TITUS
Ramayana
Part No. 267
Chapter: 8
Adhyāya
8
Verse: 1
Halfverse: a
parituṣṭas
tu
sugrīvas
tena
vākyena
vānaraḥ
parituṣṭas
tu
sugrīvas
tena
vākyena
vānaraḥ
/
Halfverse: c
lakṣmaṇasyāgrajaṃ
rāmam
idaṃ
vacanam
abravīt
lakṣmaṇasya
_agrajaṃ
rāmam
idaṃ
vacanam
abravīt
/
Verse: 2
Halfverse: a
sarvatʰāham
anugrāhyo
devatānām
asaṃśayaḥ
sarvatʰā
_aham
anugrāhyo
devatānām
asaṃśayaḥ
/
Halfverse: c
upapannaguṇopetaḥ
sakʰā
yasya
bʰavān
mama
upapanna-guṇa
_upetaḥ
sakʰā
yasya
bʰavān
mama
/
Verse: 3
Halfverse: a
śakyaṃ
kʰalu
bʰaved
rāma
sahāyena
tvayānagʰa
śakyaṃ
kʰalu
bʰaved
rāma
sahāyena
tvayā
_anagʰa
/
Halfverse: c
surarājyam
api
prāptuṃ
svarājyaṃ
kiṃ
punaḥ
prabʰo
sura-rājyam
api
prāptuṃ
sva-rājyaṃ
kiṃ
punaḥ
prabʰo
/
Verse: 4
Halfverse: a
so
'haṃ
sabʰājyo
bandʰūnāṃ
suhr̥dāṃ
caiva
rāgʰava
so
_ahaṃ
sabʰājyo
bandʰūnāṃ
suhr̥dāṃ
caiva
rāgʰava
/
Halfverse: c
yasyāgnisākṣikaṃ
mitraṃ
labdʰaṃ
rāgʰavavaṃśajam
yasya
_agni-sākṣikaṃ
mitraṃ
labdʰaṃ
rāgʰava-vaṃśajam
/
Verse: 5
Halfverse: a
aham
apy
anurūpas
te
vayasyo
jñāsyase
śanaiḥ
aham
apy
anurūpas
te
vayasyo
jñāsyase
śanaiḥ
/
Halfverse: c
na
tu
vaktuṃ
samartʰo
'haṃ
svayam
ātmagatān
guṇān
na
tu
vaktuṃ
samartʰo
_ahaṃ
svayam
ātma-gatān
guṇān
/
Verse: 6
Halfverse: a
mahātmanāṃ
tu
bʰūyiṣṭʰaṃ
tvadvidʰānāṃ
kr̥tātmanām
mahātmanāṃ
tu
bʰūyiṣṭʰaṃ
tvad-vidʰānāṃ
kr̥ta
_ātmanām
/
Halfverse: c
niścalā
bʰavati
prītir
dʰairyam
ātmavatām
iva
niścalā
bʰavati
prītir
dʰairyam
ātmavatām
iva
/
Verse: 7
Halfverse: a
rajataṃ
vā
suvarṇaṃ
vā
vastrāṇy
ābʰaraṇāni
vā
rajataṃ
vā
suvarṇaṃ
vā
vastrāṇy
ābʰaraṇāni
vā
/
Halfverse: c
avibʰaktāni
sādʰūnām
avagaccʰanti
sādʰavaḥ
avibʰaktāni
sādʰūnām
avagaccʰanti
sādʰavaḥ
/
Verse: 8
Halfverse: a
āḍʰyo
vāpi
daridro
vā
duḥkʰitaḥ
sukʰito
'pi
vā
āḍʰyo
vā
_api
daridro
vā
duḥkʰitaḥ
sukʰito
_api
vā
/
Halfverse: c
nirdoṣo
vā
sadoṣo
vā
vayasyaḥ
paramā
gatiḥ
nirdoṣo
vā
sadoṣo
vā
vayasyaḥ
paramā
gatiḥ
/
Verse: 9
Halfverse: a
dʰanatyāgaḥ
sukʰatyāgo
dehatyāgo
'pi
vā
punaḥ
dʰana-tyāgaḥ
sukʰa-tyāgo
deha-tyāgo
_api
vā
punaḥ
/
Halfverse: c
vayasyārtʰe
pravartante
snehaṃ
dr̥ṣṭvā
tatʰāvidʰam
vayasya
_artʰe
pravartante
