TITUS
Ramayana
Part No. 269
Chapter: 10
Adhyāya
10
Verse: 1
Halfverse: a
tataḥ
krodʰasamāviṣṭaṃ
saṃrabdʰaṃ
tam
upāgatam
tataḥ
krodʰa-samāviṣṭaṃ
saṃrabdʰaṃ
tam
upāgatam
/
Halfverse: c
ahaṃ
prasādayāṃ
cakre
bʰrātaraṃ
priyakāmyayā
ahaṃ
prasādayāṃ
cakre
bʰrātaraṃ
priya-kāmyayā
/
Verse: 2
Halfverse: a
diṣṭyāsi
kuśalī
prāpto
nihataś
ca
tvayā
ripuḥ
diṣṭyā
_asi
kuśalī
prāpto
nihataś
ca
tvayā
ripuḥ
/
Halfverse: c
anātʰasya
hi
me
nātʰas
tvam
eko
'nātʰanandanaḥ
anātʰasya
hi
me
nātʰas
tvam
eko
_anātʰa-nandanaḥ
/
Verse: 3
Halfverse: a
idaṃ
bahuśalākaṃ
te
pūrṇacandram
ivoditam
idaṃ
bahu-śalākaṃ
te
pūrṇa-candram
iva
_uditam
/
Halfverse: c
cʰatraṃ
savālavyajanaṃ
pratīccʰasva
mayodyatam
cʰatraṃ
savāla-vyajanaṃ
pratīccʰasva
mayā
_udyatam
/
Verse: 4
Halfverse: a
tvam
eva
rājā
mānārhaḥ
sadā
cāhaṃ
yatʰāpurā
tvam
eva
rājā
māna
_arhaḥ
sadā
ca
_ahaṃ
yatʰā-purā
/
Halfverse: c
nyāsabʰūtam
idaṃ
rājyaṃ
tava
niryātayāmy
aham
nyāsa-bʰūtam
idaṃ
rājyaṃ
tava
niryātayāmy
aham
/
Verse: 5
Halfverse: a
mā
ca
roṣaṃ
kr̥tʰāḥ
saumya
mayi
śatrunibarhaṇa
mā
ca
roṣaṃ
kr̥tʰāḥ
saumya
mayi
śatru-nibarhaṇa
/
Halfverse: c
yāce
tvāṃ
śirasā
rājan
mayā
baddʰo
'yam
añjaliḥ
yāce
tvāṃ
śirasā
rājan
mayā
baddʰo
_ayam
añjaliḥ
/
Verse: 6
Halfverse: a
balād
asmi
samāgamya
mantribʰiḥ
puravāsibʰiḥ
balād
asmi
samāgamya
mantribʰiḥ
pura-vāsibʰiḥ
/
Halfverse: c
rājabʰāve
niyukto
'haṃ
śūnyadeśajigīṣayā
rāja-bʰāve
niyukto
_ahaṃ
śūnya-deśa-jigīṣayā
/
Verse: 7
Halfverse: a
snigdʰam
evaṃ
bruvāṇaṃ
māṃ
sa
tu
nirbʰartsya
vānaraḥ
snigdʰam
evaṃ
bruvāṇaṃ
māṃ
sa
tu
nirbʰartsya
vānaraḥ
/
Halfverse: c
dʰik
tvām
iti
ca
mām
uktvā
bahu
tat
tad
uvāca
ha
dʰik
tvām
iti
ca
mām
uktvā
bahu
tat
tad
uvāca
ha
/
Verse: 8
Halfverse: a
prakr̥tīś
ca
samānīya
mantriṇaś
caiva
saṃmatān
prakr̥tīś
ca
samānīya
mantriṇaś
caiva
saṃmatān
/
Halfverse: c
mām
āha
suhr̥dāṃ
madʰye
vākyaṃ
paramagarhitam
mām
āha
suhr̥dāṃ
madʰye
vākyaṃ
parama-garhitam
/
Verse: 9
Halfverse: a
viditaṃ
vo
yatʰā
rātrau
māyāvī
sa
mahāsuraḥ
viditaṃ
vo
yatʰā
rātrau
māyāvī
sa
mahā
_asuraḥ
/
Halfverse: c
māṃ
samāhvayata
krūro
yuddʰākāṅkṣī
sudurmatiḥ
māṃ
samāhvayata
krūro
yuddʰa
_ākāṅkṣī
sudurmatiḥ
/
Verse: 10
Halfverse: a
tasya
tad
garjitaṃ
śrutvā
niḥsr̥to
'haṃ
nr̥pālayāt
tasya
tad
garjitaṃ
śrutvā
niḥsr̥to
_ahaṃ
nr̥pa
_ālayāt
/
Halfverse: c
anuyātaś
ca
māṃ
tūrṇam
ayaṃ
bʰrātā
