TITUS
Ramayana
Part No. 270
Previous part

Chapter: 11 
Adhyāya 11


Verse: 1 
Halfverse: a    rāmasya vacanaṃ śrutvā   harṣapauruṣavardʰanam
   
rāmasya vacanaṃ śrutvā   harṣa-pauruṣa-vardʰanam /
Halfverse: c    
sugrīvaḥ pūjayāṃ cakre   rāgʰavaṃ praśaśaṃsa ca
   
sugrīvaḥ pūjayāṃ cakre   rāgʰavaṃ praśaśaṃsa ca /

Verse: 2 
Halfverse: a    
asaṃśayaṃ prajvalitais   tīkṣṇair marmātigaiḥ śaraiḥ
   
asaṃśayaṃ prajvalitais   tīkṣṇair marma_atigaiḥ śaraiḥ /
Halfverse: c    
tvaṃ daheḥ kupito lokān   yugānta iva bʰāskaraḥ
   
tvaṃ daheḥ kupito lokān   yuga_anta iva bʰāskaraḥ /

Verse: 3 
Halfverse: a    
vālinaḥ pauruṣaṃ yat tad   yac ca vīryaṃ dʰr̥tiś ca
   
vālinaḥ pauruṣaṃ yat tad   yac ca vīryaṃ dʰr̥tiś ca /
Halfverse: c    
tan mamaikamanāḥ śrutvā   vidʰatsva yadanantaram
   
tan mama_eka-manāḥ śrutvā   vidʰatsva yad-anantaram /

Verse: 4 
Halfverse: a    
samudrāt paścimāt pūrvaṃ   dakṣiṇād api cottaram
   
samudrāt paścimāt pūrvaṃ   dakṣiṇād api ca_uttaram /
Halfverse: c    
krāmaty anudite sūrye   vālī vyapagataklamaḥ
   
krāmaty anudite sūrye   vālī vyapagata-klamaḥ /

Verse: 5 
Halfverse: a    
agrāṇy āruhya śailānāṃ   śikʰarāṇi mahānty api
   
agrāṇy āruhya śailānāṃ   śikʰarāṇi mahānty api /
Halfverse: c    
ūrdʰvam utkṣipya tarasā   pratigr̥hṇāti vīryavān
   
ūrdʰvam utkṣipya tarasā   pratigr̥hṇāti vīryavān /

Verse: 6 
Halfverse: a    
bahavaḥ sāravantaś ca   vaneṣu vividʰā drumāḥ
   
bahavaḥ sāravantaś ca   vaneṣu vividʰā drumāḥ /
Halfverse: c    
vālinā tarasā bʰagnā   balaṃ pratʰayatātmanaḥ
   
vālinā tarasā bʰagnā   balaṃ pratʰayatā_ātmanaḥ /

Verse: 7 
Halfverse: a    
mahiṣo dundubʰir nāma   kailāsaśikʰaraprabʰaḥ
   
mahiṣo dundubʰir nāma   kailāsa-śikʰara-prabʰaḥ /
Halfverse: c    
balaṃ nāgasahasrasya   dʰārayām āsa vīryavān
   
balaṃ nāga-sahasrasya   dʰārayām āsa vīryavān /

Verse: 8 
Halfverse: a    
vīryotsekena duṣṭātmā   varadānāc ca mohitaḥ
   
vīrya_utsekena duṣṭa_ātmā   vara-dānāc ca mohitaḥ /
Halfverse: c    
jagāma sa mahākāyaḥ   samudraṃ saritāṃ patim
   
jagāma sa mahā-kāyaḥ   samudraṃ saritāṃ patim /

Verse: 9 
Halfverse: a    
ūrmimantam atikramya   sāgaraṃ ratnasaṃcayam
   
ūrmimantam atikramya   sāgaraṃ ratna-saṃcayam /
Halfverse: c    
mama yuddʰaṃ prayaccʰeti   tam uvāca mahārṇavam
   
