TITUS
Ramayana
Part No. 268
Chapter: 9
Adhyāya
9
Verse: 1
Halfverse: a
vālī
nāma
mama
bʰrātā
jyeṣṭʰaḥ
śatruniṣūdanaḥ
vālī
nāma
mama
bʰrātā
jyeṣṭʰaḥ
śatru-niṣūdanaḥ
/
Halfverse: c
pitur
bahumato
nityaṃ
mama
cāpi
tatʰā
purā
pitur
bahumato
nityaṃ
mama
ca
_api
tatʰā
purā
/
Verse: 2
Halfverse: a
pitary
uparate
'smākaṃ
jyeṣṭʰo
'yam
iti
mantribʰiḥ
pitary
uparate
_asmākaṃ
jyeṣṭʰo
_ayam
iti
mantribʰiḥ
/
Halfverse: c
kapīnām
īśvaro
rājye
kr̥taḥ
paramasaṃmataḥ
kapīnām
īśvaro
rājye
kr̥taḥ
parama-saṃmataḥ
/
Verse: 3
Halfverse: a
rājyaṃ
praśāsatas
tasya
pitr̥paitāmahaṃ
mahat
rājyaṃ
praśāsatas
tasya
pitr̥-paitāmahaṃ
mahat
/
Halfverse: c
ahaṃ
sarveṣu
kāleṣu
praṇataḥ
preṣyavat
stʰitaḥ
ahaṃ
sarveṣu
kāleṣu
praṇataḥ
preṣyavat
stʰitaḥ
/
Verse: 4
Halfverse: a
māyāvī
nāma
tejasvī
pūrvajo
dundubʰeḥ
sutaḥ
māyāvī
nāma
tejasvī
pūrvajo
dundubʰeḥ
sutaḥ
/
Halfverse: c
tena
tasya
mahad
vairaṃ
strīkr̥taṃ
viśrutaṃ
purā
tena
tasya
mahad
vairaṃ
strī-kr̥taṃ
viśrutaṃ
purā
/
Verse: 5
Halfverse: a
sa
tu
supte
jane
rātrau
kiṣkindʰād
vāram
āgataḥ
sa
tu
supte
jane
rātrau
kiṣkindʰād
vāram
āgataḥ
/
Halfverse: c
nardati
sma
susaṃrabdʰo
vālinaṃ
cāhvayad
raṇe
nardati
sma
susaṃrabdʰo
vālinaṃ
ca
_āhvayad
raṇe
/
Verse: 6
Halfverse: a
prasuptas
tu
mama
bʰrātā
narditaṃ
bʰairavasvanam
prasuptas
tu
mama
bʰrātā
narditaṃ
bʰairava-svanam
/
Halfverse: c
śrutvā
na
mamr̥ṣe
vālī
niṣpapāta
javāt
tadā
śrutvā
na
mamr̥ṣe
vālī
niṣpapāta
javāt
tadā
/
Verse: 7
Halfverse: a
sa
tu
vai
niḥsr̥taḥ
krodʰāt
taṃ
hantum
asurottamam
sa
tu
vai
niḥsr̥taḥ
krodʰāt
taṃ
hantum
asura
_uttamam
/
Halfverse: c
vāryamāṇas
tataḥ
strībʰir
mayā
ca
praṇatātmanā
vāryamāṇas
tataḥ
strībʰir
mayā
ca
praṇata
_ātmanā
/
Verse: 8
Halfverse: a
sa
tu
nirdʰūya
sarvānno
nirjagāma
mahābalaḥ
sa
tu
nirdʰūya
sarva
_anno
nirjagāma
mahā-balaḥ
/
Halfverse: c
tato
'ham
api
sauhārdān
niḥsr̥to
vālinā
saha
tato
_aham
api
sauhārdān
niḥsr̥to
vālinā
saha
/
Verse: 9
Halfverse: a
sa
tu
me
bʰrātaraṃ
