TITUS
Ramayana
Part No. 267
Previous part

Chapter: 8 
Adhyāya 8


Verse: 1 
Halfverse: a    parituṣṭas tu sugrīvas   tena vākyena vānaraḥ
   
parituṣṭas tu sugrīvas   tena vākyena vānaraḥ /
Halfverse: c    
lakṣmaṇasyāgrajaṃ rāmam   idaṃ vacanam abravīt
   
lakṣmaṇasya_agrajaṃ rāmam   idaṃ vacanam abravīt /

Verse: 2 
Halfverse: a    
sarvatʰāham anugrāhyo   devatānām asaṃśayaḥ
   
sarvatʰā_aham anugrāhyo   devatānām asaṃśayaḥ /
Halfverse: c    
upapannaguṇopetaḥ   sakʰā yasya bʰavān mama
   
upapanna-guṇa_upetaḥ   sakʰā yasya bʰavān mama /

Verse: 3 
Halfverse: a    
śakyaṃ kʰalu bʰaved rāma   sahāyena tvayānagʰa
   
śakyaṃ kʰalu bʰaved rāma   sahāyena tvayā_anagʰa /
Halfverse: c    
surarājyam api prāptuṃ   svarājyaṃ kiṃ punaḥ prabʰo
   
sura-rājyam api prāptuṃ   sva-rājyaṃ kiṃ punaḥ prabʰo /

Verse: 4 
Halfverse: a    
so 'haṃ sabʰājyo bandʰūnāṃ   suhr̥dāṃ caiva rāgʰava
   
so_ahaṃ sabʰājyo bandʰūnāṃ   suhr̥dāṃ caiva rāgʰava /
Halfverse: c    
yasyāgnisākṣikaṃ mitraṃ   labdʰaṃ rāgʰavavaṃśajam
   
yasya_agni-sākṣikaṃ mitraṃ   labdʰaṃ rāgʰava-vaṃśajam /

Verse: 5 
Halfverse: a    
aham apy anurūpas te   vayasyo jñāsyase śanaiḥ
   
aham apy anurūpas te   vayasyo jñāsyase śanaiḥ /
Halfverse: c    
na tu vaktuṃ samartʰo 'haṃ   svayam ātmagatān guṇān
   
na tu vaktuṃ samartʰo_ahaṃ   svayam ātma-gatān guṇān /

Verse: 6 
Halfverse: a    
mahātmanāṃ tu bʰūyiṣṭʰaṃ   tvadvidʰānāṃ kr̥tātmanām
   
mahātmanāṃ tu bʰūyiṣṭʰaṃ   tvad-vidʰānāṃ kr̥ta_ātmanām /
Halfverse: c    
niścalā bʰavati prītir   dʰairyam ātmavatām iva
   
niścalā bʰavati prītir   dʰairyam ātmavatām iva /

Verse: 7 
Halfverse: a    
rajataṃ suvarṇaṃ    vastrāṇy ābʰaraṇāni
   
rajataṃ suvarṇaṃ    vastrāṇy ābʰaraṇāni /
Halfverse: c    
avibʰaktāni sādʰūnām   avagaccʰanti sādʰavaḥ
   
avibʰaktāni sādʰūnām   avagaccʰanti sādʰavaḥ /

Verse: 8 
Halfverse: a    
āḍʰyo vāpi daridro    duḥkʰitaḥ sukʰito 'pi
   
āḍʰyo _api daridro    duḥkʰitaḥ sukʰito_api /
Halfverse: c    
nirdoṣo sadoṣo    vayasyaḥ paramā gatiḥ
   
nirdoṣo sadoṣo    vayasyaḥ paramā gatiḥ /

Verse: 9 
Halfverse: a    
dʰanatyāgaḥ sukʰatyāgo   dehatyāgo 'pi punaḥ
   
dʰana-tyāgaḥ sukʰa-tyāgo   deha-tyāgo_api punaḥ /
Halfverse: c    
vayasyārtʰe pravartante   snehaṃ dr̥ṣṭvā tatʰāvidʰam
   
