TITUS
Ramayana
Part No. 268
Previous part

Chapter: 9 
Adhyāya 9


Verse: 1 
Halfverse: a    vālī nāma mama bʰrātā   jyeṣṭʰaḥ śatruniṣūdanaḥ
   
vālī nāma mama bʰrātā   jyeṣṭʰaḥ śatru-niṣūdanaḥ /
Halfverse: c    
pitur bahumato nityaṃ   mama cāpi tatʰā purā
   
pitur bahumato nityaṃ   mama ca_api tatʰā purā /

Verse: 2 
Halfverse: a    
pitary uparate 'smākaṃ   jyeṣṭʰo 'yam iti mantribʰiḥ
   
pitary uparate_asmākaṃ   jyeṣṭʰo_ayam iti mantribʰiḥ /
Halfverse: c    
kapīnām īśvaro rājye   kr̥taḥ paramasaṃmataḥ
   
kapīnām īśvaro rājye   kr̥taḥ parama-saṃmataḥ /

Verse: 3 
Halfverse: a    
rājyaṃ praśāsatas tasya   pitr̥paitāmahaṃ mahat
   
rājyaṃ praśāsatas tasya   pitr̥-paitāmahaṃ mahat /
Halfverse: c    
ahaṃ sarveṣu kāleṣu   praṇataḥ preṣyavat stʰitaḥ
   
ahaṃ sarveṣu kāleṣu   praṇataḥ preṣyavat stʰitaḥ /

Verse: 4 
Halfverse: a    
māyāvī nāma tejasvī   pūrvajo dundubʰeḥ sutaḥ
   
māyāvī nāma tejasvī   pūrvajo dundubʰeḥ sutaḥ /
Halfverse: c    
tena tasya mahad vairaṃ   strīkr̥taṃ viśrutaṃ purā
   
tena tasya mahad vairaṃ   strī-kr̥taṃ viśrutaṃ purā /

Verse: 5 
Halfverse: a    
sa tu supte jane rātrau   kiṣkindʰād vāram āgataḥ
   
sa tu supte jane rātrau   kiṣkindʰād vāram āgataḥ /
Halfverse: c    
nardati sma susaṃrabdʰo   vālinaṃ cāhvayad raṇe
   
nardati sma susaṃrabdʰo   vālinaṃ ca_āhvayad raṇe /

Verse: 6 
Halfverse: a    
prasuptas tu mama bʰrātā   narditaṃ bʰairavasvanam
   
prasuptas tu mama bʰrātā   narditaṃ bʰairava-svanam /
Halfverse: c    
śrutvā na mamr̥ṣe vālī   niṣpapāta javāt tadā
   
śrutvā na mamr̥ṣe vālī   niṣpapāta javāt tadā /

Verse: 7 
Halfverse: a    
sa tu vai niḥsr̥taḥ krodʰāt   taṃ hantum asurottamam
   
sa tu vai niḥsr̥taḥ krodʰāt   taṃ hantum asura_uttamam /
Halfverse: c    
vāryamāṇas tataḥ strībʰir   mayā ca praṇatātmanā
   
vāryamāṇas tataḥ strībʰir   mayā ca praṇata_ātmanā /

Verse: 8 
Halfverse: a    
sa tu nirdʰūya sarvānno   nirjagāma mahābalaḥ
   
sa tu nirdʰūya sarva_anno   nirjagāma mahā-balaḥ /
Halfverse: c    
tato 'ham api sauhārdān   niḥsr̥to vālinā saha
   
tato_aham api sauhārdān   niḥsr̥to vālinā saha /

Verse: 9 
Halfverse: a    
sa tu me bʰrātaraṃ dr̥ṣṭvā   māṃ ca dūrād avastʰitam
   
sa tu me bʰrātaraṃ dr̥ṣṭvā   māṃ ca dūrād avastʰitam /
Halfverse: c    
asuro jātasaṃtrāsaḥ   pradudrāva tadā bʰr̥śam
   
asuro jāta-saṃtrāsaḥ   pradudrāva tadā bʰr̥śam /

Verse: 10 
Halfverse: a    
tasmin dravati saṃtraste   hy āvāṃ drutataraṃ gatau
   
tasmin dravati saṃtraste   hy āvāṃ drutataraṃ gatau / {Pāda}
Halfverse: c    
prakāśo 'pi kr̥to mārgaś   candreṇodgaccʰatā tadā
   
prakāśo_api kr̥to mārgaś   candreṇa_udgaccʰatā tadā /

Verse: 11 
Halfverse: a    
sa tr̥ṇair āvr̥taṃ durgaṃ   dʰaraṇyā vivaraṃ mahat
   
sa tr̥ṇair āvr̥taṃ durgaṃ   dʰaraṇyā vivaraṃ mahat /
Halfverse: c    
praviveśāsuro vegād   āvām āsādya viṣṭʰitau
   
praviveśa_asuro vegād   āvām āsādya viṣṭʰitau /

Verse: 12 
Halfverse: a    
taṃ praviṣṭaṃ ripuṃ dr̥ṣṭvā   bilaṃ roṣavaśaṃ gataḥ
   
taṃ praviṣṭaṃ ripuṃ dr̥ṣṭvā   bilaṃ roṣa-vaśaṃ gataḥ /
Halfverse: c    
mām uvāca tadā vālī   vacanaṃ kṣubʰitendriyaḥ
   
mām uvāca tadā vālī   vacanaṃ kṣubʰita_indriyaḥ /

Verse: 13 
Halfverse: a    
iha tvaṃ tiṣṭʰa sugrīva   biladvāri samāhitaḥ
   
iha tvaṃ tiṣṭʰa sugrīva   bila-dvāri samāhitaḥ /
Halfverse: c    
yāvad atra praviśyāhaṃ   nihanmi samare ripum
   
yāvad atra praviśya_ahaṃ   nihanmi samare ripum /

Verse: 14 
Halfverse: a    
mayā tv etad vacaḥ śrutvā   yācitaḥ sa paraṃtapa
   
mayā tv etad vacaḥ śrutvā   yācitaḥ sa paraṃ-tapa /
Halfverse: c    
śāpayitvā ca māṃ padbʰyāṃ   praviveśa bilaṃ tadā
   