snehaṃ
dr̥ṣṭvā
tatʰā-vidʰam
/
Verse: 10
Halfverse: a
tat
tatʰety
abravīd
rāmaḥ
sugrīvaṃ
priyavādinam
tat
tatʰā
_ity
abravīd
rāmaḥ
sugrīvaṃ
priya-vādinam
/
Halfverse: c
lakṣmaṇasyāgrato
lakṣmyā
vāsavasyeva
dʰīmataḥ
lakṣmaṇasya
_agrato
lakṣmyā
vāsavasya
_iva
dʰīmataḥ
/
Verse: 11
Halfverse: a
tato
rāmaṃ
stʰitaṃ
dr̥ṣṭvā
lakṣmaṇaṃ
ca
mahābalam
tato
rāmaṃ
stʰitaṃ
dr̥ṣṭvā
lakṣmaṇaṃ
ca
mahā-balam
/
Halfverse: c
sugrīvaḥ
sarvataś
cakṣur
vane
lolam
apātayat
sugrīvaḥ
sarvataś
cakṣur
vane
lolam
apātayat
/
Verse: 12
Halfverse: a
sa
dadarśa
tataḥ
sālam
avidūre
harīśvaraḥ
sa
dadarśa
tataḥ
sālam
avidūre
hari
_īśvaraḥ
/
Halfverse: c
supuṣpam
īṣatpatrāḍʰyaṃ
bʰramarair
upaśobʰitam
supuṣpam
īṣat-patra
_āḍʰyaṃ
bʰramarair
upaśobʰitam
/
Verse: 13
Halfverse: a
tasyaikāṃ
parṇabahulāṃ
bʰaṅktvā
śākʰāṃ
supuṣpitām
tasya
_ekāṃ
parṇa-bahulāṃ
bʰaṅktvā
śākʰāṃ
supuṣpitām
/
Halfverse: c
sālasyāstīrya
sugrīvo
niṣasāda
sarāgʰavaḥ
sālasya
_āstīrya
sugrīvo
niṣasāda
sarāgʰavaḥ
/
Verse: 14
Halfverse: a
tāv
āsīnau
tato
dr̥ṣṭvā
hanūmān
api
lakṣmaṇam
tāv
āsīnau
tato
dr̥ṣṭvā
hanūmān
api
lakṣmaṇam
/
Halfverse: c
sālaśākʰāṃ
samutpāṭya
vinītam
upaveśayat
sāla-śākʰāṃ
samutpāṭya
vinītam
upaveśayat
/
Verse: 15
Halfverse: a
tataḥ
prahr̥ṣṭaḥ
sugrīvaḥ
ślakṣṇaṃ
madʰurayā
girā
tataḥ
prahr̥ṣṭaḥ
sugrīvaḥ
ślakṣṇaṃ
madʰurayā
girā
/
Halfverse: c
uvāca
praṇayād
rāmaṃ
harṣavyākulitākṣaram
uvāca
praṇayād
rāmaṃ
harṣa-vyākulita
_akṣaram
/
Verse: 16
Halfverse: a
ahaṃ
vinikr̥to
bʰrātrā
carāmy
eṣa
bʰayārditaḥ
ahaṃ
vinikr̥to
bʰrātrā
carāmy
eṣa
bʰaya
_arditaḥ
/
Halfverse: c
r̥śyamūkaṃ
girivaraṃ
hr̥tabʰāryaḥ
suduḥkʰitaḥ
r̥śyamūkaṃ
giri-varaṃ
hr̥ta-bʰāryaḥ
suduḥkʰitaḥ
/
Verse: 17
Halfverse: a
so
'haṃ
trasto
bʰaye
magno
vasāmy
udbʰrāntacetanaḥ
so
_ahaṃ
trasto
bʰaye
magno
vasāmy
udbʰrānta-cetanaḥ
/
Halfverse: c
vālinā
nikr̥to
bʰrātrā
kr̥tavairaś
ca
rāgʰava
vālinā
nikr̥to
bʰrātrā
kr̥ta-vairaś
ca
rāgʰava
/
Verse: 18
Halfverse: a
vālino
me
bʰayārtasya
sarvalokābʰayaṃkara
vālino
me
bʰaya
_ārtasya
sarva-loka
_abʰayaṃ-kara
/
Halfverse: c
mamāpi
tvam
anātʰasya
prasādaṃ
kartum
arhasi
mama
_api
tvam
anātʰasya
prasādaṃ
