TITUS
Ramayana
Part No. 271
Chapter: 12
Adhyāya
12
Verse: 1
Halfverse: a
etac
ca
vacanaṃ
śrutvā
sugrīveṇa
subʰāṣitam
etac
ca
vacanaṃ
śrutvā
sugrīveṇa
subʰāṣitam
/
Halfverse: c
pratyayārtʰaṃ
mahātejā
rāmo
jagrāha
kārmukam
pratyaya
_artʰaṃ
mahā-tejā
rāmo
jagrāha
kārmukam
/
Verse: 2
Halfverse: a
sa
gr̥hītvā
dʰanur
gʰoraṃ
śaram
ekaṃ
ca
mānadaḥ
sa
gr̥hītvā
dʰanur
gʰoraṃ
śaram
ekaṃ
ca
mānadaḥ
/
Halfverse: c
sālān
uddiśya
cikṣepa
jyāsvanaiḥ
pūrayan
diśaḥ
sālān
uddiśya
cikṣepa
jyā-svanaiḥ
pūrayan
diśaḥ
/
Verse: 3
Halfverse: a
sa
visr̥ṣṭo
balavatā
bāṇaḥ
svarṇapariṣkr̥taḥ
sa
visr̥ṣṭo
balavatā
bāṇaḥ
svarṇa-pariṣkr̥taḥ
/
Halfverse: c
bʰittvā
sālān
giriprastʰe
sapta
bʰūmiṃ
viveśa
ha
bʰittvā
sālān
giri-prastʰe
sapta
bʰūmiṃ
viveśa
ha
/
Verse: 4
Halfverse: a
praviṣṭas
tu
muhūrtena
rasāṃ
bʰittvā
mahājavaḥ
praviṣṭas
tu
muhūrtena
rasāṃ
bʰittvā
mahā-javaḥ
/
Halfverse: c
niṣpatya
ca
punas
tūrṇaṃ
svatūṇīṃ
praviveśa
ha
niṣpatya
ca
punas
tūrṇaṃ
sva-tūṇīṃ
praviveśa
ha
/
Verse: 5
Halfverse: a
tān
dr̥ṣṭvā
sapta
nirbʰinnān
sālān
vānarapuṃgavaḥ
tān
dr̥ṣṭvā
sapta
nirbʰinnān
sālān
vānara-puṃgavaḥ
/
Halfverse: c
rāmasya
śaravegena
vismayaṃ
paramaṃ
gataḥ
rāmasya
śara-vegena
vismayaṃ
paramaṃ
gataḥ
/
Verse: 6
Halfverse: a
sa
mūrdʰnā
nyapatad
bʰūmau
pralambīkr̥tabʰūṣaṇaḥ
sa
mūrdʰnā
nyapatad
bʰūmau
pralambī-kr̥ta-bʰūṣaṇaḥ
/
Halfverse: c
sugrīvaḥ
paramaprīto
rāgʰavāya
kr̥tāñjaliḥ
sugrīvaḥ
parama-prīto
rāgʰavāya
kr̥ta
_añjaliḥ
/
Verse: 7
Halfverse: a
idaṃ
covāca
dʰarmajñaṃ
karmaṇā
tena
harṣitaḥ
idaṃ
ca
_uvāca
dʰarmajñaṃ
karmaṇā
tena
harṣitaḥ
/
Halfverse: c
rāmaṃ
sarvāstraviduṣāṃ
śreṣṭʰaṃ
śūram
avastʰitam
rāmaṃ
sarva
_astra-viduṣāṃ
śreṣṭʰaṃ
śūram
avastʰitam
/
Verse: 8
Halfverse: a
sendrān
api
surān
sarvāṃs
tvaṃ
bāṇaiḥ
puruṣarṣabʰa
sa
_indrān
api
surān
sarvāṃs
tvaṃ
bāṇaiḥ
puruṣa-r̥ṣabʰa
/
Halfverse: c
samartʰaḥ
samare
hantuṃ
kiṃ
punar
vālinaṃ
prabʰo
samartʰaḥ
samare
hantuṃ
kiṃ
punar
vālinaṃ
prabʰo
/
Verse: 9
Halfverse: a
yena
sapta
mahāsālā
girir
bʰūmiś
ca
dāritāḥ
yena
sapta
mahā-sālā
girir
bʰūmiś
ca
dāritāḥ
/
Halfverse: c
bāṇenaikena
kākutstʰa
stʰātā
te
ko
raṇāgrataḥ
bāṇena
_ekena
kākutstʰa
stʰātā
te
ko
raṇa
_agrataḥ
/
Verse: 10
Halfverse: a
adya
me
vigataḥ
śokaḥ
prītir
adya
parā
mama