mama yuddʰaṃ prayaccʰa_iti   tam uvāca mahā_arṇavam /

Verse: 10 
Halfverse: a    
tataḥ samudro dʰarmātmā   samuttʰāya mahābalaḥ
   
tataḥ samudro dʰarma_ātmā   samuttʰāya mahā-balaḥ /
Halfverse: c    
abravīd vacanaṃ rājann   asuraṃ kālacoditam
   
abravīd vacanaṃ rājann   asuraṃ kāla-coditam /

Verse: 11 
Halfverse: a    
samartʰo nāsmi te dātuṃ   yuddʰaṃ yuddʰaviśārada
   
samartʰo na_asmi te dātuṃ   yuddʰaṃ yuddʰa-viśārada /
Halfverse: c    
śrūyatām abʰidʰāsyāmi   yas te yuddʰaṃ pradāsyati
   
śrūyatām abʰidʰāsyāmi   yas te yuddʰaṃ pradāsyati /

Verse: 12 
Halfverse: a    
śailarājo mahāraṇye   tapasviśaraṇaṃ param
   
śaila-rājo mahā_araṇye   tapasvi-śaraṇaṃ param /
Halfverse: c    
śaṃkaraśvaśuro nāmnā   himavān iti viśrutaḥ
   
śaṃkara-śvaśuro nāmnā   himavān iti viśrutaḥ /

Verse: 13 
Halfverse: a    
guhā prasravaṇopeto   bahukandaranirjʰaraḥ
   
guhā prasravaṇa_upeto   bahu-kandara-nirjʰaraḥ /
Halfverse: c    
sa samartʰas tava prītim   atulāṃ kartum āhave
   
sa samartʰas tava prītim   atulāṃ kartum āhave /

Verse: 14 
Halfverse: a    
taṃ bʰītam iti vijñāya   samudram asurottamaḥ
   
taṃ bʰītam iti vijñāya   samudram asura_uttamaḥ /
Halfverse: c    
himavadvanam āgaccʰac   cʰaraś cāpād iva cyutaḥ
   
himavad-vanam āgaccʰat   śaraś cāpād iva cyutaḥ /

Verse: 15 
Halfverse: a    
tatas tasya gireḥ śvetā   gajendravipulāḥ śilāḥ
   
tatas tasya gireḥ śvetā   gaja_indra-vipulāḥ śilāḥ /
Halfverse: c    
cikṣepa bahudʰā bʰūmau   dundubʰir vinanāda ca
   
cikṣepa bahudʰā bʰūmau   dundubʰir vinanāda ca /

Verse: 16 
Halfverse: a    
tataḥ śvetāmbudākāraḥ   saumyaḥ prītikarākr̥tiḥ
   
tataḥ śveta_ambuda_ākāraḥ   saumyaḥ prīti-kara_ākr̥tiḥ /
Halfverse: c    
himavān abravīd vākyaṃ   sva eva śikʰare stʰitaḥ
   
himavān abravīd vākyaṃ   sva eva śikʰare stʰitaḥ /

Verse: 17 
Halfverse: a    
kleṣṭum arhasi māṃ na tvaṃ   dundubʰe dʰarmavatsala
   
kleṣṭum arhasi māṃ na tvaṃ   dundubʰe dʰarma-vatsala /
Halfverse: c    
raṇakarmasv akuśalas   tapasviśaraṇaṃ hy aham
   
raṇa-karmasv akuśalas   tapasvi-śaraṇaṃ hy aham /

Verse: 18 
Halfverse: a    
tasya tadvacanaṃ śrutvā   girirājasya dʰīmataḥ
   
tasya tad-vacanaṃ śrutvā   giri-rājasya dʰīmataḥ /
Halfverse: c    
uvāca dundubʰir vākyaṃ   krodʰāt saṃraktalocanaḥ
   
