TITUS
Ramayana
Part No. 269
Previous part

Chapter: 10 
Adhyāya 10


Verse: 1 
Halfverse: a    tataḥ krodʰasamāviṣṭaṃ   saṃrabdʰaṃ tam upāgatam
   
tataḥ krodʰa-samāviṣṭaṃ   saṃrabdʰaṃ tam upāgatam /
Halfverse: c    
ahaṃ prasādayāṃ cakre   bʰrātaraṃ priyakāmyayā
   
ahaṃ prasādayāṃ cakre   bʰrātaraṃ priya-kāmyayā /

Verse: 2 
Halfverse: a    
diṣṭyāsi kuśalī prāpto   nihataś ca tvayā ripuḥ
   
diṣṭyā_asi kuśalī prāpto   nihataś ca tvayā ripuḥ /
Halfverse: c    
anātʰasya hi me nātʰas   tvam eko 'nātʰanandanaḥ
   
anātʰasya hi me nātʰas   tvam eko_anātʰa-nandanaḥ /

Verse: 3 
Halfverse: a    
idaṃ bahuśalākaṃ te   pūrṇacandram ivoditam
   
idaṃ bahu-śalākaṃ te   pūrṇa-candram iva_uditam /
Halfverse: c    
cʰatraṃ savālavyajanaṃ   pratīccʰasva mayodyatam
   
cʰatraṃ savāla-vyajanaṃ   pratīccʰasva mayā_udyatam /

Verse: 4 
Halfverse: a    
tvam eva rājā mānārhaḥ   sadā cāhaṃ yatʰāpurā
   
tvam eva rājā māna_arhaḥ   sadā ca_ahaṃ yatʰā-purā /
Halfverse: c    
nyāsabʰūtam idaṃ rājyaṃ   tava niryātayāmy aham
   
nyāsa-bʰūtam idaṃ rājyaṃ   tava niryātayāmy aham /

Verse: 5 
Halfverse: a    
ca roṣaṃ kr̥tʰāḥ saumya   mayi śatrunibarhaṇa
   
ca roṣaṃ kr̥tʰāḥ saumya   mayi śatru-nibarhaṇa /
Halfverse: c    
yāce tvāṃ śirasā rājan   mayā baddʰo 'yam añjaliḥ
   
yāce tvāṃ śirasā rājan   mayā baddʰo_ayam añjaliḥ /

Verse: 6 
Halfverse: a    
balād asmi samāgamya   mantribʰiḥ puravāsibʰiḥ
   
balād asmi samāgamya   mantribʰiḥ pura-vāsibʰiḥ /
Halfverse: c    
rājabʰāve niyukto 'haṃ   śūnyadeśajigīṣayā
   
rāja-bʰāve niyukto_ahaṃ   śūnya-deśa-jigīṣayā /

Verse: 7 
Halfverse: a    
snigdʰam evaṃ bruvāṇaṃ māṃ   sa tu nirbʰartsya vānaraḥ
   
snigdʰam evaṃ bruvāṇaṃ māṃ   sa tu nirbʰartsya vānaraḥ /
Halfverse: c    
dʰik tvām iti ca mām uktvā   bahu tat tad uvāca ha
   
dʰik tvām iti ca mām uktvā   bahu tat tad uvāca ha /

Verse: 8 
Halfverse: a    
prakr̥tīś ca samānīya   mantriṇaś caiva saṃmatān
   
prakr̥tīś ca samānīya   mantriṇaś caiva saṃmatān /
Halfverse: c    
mām āha suhr̥dāṃ madʰye   vākyaṃ paramagarhitam
   
mām āha suhr̥dāṃ madʰye   vākyaṃ parama-garhitam /

Verse: 9 
Halfverse: a    
viditaṃ vo yatʰā rātrau   māyāvī sa mahāsuraḥ
   
viditaṃ vo yatʰā rātrau   māyāvī sa mahā_asuraḥ /
Halfverse: c    
māṃ samāhvayata krūro   yuddʰākāṅkṣī sudurmatiḥ
   
māṃ samāhvayata krūro   yuddʰa_ākāṅkṣī sudurmatiḥ /

Verse: 10 
Halfverse: a    
tasya tad garjitaṃ śrutvā   niḥsr̥to 'haṃ nr̥pālayāt
   
tasya tad garjitaṃ śrutvā   niḥsr̥to_ahaṃ nr̥pa_ālayāt /
Halfverse: c    
anuyātaś ca māṃ tūrṇam   ayaṃ bʰrātā sudāruṇaḥ
   