adya
me
vigataḥ
śokaḥ
prītir
adya
parā
mama
/
Halfverse: c
suhr̥daṃ
tvāṃ
samāsādya
mahendravaruṇopamam
suhr̥daṃ
tvāṃ
samāsādya
mahā
_indra-varuṇa
_upamam
/
Verse: 11
Halfverse: a
tam
adyaiva
priyārtʰaṃ
me
vairiṇaṃ
bʰrātr̥rūpiṇam
tam
adya
_eva
priya
_artʰaṃ
me
vairiṇaṃ
bʰrātr̥-rūpiṇam
/
Halfverse: c
vālinaṃ
jahi
kākutstʰa
mayā
baddʰo
'yam
añjaliḥ
vālinaṃ
jahi
kākutstʰa
mayā
baddʰo
_ayam
añjaliḥ
/
Verse: 12
Halfverse: a
tato
rāmaḥ
pariṣvajya
sugrīvaṃ
priyadarśanam
tato
rāmaḥ
pariṣvajya
sugrīvaṃ
priya-darśanam
/
Halfverse: c
pratyuvāca
mahāprājño
lakṣmaṇānumataṃ
vacaḥ
pratyuvāca
mahā-prājño
lakṣmaṇa
_anumataṃ
vacaḥ
/
Verse: 13
Halfverse: a
asmād
gaccʰāma
kiṣkindʰāṃ
kṣipraṃ
gaccʰa
tvam
agrataḥ
asmād
gaccʰāma
kiṣkindʰāṃ
kṣipraṃ
gaccʰa
tvam
agrataḥ
/
Halfverse: c
gatvā
cāhvaya
sugrīva
vālinaṃ
bʰrātr̥gandʰinam
gatvā
ca
_āhvaya
sugrīva
vālinaṃ
bʰrātr̥-gandʰinam
/
Verse: 14
Halfverse: a
sarve
te
tvaritaṃ
gatvā
kiṣkindʰāṃ
vālinaḥ
purīm
sarve
te
tvaritaṃ
gatvā
kiṣkindʰāṃ
vālinaḥ
purīm
/
Halfverse: c
vr̥kṣair
ātmānam
āvr̥tya
vyatiṣṭʰan
gahane
vane
vr̥kṣair
ātmānam
āvr̥tya
vyatiṣṭʰan
gahane
vane
/
Verse: 15
Halfverse: a
sugrīvo
vyanadad
gʰoraṃ
vālino
hvānakāraṇāt
sugrīvo
vyanadad
gʰoraṃ
vālino
hvāna-kāraṇāt
/
Halfverse: c
gāḍʰaṃ
parihito
vegān
nādair
bʰindann
ivāmbaram
gāḍʰaṃ
parihito
vegān
nādair
bʰindann
iva
_ambaram
/
Verse: 16
Halfverse: a
taṃ
śrutvā
ninadaṃ
bʰrātuḥ
kruddʰo
vālī
mahābalaḥ
taṃ
śrutvā
ninadaṃ
bʰrātuḥ
kruddʰo
vālī
mahā-balaḥ
/
Halfverse: c
niṣpapāta
susaṃrabdʰo
bʰāskaro
'stataṭād
iva
niṣpapāta
susaṃrabdʰo
bʰāskaro
_asta-taṭād
iva
/
Verse: 17
Halfverse: a
tataḥ
sutumulaṃ
yuddʰaṃ
vālisugrīvayor
abʰūt
tataḥ
sutumulaṃ
yuddʰaṃ
vāli-sugrīvayor
abʰūt
/
Halfverse: c
gagane
grahayor
gʰoraṃ
budʰāṅgārakayor
iva
gagane
grahayor
gʰoraṃ
budʰa
_aṅgārakayor
iva
/
Verse: 18
Halfverse: a
talair
aśanikalpaiś
ca
vajrakalpaiś
ca
muṣṭibʰiḥ
talair
aśani-kalpaiś
ca
vajra-kalpaiś
ca
muṣṭibʰiḥ
/
Halfverse: c
jagʰnatuḥ
samare
'nyonyaṃ
bʰrātarau
krodʰamūrcʰitau
jagʰnatuḥ
samare
_anyonyaṃ
bʰrātarau
krodʰa-mūrcʰitau
/
Verse: 19
Halfverse: a
tato
rāmo
dʰanuṣpāṇis
tāv
ubʰau
samudīkṣya
tu
tato
rāmo
dʰanuṣ-pāṇis
tāv
ubʰau
samudīkṣya
tu
/
Halfverse: c
anyonyasadr̥śau
vīrāv