kartum
arhasi
/
Verse: 19
Halfverse: a
evam
uktas
tu
tejasvī
dʰarmajño
dʰarmavatsalaḥ
evam
uktas
tu
tejasvī
dʰarmajño
dʰarma-vatsalaḥ
/
Halfverse: c
pratyuvāca
sa
kākutstʰaḥ
sugrīvaṃ
prahasann
iva
pratyuvāca
sa
kākutstʰaḥ
sugrīvaṃ
prahasann
iva
/
Verse: 20
Halfverse: a
upakārapʰalaṃ
mitram
apakāro
'rilakṣaṇam
upakāra-pʰalaṃ
mitram
apakāro
_ari-lakṣaṇam
/
Halfverse: c
adyaiva
taṃ
haniṣyāmi
tava
bʰāryāpahāriṇam
adya
_eva
taṃ
haniṣyāmi
tava
bʰāryā
_apahāriṇam
/
Verse: 21
Halfverse: a
ime
hi
me
mahāvegāḥ
patriṇas
tigmatejasaḥ
ime
hi
me
mahā-vegāḥ
patriṇas
tigma-tejasaḥ
/
Halfverse: c
kārtikeyavanodbʰūtāḥ
śarā
hemavibʰūṣitāḥ
kārtikeya-vana
_udbʰūtāḥ
śarā
hema-vibʰūṣitāḥ
/
Verse: 22
Halfverse: a
kaṅkapatrapraticcʰannā
mahendrāśanisaṃnibʰāḥ
kaṅka-patra-praticcʰannā
mahā
_indra
_aśani-saṃnibʰāḥ
/
Halfverse: c
suparvāṇaḥ
sutīkṣṇāgrā
saroṣā
bʰujagā
iva
suparvāṇaḥ
sutīkṣṇa
_agrā
saroṣā
bʰujagā
iva
/
Verse: 23
Halfverse: a
bʰrātr̥saṃjñam
amitraṃ
te
vālinaṃ
kr̥takilbiṣam
bʰrātr̥-saṃjñam
amitraṃ
te
vālinaṃ
kr̥ta-kilbiṣam
/
Halfverse: c
śarair
vinihataṃ
paśya
vikīrṇam
iva
parvatam
śarair
vinihataṃ
paśya
vikīrṇam
iva
parvatam
/
Verse: 24
Halfverse: a
rāgʰavasya
vacaḥ
śrutvā
sugrīvo
vāhinīpatiḥ
rāgʰavasya
vacaḥ
śrutvā
sugrīvo
vāhinī-patiḥ
/
Halfverse: c
praharṣam
atulaṃ
lebʰe
sādʰu
sādʰv
iti
cābravīt
praharṣam
atulaṃ
lebʰe
sādʰu
sādʰv
iti
ca
_abravīt
/
Verse: 25
Halfverse: a
rāmaśokābʰibʰūto
'haṃ
śokārtānāṃ
bʰavān
gatiḥ
rāma-śoka
_abʰibʰūto
_ahaṃ
śoka
_ārtānāṃ
bʰavān
gatiḥ
/
Halfverse: c
vayasya
iti
kr̥tvā
hi
tvayy
ahaṃ
paridevaye
vayasya
iti
kr̥tvā
hi
tvayy
ahaṃ
paridevaye
/
Verse: 26
Halfverse: a
tvaṃ
hi
pāṇipradānena
vayasyo
so
'gnisākṣikaḥ
tvaṃ
hi
pāṇi-pradānena
vayasyo
so
_agni-sākṣikaḥ
/
Halfverse: c
kr̥taḥ
prāṇair
bahumataḥ
satyenāpi
śapāmy
aham
kr̥taḥ
prāṇair
bahumataḥ
satyena
_api
śapāmy
aham
/
Verse: 27
Halfverse: a
vayasya
iti
kr̥tvā
ca
visrabdʰaṃ
pravadāmy
aham
vayasya
iti
kr̥tvā
ca
visrabdʰaṃ
pravadāmy
aham
/
Halfverse: c
duḥkʰam
antargataṃ
yan
me
mano
dahati
nityaśaḥ
duḥkʰam
antar-gataṃ
yan
me
mano
dahati
nityaśaḥ
/
Verse: 28
Halfverse: a
etāvad
uktvā
vacanaṃ
bāṣpadūṣitalocanaḥ
etāvad
uktvā
vacanaṃ
bāṣpa-dūṣita-locanaḥ
/
Halfverse: c
bāṣpopahatayā
vācā
noccaiḥ
śaknoti
bʰāṣitum
bāṣpa
_upahatayā
vācā
na
_uccaiḥ
śaknoti
bʰāṣitum
/
Verse: 29
Halfverse: a
bāṣpavegaṃ
tu
sahasā
nadīvegam
ivāgatam
bāṣpa-vegaṃ
tu
sahasā
nadī-vegam
iva
_āgatam
/
Halfverse: c
dʰārayām
āsa
dʰairyeṇa
sugrīvo
rāmasaṃnidʰau
dʰārayām
āsa
dʰairyeṇa
sugrīvo
rāma-saṃnidʰau
/
Verse: 30
Halfverse: a
saṃnigr̥hya
tu
taṃ
bāṣpaṃ
pramr̥jya
nayane
śubʰe
saṃnigr̥hya
tu
taṃ
bāṣpaṃ
pramr̥jya
nayane
śubʰe
/
Halfverse: c
viniḥśvasya
ca
tejasvī
rāgʰavaṃ
punar
abravīt
viniḥśvasya
ca
tejasvī
rāgʰavaṃ
punar
abravīt
/
Verse: 31
Halfverse: a
purāhaṃ
valinā
rāma
rājyāt
svād
avaropitaḥ
purā
_ahaṃ
valinā
rāma
rājyāt
svād
avaropitaḥ
/
Halfverse: c
paruṣāṇi
ca
saṃśrāvya
nirdʰūto
'smi
balīyasā
paruṣāṇi
ca
saṃśrāvya
nirdʰūto
_asmi
balīyasā
/
Verse: 32
Halfverse: a
hr̥tā
bʰāryā
ca
me
tena
prāṇebʰyo
'pi
garīyasī
hr̥tā
bʰāryā
ca
me
tena
prāṇebʰyo
_api
garīyasī
/
Halfverse: c
suhr̥daś
ca
madīyā
ye
saṃyatā
bandʰaneṣu
te
suhr̥daś
ca
madīyā
ye
saṃyatā
bandʰaneṣu
te
/
Verse: 33
Halfverse: a
yatnavāṃś
ca
suduṣṭātmā
mad
vināśāya
rāgʰava
yatnavāṃś
ca
suduṣṭa
_ātmā
mad
vināśāya
rāgʰava
/
Halfverse: c
bahuśas
tat
prayuktāś
ca
vānarā
nihatā
mayā
bahuśas
tat
prayuktāś
ca
vānarā
nihatā
mayā
/
Verse: 34
Halfverse: a
śaṅkayā
tv
etayā
cāhaṃ
dr̥ṣṭvā
tvām
api
rāgʰava
śaṅkayā
tv
etayā
ca
_ahaṃ
dr̥ṣṭvā
tvām
api
rāgʰava
/
Halfverse: c
nopasarpāmy
ahaṃ
bʰīto
bʰaye
sarve
hi
bibʰyati
na
_upasarpāmy
ahaṃ
bʰīto
bʰaye
sarve
hi
bibʰyati
/
Verse: 35
Halfverse: a
kevalaṃ
hi
sahāyā
me
hanumat
pramukʰās
tv
ime
kevalaṃ
hi
sahāyā
me
hanumat
pramukʰās
tv
ime
/
Halfverse: c
ato
'haṃ
dʰārayāmy
adya
prāṇān
kr̥ccʰra
gato
'pi
san
ato
_ahaṃ
dʰārayāmy
adya
prāṇān
kr̥ccʰra
gato
_api
san
/
Verse: 36
Halfverse: a
ete
hi
kapayaḥ
snigdʰā
māṃ
rakṣanti
samantataḥ
ete
hi
kapayaḥ
snigdʰā
māṃ
rakṣanti
samantataḥ
/
Halfverse: c
saha
gaccʰanti
gantavye
nityaṃ
tiṣṭʰanti
ca
stʰite
saha
gaccʰanti
gantavye
nityaṃ
tiṣṭʰanti
ca
stʰite
/
Verse: 37
Halfverse: a
saṃkṣepas
tv
eṣa
me
rāma
kim
uktvā