vayasya_artʰe pravartante   snehaṃ dr̥ṣṭvā tatʰā-vidʰam /

Verse: 10 
Halfverse: a    
tat tatʰety abravīd rāmaḥ   sugrīvaṃ priyavādinam
   
tat tatʰā_ity abravīd rāmaḥ   sugrīvaṃ priya-vādinam /
Halfverse: c    
lakṣmaṇasyāgrato lakṣmyā   vāsavasyeva dʰīmataḥ
   
lakṣmaṇasya_agrato lakṣmyā   vāsavasya_iva dʰīmataḥ /

Verse: 11 
Halfverse: a    
tato rāmaṃ stʰitaṃ dr̥ṣṭvā   lakṣmaṇaṃ ca mahābalam
   
tato rāmaṃ stʰitaṃ dr̥ṣṭvā   lakṣmaṇaṃ ca mahā-balam /
Halfverse: c    
sugrīvaḥ sarvataś cakṣur   vane lolam apātayat
   
sugrīvaḥ sarvataś cakṣur   vane lolam apātayat /

Verse: 12 
Halfverse: a    
sa dadarśa tataḥ sālam   avidūre harīśvaraḥ
   
sa dadarśa tataḥ sālam   avidūre hari_īśvaraḥ /
Halfverse: c    
supuṣpam īṣatpatrāḍʰyaṃ   bʰramarair upaśobʰitam
   
supuṣpam īṣat-patra_āḍʰyaṃ   bʰramarair upaśobʰitam /

Verse: 13 
Halfverse: a    
tasyaikāṃ parṇabahulāṃ   bʰaṅktvā śākʰāṃ supuṣpitām
   
tasya_ekāṃ parṇa-bahulāṃ   bʰaṅktvā śākʰāṃ supuṣpitām /
Halfverse: c    
sālasyāstīrya sugrīvo   niṣasāda sarāgʰavaḥ
   
sālasya_āstīrya sugrīvo   niṣasāda sarāgʰavaḥ /

Verse: 14 
Halfverse: a    
tāv āsīnau tato dr̥ṣṭvā   hanūmān api lakṣmaṇam
   
tāv āsīnau tato dr̥ṣṭvā   hanūmān api lakṣmaṇam /
Halfverse: c    
sālaśākʰāṃ samutpāṭya   vinītam upaveśayat
   
sāla-śākʰāṃ samutpāṭya   vinītam upaveśayat /

Verse: 15 
Halfverse: a    
tataḥ prahr̥ṣṭaḥ sugrīvaḥ   ślakṣṇaṃ madʰurayā girā
   
tataḥ prahr̥ṣṭaḥ sugrīvaḥ   ślakṣṇaṃ madʰurayā girā /
Halfverse: c    
uvāca praṇayād rāmaṃ   harṣavyākulitākṣaram
   
uvāca praṇayād rāmaṃ   harṣa-vyākulita_akṣaram /

Verse: 16 
Halfverse: a    
ahaṃ vinikr̥to bʰrātrā   carāmy eṣa bʰayārditaḥ
   
ahaṃ vinikr̥to bʰrātrā   carāmy eṣa bʰaya_arditaḥ /
Halfverse: c    
r̥śyamūkaṃ girivaraṃ   hr̥tabʰāryaḥ suduḥkʰitaḥ
   
r̥śyamūkaṃ giri-varaṃ   hr̥ta-bʰāryaḥ suduḥkʰitaḥ /

Verse: 17 
Halfverse: a    
so 'haṃ trasto bʰaye magno   vasāmy udbʰrāntacetanaḥ
   
so_ahaṃ trasto bʰaye magno   vasāmy udbʰrānta-cetanaḥ /
Halfverse: c    
vālinā nikr̥to bʰrātrā   kr̥tavairaś ca rāgʰava
   
vālinā nikr̥to bʰrātrā   kr̥ta-vairaś ca rāgʰava /

Verse: 18 
Halfverse: a    
vālino me bʰayārtasya   sarvalokābʰayaṃkara
   
vālino me bʰaya_ārtasya   sarva-loka_abʰayaṃ-kara /
Halfverse: c    
mamāpi tvam anātʰasya   prasādaṃ kartum arhasi
   
