TITUS
Ramayana
Part No. 236
Previous part

Chapter: 48 
Adhyāya 48


Verse: 1 
Halfverse: a    taṃ śabdam avasuptasya   jaṭāyur atʰa śuśruve
   
taṃ śabdam avasuptasya   jaṭāyur atʰa śuśruve /
Halfverse: c    
niraikṣad rāvaṇaṃ kṣipraṃ   vaidehīṃ ca dadarśa saḥ
   
niraikṣad rāvaṇaṃ kṣipraṃ   vaidehīṃ ca dadarśa saḥ /1/

Verse: 2 
Halfverse: a    
tataḥ parvatakūṭābʰas   tīkṣṇatuṇḍaḥ kʰagottamaḥ
   
tataḥ parvata-kūṭa_ābʰas   tīkṣṇa-tuṇḍaḥ kʰaga_uttamaḥ /
Halfverse: c    
vanaspatigataḥ śrīmān   vyājahāra śubʰāṃ giram
   
vanaspati-gataḥ śrīmān   vyājahāra śubʰāṃ giram /2/

Verse: 3 
Halfverse: a    
daśagrīvastʰito dʰarme   purāṇe satyasaṃśrayaḥ
   
daśagrīva-stʰito dʰarme   purāṇe satya-saṃśrayaḥ /
Halfverse: c    
jaṭāyur nāma nāmnāhaṃ   gr̥dʰrarājo mahābalaḥ
   
jaṭāyur nāma nāmnā_ahaṃ   gr̥dʰra-rājo mahā-balaḥ /3/

Verse: 4 
Halfverse: a    
rājā sarvasya lokasya   mahendravaruṇopamaḥ
   
rājā sarvasya lokasya   mahā_indra-varuṇa_upamaḥ /
Halfverse: c    
lokānāṃ ca hite yukto   rāmo daśaratʰātmajaḥ
   
lokānāṃ ca hite yukto   rāmo daśaratʰa_ātmajaḥ /4/

Verse: 5 
Halfverse: a    
tasyaiṣā lokanātʰasya   dʰarmapatnī yaśasvinī
   
tasya_eṣā loka-nātʰasya   dʰarma-patnī yaśasvinī /
Halfverse: c    
sītā nāma varārohā   yāṃ tvaṃ hartum iheccʰasi
   
sītā nāma vara_ārohā   yāṃ tvaṃ hartum iha_iccʰasi /5/

Verse: 6 
Halfverse: a    
katʰaṃ rājā stʰito dʰarme   paradārān parāmr̥śet
   
katʰaṃ rājā stʰito dʰarme   para-dārān parāmr̥śet /
Halfverse: c    
rakṣaṇīyā viśeṣeṇa   rājadārā mahābalaḥ
   
rakṣaṇīyā viśeṣeṇa   rāja-dārā mahā-balaḥ /
Halfverse: e    
nivartaya matiṃ nīcāṃ   paradārābʰimarśanam
   
nivartaya matiṃ nīcāṃ   para-dāra_abʰimarśanam /6/

Verse: 7 
Halfverse: a    
na tat samācared dʰīro   yat paro 'sya vigarhayet
   
na tat samācared dʰīro   yat paro_asya vigarhayet /
Halfverse: c    
yatʰātmanas tatʰānyeṣāṃ   dārā rakṣyā vimarśanāt
   
yatʰā_ātmanas tatʰā_anyeṣāṃ   dārā rakṣyā vimarśanāt /7/

Verse: 8 
Halfverse: a    
artʰaṃ yadi kāmaṃ   śiṣṭāḥ śāstreṣv anāgatam
   
artʰaṃ yadi kāmaṃ   śiṣṭāḥ śāstreṣv anāgatam /
Halfverse: c    
vyavasyanty anu rājānaṃ   dʰarmaṃ paurastyanandana
   
vyavasyanty anu rājānaṃ   dʰarmaṃ paurastya-nandana /8/

Verse: 9 
Halfverse: a    
rājā dʰarmaś ca kāmaś ca   dravyāṇāṃ cottamo nidʰiḥ
   
rājā dʰarmaś ca kāmaś ca   dravyāṇāṃ ca_uttamo nidʰiḥ /
Halfverse: c    
dʰarmaḥ śubʰaṃ pāpaṃ    rājamūlaṃ pravartate
   