uvāca dundubʰir vākyaṃ   krodʰāt saṃrakta-locanaḥ /

Verse: 19 
Halfverse: a    
yadi yuddʰe 'samartʰas tvaṃ   madbʰayād nirudyamaḥ
   
yadi yuddʰe_asamartʰas tvaṃ   mad-bʰayād nirudyamaḥ /
Halfverse: c    
tam ācakṣva pradadyān me   yo 'dya yuddʰaṃ yuyutsataḥ
   
tam ācakṣva pradadyān me   yo_adya yuddʰaṃ yuyutsataḥ /

Verse: 20 
Halfverse: a    
himavān abravīd vākyaṃ   śrutvā vākyaviśāradaḥ
   
himavān abravīd vākyaṃ   śrutvā vākya-viśāradaḥ /
Halfverse: c    
anuktapūrvaṃ dʰarmātmā   krodʰāt tam asurottamam
   
anukta-pūrvaṃ dʰarma_ātmā   krodʰāt tam asura_uttamam /

Verse: 21 
Halfverse: a    
vālī nāma mahāprājñaḥ   śakratulyaparākramaḥ
   
vālī nāma mahā-prājñaḥ   śakra-tulya-parākramaḥ /
Halfverse: c    
adʰyāste vānaraḥ śrīmān   kiṣkindʰām atulaprabʰām
   
adʰyāste vānaraḥ śrīmān   kiṣkindʰām atula-prabʰām /

Verse: 22 
Halfverse: a    
sa samartʰo mahāprājñas   tava yuddʰaviśāradaḥ
   
sa samartʰo mahā-prājñas   tava yuddʰa-viśāradaḥ /
Halfverse: c    
dvandvayuddʰaṃ mahad dātuṃ   namucer iva vāsavaḥ
   
dvandva-yuddʰaṃ mahad dātuṃ   namucer iva vāsavaḥ /

Verse: 23 
Halfverse: a    
taṃ śīgʰram abʰigaccʰa tvaṃ   yadi yuddʰam iheccʰasi
   
taṃ śīgʰram abʰigaccʰa tvaṃ   yadi yuddʰam iha_iccʰasi /
Halfverse: c    
sa hi durdʰarṣaṇo nityaṃ   śūraḥ samarakarmaṇi
   
sa hi durdʰarṣaṇo nityaṃ   śūraḥ samara-karmaṇi /

Verse: 24 
Halfverse: a    
śrutvā himavato vākyaṃ   krodʰāviṣṭaḥ sa dundubʰiḥ
   
śrutvā himavato vākyaṃ   krodʰa_āviṣṭaḥ sa dundubʰiḥ /
Halfverse: c    
jagāma tāṃ purīṃ tasya   kiṣkindʰāṃ vālinas tadā
   
jagāma tāṃ purīṃ tasya   kiṣkindʰāṃ vālinas tadā /

Verse: 25 
Halfverse: a    
dʰārayan māhiṣaṃ rūpaṃ   tīkṣṇaśr̥ṅgo bʰayāvahaḥ
   
dʰārayan māhiṣaṃ rūpaṃ   tīkṣṇa-śr̥ṅgo bʰaya_āvahaḥ /
Halfverse: c    
prāvr̥ṣīva mahāmegʰas   toyapūrṇo nabʰastale
   
prāvr̥ṣi_iva mahā-megʰas   toya-pūrṇo nabʰas-tale /

Verse: 26 
Halfverse: a    
tatas tu dvāram āgamya   kiṣkindʰāyā mahābalaḥ
   
tatas tu dvāram āgamya   kiṣkindʰāyā mahā-balaḥ /
Halfverse: c    
nanarda kampayan bʰūmiṃ   dundubʰir dundubʰir yatʰā
   
nanarda kampayan bʰūmiṃ   dundubʰir dundubʰir yatʰā /

Verse: 27 
Halfverse: a    
samīpajān drumān bʰañjan   vasudʰāṃ dārayan kʰuraiḥ
   
samīpajān drumān bʰañjan   vasudʰāṃ dārayan kʰuraiḥ /
Halfverse: c    
viṣāṇenollekʰan darpāt   taddvāraṃ dvirado yatʰā
   
viṣāṇena_ullekʰan darpāt   tad-dvāraṃ dvirado yatʰā /

Verse: 28 
Halfverse: a    
antaḥpuragato vālī   śrutvā śabdam amarṣaṇaḥ
   
antaḥ-pura-gato vālī   śrutvā śabdam amarṣaṇaḥ /
Halfverse: c    
niṣpapāta saha strībʰis   tārābʰir iva candramāḥ
   
niṣpapāta saha strībʰis   tārābʰir iva candramāḥ /

Verse: 29 
Halfverse: a    
mitaṃ vyaktākṣarapadaṃ   tam uvāca sa dundubʰim
   
mitaṃ vyakta_akṣara-padaṃ   tam uvāca sa dundubʰim /
Halfverse: c    
harīṇām īśvaro vālī   sarveṣāṃ vanacāriṇām
   
harīṇām īśvaro vālī   sarveṣāṃ vana-cāriṇām /

Verse: 30 
Halfverse: a    
kimartʰaṃ nagaradvāram   idaṃ ruddʰvā vinardasi
   
kim-artʰaṃ nagara-dvāram   idaṃ ruddʰvā vinardasi /
Halfverse: c    
dundubʰe vidito me 'si   rakṣa prāṇān mahābala
   
dundubʰe vidito me_asi   rakṣa prāṇān mahā-bala /

Verse: 31 
Halfverse: a    
tasya tadvacanaṃ śrutvā   vānarendrasya dʰīmataḥ
   
tasya tad-vacanaṃ śrutvā   vānara_indrasya dʰīmataḥ /
Halfverse: c    
uvāca dundubʰir vākyaṃ   krodʰāt saṃraktalocanaḥ
   
uvāca dundubʰir vākyaṃ   krodʰāt saṃrakta-locanaḥ /

Verse: 32 
Halfverse: a    
na tvaṃ strīsaṃnidʰau vīra   vacanaṃ vaktum arhasi
   
na tvaṃ strī-saṃnidʰau vīra   vacanaṃ vaktum arhasi /
Halfverse: c    
mama yuddʰaṃ prayaccʰa tvaṃ   tato jñāsyāmi te balam
   
mama yuddʰaṃ prayaccʰa tvaṃ   tato jñāsyāmi te balam /

Verse: 33 
Halfverse: a    
atʰa dʰārayiṣyāmi   krodʰam adya niśām imām
   
atʰavā dʰārayiṣyāmi   krodʰam adya niśām imām /
Halfverse: c    
gr̥hyatām udayaḥ svairaṃ   kāmabʰogeṣu vānara
   
gr̥hyatām udayaḥ svairaṃ   kāma-bʰogeṣu vānara /

Verse: 34 
Halfverse: a    
yo hi mattaṃ pramattaṃ    suptaṃ rahitaṃ bʰr̥śam
   
yo hi mattaṃ pramattaṃ    suptaṃ rahitaṃ bʰr̥śam /
Halfverse: c    
hanyāt sa bʰrūṇahā loke   tvadvidʰaṃ madamohitam
   
hanyāt sa bʰrūṇahā loke   tvad-vidʰaṃ mada-mohitam /

Verse: 35 
Halfverse: a    
sa prahasyābravīn mandaṃ   krodʰāt tam asurottamam
   
sa prahasya_abravīn mandaṃ   krodʰāt tam asura_uttamam /
Halfverse: c    
visr̥jya tāḥ striyaḥ sarvās   tārā prabʰr̥tikās tadā {!}
   
visr̥jya tāḥ striyaḥ sarvās   tārā prabʰr̥tikās tadā / {!}

Verse: 36 
Halfverse: a    
matto 'yam iti maṃstʰā   yady abʰīto 'si saṃyuge
   
matto_ayam iti maṃstʰā   yady abʰīto_asi saṃyuge /
Halfverse: c    
mado 'yaṃ saṃprahāre 'smin   vīrapānaṃ samartʰyatām
   
