TITUS
Ramayana
Part No. 270
Chapter: 11
Adhyāya
11
Verse: 1
Halfverse: a
rāmasya
vacanaṃ
śrutvā
harṣapauruṣavardʰanam
rāmasya
vacanaṃ
śrutvā
harṣa-pauruṣa-vardʰanam
/
Halfverse: c
sugrīvaḥ
pūjayāṃ
cakre
rāgʰavaṃ
praśaśaṃsa
ca
sugrīvaḥ
pūjayāṃ
cakre
rāgʰavaṃ
praśaśaṃsa
ca
/
Verse: 2
Halfverse: a
asaṃśayaṃ
prajvalitais
tīkṣṇair
marmātigaiḥ
śaraiḥ
asaṃśayaṃ
prajvalitais
tīkṣṇair
marma
_atigaiḥ
śaraiḥ
/
Halfverse: c
tvaṃ
daheḥ
kupito
lokān
yugānta
iva
bʰāskaraḥ
tvaṃ
daheḥ
kupito
lokān
yuga
_anta
iva
bʰāskaraḥ
/
Verse: 3
Halfverse: a
vālinaḥ
pauruṣaṃ
yat
tad
yac
ca
vīryaṃ
dʰr̥tiś
ca
yā
vālinaḥ
pauruṣaṃ
yat
tad
yac
ca
vīryaṃ
dʰr̥tiś
ca
yā
/
Halfverse: c
tan
mamaikamanāḥ
śrutvā
vidʰatsva
yadanantaram
tan
mama
_eka-manāḥ
śrutvā
vidʰatsva
yad-anantaram
/
Verse: 4
Halfverse: a
samudrāt
paścimāt
pūrvaṃ
dakṣiṇād
api
cottaram
samudrāt
paścimāt
pūrvaṃ
dakṣiṇād
api
ca
_uttaram
/
Halfverse: c
krāmaty
anudite
sūrye
vālī
vyapagataklamaḥ
krāmaty
anudite
sūrye
vālī
vyapagata-klamaḥ
/
Verse: 5
Halfverse: a
agrāṇy
āruhya
śailānāṃ
śikʰarāṇi
mahānty
api
agrāṇy
āruhya
śailānāṃ
śikʰarāṇi
mahānty
api
/
Halfverse: c
ūrdʰvam
utkṣipya
tarasā
pratigr̥hṇāti
vīryavān
ūrdʰvam
utkṣipya
tarasā
pratigr̥hṇāti
vīryavān
/
Verse: 6
Halfverse: a
bahavaḥ
sāravantaś
ca
vaneṣu
vividʰā
drumāḥ
bahavaḥ
sāravantaś
ca
vaneṣu
vividʰā
drumāḥ
/
Halfverse: c
vālinā
tarasā
bʰagnā
balaṃ
pratʰayatātmanaḥ
vālinā
tarasā
bʰagnā
balaṃ
pratʰayatā
_ātmanaḥ
/
Verse: 7
Halfverse: a
mahiṣo
dundubʰir
nāma
kailāsaśikʰaraprabʰaḥ
mahiṣo
dundubʰir
nāma
kailāsa-śikʰara-prabʰaḥ
/
Halfverse: c
balaṃ
nāgasahasrasya
dʰārayām
āsa
vīryavān
balaṃ
nāga-sahasrasya
dʰārayām
āsa
vīryavān
/
Verse: 8
Halfverse: a
vīryotsekena
duṣṭātmā
varadānāc
ca
mohitaḥ
vīrya
_utsekena
duṣṭa
_ātmā
vara-dānāc
ca
mohitaḥ
/
Halfverse: c
jagāma
sa
mahākāyaḥ
samudraṃ
saritāṃ
patim
jagāma
sa
mahā-kāyaḥ
samudraṃ
saritāṃ
patim
/
Verse: 9
Halfverse: a
ūrmimantam
atikramya
sāgaraṃ
ratnasaṃcayam
ūrmimantam
atikramya
sāgaraṃ
ratna-saṃcayam
/
Halfverse: c
mama
yuddʰaṃ
prayaccʰeti
tam
uvāca
mahārṇavam
mama
yuddʰaṃ
prayaccʰa
_iti
tam