mama_api tvam anātʰasya   prasādaṃ kartum arhasi /

Verse: 19 
Halfverse: a    
evam uktas tu tejasvī   dʰarmajño dʰarmavatsalaḥ
   
evam uktas tu tejasvī   dʰarmajño dʰarma-vatsalaḥ /
Halfverse: c    
pratyuvāca sa kākutstʰaḥ   sugrīvaṃ prahasann iva
   
pratyuvāca sa kākutstʰaḥ   sugrīvaṃ prahasann iva /

Verse: 20 
Halfverse: a    
upakārapʰalaṃ mitram   apakāro 'rilakṣaṇam
   
upakāra-pʰalaṃ mitram   apakāro_ari-lakṣaṇam /
Halfverse: c    
adyaiva taṃ haniṣyāmi   tava bʰāryāpahāriṇam
   
adya_eva taṃ haniṣyāmi   tava bʰāryā_apahāriṇam /

Verse: 21 
Halfverse: a    
ime hi me mahāvegāḥ   patriṇas tigmatejasaḥ
   
ime hi me mahā-vegāḥ   patriṇas tigma-tejasaḥ /
Halfverse: c    
kārtikeyavanodbʰūtāḥ   śarā hemavibʰūṣitāḥ
   
kārtikeya-vana_udbʰūtāḥ   śarā hema-vibʰūṣitāḥ /

Verse: 22 
Halfverse: a    
kaṅkapatrapraticcʰannā   mahendrāśanisaṃnibʰāḥ
   
kaṅka-patra-praticcʰannā   mahā_indra_aśani-saṃnibʰāḥ /
Halfverse: c    
suparvāṇaḥ sutīkṣṇāgrā   saroṣā bʰujagā iva
   
suparvāṇaḥ sutīkṣṇa_agrā   saroṣā bʰujagā iva /

Verse: 23 
Halfverse: a    
bʰrātr̥saṃjñam amitraṃ te   vālinaṃ kr̥takilbiṣam
   
bʰrātr̥-saṃjñam amitraṃ te   vālinaṃ kr̥ta-kilbiṣam /
Halfverse: c    
śarair vinihataṃ paśya   vikīrṇam iva parvatam
   
śarair vinihataṃ paśya   vikīrṇam iva parvatam /

Verse: 24 
Halfverse: a    
rāgʰavasya vacaḥ śrutvā   sugrīvo vāhinīpatiḥ
   
rāgʰavasya vacaḥ śrutvā   sugrīvo vāhinī-patiḥ /
Halfverse: c    
praharṣam atulaṃ lebʰe   sādʰu sādʰv iti cābravīt
   
praharṣam atulaṃ lebʰe   sādʰu sādʰv iti ca_abravīt /

Verse: 25 
Halfverse: a    
rāmaśokābʰibʰūto 'haṃ   śokārtānāṃ bʰavān gatiḥ
   
rāma-śoka_abʰibʰūto_ahaṃ   śoka_ārtānāṃ bʰavān gatiḥ /
Halfverse: c    
vayasya iti kr̥tvā hi   tvayy ahaṃ paridevaye
   
vayasya iti kr̥tvā hi   tvayy ahaṃ paridevaye /

Verse: 26 
Halfverse: a    
tvaṃ hi pāṇipradānena   vayasyo so 'gnisākṣikaḥ
   
tvaṃ hi pāṇi-pradānena   vayasyo so_agni-sākṣikaḥ /
Halfverse: c    
kr̥taḥ prāṇair bahumataḥ   satyenāpi śapāmy aham
   
kr̥taḥ prāṇair bahumataḥ   satyena_api śapāmy aham /

Verse: 27 
Halfverse: a    
vayasya iti kr̥tvā ca   visrabdʰaṃ pravadāmy aham
   
vayasya iti kr̥tvā ca   visrabdʰaṃ pravadāmy aham /
Halfverse: c    
duḥkʰam antargataṃ yan me   mano dahati nityaśaḥ
   
