TITUS
Ramayana
Part No. 236
Chapter: 48
Adhyāya
48
Verse: 1
Halfverse: a
taṃ
śabdam
avasuptasya
jaṭāyur
atʰa
śuśruve
taṃ
śabdam
avasuptasya
jaṭāyur
atʰa
śuśruve
/
Halfverse: c
niraikṣad
rāvaṇaṃ
kṣipraṃ
vaidehīṃ
ca
dadarśa
saḥ
niraikṣad
rāvaṇaṃ
kṣipraṃ
vaidehīṃ
ca
dadarśa
saḥ
/1/
Verse: 2
Halfverse: a
tataḥ
parvatakūṭābʰas
tīkṣṇatuṇḍaḥ
kʰagottamaḥ
tataḥ
parvata-kūṭa
_ābʰas
tīkṣṇa-tuṇḍaḥ
kʰaga
_uttamaḥ
/
Halfverse: c
vanaspatigataḥ
śrīmān
vyājahāra
śubʰāṃ
giram
vanaspati-gataḥ
śrīmān
vyājahāra
śubʰāṃ
giram
/2/
Verse: 3
Halfverse: a
daśagrīvastʰito
dʰarme
purāṇe
satyasaṃśrayaḥ
daśagrīva-stʰito
dʰarme
purāṇe
satya-saṃśrayaḥ
/
Halfverse: c
jaṭāyur
nāma
nāmnāhaṃ
gr̥dʰrarājo
mahābalaḥ
jaṭāyur
nāma
nāmnā
_ahaṃ
gr̥dʰra-rājo
mahā-balaḥ
/3/
Verse: 4
Halfverse: a
rājā
sarvasya
lokasya
mahendravaruṇopamaḥ
rājā
sarvasya
lokasya
mahā
_indra-varuṇa
_upamaḥ
/
Halfverse: c
lokānāṃ
ca
hite
yukto
rāmo
daśaratʰātmajaḥ
lokānāṃ
ca
hite
yukto
rāmo
daśaratʰa
_ātmajaḥ
/4/
Verse: 5
Halfverse: a
tasyaiṣā
lokanātʰasya
dʰarmapatnī
yaśasvinī
tasya
_eṣā
loka-nātʰasya
dʰarma-patnī
yaśasvinī
/
Halfverse: c
sītā
nāma
varārohā
yāṃ
tvaṃ
hartum
iheccʰasi
sītā
nāma
vara
_ārohā
yāṃ
tvaṃ
hartum
iha
_iccʰasi
/5/
Verse: 6
Halfverse: a
katʰaṃ
rājā
stʰito
dʰarme
paradārān
parāmr̥śet
katʰaṃ
rājā
stʰito
dʰarme
para-dārān
parāmr̥śet
/
Halfverse: c
rakṣaṇīyā
viśeṣeṇa
rājadārā
mahābalaḥ
rakṣaṇīyā
viśeṣeṇa
rāja-dārā
mahā-balaḥ
/
Halfverse: e
nivartaya
matiṃ
nīcāṃ
paradārābʰimarśanam
nivartaya
matiṃ
nīcāṃ
para-dāra
_abʰimarśanam
/6/
Verse: 7
Halfverse: a
na
tat
samācared
dʰīro
yat
paro
'sya
vigarhayet
na
tat
samācared
dʰīro
yat
paro
_asya
vigarhayet
/
Halfverse: c
yatʰātmanas
tatʰānyeṣāṃ
dārā
rakṣyā
vimarśanāt
yatʰā
_ātmanas
tatʰā
_anyeṣāṃ
dārā
rakṣyā
vimarśanāt
/7/
Verse: 8
Halfverse: a
artʰaṃ
vā
yadi
vā
kāmaṃ
śiṣṭāḥ
śāstreṣv
anāgatam
artʰaṃ
vā
yadi
vā
kāmaṃ
śiṣṭāḥ
śāstreṣv
anāgatam
/
Halfverse: c
vyavasyanty
anu
rājānaṃ
dʰarmaṃ
paurastyanandana
vyavasyanty
anu
rājānaṃ
dʰarmaṃ
paurastya-nandana
/8/
Verse: 9
Halfverse: a
rājā
dʰarmaś
ca
kāmaś
ca
dravyāṇāṃ
cottamo
nidʰiḥ
rājā
dʰarmaś
ca
kāmaś
ca
dravyāṇāṃ
ca
_uttamo
nidʰiḥ
/
Halfverse: c
dʰarmaḥ
śubʰaṃ
vā
pāpaṃ
vā
rājamūlaṃ
pravartate
dʰarmaḥ
śubʰaṃ