uvāca
mahā
_arṇavam
/
Verse: 10
Halfverse: a
tataḥ
samudro
dʰarmātmā
samuttʰāya
mahābalaḥ
tataḥ
samudro
dʰarma
_ātmā
samuttʰāya
mahā-balaḥ
/
Halfverse: c
abravīd
vacanaṃ
rājann
asuraṃ
kālacoditam
abravīd
vacanaṃ
rājann
asuraṃ
kāla-coditam
/
Verse: 11
Halfverse: a
samartʰo
nāsmi
te
dātuṃ
yuddʰaṃ
yuddʰaviśārada
samartʰo
na
_asmi
te
dātuṃ
yuddʰaṃ
yuddʰa-viśārada
/
Halfverse: c
śrūyatām
abʰidʰāsyāmi
yas
te
yuddʰaṃ
pradāsyati
śrūyatām
abʰidʰāsyāmi
yas
te
yuddʰaṃ
pradāsyati
/
Verse: 12
Halfverse: a
śailarājo
mahāraṇye
tapasviśaraṇaṃ
param
śaila-rājo
mahā
_araṇye
tapasvi-śaraṇaṃ
param
/
Halfverse: c
śaṃkaraśvaśuro
nāmnā
himavān
iti
viśrutaḥ
śaṃkara-śvaśuro
nāmnā
himavān
iti
viśrutaḥ
/
Verse: 13
Halfverse: a
guhā
prasravaṇopeto
bahukandaranirjʰaraḥ
guhā
prasravaṇa
_upeto
bahu-kandara-nirjʰaraḥ
/
Halfverse: c
sa
samartʰas
tava
prītim
atulāṃ
kartum
āhave
sa
samartʰas
tava
prītim
atulāṃ
kartum
āhave
/
Verse: 14
Halfverse: a
taṃ
bʰītam
iti
vijñāya
samudram
asurottamaḥ
taṃ
bʰītam
iti
vijñāya
samudram
asura
_uttamaḥ
/
Halfverse: c
himavadvanam
āgaccʰac
cʰaraś
cāpād
iva
cyutaḥ
himavad-vanam
āgaccʰat
śaraś
cāpād
iva
cyutaḥ
/
Verse: 15
Halfverse: a
tatas
tasya
gireḥ
śvetā
gajendravipulāḥ
śilāḥ
tatas
tasya
gireḥ
śvetā
gaja
_indra-vipulāḥ
śilāḥ
/
Halfverse: c
cikṣepa
bahudʰā
bʰūmau
dundubʰir
vinanāda
ca
cikṣepa
bahudʰā
bʰūmau
dundubʰir
vinanāda
ca
/
Verse: 16
Halfverse: a
tataḥ
śvetāmbudākāraḥ
saumyaḥ
prītikarākr̥tiḥ
tataḥ
śveta
_ambuda
_ākāraḥ
saumyaḥ
prīti-kara
_ākr̥tiḥ
/
Halfverse: c
himavān
abravīd
vākyaṃ
sva
eva
śikʰare
stʰitaḥ
himavān
abravīd
vākyaṃ
sva
eva
śikʰare
stʰitaḥ
/
Verse: 17
Halfverse: a
kleṣṭum
arhasi
māṃ
na
tvaṃ
dundubʰe
dʰarmavatsala
kleṣṭum
arhasi
māṃ
na
tvaṃ
dundubʰe
dʰarma-vatsala
/
Halfverse: c
raṇakarmasv
akuśalas
tapasviśaraṇaṃ
hy
aham
raṇa-karmasv
akuśalas
tapasvi-śaraṇaṃ
hy
aham
/
Verse: 18
Halfverse: a
tasya
tadvacanaṃ
śrutvā
girirājasya
dʰīmataḥ
tasya
tad-vacanaṃ
śrutvā
giri-rājasya
dʰīmataḥ
/
Halfverse: c
uvāca
dundubʰir
vākyaṃ
krodʰāt
saṃraktalocanaḥ
uvāca
dundubʰir
vākyaṃ
krodʰāt
saṃrakta-locanaḥ
/
Verse: 19