duḥkʰam antar-gataṃ yan me   mano dahati nityaśaḥ /

Verse: 28 
Halfverse: a    
etāvad uktvā vacanaṃ   bāṣpadūṣitalocanaḥ
   
etāvad uktvā vacanaṃ   bāṣpa-dūṣita-locanaḥ /
Halfverse: c    
bāṣpopahatayā vācā   noccaiḥ śaknoti bʰāṣitum
   
bāṣpa_upahatayā vācā   na_uccaiḥ śaknoti bʰāṣitum /

Verse: 29 
Halfverse: a    
bāṣpavegaṃ tu sahasā   nadīvegam ivāgatam
   
bāṣpa-vegaṃ tu sahasā   nadī-vegam iva_āgatam /
Halfverse: c    
dʰārayām āsa dʰairyeṇa   sugrīvo rāmasaṃnidʰau
   
dʰārayām āsa dʰairyeṇa   sugrīvo rāma-saṃnidʰau /

Verse: 30 
Halfverse: a    
saṃnigr̥hya tu taṃ bāṣpaṃ   pramr̥jya nayane śubʰe
   
saṃnigr̥hya tu taṃ bāṣpaṃ   pramr̥jya nayane śubʰe /
Halfverse: c    
viniḥśvasya ca tejasvī   rāgʰavaṃ punar abravīt
   
viniḥśvasya ca tejasvī   rāgʰavaṃ punar abravīt /

Verse: 31 
Halfverse: a    
purāhaṃ valinā rāma   rājyāt svād avaropitaḥ
   
purā_ahaṃ valinā rāma   rājyāt svād avaropitaḥ /
Halfverse: c    
paruṣāṇi ca saṃśrāvya   nirdʰūto 'smi balīyasā
   
paruṣāṇi ca saṃśrāvya   nirdʰūto_asmi balīyasā /

Verse: 32 
Halfverse: a    
hr̥tā bʰāryā ca me tena   prāṇebʰyo 'pi garīyasī
   
hr̥tā bʰāryā ca me tena   prāṇebʰyo_api garīyasī /
Halfverse: c    
suhr̥daś ca madīyā ye   saṃyatā bandʰaneṣu te
   
suhr̥daś ca madīyā ye   saṃyatā bandʰaneṣu te /

Verse: 33 
Halfverse: a    
yatnavāṃś ca suduṣṭātmā   mad vināśāya rāgʰava
   
yatnavāṃś ca suduṣṭa_ātmā   mad vināśāya rāgʰava /
Halfverse: c    
bahuśas tat prayuktāś ca   vānarā nihatā mayā
   
bahuśas tat prayuktāś ca   vānarā nihatā mayā /

Verse: 34 
Halfverse: a    
śaṅkayā tv etayā cāhaṃ   dr̥ṣṭvā tvām api rāgʰava
   
śaṅkayā tv etayā ca_ahaṃ   dr̥ṣṭvā tvām api rāgʰava /
Halfverse: c    
nopasarpāmy ahaṃ bʰīto   bʰaye sarve hi bibʰyati
   
na_upasarpāmy ahaṃ bʰīto   bʰaye sarve hi bibʰyati /

Verse: 35 
Halfverse: a    
kevalaṃ hi sahāyā me   hanumat pramukʰās tv ime
   
kevalaṃ hi sahāyā me   hanumat pramukʰās tv ime /
Halfverse: c    
ato 'haṃ dʰārayāmy adya   prāṇān kr̥ccʰra gato 'pi san
   
ato_ahaṃ dʰārayāmy adya   prāṇān kr̥ccʰra gato_api san /

Verse: 36 
Halfverse: a    
ete hi kapayaḥ snigdʰā   māṃ rakṣanti samantataḥ
   
ete hi kapayaḥ snigdʰā   māṃ rakṣanti samantataḥ /
Halfverse: c    
saha gaccʰanti gantavye   nityaṃ tiṣṭʰanti ca stʰite
   