vistaraṃ
hi
te
saṃkṣepas
tv
eṣa
me
rāma
kim
uktvā
vistaraṃ
hi
te
/
Halfverse: c
sa
me
jyeṣṭʰo
ripur
bʰrātā
vālī
viśrutapauruṣaḥ
sa
me
jyeṣṭʰo
ripur
bʰrātā
vālī
viśruta-pauruṣaḥ
/
Verse: 38
Halfverse: a
tadvināśād
dʰi
me
duḥkʰaṃ
pranaṣṭaṃ
syād
anantaram
tad-vināśādd^hi
me
duḥkʰaṃ
pranaṣṭaṃ
syād
anantaram
/
Halfverse: c
sukʰaṃ
me
jīvitaṃ
caiva
tadvināśanibandʰanam
sukʰaṃ
me
jīvitaṃ
caiva
tad-vināśa-nibandʰanam
/
Verse: 39
Halfverse: a
eṣa
me
rāma
śokāntaḥ
śokārtena
niveditaḥ
eṣa
me
rāma
śoka
_antaḥ
śoka
_ārtena
niveditaḥ
/
Halfverse: c
duḥkʰito
'duḥkʰito
vāpi
sakʰyur
nityaṃ
sakʰā
gatiḥ
duḥkʰito
_aduḥkʰito
vā
_api
sakʰyur
nityaṃ
sakʰā
gatiḥ
/
Verse: 40
Halfverse: a
śrutvaitac
ca
vaco
rāmaḥ
sugrīvam
idam
abravīt
śrutvā
_etac
ca
vaco
rāmaḥ
sugrīvam
idam
abravīt
/
Halfverse: c
kiṃnimittam
abʰūd
vairaṃ
śrotum
iccʰāmi
tattvataḥ
kiṃ-nimittam
abʰūd
vairaṃ
śrotum
iccʰāmi
tattvataḥ
/
Verse: 41
Halfverse: a
sukʰaṃ
hi
kāraṇaṃ
śrutvā
vairasya
tava
vānara
sukʰaṃ
hi
kāraṇaṃ
śrutvā
vairasya
tava
vānara
/
Halfverse: c
ānantaryaṃ
vidʰāsyāmi
saṃpradʰārya
balābalam
ānantaryaṃ
vidʰāsyāmi
saṃpradʰārya
bala
_abalam
/
Verse: 42
Halfverse: a
balavān
hi
mamāmarṣaḥ
śrutvā
tvām
avamānitam
balavān
hi
mama
_amarṣaḥ
śrutvā
tvām
avamānitam
/
Halfverse: c
vardʰate
hr̥dayotkampī
prāvr̥ḍvega
ivāmbʰasaḥ
vardʰate
hr̥daya
_utkampī
prāvr̥ḍ-vega
iva
_ambʰasaḥ
/
Verse: 43
Halfverse: a
hr̥ṣṭaḥ
katʰaya
visrabdʰo
yāvad
āropyate
dʰanuḥ
hr̥ṣṭaḥ
katʰaya
visrabdʰo
yāvad
āropyate
dʰanuḥ
/
Halfverse: c
sr̥ṣṭaś
ca
hi
mayā
bāṇo
nirastaś
ca
ripus
tava
sr̥ṣṭaś
ca
hi
mayā
bāṇo
nirastaś
ca
ripus
tava
/
Verse: 44
Halfverse: a
evam
uktas
tu
sugrīvaḥ
kākutstʰena
mahātmanā
evam
uktas
tu
sugrīvaḥ
kākutstʰena
mahātmanā
/
Halfverse: c
praharṣam
atulaṃ
lebʰe
caturbʰiḥ
saha
vānaraiḥ
praharṣam
atulaṃ
lebʰe
caturbʰiḥ
saha
vānaraiḥ
/
Verse: 45
Halfverse: a
tataḥ
prahr̥ṣṭavadanaḥ
sugrīvo
lakṣmaṇāgraje
tataḥ
prahr̥ṣṭa-vadanaḥ
sugrīvo
lakṣmaṇa
_agraje
/
Halfverse: c
vairasya
kāraṇaṃ
tattvam
ākʰyātum
upacakrame
vairasya
kāraṇaṃ
tattvam
ākʰyātum
upacakrame
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.