dr̥ṣṭvā
māṃ
ca
dūrād
avastʰitam
sa
tu
me
bʰrātaraṃ
dr̥ṣṭvā
māṃ
ca
dūrād
avastʰitam
/
Halfverse: c
asuro
jātasaṃtrāsaḥ
pradudrāva
tadā
bʰr̥śam
asuro
jāta-saṃtrāsaḥ
pradudrāva
tadā
bʰr̥śam
/
Verse: 10
Halfverse: a
tasmin
dravati
saṃtraste
hy
āvāṃ
drutataraṃ
gatau
tasmin
dravati
saṃtraste
hy
āvāṃ
drutataraṃ
gatau
/
{Pāda}
Halfverse: c
prakāśo
'pi
kr̥to
mārgaś
candreṇodgaccʰatā
tadā
prakāśo
_api
kr̥to
mārgaś
candreṇa
_udgaccʰatā
tadā
/
Verse: 11
Halfverse: a
sa
tr̥ṇair
āvr̥taṃ
durgaṃ
dʰaraṇyā
vivaraṃ
mahat
sa
tr̥ṇair
āvr̥taṃ
durgaṃ
dʰaraṇyā
vivaraṃ
mahat
/
Halfverse: c
praviveśāsuro
vegād
āvām
āsādya
viṣṭʰitau
praviveśa
_asuro
vegād
āvām
āsādya
viṣṭʰitau
/
Verse: 12
Halfverse: a
taṃ
praviṣṭaṃ
ripuṃ
dr̥ṣṭvā
bilaṃ
roṣavaśaṃ
gataḥ
taṃ
praviṣṭaṃ
ripuṃ
dr̥ṣṭvā
bilaṃ
roṣa-vaśaṃ
gataḥ
/
Halfverse: c
mām
uvāca
tadā
vālī
vacanaṃ
kṣubʰitendriyaḥ
mām
uvāca
tadā
vālī
vacanaṃ
kṣubʰita
_indriyaḥ
/
Verse: 13
Halfverse: a
iha
tvaṃ
tiṣṭʰa
sugrīva
biladvāri
samāhitaḥ
iha
tvaṃ
tiṣṭʰa
sugrīva
bila-dvāri
samāhitaḥ
/
Halfverse: c
yāvad
atra
praviśyāhaṃ
nihanmi
samare
ripum
yāvad
atra
praviśya
_ahaṃ
nihanmi
samare
ripum
/
Verse: 14
Halfverse: a
mayā
tv
etad
vacaḥ
śrutvā
yācitaḥ
sa
paraṃtapa
mayā
tv
etad
vacaḥ
śrutvā
yācitaḥ
sa
paraṃ-tapa
/
Halfverse: c
śāpayitvā
ca
māṃ
padbʰyāṃ
praviveśa
bilaṃ
tadā
śāpayitvā
ca
māṃ
padbʰyāṃ
praviveśa
bilaṃ
tadā
/
Verse: 15
Halfverse: a
tasya
praviṣṭasya
bilaṃ
sāgraḥ
saṃvatsaro
gataḥ
tasya
praviṣṭasya
bilaṃ
sāgraḥ
saṃvatsaro
gataḥ
/
Halfverse: c
stʰitasya
ca
mama
dvāri
sa
kālo
vyatyavartata
stʰitasya
ca
mama
dvāri
sa
kālo
vyatyavartata
/
Verse: 16
Halfverse: a
ahaṃ
tu
naṣṭaṃ
taṃ
jñātvā
snehād
āgatasaṃbʰramaḥ
ahaṃ
tu
naṣṭaṃ
taṃ
jñātvā
snehād
āgata-saṃbʰramaḥ
/
Halfverse: c
bʰrātaraṃ
na
hi
paśyāmi
pāpaśaṅki
ca
me
manaḥ
bʰrātaraṃ
na
hi
paśyāmi
pāpa-śaṅki
ca
me
manaḥ
/
Verse: 17
Halfverse: a
atʰa
dīrgʰasya
kālasya
bilāt
tasmād
viniḥsr̥tam
atʰa
dīrgʰasya
kālasya
bilāt