anuyātaś ca māṃ tūrṇam   ayaṃ bʰrātā sudāruṇaḥ /

Verse: 11 
Halfverse: a    
sa tu dr̥ṣṭvaiva māṃ rātrau   sadvitīyaṃ mahābalaḥ
   
sa tu dr̥ṣṭvā_eva māṃ rātrau   sadvitīyaṃ mahā-balaḥ /
Halfverse: c    
prādravad bʰayasaṃtrasto   vīkṣyāvāṃ tam anudrutau
   
prādravad bʰaya-saṃtrasto   vīkṣya_āvāṃ tam anudrutau /
Halfverse: e    
anudrutas tu vegena   praviveśa mahābilam
   
anudrutas tu vegena   praviveśa mahā-bilam /

Verse: 12 
Halfverse: a    
taṃ praviṣṭaṃ viditvā tu   sugʰoraṃ sumahad bilam
   
taṃ praviṣṭaṃ viditvā tu   sugʰoraṃ sumahad bilam /
Halfverse: c    
ayam ukto 'tʰa me bʰrātā   mayā tu krūradarśanaḥ
   
ayam ukto_atʰa me bʰrātā   mayā tu krūra-darśanaḥ /

Verse: 13 
Halfverse: a    
ahatvā nāsti me śaktiḥ   pratigantum itaḥ purīm
   
ahatvā na_asti me śaktiḥ   pratigantum itaḥ purīm /
Halfverse: c    
biladvāri pratīkṣa tvaṃ   yāvad enaṃ nihanmy aham
   
bila-dvāri pratīkṣa tvaṃ   yāvad enaṃ nihanmy aham /

Verse: 14 
Halfverse: a    
stʰito 'yam iti matvā tu   praviṣṭo 'haṃ durāsadam
   
stʰito_ayam iti matvā tu   praviṣṭo_ahaṃ durāsadam /
Halfverse: c    
taṃ ca me mārgamāṇasya   gataḥ saṃvatsaras tadā
   
taṃ ca me mārgamāṇasya   gataḥ saṃvatsaras tadā /

Verse: 15 
Halfverse: a    
sa tu dr̥ṣṭo mayā śatrur   anirvedād bʰayāvahaḥ
   
sa tu dr̥ṣṭo mayā śatrur   anirvedād bʰaya_āvahaḥ /
Halfverse: c    
nihataś ca mayā tatra   so 'suro bandʰubʰiḥ saha
   
nihataś ca mayā tatra   so_asuro bandʰubʰiḥ saha /

Verse: 16 
Halfverse: a    
tasyāsyāt tu pravr̥ttena   rudʰiraugʰeṇa tad bilam
   
tasya_asyāt tu pravr̥ttena   rudʰira_ogʰeṇa tad bilam /
Halfverse: c    
pūrṇam āsīd durākrāmaṃ   stanatas tasya bʰūtale
   
pūrṇam āsīd durākrāmaṃ   stanatas tasya bʰū-tale /

Verse: 17 
Halfverse: a    
sūdayitvā tu taṃ śatruṃ   vikrāntaṃ dundubʰeḥ sutam
   
sūdayitvā tu taṃ śatruṃ   vikrāntaṃ dundubʰeḥ sutam /
Halfverse: c    
niṣkrāmann eva paśyāmi   bilasya pihitaṃ mukʰam
   
niṣkrāmann eva paśyāmi   bilasya pihitaṃ mukʰam /

Verse: 18 
Halfverse: a    
vikrośamānasya tu me   sugrīveti punaḥ punaḥ
   
vikrośamānasya tu me   sugrīva_iti punaḥ punaḥ /
Halfverse: c    
yadā prativaco nāsti   tato 'haṃ bʰr̥śaduḥkʰitaḥ
   
yadā prativaco na_asti   tato_ahaṃ bʰr̥śa-duḥkʰitaḥ /

Verse: 19 
Halfverse: a    
pādaprahārais tu mayā   bahuśas tad vidāritam
   
pāda-prahārais tu mayā   bahuśas tad vidāritam /
Halfverse: c    
tato 'haṃ tena niṣkramya   yatʰā punar upāgataḥ
   