dʰarmaḥ śubʰaṃ pāpaṃ    rāja-mūlaṃ pravartate /9/

Verse: 10 
Halfverse: a    
pāpasvabʰāvaś capalaḥ   katʰaṃ tvaṃ rakṣasāṃ vara
   
pāpa-svabʰāvaś capalaḥ   katʰaṃ tvaṃ rakṣasāṃ vara /
Halfverse: c    
aiśvaryam abʰisaṃprāpto   vimānam iva duṣkr̥tī
   
aiśvaryam abʰisaṃprāpto   vimānam iva duṣkr̥tī /10/

Verse: 11 
Halfverse: a    
kāmasvabʰāvo yo yasya   na sa śakyaḥ pramārjitum
   
kāma-svabʰāvo yo yasya   na sa śakyaḥ pramārjitum /
Halfverse: c    
na hi duṣṭātmanām ārya    vasaty ālaye ciram
   
na hi duṣṭa_ātmanām ārya    vasaty ālaye ciram /11/

Verse: 12 
Halfverse: a    
viṣaye pure te   yadā rāmo mahābalaḥ
   
viṣaye pure te   yadā rāmo mahā-balaḥ /
Halfverse: c    
nāparādʰyati dʰarmātmā   katʰaṃ tasyāparādʰyasi
   
na_aparādʰyati dʰarma_ātmā   katʰaṃ tasya_aparādʰyasi /12/

Verse: 13 
Halfverse: a    
yadi śūrpaṇakʰāhetor   janastʰānagataḥ kʰaraḥ
   
yadi śūrpaṇakʰā-hetor   jana-stʰāna-gataḥ kʰaraḥ /
Halfverse: c    
ativr̥tto hataḥ pūrvaṃ   rāmeṇākliṣṭakarmaṇā
   
ativr̥tto hataḥ pūrvaṃ   rāmeṇa_akliṣṭa-karmaṇā /13/

Verse: 14 
Halfverse: a    
atra brūhi yatʰāsatyaṃ   ko rāmasya vyatikramaḥ
   
atra brūhi yatʰā-satyaṃ   ko rāmasya vyatikramaḥ /
Halfverse: c    
yasya tvaṃ lokanātʰasya   hr̥tvā bʰāryāṃ gamiṣyasi
   
yasya tvaṃ loka-nātʰasya   hr̥tvā bʰāryāṃ gamiṣyasi /14/

Verse: 15 
Halfverse: a    
kṣipraṃ visr̥ja vaidehīṃ    tvā gʰoreṇa cakṣuṣā
   
kṣipraṃ visr̥ja vaidehīṃ    tvā gʰoreṇa cakṣuṣā /
Halfverse: c    
dahed dahana bʰūtena   vr̥tram indrāśanir yatʰā
   
dahed dahana bʰūtena   vr̥tram indra_aśanir yatʰā /15/

Verse: 16 
Halfverse: a    
sarpam āśīviṣaṃ baddʰvā   vastrānte nāvabudʰyase
   
sarpam āśī-viṣaṃ baddʰvā   vastra_ante na_avabudʰyase /
Halfverse: c    
grīvāyāṃ pratimuktaṃ ca   kālapāśaṃ na paśyasi
   
grīvāyāṃ pratimuktaṃ ca   kāla-pāśaṃ na paśyasi /16/

Verse: 17 
Halfverse: a    
sa bʰāraḥ saumya bʰartavyo   yo naraṃ nāvasādayet
   
sa bʰāraḥ saumya bʰartavyo   yo naraṃ na_avasādayet /
Halfverse: c    
tad annam upabʰoktavyaṃ   jīryate yad anāmayam
   
tad annam upabʰoktavyaṃ   jīryate yad anāmayam /17/

Verse: 18 
Halfverse: a    
yat kr̥tvā na bʰaved dʰarmo   na kīrtir na yaśo bʰuvi
   
yat kr̥tvā na bʰaved dʰarmo   na kīrtir na yaśo bʰuvi /
Halfverse: c    
śarīrasya bʰavet kʰedaḥ   kas tat karma samācaret
   