Halfverse: a
yadi
yuddʰe
'samartʰas
tvaṃ
madbʰayād
vā
nirudyamaḥ
yadi
yuddʰe
_asamartʰas
tvaṃ
mad-bʰayād
vā
nirudyamaḥ
/
Halfverse: c
tam
ācakṣva
pradadyān
me
yo
'dya
yuddʰaṃ
yuyutsataḥ
tam
ācakṣva
pradadyān
me
yo
_adya
yuddʰaṃ
yuyutsataḥ
/
Verse: 20
Halfverse: a
himavān
abravīd
vākyaṃ
śrutvā
vākyaviśāradaḥ
himavān
abravīd
vākyaṃ
śrutvā
vākya-viśāradaḥ
/
Halfverse: c
anuktapūrvaṃ
dʰarmātmā
krodʰāt
tam
asurottamam
anukta-pūrvaṃ
dʰarma
_ātmā
krodʰāt
tam
asura
_uttamam
/
Verse: 21
Halfverse: a
vālī
nāma
mahāprājñaḥ
śakratulyaparākramaḥ
vālī
nāma
mahā-prājñaḥ
śakra-tulya-parākramaḥ
/
Halfverse: c
adʰyāste
vānaraḥ
śrīmān
kiṣkindʰām
atulaprabʰām
adʰyāste
vānaraḥ
śrīmān
kiṣkindʰām
atula-prabʰām
/
Verse: 22
Halfverse: a
sa
samartʰo
mahāprājñas
tava
yuddʰaviśāradaḥ
sa
samartʰo
mahā-prājñas
tava
yuddʰa-viśāradaḥ
/
Halfverse: c
dvandvayuddʰaṃ
mahad
dātuṃ
namucer
iva
vāsavaḥ
dvandva-yuddʰaṃ
mahad
dātuṃ
namucer
iva
vāsavaḥ
/
Verse: 23
Halfverse: a
taṃ
śīgʰram
abʰigaccʰa
tvaṃ
yadi
yuddʰam
iheccʰasi
taṃ
śīgʰram
abʰigaccʰa
tvaṃ
yadi
yuddʰam
iha
_iccʰasi
/
Halfverse: c
sa
hi
durdʰarṣaṇo
nityaṃ
śūraḥ
samarakarmaṇi
sa
hi
durdʰarṣaṇo
nityaṃ
śūraḥ
samara-karmaṇi
/
Verse: 24
Halfverse: a
śrutvā
himavato
vākyaṃ
krodʰāviṣṭaḥ
sa
dundubʰiḥ
śrutvā
himavato
vākyaṃ
krodʰa
_āviṣṭaḥ
sa
dundubʰiḥ
/
Halfverse: c
jagāma
tāṃ
purīṃ
tasya
kiṣkindʰāṃ
vālinas
tadā
jagāma
tāṃ
purīṃ
tasya
kiṣkindʰāṃ
vālinas
tadā
/
Verse: 25
Halfverse: a
dʰārayan
māhiṣaṃ
rūpaṃ
tīkṣṇaśr̥ṅgo
bʰayāvahaḥ
dʰārayan
māhiṣaṃ
rūpaṃ
tīkṣṇa-śr̥ṅgo
bʰaya
_āvahaḥ
/
Halfverse: c
prāvr̥ṣīva
mahāmegʰas
toyapūrṇo
nabʰastale
prāvr̥ṣi
_iva
mahā-megʰas
toya-pūrṇo
nabʰas-tale
/
Verse: 26
Halfverse: a
tatas
tu
dvāram
āgamya
kiṣkindʰāyā
mahābalaḥ
tatas
tu
dvāram
āgamya
kiṣkindʰāyā
mahā-balaḥ
/
Halfverse: c
nanarda
kampayan
bʰūmiṃ
dundubʰir
dundubʰir
yatʰā
nanarda
kampayan
bʰūmiṃ
dundubʰir
dundubʰir
yatʰā
/
Verse: 27
Halfverse: a
samīpajān
drumān
bʰañjan
vasudʰāṃ
dārayan
kʰuraiḥ
samīpajān
drumān
bʰañjan
vasudʰāṃ
dārayan
kʰuraiḥ
/
Halfverse: c
viṣāṇenollekʰan
darpāt
taddvāraṃ
dvirado
yatʰā
viṣāṇena
_ullekʰan
