TITUS
Ramayana
Part No. 271
Previous part

Chapter: 12 
Adhyāya 12


Verse: 1 
Halfverse: a    etac ca vacanaṃ śrutvā   sugrīveṇa subʰāṣitam
   
etac ca vacanaṃ śrutvā   sugrīveṇa subʰāṣitam /
Halfverse: c    
pratyayārtʰaṃ mahātejā   rāmo jagrāha kārmukam
   
pratyaya_artʰaṃ mahā-tejā   rāmo jagrāha kārmukam /

Verse: 2 
Halfverse: a    
sa gr̥hītvā dʰanur gʰoraṃ   śaram ekaṃ ca mānadaḥ
   
sa gr̥hītvā dʰanur gʰoraṃ   śaram ekaṃ ca mānadaḥ /
Halfverse: c    
sālān uddiśya cikṣepa   jyāsvanaiḥ pūrayan diśaḥ
   
sālān uddiśya cikṣepa   jyā-svanaiḥ pūrayan diśaḥ /

Verse: 3 
Halfverse: a    
sa visr̥ṣṭo balavatā   bāṇaḥ svarṇapariṣkr̥taḥ
   
sa visr̥ṣṭo balavatā   bāṇaḥ svarṇa-pariṣkr̥taḥ /
Halfverse: c    
bʰittvā sālān giriprastʰe   sapta bʰūmiṃ viveśa ha
   
bʰittvā sālān giri-prastʰe   sapta bʰūmiṃ viveśa ha /

Verse: 4 
Halfverse: a    
praviṣṭas tu muhūrtena   rasāṃ bʰittvā mahājavaḥ
   
praviṣṭas tu muhūrtena   rasāṃ bʰittvā mahā-javaḥ /
Halfverse: c    
niṣpatya ca punas tūrṇaṃ   svatūṇīṃ praviveśa ha
   
niṣpatya ca punas tūrṇaṃ   sva-tūṇīṃ praviveśa ha /

Verse: 5 
Halfverse: a    
tān dr̥ṣṭvā sapta nirbʰinnān   sālān vānarapuṃgavaḥ
   
tān dr̥ṣṭvā sapta nirbʰinnān   sālān vānara-puṃgavaḥ /
Halfverse: c    
rāmasya śaravegena   vismayaṃ paramaṃ gataḥ
   
rāmasya śara-vegena   vismayaṃ paramaṃ gataḥ /

Verse: 6 
Halfverse: a    
sa mūrdʰnā nyapatad bʰūmau   pralambīkr̥tabʰūṣaṇaḥ
   
sa mūrdʰnā nyapatad bʰūmau   pralambī-kr̥ta-bʰūṣaṇaḥ /
Halfverse: c    
sugrīvaḥ paramaprīto   rāgʰavāya kr̥tāñjaliḥ
   
sugrīvaḥ parama-prīto   rāgʰavāya kr̥ta_añjaliḥ /

Verse: 7 
Halfverse: a    
idaṃ covāca dʰarmajñaṃ   karmaṇā tena harṣitaḥ
   
idaṃ ca_uvāca dʰarmajñaṃ   karmaṇā tena harṣitaḥ /
Halfverse: c    
rāmaṃ sarvāstraviduṣāṃ   śreṣṭʰaṃ śūram avastʰitam
   
rāmaṃ sarva_astra-viduṣāṃ   śreṣṭʰaṃ śūram avastʰitam /

Verse: 8 
Halfverse: a    
sendrān api surān sarvāṃs   tvaṃ bāṇaiḥ puruṣarṣabʰa
   
sa_indrān api surān sarvāṃs   tvaṃ bāṇaiḥ puruṣa-r̥ṣabʰa /
Halfverse: c    
samartʰaḥ samare hantuṃ   kiṃ punar vālinaṃ prabʰo
   
samartʰaḥ samare hantuṃ   kiṃ punar vālinaṃ prabʰo /

Verse: 9 
Halfverse: a    
yena sapta mahāsālā   girir bʰūmiś ca dāritāḥ
   
yena sapta mahā-sālā   girir bʰūmiś ca dāritāḥ /
Halfverse: c    
bāṇenaikena kākutstʰa   stʰātā te ko raṇāgrataḥ
   
bāṇena_ekena kākutstʰa   stʰātā te ko raṇa_agrataḥ /

Verse: 10 
Halfverse: a    
adya me vigataḥ śokaḥ   prītir adya parā mama
   
adya me vigataḥ śokaḥ   prītir adya parā mama /
Halfverse: c    
suhr̥daṃ tvāṃ samāsādya   mahendravaruṇopamam
   
suhr̥daṃ tvāṃ samāsādya   mahā_indra-varuṇa_upamam /

Verse: 11 
Halfverse: a    
tam adyaiva priyārtʰaṃ me   vairiṇaṃ bʰrātr̥rūpiṇam
   
tam adya_eva priya_artