣṭʰa rāvaṇa /
Halfverse: c    
śayiṣyase hato bʰūmau   yatʰā bʰrātā kʰaras tatʰā
   
śayiṣyase hato bʰūmau   yatʰā bʰrātā kʰaras tatʰā /25/

Verse: 26 
Halfverse: a    
paretakāle puruṣo   yat karma pratipadyate
   
pareta-kāle puruṣo   yat karma pratipadyate /
Halfverse: c    
vināśāyātmano 'dʰarmyaṃ   pratipanno 'si karma tat
   
vināśāya_ātmano_adʰarmyaṃ   pratipanno_asi karma tat /26/

Verse: 27 
Halfverse: a    
pāpānubandʰo vai yasya   karmaṇaḥ ko nu tat pumān
   
pāpa_anubandʰo vai yasya   karmaṇaḥ ko nu tat pumān /
Halfverse: c    
kurvīta lokādʰipatiḥ   svayambʰūr bʰagavān api
   
kurvīta loka_adʰipatiḥ   svayambʰūr bʰagavān api /27/

Verse: 28 
Halfverse: a    
evam uktvā śubʰaṃ vākyaṃ   jaṭāyus tasya rakṣasaḥ
   
evam uktvā śubʰaṃ vākyaṃ   jaṭāyus tasya rakṣasaḥ /
Halfverse: c    
nipapāta bʰr̥śaṃ pr̥ṣṭʰe   daśagrīvasya vīryavān
   
nipapāta bʰr̥śaṃ pr̥ṣṭʰe   daśagrīvasya vīryavān /28/

Verse: 29 
Halfverse: a    
taṃ gr̥hītvā nakʰais tīkṣṇair   virarāda samantataḥ
   
taṃ gr̥hītvā nakʰais tīkṣṇair   virarāda samantataḥ /
Halfverse: c    
adʰirūḍʰo gajārohi   yatʰā syād duṣṭavāraṇam
   
adʰirūḍʰo gaja_ārohi   yatʰā syād duṣṭa-vāraṇam /29/

Verse: 30 
Halfverse: a    
virarāda nakʰair asya   tuṇḍaṃ pr̥ṣṭʰe samarpayan
   
virarāda nakʰair asya   tuṇḍaṃ pr̥ṣṭʰe samarpayan /
Halfverse: c    
keśāṃś cotpāṭayām āsa   nakʰapakṣamukʰāyudʰaḥ
   
keśāṃś ca_utpāṭayām āsa   nakʰa-pakṣa-mukʰa_āyudʰaḥ /30/

Verse: 31 
Halfverse: a    
sa tatʰā gr̥dʰrarājena   kliśyamāno muhur muhuḥ
   
sa tatʰā gr̥dʰra-rājena   kliśyamāno muhur muhuḥ /
Halfverse: c    
amarṣaspʰuritauṣṭʰaḥ san   prākampata sa rākṣasaḥ
   
amarṣa-spʰurita_oṣṭʰaḥ san   prākampata sa rākṣasaḥ /31/

Verse: 32 
Halfverse: a    
saṃpariṣvajya vaidehīṃ   vāmenāṅkena rāvaṇaḥ
   
saṃpariṣvajya vaidehīṃ   vāmena_aṅkena rāvaṇaḥ /
Halfverse: c    
talenābʰijagʰānārto   jaṭāyuṃ krodʰamūrcʰitaḥ
   
talena_abʰijagʰāna_ārto   jaṭāyuṃ krodʰa-mūrcʰitaḥ /32/

Verse: 33 
Halfverse: a    
jaṭāyus tam atikramya   tuṇḍenāsya kʰarādʰipaḥ
   
jaṭāyus tam atikramya   tuṇḍena_asya kʰara_adʰipaḥ /
Halfverse: c    
vāmabāhūn daśa tadā   vyapāharad ariṃdamaḥ
   
vāma-bāhūn daśa tadā   vyapāharad ariṃ-damaḥ /33/

Verse: 34 
Halfverse: a    
tataḥ kruddʰo daśakrīvaḥ   sītām utsr̥jya vīryavān
   
tataḥ kruddʰo daśakrīvaḥ   sītām utsr̥jya vīryavān /
Halfverse: c    
muṣṭibʰyāṃ caraṇābʰyāṃ ca   gr̥dʰrarājam apotʰayat
   