saha gaccʰanti gantavye   nityaṃ tiṣṭʰanti ca stʰite /

Verse: 37 
Halfverse: a    
saṃkṣepas tv eṣa me rāma   kim uktvā vistaraṃ hi te
   
saṃkṣepas tv eṣa me rāma   kim uktvā vistaraṃ hi te /
Halfverse: c    
sa me jyeṣṭʰo ripur bʰrātā   vālī viśrutapauruṣaḥ
   
sa me jyeṣṭʰo ripur bʰrātā   vālī viśruta-pauruṣaḥ /

Verse: 38 
Halfverse: a    
tadvināśād dʰi me duḥkʰaṃ   pranaṣṭaṃ syād anantaram
   
tad-vināśādd^hi me duḥkʰaṃ   pranaṣṭaṃ syād anantaram /
Halfverse: c    
sukʰaṃ me jīvitaṃ caiva   tadvināśanibandʰanam
   
sukʰaṃ me jīvitaṃ caiva   tad-vināśa-nibandʰanam /

Verse: 39 
Halfverse: a    
eṣa me rāma śokāntaḥ   śokārtena niveditaḥ
   
eṣa me rāma śoka_antaḥ   śoka_ārtena niveditaḥ /
Halfverse: c    
duḥkʰito 'duḥkʰito vāpi   sakʰyur nityaṃ sakʰā gatiḥ
   
duḥkʰito_aduḥkʰito _api   sakʰyur nityaṃ sakʰā gatiḥ /

Verse: 40 
Halfverse: a    
śrutvaitac ca vaco rāmaḥ   sugrīvam idam abravīt
   
śrutvā_etac ca vaco rāmaḥ   sugrīvam idam abravīt /
Halfverse: c    
kiṃnimittam abʰūd vairaṃ   śrotum iccʰāmi tattvataḥ
   
kiṃ-nimittam abʰūd vairaṃ   śrotum iccʰāmi tattvataḥ /

Verse: 41 
Halfverse: a    
sukʰaṃ hi kāraṇaṃ śrutvā   vairasya tava vānara
   
sukʰaṃ hi kāraṇaṃ śrutvā   vairasya tava vānara /
Halfverse: c    
ānantaryaṃ vidʰāsyāmi   saṃpradʰārya balābalam
   
ānantaryaṃ vidʰāsyāmi   saṃpradʰārya bala_abalam /

Verse: 42 
Halfverse: a    
balavān hi mamāmarṣaḥ   śrutvā tvām avamānitam
   
balavān hi mama_amarṣaḥ   śrutvā tvām avamānitam /
Halfverse: c    
vardʰate hr̥dayotkampī   prāvr̥ḍvega ivāmbʰasaḥ
   
vardʰate hr̥daya_utkampī   prāvr̥ḍ-vega iva_ambʰasaḥ /

Verse: 43 
Halfverse: a    
hr̥ṣṭaḥ katʰaya visrabdʰo   yāvad āropyate dʰanuḥ
   
hr̥ṣṭaḥ katʰaya visrabdʰo   yāvad āropyate dʰanuḥ /
Halfverse: c    
sr̥ṣṭaś ca hi mayā bāṇo   nirastaś ca ripus tava
   
sr̥ṣṭaś ca hi mayā bāṇo   nirastaś ca ripus tava /

Verse: 44 
Halfverse: a    
evam uktas tu sugrīvaḥ   kākutstʰena mahātmanā
   
evam uktas tu sugrīvaḥ   kākutstʰena mahātmanā /
Halfverse: c    
praharṣam atulaṃ lebʰe   caturbʰiḥ saha vānaraiḥ
   
praharṣam atulaṃ lebʰe   caturbʰiḥ saha vānaraiḥ /

Verse: 45 
Halfverse: a    
tataḥ prahr̥ṣṭavadanaḥ   sugrīvo lakṣmaṇāgraje
   
tataḥ prahr̥ṣṭa-vadanaḥ   sugrīvo lakṣmaṇa_agraje /
Halfverse: c    
vairasya kāraṇaṃ tattvam   ākʰyātum upacakrame
   
vairasya kāraṇaṃ tattvam   ākʰyātum upacakrame / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.