śāpayitvā ca māṃ padbʰyāṃ   praviveśa bilaṃ tadā /

Verse: 15 
Halfverse: a    
tasya praviṣṭasya bilaṃ   sāgraḥ saṃvatsaro gataḥ
   
tasya praviṣṭasya bilaṃ   sāgraḥ saṃvatsaro gataḥ /
Halfverse: c    
stʰitasya ca mama dvāri   sa kālo vyatyavartata
   
stʰitasya ca mama dvāri   sa kālo vyatyavartata /

Verse: 16 
Halfverse: a    
ahaṃ tu naṣṭaṃ taṃ jñātvā   snehād āgatasaṃbʰramaḥ
   
ahaṃ tu naṣṭaṃ taṃ jñātvā   snehād āgata-saṃbʰramaḥ /
Halfverse: c    
bʰrātaraṃ na hi paśyāmi   pāpaśaṅki ca me manaḥ
   
bʰrātaraṃ na hi paśyāmi   pāpa-śaṅki ca me manaḥ /

Verse: 17 
Halfverse: a    
atʰa dīrgʰasya kālasya   bilāt tasmād viniḥsr̥tam
   
atʰa dīrgʰasya kālasya   bilāt tasmād viniḥsr̥tam /
Halfverse: c    
sapʰenaṃ rudʰiraṃ raktam   ahaṃ dr̥ṣṭvā suduḥkʰitaḥ
   
sapʰenaṃ rudʰiraṃ raktam   ahaṃ dr̥ṣṭvā suduḥkʰitaḥ /

Verse: 18 
Halfverse: a    
nardatām asurāṇāṃ ca   dʰvanir me śrotram āgataḥ
   
nardatām asurāṇāṃ ca   dʰvanir me śrotram āgataḥ /
Halfverse: c    
nirastasya ca saṃgrāme   krośato niḥsvano guroḥ
   
nirastasya ca saṃgrāme   krośato niḥsvano guroḥ /

Verse: 19 
Halfverse: a    
ahaṃ tv avagato buddʰyā   cihnais tair bʰrātaraṃ hatam
   
ahaṃ tv avagato buddʰyā   cihnais tair bʰrātaraṃ hatam /
Halfverse: c    
pidʰāya ca biladvāraṃ   śilayā girimātrayā
   
pidʰāya ca bila-dvāraṃ   śilayā giri-mātrayā /
Halfverse: e    
śokārtaś codakaṃ kr̥tvā   kiṣkindʰām āgataḥ sakʰe
   
śoka_ārtaś ca_udakaṃ kr̥tvā   kiṣkindʰām āgataḥ sakʰe /

Verse: 20 
Halfverse: a    
gūhamānasya me tattvaṃ   yatnato mantribʰiḥ śrutam
   
gūhamānasya me tattvaṃ   yatnato mantribʰiḥ śrutam /
Halfverse: c    
tato 'haṃ taiḥ samāgamya   sametair abʰiṣecitaḥ
   
tato_ahaṃ taiḥ samāgamya   sametair abʰiṣecitaḥ /

Verse: 21 
Halfverse: a    
rājyaṃ praśāsatas tasya   nyāyato mama rāgʰava
   
rājyaṃ praśāsatas tasya   nyāyato mama rāgʰava /
Halfverse: c    
ājagāma ripuṃ hatvā   vālī tam asurottamam
   
ājagāma ripuṃ hatvā   vālī tam asura_uttamam /

Verse: 22 
Halfverse: a    
abʰiṣiktaṃ tu māṃ dr̥ṣṭvā   krodʰāt saṃraktalocanaḥ
   
abʰiṣiktaṃ tu māṃ dr̥ṣṭvā   krodʰāt saṃrakta-locanaḥ /
Halfverse: c    
madīyān mantriṇo baddʰvā   paruṣaṃ vākyam abravīt
   
madīyān mantriṇo baddʰvā   paruṣaṃ vākyam abravīt /

Verse: 23 
Halfverse: a    
nigrahe 'pi samartʰasya   taṃ pāpaṃ prati rāgʰava
   
nigrahe_api samartʰasya   taṃ pāpaṃ prati rāgʰava /
Halfverse: c    
na prāvartata me buddʰir   bʰrātr̥gauravayantritā
   
na prāvartata me buddʰir   bʰrātr̥-gaurava-yantritā /

Verse: 24 
Halfverse: a    
mānayaṃs taṃ mahātmānaṃ   yatʰāvac cābʰyavādayam
   
mānayaṃs taṃ mahātmānaṃ   yatʰāvac ca_abʰyavādayam /
Halfverse: c    
uktāś ca nāśiṣas tena   saṃtuṣṭenāntarātmanā
   
uktāś ca na_āśiṣas tena   saṃtuṣṭena_antar-ātmanā / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.