mado_ayaṃ saṃprahāre_asmin   vīra-pānaṃ samartʰyatām /

Verse: 37 
Halfverse: a    
tam evam uktvā saṃkruddʰo   mālām utkṣipya kāñcanīm
   
tam evam uktvā saṃkruddʰo   mālām utkṣipya kāñcanīm /
Halfverse: c    
pitrā dattāṃ mahendreṇa   yuddʰāya vyavatiṣṭʰata
   
pitrā dattāṃ mahā_indreṇa   yuddʰāya vyavatiṣṭʰata /

Verse: 38 
Halfverse: a    
viṣāṇayor gr̥hītvā taṃ   dundubʰiṃ girisaṃnibʰam
   
viṣāṇayor gr̥hītvā taṃ   dundubʰiṃ giri-saṃnibʰam /
Halfverse: c    
vālī vyāpātayāṃ cakre   nanarda ca mahāsvanam
   
vālī vyāpātayāṃ cakre   nanarda ca mahā-svanam /

Verse: 39 
Halfverse: a    
yuddʰe prāṇahare tasmin   niṣpiṣṭo dundubʰis tadā
   
yuddʰe prāṇa-hare tasmin   niṣpiṣṭo dundubʰis tadā /
Halfverse: c    
śrotrābʰyām atʰa raktaṃ tu   tasya susrāva pātyataḥ
   
śrotrābʰyām atʰa raktaṃ tu   tasya susrāva pātyataḥ /
Halfverse: e    
papāta ca mahākāyaḥ   kṣitau pañcatvam āgataḥ
   
papāta ca mahā-kāyaḥ   kṣitau pañcatvam āgataḥ /

Verse: 40 
Halfverse: a    
taṃ tolayitvā bāhubʰyāṃ   gatasattvam acetanam
   
taṃ tolayitvā bāhubʰyāṃ   gata-sattvam acetanam /
Halfverse: c    
cikṣepa vegavān vālī   vegenaikena yojanam
   
cikṣepa vegavān vālī   vegena_ekena yojanam /

Verse: 41 
Halfverse: a    
tasya vegapraviddʰasya   vaktrāt kṣatajabindavaḥ
   
tasya vega-praviddʰasya   vaktrāt kṣataja-bindavaḥ /
Halfverse: c    
prapetur mārutotkṣiptā   mataṅgasyāśramaṃ prati
   
prapetur māruta_utkṣiptā   mataṅgasya_āśramaṃ prati /

Verse: 42 
Halfverse: a    
tān dr̥ṣṭvā patitāṃs tatra   muniḥ śoṇitavipruṣaḥ
   
tān dr̥ṣṭvā patitāṃs tatra   muniḥ śoṇita-vipruṣaḥ /
Halfverse: c    
utsasarja mahāśāpaṃ   kṣeptāraṃ vālinaṃ prati
   
utsasarja mahā-śāpaṃ   kṣeptāraṃ vālinaṃ prati /
Halfverse: e    
iha tenāpraveṣṭavyaṃ   praviṣṭasya badʰo bʰavet
   
iha tena_apraveṣṭavyaṃ   praviṣṭasya badʰo bʰavet /

Verse: 43 
Halfverse: a    
sa maharṣiṃ samāsādya   yācate sma kr̥tāñjaliḥ
   
sa maharṣiṃ samāsādya   yācate sma kr̥ta_añjaliḥ / {ab only}

Verse: 44 
Halfverse: a    
tataḥ śāpabʰayād bʰīta   r̥śyamūkaṃ mahāgirim
   
tataḥ śāpa-bʰayād bʰīta   r̥śyamūkaṃ mahā-girim /
Halfverse: c    
praveṣṭuṃ neccʰati harir   draṣṭuṃ vāpi nareśvara
   