vā
pāpaṃ
vā
rāja-mūlaṃ
pravartate
/9/
Verse: 10
Halfverse: a
pāpasvabʰāvaś
capalaḥ
katʰaṃ
tvaṃ
rakṣasāṃ
vara
pāpa-svabʰāvaś
capalaḥ
katʰaṃ
tvaṃ
rakṣasāṃ
vara
/
Halfverse: c
aiśvaryam
abʰisaṃprāpto
vimānam
iva
duṣkr̥tī
aiśvaryam
abʰisaṃprāpto
vimānam
iva
duṣkr̥tī
/10/
Verse: 11
Halfverse: a
kāmasvabʰāvo
yo
yasya
na
sa
śakyaḥ
pramārjitum
kāma-svabʰāvo
yo
yasya
na
sa
śakyaḥ
pramārjitum
/
Halfverse: c
na
hi
duṣṭātmanām
ārya
mā
vasaty
ālaye
ciram
na
hi
duṣṭa
_ātmanām
ārya
mā
vasaty
ālaye
ciram
/11/
Verse: 12
Halfverse: a
viṣaye
vā
pure
vā
te
yadā
rāmo
mahābalaḥ
viṣaye
vā
pure
vā
te
yadā
rāmo
mahā-balaḥ
/
Halfverse: c
nāparādʰyati
dʰarmātmā
katʰaṃ
tasyāparādʰyasi
na
_aparādʰyati
dʰarma
_ātmā
katʰaṃ
tasya
_aparādʰyasi
/12/
Verse: 13
Halfverse: a
yadi
śūrpaṇakʰāhetor
janastʰānagataḥ
kʰaraḥ
yadi
śūrpaṇakʰā-hetor
jana-stʰāna-gataḥ
kʰaraḥ
/
Halfverse: c
ativr̥tto
hataḥ
pūrvaṃ
rāmeṇākliṣṭakarmaṇā
ativr̥tto
hataḥ
pūrvaṃ
rāmeṇa
_akliṣṭa-karmaṇā
/13/
Verse: 14
Halfverse: a
atra
brūhi
yatʰāsatyaṃ
ko
rāmasya
vyatikramaḥ
atra
brūhi
yatʰā-satyaṃ
ko
rāmasya
vyatikramaḥ
/
Halfverse: c
yasya
tvaṃ
lokanātʰasya
hr̥tvā
bʰāryāṃ
gamiṣyasi
yasya
tvaṃ
loka-nātʰasya
hr̥tvā
bʰāryāṃ
gamiṣyasi
/14/
Verse: 15
Halfverse: a
kṣipraṃ
visr̥ja
vaidehīṃ
mā
tvā
gʰoreṇa
cakṣuṣā
kṣipraṃ
visr̥ja
vaidehīṃ
mā
tvā
gʰoreṇa
cakṣuṣā
/
Halfverse: c
dahed
dahana
bʰūtena
vr̥tram
indrāśanir
yatʰā
dahed
dahana
bʰūtena
vr̥tram
indra
_aśanir
yatʰā
/15/
Verse: 16
Halfverse: a
sarpam
āśīviṣaṃ
baddʰvā
vastrānte
nāvabudʰyase
sarpam
āśī-viṣaṃ
baddʰvā
vastra
_ante
na
_avabudʰyase
/
Halfverse: c
grīvāyāṃ
pratimuktaṃ
ca
kālapāśaṃ
na
paśyasi
grīvāyāṃ
pratimuktaṃ
ca
kāla-pāśaṃ
na
paśyasi
/16/
Verse: 17
Halfverse: a
sa
bʰāraḥ
saumya
bʰartavyo
yo
naraṃ
nāvasādayet
sa
bʰāraḥ
saumya
bʰartavyo
yo
naraṃ
na
_avasādayet
/
Halfverse: c
tad
annam
upabʰoktavyaṃ
jīryate
yad
anāmayam
tad
annam
upabʰoktavyaṃ
jīryate
yad
anāmayam
/17/
Verse: 18
Halfverse: a
yat
kr̥tvā
na
bʰaved
dʰarmo
na
kīrtir
na
yaśo
bʰuvi
yat
kr̥tvā
na
bʰaved
dʰarmo
na
kīrtir
na
yaśo
bʰuvi
/
Halfverse: c
śarīrasya
bʰavet
kʰedaḥ
kas
tat
karma
samācaret
śarīrasya
bʰavet
kʰedaḥ
kas
tat
karma
samācaret
/18/
Verse: 19
Halfverse: a
ṣaṣṭivarṣasahasrāṇi
mama
jātasya