śarīrasya bʰavet kʰedaḥ   kas tat karma samācaret /18/

Verse: 19 
Halfverse: a    
ṣaṣṭivarṣasahasrāṇi   mama jātasya rāvaṇa
   
ṣaṣṭi-varṣa-sahasrāṇi   mama jātasya rāvaṇa /
Halfverse: c    
pitr̥paitāmahaṃ rājyaṃ   yatʰāvad anutiṣṭʰataḥ
   
pitr̥-paitāmahaṃ rājyaṃ   yatʰāvad anutiṣṭʰataḥ /19/

Verse: 20 
Halfverse: a    
vr̥ddʰo 'haṃ tvaṃ yuvā dʰanvī   saratʰaḥ kavacī śarī
   
vr̥ddʰo_ahaṃ tvaṃ yuvā dʰanvī   saratʰaḥ kavacī śarī /
Halfverse: c    
tatʰāpy ādāya vaidehīṃ   kuśalī na gamiṣyasi
   
tatʰā_apy ādāya vaidehīṃ   kuśalī na gamiṣyasi /20/

Verse: 21 
Halfverse: a    
na śaktas tvaṃ balād dʰartuṃ   vaidehīṃ mama paśyataḥ
   
na śaktas tvaṃ balādd^hartuṃ   vaidehīṃ mama paśyataḥ /
Halfverse: c    
hetubʰir nyāyasaṃyuktair   dʰruvāṃ vedaśrutīm iva
   
hetubʰir nyāya-saṃyuktair   dʰruvāṃ veda-śrutīm iva /21/

Verse: 22 
Halfverse: a    
yudʰyasva yadi śūro 'si   muhūrtaṃ tiṣṭʰa rāvaṇa
   
yudʰyasva yadi śūro_asi   muhūrtaṃ tiṣṭʰa rāvaṇa /
Halfverse: c    
śayiṣyase hato bʰūmau   yatʰāpūrvaṃ kʰaras tatʰā
   
śayiṣyase hato bʰūmau   yatʰā-pūrvaṃ kʰaras tatʰā /22/

Verse: 23 
Halfverse: a    
asakr̥t saṃyuge yena   nihatā daityadānavāḥ
   
asakr̥t saṃyuge yena   nihatā daitya-dānavāḥ /
Halfverse: c    
nacirāc cīravāsās tvāṃ   rāmo yudʰi vadʰiṣyati
   
nacirāc cīra-vāsās tvāṃ   rāmo yudʰi vadʰiṣyati /23/

Verse: 24 
Halfverse: a    
kiṃ nu śakyaṃ mayā kartuṃ   gatau dūraṃ nr̥pātmajau
   
kiṃ nu śakyaṃ mayā kartuṃ   gatau dūraṃ nr̥pa_ātmajau /
Halfverse: c    
kṣipraṃ tvaṃ naśyase nīca   tayor bʰīto na saṃśayaḥ
   
kṣipraṃ tvaṃ naśyase nīca   tayor bʰīto na saṃśayaḥ /24/

Verse: 25 
Halfverse: a    
na hi me jīvamānasya   nayiṣyasi śubʰām imām
   
na hi me jīvamānasya   nayiṣyasi śubʰām imām /
Halfverse: c    
sītāṃ kamalapatrākṣīṃ   rāmasya mahaṣīṃ priyām
   
sītāṃ kamala-patra_akṣīṃ   rāmasya mahaṣīṃ priyām /25/

Verse: 26 
Halfverse: a    
avaśyaṃ tu mayā kāryaṃ   priyaṃ tasya mahātmanaḥ
   
avaśyaṃ tu mayā kāryaṃ   priyaṃ tasya mahātmanaḥ /
Halfverse: c    
jīvitenāpi rāmasya   tatʰā daśaratʰasya ca
   
jīvitena_api rāmasya   tatʰā daśaratʰasya ca /26/

Verse: 27 
Halfverse: a    
tiṣṭʰa tiṣṭʰa daśagrīva   muhūrtaṃ paśya rāvaṇa
   
tiṣṭʰa tiṣṭʰa daśagrīva   muhūrtaṃ paśya rāvaṇa /
Halfverse: c    
yuddʰātitʰyaṃ pradāsyāmi   yatʰāprāṇaṃ niśācara
   
yuddʰa_ātitʰyaṃ pradāsyāmi   yatʰā-prāṇaṃ niśā-cara /
Halfverse: e    
vr̥ntād iva pʰalaṃ tvāṃ tu   pātayeyaṃ ratʰottamāt
   
vr̥ntād iva pʰalaṃ tvāṃ tu   pātayeyaṃ ratʰa_uttamāt /27/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.