sudāruṇaḥ
anuyātaś
ca
māṃ
tūrṇam
ayaṃ
bʰrātā
sudāruṇaḥ
/
Verse: 11
Halfverse: a
sa
tu
dr̥ṣṭvaiva
māṃ
rātrau
sadvitīyaṃ
mahābalaḥ
sa
tu
dr̥ṣṭvā
_eva
māṃ
rātrau
sadvitīyaṃ
mahā-balaḥ
/
Halfverse: c
prādravad
bʰayasaṃtrasto
vīkṣyāvāṃ
tam
anudrutau
prādravad
bʰaya-saṃtrasto
vīkṣya
_āvāṃ
tam
anudrutau
/
Halfverse: e
anudrutas
tu
vegena
praviveśa
mahābilam
anudrutas
tu
vegena
praviveśa
mahā-bilam
/
Verse: 12
Halfverse: a
taṃ
praviṣṭaṃ
viditvā
tu
sugʰoraṃ
sumahad
bilam
taṃ
praviṣṭaṃ
viditvā
tu
sugʰoraṃ
sumahad
bilam
/
Halfverse: c
ayam
ukto
'tʰa
me
bʰrātā
mayā
tu
krūradarśanaḥ
ayam
ukto
_atʰa
me
bʰrātā
mayā
tu
krūra-darśanaḥ
/
Verse: 13
Halfverse: a
ahatvā
nāsti
me
śaktiḥ
pratigantum
itaḥ
purīm
ahatvā
na
_asti
me
śaktiḥ
pratigantum
itaḥ
purīm
/
Halfverse: c
biladvāri
pratīkṣa
tvaṃ
yāvad
enaṃ
nihanmy
aham
bila-dvāri
pratīkṣa
tvaṃ
yāvad
enaṃ
nihanmy
aham
/
Verse: 14
Halfverse: a
stʰito
'yam
iti
matvā
tu
praviṣṭo
'haṃ
durāsadam
stʰito
_ayam
iti
matvā
tu
praviṣṭo
_ahaṃ
durāsadam
/
Halfverse: c
taṃ
ca
me
mārgamāṇasya
gataḥ
saṃvatsaras
tadā
taṃ
ca
me
mārgamāṇasya
gataḥ
saṃvatsaras
tadā
/
Verse: 15
Halfverse: a
sa
tu
dr̥ṣṭo
mayā
śatrur
anirvedād
bʰayāvahaḥ
sa
tu
dr̥ṣṭo
mayā
śatrur
anirvedād
bʰaya
_āvahaḥ
/
Halfverse: c
nihataś
ca
mayā
tatra
so
'suro
bandʰubʰiḥ
saha
nihataś
ca
mayā
tatra
so
_asuro
bandʰubʰiḥ
saha
/
Verse: 16
Halfverse: a
tasyāsyāt
tu
pravr̥ttena
rudʰiraugʰeṇa
tad
bilam
tasya
_asyāt
tu
pravr̥ttena
rudʰira
_ogʰeṇa
tad
bilam
/
Halfverse: c
pūrṇam
āsīd
durākrāmaṃ
stanatas
tasya
bʰūtale
pūrṇam
āsīd
durākrāmaṃ
stanatas
tasya
bʰū-tale
/
Verse: 17
Halfverse: a
sūdayitvā
tu
taṃ
śatruṃ
vikrāntaṃ
dundubʰeḥ
sutam
sūdayitvā
tu
taṃ
śatruṃ
vikrāntaṃ
dundubʰeḥ
sutam
/
Halfverse: c
niṣkrāmann
eva
paśyāmi
bilasya
pihitaṃ
mukʰam
niṣkrāmann
eva
paśyāmi
bilasya
pihitaṃ
mukʰam
/
Verse: 18
Halfverse: a
vikrośamānasya
tu
me
sugrīveti
punaḥ
punaḥ
vikrośamānasya
tu
me
sugrīva
_iti
punaḥ
punaḥ
/
Halfverse: c
yadā
prativaco
nāsti
tato
'haṃ
bʰr̥śaduḥkʰitaḥ
yadā
prativaco
na
_asti
tato
_ahaṃ
bʰr̥śa-duḥkʰitaḥ
/
Verse: 19
Halfverse: a
pādaprahārais
tu
mayā
bahuśas
tad
vidāritam
pāda-prahārais
tu
mayā
bahuśas
tad
vidāritam
/
Halfverse: c
tato
'haṃ
tena
niṣkramya
yatʰā
punar
upāgataḥ
tato
_ahaṃ
tena
niṣkramya
yatʰā
punar
upāgataḥ
/
Verse: 20
Halfverse: a
tatrānenāsmi
saṃruddʰo
rājyaṃ
mārgayatātmanaḥ
tatra
_anena
_asmi
saṃruddʰo
rājyaṃ
mārgayatā
_ātmanaḥ
/
Halfverse: c
sugrīveṇa
nr̥śaṃsena
vismr̥tya
bʰrātr̥sauhr̥dam
sugrīveṇa
nr̥śaṃsena
vismr̥tya
bʰrātr̥-sauhr̥dam
/
Verse: 21
Halfverse: a
evam
uktvā
tu
māṃ
tatra
vastreṇaikena
vānaraḥ
evam
uktvā
tu
māṃ
tatra
vastreṇa
_ekena
vānaraḥ
/
Halfverse: c
tadā
nirvāsayām
āsa
vālī
vigatasādʰvasaḥ
tadā
nirvāsayām
āsa
vālī
vigata-sādʰvasaḥ
/
Verse: 22
Halfverse: a
tenāham
apaviddʰaś
ca
hr̥tadāraś
ca
rāgʰava
tena
_aham
apaviddʰaś
ca
hr̥ta-dāraś
ca
rāgʰava
/
Halfverse: c
tadbʰayāc
ca
mahīkr̥tsnā
krānteyaṃ
savanārṇavā
tad-bʰayāc
ca
mahī-kr̥tsnā
krāntā
_iyaṃ
savana
_arṇavā
/
Verse: 23
Halfverse: a
r̥śyamūkaṃ
girivaraṃ
bʰāryāharaṇaduḥkʰitaḥ
r̥śyamūkaṃ
giri-varaṃ
bʰāryā-haraṇa-duḥkʰitaḥ
/
Halfverse: c
praviṣṭo
'smi
durādʰarṣaṃ
vālinaḥ
kāraṇāntare
praviṣṭo
_asmi
durādʰarṣaṃ
vālinaḥ
kāraṇa
_antare
/
Verse: 24
Halfverse: a
etat
te
sarvam
ākʰyātaṃ
vairānukatʰanaṃ
mahat
etat
te
sarvam
ākʰyātaṃ
vaira
_anukatʰanaṃ
mahat
/
Halfverse: c
anāgasā
mayā
prāptaṃ
vyasanaṃ
paśya
rāgʰava
anāgasā
mayā
prāptaṃ
vyasanaṃ
paśya
rāgʰava
/
Verse: 25
Halfverse: a
vālinas
tu
bʰayārtasya
sarvalokābʰayaṃkara
vālinas
tu
bʰaya
_ārtasya
sarva-loka
_abʰayaṃ-kara
/
Halfverse: c
kartum
arhasi
me
vīra
prasādaṃ
tasya
nigrahāt
kartum
arhasi
me
vīra
prasādaṃ
tasya
nigrahāt
/
Verse: 26
Halfverse: a
evam
uktaḥ
sa
tejasvī
dʰarmajño
dʰarmasaṃhitam
evam
uktaḥ
sa
tejasvī
dʰarmajño
dʰarma-saṃhitam
/
Halfverse: c
vacanaṃ
vaktum
ārebʰe
sugrīvaṃ
prahasann
iva
vacanaṃ
vaktum
ārebʰe
sugrīvaṃ
prahasann
iva
/
Verse: 27
Halfverse: a
amogʰāḥ
sūryasaṃkāśā
mameme
niśitāḥ
śarāḥ
amogʰāḥ
sūrya-saṃkāśā
mama
_ime
niśitāḥ
śarāḥ
/
Halfverse: c
tasmin
vālini
durvr̥tte
patiṣyanti
ruṣānvitāḥ
tasmin
vālini
durvr̥tte
patiṣyanti
ruṣā
_anvitāḥ
/
Verse: 28
Halfverse: a
yāvat
taṃ
na
hi
paśyeyaṃ
tava
bʰāryāpahāriṇam
yāvat
taṃ
na
hi
paśyeyaṃ
tava
bʰāryā
_apahāriṇam
/
Halfverse: c
tāvat
sa
jīvet
pāpātmā
vālī
cāritradūṣakaḥ
tāvat
sa
jīvet
pāpa
_ātmā
vālī
cāritra-dūṣakaḥ
/
Verse: 29
Halfverse: a
ātmānumānāt
paśyāmi
magnaṃ
tvāṃ
śokasāgare
ātma
_anumānāt
paśyāmi
magnaṃ
tvāṃ
śoka-sāgare
/
Halfverse: c
tvām
ahaṃ
tārayiṣyāmi
kāmaṃ
prāpsyasi
puṣkalam
tvām
ahaṃ
tārayiṣyāmi
kāmaṃ
prāpsyasi
puṣkalam
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.