rāvaṇa
ṣaṣṭi-varṣa-sahasrāṇi
mama
jātasya
rāvaṇa
/
Halfverse: c
pitr̥paitāmahaṃ
rājyaṃ
yatʰāvad
anutiṣṭʰataḥ
pitr̥-paitāmahaṃ
rājyaṃ
yatʰāvad
anutiṣṭʰataḥ
/19/
Verse: 20
Halfverse: a
vr̥ddʰo
'haṃ
tvaṃ
yuvā
dʰanvī
saratʰaḥ
kavacī
śarī
vr̥ddʰo
_ahaṃ
tvaṃ
yuvā
dʰanvī
saratʰaḥ
kavacī
śarī
/
Halfverse: c
tatʰāpy
ādāya
vaidehīṃ
kuśalī
na
gamiṣyasi
tatʰā
_apy
ādāya
vaidehīṃ
kuśalī
na
gamiṣyasi
/20/
Verse: 21
Halfverse: a
na
śaktas
tvaṃ
balād
dʰartuṃ
vaidehīṃ
mama
paśyataḥ
na
śaktas
tvaṃ
balādd^hartuṃ
vaidehīṃ
mama
paśyataḥ
/
Halfverse: c
hetubʰir
nyāyasaṃyuktair
dʰruvāṃ
vedaśrutīm
iva
hetubʰir
nyāya-saṃyuktair
dʰruvāṃ
veda-śrutīm
iva
/21/
Verse: 22
Halfverse: a
yudʰyasva
yadi
śūro
'si
muhūrtaṃ
tiṣṭʰa
rāvaṇa
yudʰyasva
yadi
śūro
_asi
muhūrtaṃ
tiṣṭʰa
rāvaṇa
/
Halfverse: c
śayiṣyase
hato
bʰūmau
yatʰāpūrvaṃ
kʰaras
tatʰā
śayiṣyase
hato
bʰūmau
yatʰā-pūrvaṃ
kʰaras
tatʰā
/22/
Verse: 23
Halfverse: a
asakr̥t
saṃyuge
yena
nihatā
daityadānavāḥ
asakr̥t
saṃyuge
yena
nihatā
daitya-dānavāḥ
/
Halfverse: c
nacirāc
cīravāsās
tvāṃ
rāmo
yudʰi
vadʰiṣyati
nacirāc
cīra-vāsās
tvāṃ
rāmo
yudʰi
vadʰiṣyati
/23/
Verse: 24
Halfverse: a
kiṃ
nu
śakyaṃ
mayā
kartuṃ
gatau
dūraṃ
nr̥pātmajau
kiṃ
nu
śakyaṃ
mayā
kartuṃ
gatau
dūraṃ
nr̥pa
_ātmajau
/
Halfverse: c
kṣipraṃ
tvaṃ
naśyase
nīca
tayor
bʰīto
na
saṃśayaḥ
kṣipraṃ
tvaṃ
naśyase
nīca
tayor
bʰīto
na
saṃśayaḥ
/24/
Verse: 25
Halfverse: a
na
hi
me
jīvamānasya
nayiṣyasi
śubʰām
imām
na
hi
me
jīvamānasya
nayiṣyasi
śubʰām
imām
/
Halfverse: c
sītāṃ
kamalapatrākṣīṃ
rāmasya
mahaṣīṃ
priyām
sītāṃ
kamala-patra
_akṣīṃ
rāmasya
mahaṣīṃ
priyām
/25/
Verse: 26
Halfverse: a
avaśyaṃ
tu
mayā
kāryaṃ
priyaṃ
tasya
mahātmanaḥ
avaśyaṃ
tu
mayā
kāryaṃ
priyaṃ
tasya
mahātmanaḥ
/
Halfverse: c
jīvitenāpi
rāmasya
tatʰā
daśaratʰasya
ca
jīvitena
_api
rāmasya
tatʰā
daśaratʰasya
ca
/26/
Verse: 27
Halfverse: a
tiṣṭʰa
tiṣṭʰa
daśagrīva
muhūrtaṃ
paśya
rāvaṇa
tiṣṭʰa
tiṣṭʰa
daśagrīva
muhūrtaṃ
paśya
rāvaṇa
/
Halfverse: c
yuddʰātitʰyaṃ
pradāsyāmi
yatʰāprāṇaṃ
niśācara
yuddʰa
_ātitʰyaṃ
pradāsyāmi
yatʰā-prāṇaṃ
niśā-cara
/
Halfverse: e
vr̥ntād
iva
pʰalaṃ
tvāṃ
tu
pātayeyaṃ
ratʰottamāt
vr̥ntād
iva
pʰalaṃ
tvāṃ
tu
pātayeyaṃ
ratʰa
_uttamāt
/27/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.