darpāt
tad-dvāraṃ
dvirado
yatʰā
/
Verse: 28
Halfverse: a
antaḥpuragato
vālī
śrutvā
śabdam
amarṣaṇaḥ
antaḥ-pura-gato
vālī
śrutvā
śabdam
amarṣaṇaḥ
/
Halfverse: c
niṣpapāta
saha
strībʰis
tārābʰir
iva
candramāḥ
niṣpapāta
saha
strībʰis
tārābʰir
iva
candramāḥ
/
Verse: 29
Halfverse: a
mitaṃ
vyaktākṣarapadaṃ
tam
uvāca
sa
dundubʰim
mitaṃ
vyakta
_akṣara-padaṃ
tam
uvāca
sa
dundubʰim
/
Halfverse: c
harīṇām
īśvaro
vālī
sarveṣāṃ
vanacāriṇām
harīṇām
īśvaro
vālī
sarveṣāṃ
vana-cāriṇām
/
Verse: 30
Halfverse: a
kimartʰaṃ
nagaradvāram
idaṃ
ruddʰvā
vinardasi
kim-artʰaṃ
nagara-dvāram
idaṃ
ruddʰvā
vinardasi
/
Halfverse: c
dundubʰe
vidito
me
'si
rakṣa
prāṇān
mahābala
dundubʰe
vidito
me
_asi
rakṣa
prāṇān
mahā-bala
/
Verse: 31
Halfverse: a
tasya
tadvacanaṃ
śrutvā
vānarendrasya
dʰīmataḥ
tasya
tad-vacanaṃ
śrutvā
vānara
_indrasya
dʰīmataḥ
/
Halfverse: c
uvāca
dundubʰir
vākyaṃ
krodʰāt
saṃraktalocanaḥ
uvāca
dundubʰir
vākyaṃ
krodʰāt
saṃrakta-locanaḥ
/
Verse: 32
Halfverse: a
na
tvaṃ
strīsaṃnidʰau
vīra
vacanaṃ
vaktum
arhasi
na
tvaṃ
strī-saṃnidʰau
vīra
vacanaṃ
vaktum
arhasi
/
Halfverse: c
mama
yuddʰaṃ
prayaccʰa
tvaṃ
tato
jñāsyāmi
te
balam
mama
yuddʰaṃ
prayaccʰa
tvaṃ
tato
jñāsyāmi
te
balam
/
Verse: 33
Halfverse: a
atʰa
vā
dʰārayiṣyāmi
krodʰam
adya
niśām
imām
atʰavā
dʰārayiṣyāmi
krodʰam
adya
niśām
imām
/
Halfverse: c
gr̥hyatām
udayaḥ
svairaṃ
kāmabʰogeṣu
vānara
gr̥hyatām
udayaḥ
svairaṃ
kāma-bʰogeṣu
vānara
/
Verse: 34
Halfverse: a
yo
hi
mattaṃ
pramattaṃ
vā
suptaṃ
vā
rahitaṃ
bʰr̥śam
yo
hi
mattaṃ
pramattaṃ
vā
suptaṃ
vā
rahitaṃ
bʰr̥śam
/
Halfverse: c
hanyāt
sa
bʰrūṇahā
loke
tvadvidʰaṃ
madamohitam
hanyāt
sa
bʰrūṇahā
loke
tvad-vidʰaṃ
mada-mohitam
/
Verse: 35
Halfverse: a
sa
prahasyābravīn
mandaṃ
krodʰāt
tam
asurottamam
sa
prahasya
_abravīn
mandaṃ
krodʰāt
tam
asura
_uttamam
/
Halfverse: c
visr̥jya
tāḥ
striyaḥ
sarvās
tārā
prabʰr̥tikās
tadā
{!}
visr̥jya
tāḥ
striyaḥ
sarvās
tārā
prabʰr̥tikās
tadā
/
{!}
Verse: 36
Halfverse: a
matto
'yam
iti
mā
maṃstʰā
yady
abʰīto
'si
saṃyuge
matto
_ayam
iti
mā
maṃstʰā
yady
abʰīto
_asi
saṃyuge
/
Halfverse: c
mado
'yaṃ
saṃprahāre
'smin
vīrapānaṃ
samartʰyatām
mado
_ayaṃ
saṃprahāre
_asmin
vīra-pānaṃ
samartʰyatām
/
Verse: 37
Halfverse: a
tam
evam
uktvā
saṃkruddʰo
mālām
utkṣipya
kāñcanīm
tam
evam
uktvā
saṃkruddʰo
mālām
utkṣipya
kāñcanīm
/
Halfverse: c
pitrā
dattāṃ
mahendreṇa
yuddʰāya
vyavatiṣṭʰata
pitrā
dattāṃ
mahā
_indreṇa
yuddʰāya
vyavatiṣṭʰata
/
Verse: 38
Halfverse: a
viṣāṇayor
gr̥hītvā
taṃ
dundubʰiṃ
girisaṃnibʰam
viṣāṇayor
gr̥hītvā
taṃ
dundubʰiṃ
giri-saṃnibʰam
/
Halfverse: c
vālī
vyāpātayāṃ
cakre
nanarda
ca
mahāsvanam
vālī
vyāpātayāṃ
cakre
nanarda
ca
mahā-svanam
/
Verse: 39
Halfverse: a
yuddʰe
prāṇahare
tasmin
niṣpiṣṭo
dundubʰis
tadā
yuddʰe
prāṇa-hare
tasmin
niṣpiṣṭo
dundubʰis
tadā
/
Halfverse: c
śrotrābʰyām
atʰa
raktaṃ
tu
tasya
susrāva
pātyataḥ
śrotrābʰyām
atʰa
raktaṃ
tu
tasya
susrāva
pātyataḥ
/
Halfverse: e
papāta
ca
mahākāyaḥ
kṣitau
pañcatvam
āgataḥ
papāta
ca
mahā-kāyaḥ
kṣitau
pañcatvam
āgataḥ
/
Verse: 40
Halfverse: a
taṃ
tolayitvā
bāhubʰyāṃ
gatasattvam
acetanam
taṃ
tolayitvā
bāhubʰyāṃ
gata-sattvam
acetanam
/
Halfverse: c
cikṣepa
vegavān
vālī
vegenaikena
yojanam
cikṣepa
vegavān
vālī
vegena
_ekena
yojanam
/
Verse: 41
Halfverse: a
tasya
vegapraviddʰasya
vaktrāt
kṣatajabindavaḥ
tasya
vega-praviddʰasya
vaktrāt
kṣataja-bindavaḥ
/
Halfverse: c
prapetur
mārutotkṣiptā
mataṅgasyāśramaṃ
prati
prapetur
māruta
_utkṣiptā
mataṅgasya
_āśramaṃ
prati
/
Verse: 42
Halfverse: a
tān
dr̥ṣṭvā
patitāṃs
tatra
muniḥ
śoṇitavipruṣaḥ
tān
dr̥ṣṭvā
patitāṃs
tatra
muniḥ
śoṇita-vipruṣaḥ
/
Halfverse: c
utsasarja
mahāśāpaṃ
kṣeptāraṃ
vālinaṃ
prati
utsasarja
mahā-śāpaṃ
kṣeptāraṃ
vālinaṃ
prati
/
Halfverse: e
iha
tenāpraveṣṭavyaṃ
praviṣṭasya
badʰo
bʰavet
iha
tena
_apraveṣṭavyaṃ
praviṣṭasya
badʰo
bʰavet
/
Verse: 43
Halfverse: a
sa
maharṣiṃ
samāsādya
yācate
sma
kr̥tāñjaliḥ
sa
maharṣiṃ
samāsādya
yācate
sma
kr̥ta
_añjaliḥ
/
{ab
only}
Verse: 44
Halfverse: a
tataḥ
śāpabʰayād
bʰīta
r̥śyamūkaṃ
mahāgirim
tataḥ
śāpa-bʰayād
bʰīta
r̥śyamūkaṃ
mahā-girim
/
Halfverse: c
praveṣṭuṃ
neccʰati
harir
draṣṭuṃ
vāpi
nareśvara
praveṣṭuṃ
na
_iccʰati
harir
draṣṭuṃ
vā
_api
nara
_īśvara
/
Verse: 45
Halfverse: a
tasyāpraveśaṃ