tato_ahaṃ tena niṣkramya   yatʰā punar upāgataḥ /

Verse: 20 
Halfverse: a    
tatrānenāsmi saṃruddʰo   rājyaṃ mārgayatātmanaḥ
   
tatra_anena_asmi saṃruddʰo   rājyaṃ mārgayatā_ātmanaḥ /
Halfverse: c    
sugrīveṇa nr̥śaṃsena   vismr̥tya bʰrātr̥sauhr̥dam
   
sugrīveṇa nr̥śaṃsena   vismr̥tya bʰrātr̥-sauhr̥dam /

Verse: 21 
Halfverse: a    
evam uktvā tu māṃ tatra   vastreṇaikena vānaraḥ
   
evam uktvā tu māṃ tatra   vastreṇa_ekena vānaraḥ /
Halfverse: c    
tadā nirvāsayām āsa   vālī vigatasādʰvasaḥ
   
tadā nirvāsayām āsa   vālī vigata-sādʰvasaḥ /

Verse: 22 
Halfverse: a    
tenāham apaviddʰaś ca   hr̥tadāraś ca rāgʰava
   
tena_aham apaviddʰaś ca   hr̥ta-dāraś ca rāgʰava /
Halfverse: c    
tadbʰayāc ca mahīkr̥tsnā   krānteyaṃ savanārṇavā
   
tad-bʰayāc ca mahī-kr̥tsnā   krāntā_iyaṃ savana_arṇavā /

Verse: 23 
Halfverse: a    
r̥śyamūkaṃ girivaraṃ   bʰāryāharaṇaduḥkʰitaḥ
   
r̥śyamūkaṃ giri-varaṃ   bʰāryā-haraṇa-duḥkʰitaḥ /
Halfverse: c    
praviṣṭo 'smi durādʰarṣaṃ   vālinaḥ kāraṇāntare
   
praviṣṭo_asmi durādʰarṣaṃ   vālinaḥ kāraṇa_antare /

Verse: 24 
Halfverse: a    
etat te sarvam ākʰyātaṃ   vairānukatʰanaṃ mahat
   
etat te sarvam ākʰyātaṃ   vaira_anukatʰanaṃ mahat /
Halfverse: c    
anāgasā mayā prāptaṃ   vyasanaṃ paśya rāgʰava
   
anāgasā mayā prāptaṃ   vyasanaṃ paśya rāgʰava /

Verse: 25 
Halfverse: a    
vālinas tu bʰayārtasya   sarvalokābʰayaṃkara
   
vālinas tu bʰaya_ārtasya   sarva-loka_abʰayaṃ-kara /
Halfverse: c    
kartum arhasi me vīra   prasādaṃ tasya nigrahāt
   
kartum arhasi me vīra   prasādaṃ tasya nigrahāt /

Verse: 26 
Halfverse: a    
evam uktaḥ sa tejasvī   dʰarmajño dʰarmasaṃhitam
   
evam uktaḥ sa tejasvī   dʰarmajño dʰarma-saṃhitam /
Halfverse: c    
vacanaṃ vaktum ārebʰe   sugrīvaṃ prahasann iva
   
vacanaṃ vaktum ārebʰe   sugrīvaṃ prahasann iva /

Verse: 27 
Halfverse: a    
amogʰāḥ sūryasaṃkāśā   mameme niśitāḥ śarāḥ
   
amogʰāḥ sūrya-saṃkāśā   mama_ime niśitāḥ śarāḥ /
Halfverse: c    
tasmin vālini durvr̥tte   patiṣyanti ruṣānvitāḥ
   
tasmin vālini durvr̥tte   patiṣyanti ruṣā_anvitāḥ /

Verse: 28 
Halfverse: a    
yāvat taṃ na hi paśyeyaṃ   tava bʰāryāpahāriṇam
   
yāvat taṃ na hi paśyeyaṃ   tava bʰāryā_apahāriṇam /
Halfverse: c    
tāvat sa jīvet pāpātmā   vālī cāritradūṣakaḥ
   
tāvat sa jīvet pāpa_ātmā   vālī cāritra-dūṣakaḥ /

Verse: 29 
Halfverse: a    
ātmānumānāt paśyāmi   magnaṃ tvāṃ śokasāgare
   
ātma_anumānāt paśyāmi   magnaṃ tvāṃ śoka-sāgare /
Halfverse: c    
tvām ahaṃ tārayiṣyāmi   kāmaṃ prāpsyasi puṣkalam
   
tvām ahaṃ tārayiṣyāmi   kāmaṃ prāpsyasi puṣkalam / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.