ubʰau
devāv
ivāśvinau
anyonya-sadr̥śau
vīrāv
ubʰau
devāv
iva
_aśvinau
/
Verse: 20
Halfverse: a
yan
nāvagaccʰat
sugrīvaṃ
vālinaṃ
vāpi
rāgʰavaḥ
yan
na
_avagaccʰat
sugrīvaṃ
vālinaṃ
vā
_api
rāgʰavaḥ
/
Halfverse: c
tato
na
kr̥tavān
buddʰiṃ
moktum
antakaraṃ
śaram
tato
na
kr̥tavān
buddʰiṃ
moktum
anta-karaṃ
śaram
/
Verse: 21
Halfverse: a
etasminn
antare
bʰagnaḥ
sugrīvas
tena
vālinā
etasminn
antare
bʰagnaḥ
sugrīvas
tena
vālinā
/
Halfverse: c
apaśyan
rāgʰavaṃ
nātʰam
r̥śyamūkaṃ
pradudruve
apaśyan
rāgʰavaṃ
nātʰam
r̥śyamūkaṃ
pradudruve
/
Verse: 22
Halfverse: a
klānto
rudʰirasiktāṅgaḥ
prahārair
jarjarīkr̥taḥ
klānto
rudʰira-sikta
_aṅgaḥ
prahārair
jarjarī-kr̥taḥ
/
Halfverse: c
vālinābʰidrutaḥ
krodʰāt
praviveśa
mahāvanam
vālinā
_abʰidrutaḥ
krodʰāt
praviveśa
mahā-vanam
/
Verse: 23
Halfverse: a
taṃ
praviṣṭaṃ
vanaṃ
dr̥ṣṭvā
vālī
śāpabʰayāt
tataḥ
taṃ
praviṣṭaṃ
vanaṃ
dr̥ṣṭvā
vālī
śāpa-bʰayāt
tataḥ
/
Halfverse: c
mukto
hy
asi
tvam
ity
uktvā
sa
nivr̥tto
mahābalaḥ
mukto
hy
asi
tvam
ity
uktvā
sa
nivr̥tto
mahā-balaḥ
/
Verse: 24
Halfverse: a
rāgʰavo
'pi
saha
bʰrātrā
saha
caiva
hanūmatā
rāgʰavo
_api
saha
bʰrātrā
saha
caiva
hanūmatā
/
Halfverse: c
tad
eva
vanam
āgaccʰat
sugrīvo
yatra
vānaraḥ
tad
eva
vanam
āgaccʰat
sugrīvo
yatra
vānaraḥ
/
Verse: 25
Halfverse: a
taṃ
samīkṣyāgataṃ
rāmaṃ
sugrīvaḥ
sahalakṣmaṇam
taṃ
samīkṣya
_āgataṃ
rāmaṃ
sugrīvaḥ
saha-lakṣmaṇam
/
Halfverse: c
hrīmān
dīnam
uvācedaṃ
vasudʰām
avalokayan
hrīmān
dīnam
uvāca
_idaṃ
vasudʰām
avalokayan
/
Verse: 26
Halfverse: a
āhvayasveti
mām
uktvā
darśayitvā
ca
vikramam
āhvayasva
_iti
mām
uktvā
darśayitvā
ca
vikramam
/
Halfverse: c
vairiṇā
gʰātayitvā
ca
kim
idānīṃ
tvayā
kr̥tam
vairiṇā
gʰātayitvā
ca
kim
idānīṃ
tvayā
kr̥tam
/
Verse: 27
Halfverse: a
tām
eva
velāṃ
vaktavyaṃ
tvayā
rāgʰava
tattvataḥ
tām
eva
velāṃ
vaktavyaṃ
tvayā
rāgʰava
tattvataḥ
/
Halfverse: c
vālinaṃ
na
nihanmīti
tato
nāham
ito
vraje
vālinaṃ
na
nihanmi
_iti
tato
na
_aham
ito
vraje
/
Verse: 28
Halfverse: a
tasya
caivaṃ
bruvāṇasya
sugrīvasya
mahātmanaḥ
tasya
caivaṃ
bruvāṇasya
sugrīvasya
mahātmanaḥ
/
Halfverse: c
karuṇaṃ
dīnayā
vācā
rāgʰavaḥ
punar
abravīt
karuṇaṃ
dīnayā
vācā
rāgʰavaḥ
punar
abravīt
/
Verse: 29
Halfverse: a
sugrīva
śrūyatāṃ
tātaḥ
krodʰaś
ca