jñātvāham
idaṃ
rāma
mahāvanam
tasya
_apraveśaṃ
jñātvā
_aham
idaṃ
rāma
mahā-vanam
/
Halfverse: c
vicarāmi
sahāmātyo
viṣādena
vivarjitaḥ
vicarāmi
saha
_amātyo
viṣādena
vivarjitaḥ
/
Verse: 46
Halfverse: a
eṣo
'stʰinicayas
tasya
dundubʰeḥ
saṃprakāśate
eṣo
_astʰi-nicayas
tasya
dundubʰeḥ
saṃprakāśate
/
Halfverse: c
vīryotsekān
nirastasya
girikūṭanibʰo
mahān
vīrya
_utsekān
nirastasya
giri-kūṭa-nibʰo
mahān
/
Verse: 47
Halfverse: a
ime
ca
vipulāḥ
sālāḥ
sapta
śākʰāvalambinaḥ
ime
ca
vipulāḥ
sālāḥ
sapta
śākʰā
_avalambinaḥ
/
Halfverse: c
yatraikaṃ
gʰaṭate
vālī
niṣpatrayitum
ojasā
yatra
_ekaṃ
gʰaṭate
vālī
niṣpatrayitum
ojasā
/
Verse: 48
Halfverse: a
etad
asyāsamaṃ
vīryaṃ
mayā
rāma
prakāśitam
etad
asya
_asamaṃ
vīryaṃ
mayā
rāma
prakāśitam
/
Halfverse: c
katʰaṃ
taṃ
vālinaṃ
hantuṃ
samare
śakṣyase
nr̥pa
katʰaṃ
taṃ
vālinaṃ
hantuṃ
samare
śakṣyase
nr̥pa
/
Verse: 49
Halfverse: a
yadi
bʰindyād
bʰavān
sālān
imāṃs
tv
ekeṣuṇā
tataḥ
yadi
bʰindyād
bʰavān
sālān
imāṃs
tv
eka
_iṣuṇā
tataḥ
/
Halfverse: c
jānīyāṃ
tvāṃ
mahābāho
samartʰaṃ
vālino
vadʰe
jānīyāṃ
tvāṃ
mahā-bāho
samartʰaṃ
vālino
vadʰe
/
Verse: 50
Halfverse: a
tasya
tadvacanaṃ
śrutvā
sugrīvasya
mahātmanaḥ
tasya
tad-vacanaṃ
śrutvā
sugrīvasya
mahātmanaḥ
/
Halfverse: c
rāgʰavo
dundubʰeḥ
kāyaṃ
pādāṅguṣṭʰena
līlayā
rāgʰavo
dundubʰeḥ
kāyaṃ
pāda
_aṅguṣṭʰena
līlayā
/
Halfverse: e
tolayitvā
mahābāhuś
cikṣepa
daśayojanam
tolayitvā
mahā-bāhuś
cikṣepa
daśa-yojanam
/
Verse: 51
Halfverse: a
kṣiptaṃ
dr̥ṣṭvā
tataḥ
kāyaṃ
sugrīvaḥ
punar
abravīt
kṣiptaṃ
dr̥ṣṭvā
tataḥ
kāyaṃ
sugrīvaḥ
punar
abravīt
/
Halfverse: c
lakṣmaṇasyāgrato
rāmam
idaṃ
vacanam
artʰavat
lakṣmaṇasya
_agrato
rāmam
idaṃ
vacanam
artʰavat
/
Verse: 52
Halfverse: a
ārdraḥ
samāṃsapratyagraḥ
kṣiptaḥ
kāyaḥ
purā
sakʰe
ārdraḥ
sama
_aṃsa-pratyagraḥ
kṣiptaḥ
kāyaḥ
purā
sakʰe
/
Halfverse: c
lagʰuḥ
saṃprati
nirmāṃsas
tr̥ṇabʰūtaś
ca
rāgʰava
lagʰuḥ
saṃprati
nirmāṃsas
tr̥ṇa-bʰūtaś
ca
rāgʰava
/
Halfverse: e
nātra
śakyaṃ
balaṃ
jñātuṃ
tava
vā
tasya
vādʰikam
na
_atra
śakyaṃ
balaṃ
jñātuṃ
tava
vā
tasya
vā
_adʰikam
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.