tasmād
viniḥsr̥tam
/
Halfverse: c
sapʰenaṃ
rudʰiraṃ
raktam
ahaṃ
dr̥ṣṭvā
suduḥkʰitaḥ
sapʰenaṃ
rudʰiraṃ
raktam
ahaṃ
dr̥ṣṭvā
suduḥkʰitaḥ
/
Verse: 18
Halfverse: a
nardatām
asurāṇāṃ
ca
dʰvanir
me
śrotram
āgataḥ
nardatām
asurāṇāṃ
ca
dʰvanir
me
śrotram
āgataḥ
/
Halfverse: c
nirastasya
ca
saṃgrāme
krośato
niḥsvano
guroḥ
nirastasya
ca
saṃgrāme
krośato
niḥsvano
guroḥ
/
Verse: 19
Halfverse: a
ahaṃ
tv
avagato
buddʰyā
cihnais
tair
bʰrātaraṃ
hatam
ahaṃ
tv
avagato
buddʰyā
cihnais
tair
bʰrātaraṃ
hatam
/
Halfverse: c
pidʰāya
ca
biladvāraṃ
śilayā
girimātrayā
pidʰāya
ca
bila-dvāraṃ
śilayā
giri-mātrayā
/
Halfverse: e
śokārtaś
codakaṃ
kr̥tvā
kiṣkindʰām
āgataḥ
sakʰe
śoka
_ārtaś
ca
_udakaṃ
kr̥tvā
kiṣkindʰām
āgataḥ
sakʰe
/
Verse: 20
Halfverse: a
gūhamānasya
me
tattvaṃ
yatnato
mantribʰiḥ
śrutam
gūhamānasya
me
tattvaṃ
yatnato
mantribʰiḥ
śrutam
/
Halfverse: c
tato
'haṃ
taiḥ
samāgamya
sametair
abʰiṣecitaḥ
tato
_ahaṃ
taiḥ
samāgamya
sametair
abʰiṣecitaḥ
/
Verse: 21
Halfverse: a
rājyaṃ
praśāsatas
tasya
nyāyato
mama
rāgʰava
rājyaṃ
praśāsatas
tasya
nyāyato
mama
rāgʰava
/
Halfverse: c
ājagāma
ripuṃ
hatvā
vālī
tam
asurottamam
ājagāma
ripuṃ
hatvā
vālī
tam
asura
_uttamam
/
Verse: 22
Halfverse: a
abʰiṣiktaṃ
tu
māṃ
dr̥ṣṭvā
krodʰāt
saṃraktalocanaḥ
abʰiṣiktaṃ
tu
māṃ
dr̥ṣṭvā
krodʰāt
saṃrakta-locanaḥ
/
Halfverse: c
madīyān
mantriṇo
baddʰvā
paruṣaṃ
vākyam
abravīt
madīyān
mantriṇo
baddʰvā
paruṣaṃ
vākyam
abravīt
/
Verse: 23
Halfverse: a
nigrahe
'pi
samartʰasya
taṃ
pāpaṃ
prati
rāgʰava
nigrahe
_api
samartʰasya
taṃ
pāpaṃ
prati
rāgʰava
/
Halfverse: c
na
prāvartata
me
buddʰir
bʰrātr̥gauravayantritā
na
prāvartata
me
buddʰir
bʰrātr̥-gaurava-yantritā
/
Verse: 24
Halfverse: a
mānayaṃs
taṃ
mahātmānaṃ
yatʰāvac
cābʰyavādayam
mānayaṃs
taṃ
mahātmānaṃ
yatʰāvac
ca
_abʰyavādayam
/
Halfverse: c
uktāś
ca
nāśiṣas
tena
saṃtuṣṭenāntarātmanā
uktāś
ca
na
_āśiṣas
tena
saṃtuṣṭena
_antar-ātmanā
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.