vyapanīyatām
sugrīva
śrūyatāṃ
tātaḥ
krodʰaś
ca
vyapanīyatām
/
Halfverse: c
kāraṇaṃ
yena
bāṇo
'yaṃ
na
mayā
sa
visarjitaḥ
kāraṇaṃ
yena
bāṇo
_ayaṃ
na
mayā
sa
visarjitaḥ
/
Verse: 30
Halfverse: a
alaṃkāreṇa
veṣeṇa
pramāṇena
gatena
ca
alaṃkāreṇa
veṣeṇa
pramāṇena
gatena
ca
/
Halfverse: c
tvaṃ
ca
sugrīva
vālī
ca
sadr̥śau
stʰaḥ
parasparam
tvaṃ
ca
sugrīva
vālī
ca
sadr̥śau
stʰaḥ
parasparam
/
Verse: 31
Halfverse: a
svareṇa
varcasā
caiva
prekṣitena
ca
vānara
svareṇa
varcasā
caiva
prekṣitena
ca
vānara
/
Halfverse: c
vikrameṇa
ca
vākyaiś
ca
vyaktiṃ
vāṃ
nopalakṣaye
vikrameṇa
ca
vākyaiś
ca
vyaktiṃ
vāṃ
na
_upalakṣaye
/
Verse: 32
Halfverse: a
tato
'haṃ
rūpasādr̥śyān
mohito
vānarottama
tato
_ahaṃ
rūpa-sādr̥śyān
mohito
vānara
_uttama
/
Halfverse: c
notsr̥jāmi
mahāvegaṃ
śaraṃ
śatrunibarhaṇam
na
_utsr̥jāmi
mahā-vegaṃ
śaraṃ
śatru-nibarhaṇam
/
Verse: 33
Halfverse: a
etanmuhūrte
tu
mayā
paśya
vālinam
āhave
etan-muhūrte
tu
mayā
paśya
vālinam
āhave
/
Halfverse: c
nirastam
iṣuṇaikena
veṣṭamānaṃ
mahītale
nirastam
iṣuṇā
_ekena
veṣṭamānaṃ
mahī-tale
/
Verse: 34
Halfverse: a
abʰijñānaṃ
kuruṣva
tvam
ātmano
vānareśvara
abʰijñānaṃ
kuruṣva
tvam
ātmano
vānara
_īśvara
/
Halfverse: c
yena
tvām
abʰijānīyāṃ
dvandvayuddʰam
upāgatam
yena
tvām
abʰijānīyāṃ
dvandva-yuddʰam
upāgatam
/
Verse: 35
Halfverse: a
gajapuṣpīm
imāṃ
pʰullām
utpāṭya
śubʰalakṣaṇām
gaja-puṣpīm
imāṃ
pʰullām
utpāṭya
śubʰa-lakṣaṇām
/
Halfverse: c
kuru
lakṣmaṇa
kaṇṭʰe
'sya
sugrīvasya
mahātmanaḥ
kuru
lakṣmaṇa
kaṇṭʰe
_asya
sugrīvasya
mahātmanaḥ
/
Verse: 36
Halfverse: a
tato
giritaṭe
jātām
utpāṭya
kusumāyutām
tato
giri-taṭe
jātām
utpāṭya
kusuma
_āyutām
/
Halfverse: c
lakṣmaṇo
gajapuṣpīṃ
tāṃ
tasya
kaṇṭʰe
vyasarjayat
lakṣmaṇo
gaja-puṣpīṃ
tāṃ
tasya
kaṇṭʰe
vyasarjayat
/
Verse: 37
Halfverse: a
sa
tatʰā
śuśubʰe
śrīmām̐l
latayā
kaṇṭʰasaktayā
sa
tatʰā
śuśubʰe
śrīmām̐l
latayā
kaṇṭʰa-saktayā
/
Halfverse: c
mālayeva
balākānāṃ
sasaṃdʰya
iva
toyadaḥ
mālayā
_iva
balākānāṃ
sasaṃdʰya
iva
toyadaḥ
/
Verse: 38
Halfverse: a
vibʰrājamāno
vapuṣā
rāmavākyasamāhitaḥ
vibʰrājamāno
vapuṣā
rāma-vākya-samāhitaḥ
/
Halfverse: c
jagāma
saha
rāmeṇa
kiṣkindʰāṃ
vālipālitām
jagāma
saha
rāmeṇa
kiṣkindʰāṃ
vāli-pālitām
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.