muṣṭibʰyāṃ caraṇābʰyāṃ ca   gr̥dʰra-rājam apotʰayat /34/

Verse: 35 
Halfverse: a    
tato muhūrtaṃ saṃgrāmo   babʰūvātulavīryayoḥ
   
tato muhūrtaṃ saṃgrāmo   babʰūva_atula-vīryayoḥ /
Halfverse: c    
rākṣasānāṃ ca mukʰyasya   pakṣiṇāṃ pravarasya ca
   
rākṣasānāṃ ca mukʰyasya   pakṣiṇāṃ pravarasya ca /35/

Verse: 36 
Halfverse: a    
tasya vyāyaccʰamānasya   rāmasyārtʰe 'tʰa rāvaṇaḥ
   
tasya vyāyaccʰamānasya   rāmasya_artʰe_atʰa rāvaṇaḥ /
Halfverse: c    
pakṣau pādau ca pārśvau ca   kʰaḍgam uddʰr̥tya so 'ccʰinat
   
pakṣau pādau ca pārśvau ca   kʰaḍgam uddʰr̥tya so_accʰinat /36/

Verse: 37 
Halfverse: a    
sa cʰinnapakṣaḥ sahasā   rakṣasā raudrakarmaṇā
   
sa cʰinna-pakṣaḥ sahasā   rakṣasā raudra-karmaṇā /
Halfverse: c    
nipapāta hato gr̥dʰro   dʰaraṇyām alpajīvitaḥ
   
nipapāta hato gr̥dʰro   dʰaraṇyām alpa-jīvitaḥ /37/

Verse: 38 
Halfverse: a    
taṃ dr̥ṣṭvā patitaṃ bʰūmau   kṣatajārdraṃ jaṭāyuṣam
   
taṃ dr̥ṣṭvā patitaṃ bʰūmau   kṣataja_ārdraṃ jaṭāyuṣam /
Halfverse: c    
abʰyadʰāvata vaidehī   svabandʰum iva duḥkʰitā
   
abʰyadʰāvata vaidehī   sva-bandʰum iva duḥkʰitā /38/

Verse: 39 


Halfverse: a    
taṃ nīlajīmūtanikāśakalpaṃ    taṃ nīlajīmūtanikāśakalpaṃ
   
taṃ nīla-jīmūta-nikāśa-kalpaṃ    taṃ nīla-jīmūta-nikāśa-kalpaṃ / {Gem}
Halfverse: b    
supāṇḍuroraskam udāravīryam    supāṇḍuroraskam udāravīryam
   
supāṇḍura_uraskam udāra-vīryam    supāṇḍura_uraskam udāra-vīryam / {Gem}
Halfverse: c    
dadarśa laṅkādʰipatiḥ pr̥tʰivyāṃ    dadarśa laṅkādʰipatiḥ pr̥tʰivyāṃ
   
dadarśa laṅkā_adʰipatiḥ pr̥tʰivyāṃ    dadarśa laṅkā_adʰipatiḥ pr̥tʰivyāṃ / {Gem}
Halfverse: d    
jaṭāyuṣaṃ śāntam ivāgnidāvam    jaṭāyuṣaṃ śāntam ivāgnidāvam
   
jaṭāyuṣaṃ śāntam iva_agni-dāvam    jaṭāyuṣaṃ śāntam iva_agni-dāvam /39/ {Gem}

Verse: 40 
Halfverse: a    
tatas tu taṃ patraratʰaṃ mahītale    tatas tu taṃ patraratʰaṃ mahītale
   
tatas tu taṃ patra-ratʰaṃ mahī-tale    tatas tu taṃ patra-ratʰaṃ mahī-tale / {Gem}
Halfverse: b    
nipātitaṃ rāvaṇavegamarditam    nipātitaṃ rāvaṇavegamarditam
   
nipātitaṃ rāvaṇa-vega-marditam    nipātitaṃ rāvaṇa-vega-marditam / {Gem}
Halfverse: c    
punaḥ pariṣvajya śaśiprabʰānanā    punaḥ pariṣvajya śaśiprabʰānanā
   
punaḥ pariṣvajya śaśi-prabʰa_ānanā    punaḥ pariṣvajya śaśi-prabʰa_ānanā / {Gem}
Halfverse: d    
ruroda sītā janakātmajā tadā    ruroda sītā janakātmajā tadā
   
ruroda sītā janaka_ātmajā tadā    ruroda sītā janaka_ātmajā tadā /40/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.