praveṣṭuṃ na_iccʰati harir   draṣṭuṃ _api nara_īśvara /

Verse: 45 
Halfverse: a    
tasyāpraveśaṃ jñātvāham   idaṃ rāma mahāvanam
   
tasya_apraveśaṃ jñātvā_aham   idaṃ rāma mahā-vanam /
Halfverse: c    
vicarāmi sahāmātyo   viṣādena vivarjitaḥ
   
vicarāmi saha_amātyo   viṣādena vivarjitaḥ /

Verse: 46 
Halfverse: a    
eṣo 'stʰinicayas tasya   dundubʰeḥ saṃprakāśate
   
eṣo_astʰi-nicayas tasya   dundubʰeḥ saṃprakāśate /
Halfverse: c    
vīryotsekān nirastasya   girikūṭanibʰo mahān
   
vīrya_utsekān nirastasya   giri-kūṭa-nibʰo mahān /

Verse: 47 
Halfverse: a    
ime ca vipulāḥ sālāḥ   sapta śākʰāvalambinaḥ
   
ime ca vipulāḥ sālāḥ   sapta śākʰā_avalambinaḥ /
Halfverse: c    
yatraikaṃ gʰaṭate vālī   niṣpatrayitum ojasā
   
yatra_ekaṃ gʰaṭate vālī   niṣpatrayitum ojasā /

Verse: 48 
Halfverse: a    
etad asyāsamaṃ vīryaṃ   mayā rāma prakāśitam
   
etad asya_asamaṃ vīryaṃ   mayā rāma prakāśitam /
Halfverse: c    
katʰaṃ taṃ vālinaṃ hantuṃ   samare śakṣyase nr̥pa
   
katʰaṃ taṃ vālinaṃ hantuṃ   samare śakṣyase nr̥pa /

Verse: 49 
Halfverse: a    
yadi bʰindyād bʰavān sālān   imāṃs tv ekeṣuṇā tataḥ
   
yadi bʰindyād bʰavān sālān   imāṃs tv eka_iṣuṇā tataḥ /
Halfverse: c    
jānīyāṃ tvāṃ mahābāho   samartʰaṃ vālino vadʰe
   
jānīyāṃ tvāṃ mahā-bāho   samartʰaṃ vālino vadʰe /

Verse: 50 
Halfverse: a    
tasya tadvacanaṃ śrutvā   sugrīvasya mahātmanaḥ
   
tasya tad-vacanaṃ śrutvā   sugrīvasya mahātmanaḥ /
Halfverse: c    
rāgʰavo dundubʰeḥ kāyaṃ   pādāṅguṣṭʰena līlayā
   
rāgʰavo dundubʰeḥ kāyaṃ   pāda_aṅguṣṭʰena līlayā /
Halfverse: e    
tolayitvā mahābāhuś   cikṣepa daśayojanam
   
tolayitvā mahā-bāhuś   cikṣepa daśa-yojanam /

Verse: 51 
Halfverse: a    
kṣiptaṃ dr̥ṣṭvā tataḥ kāyaṃ   sugrīvaḥ punar abravīt
   
kṣiptaṃ dr̥ṣṭvā tataḥ kāyaṃ   sugrīvaḥ punar abravīt /
Halfverse: c    
lakṣmaṇasyāgrato rāmam   idaṃ vacanam artʰavat
   
lakṣmaṇasya_agrato rāmam   idaṃ vacanam artʰavat /

Verse: 52 
Halfverse: a    
ārdraḥ samāṃsapratyagraḥ   kṣiptaḥ kāyaḥ purā sakʰe
   
ārdraḥ sama_aṃsa-pratyagraḥ   kṣiptaḥ kāyaḥ purā sakʰe /
Halfverse: c    
lagʰuḥ saṃprati nirmāṃsas   tr̥ṇabʰūtaś ca rāgʰava
   
lagʰuḥ saṃprati nirmāṃsas   tr̥ṇa-bʰūtaś ca rāgʰava /
Halfverse: e    
nātra śakyaṃ balaṃ jñātuṃ   tava tasya vādʰikam
   
na_atra śakyaṃ balaṃ jñātuṃ   tava tasya _adʰikam / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.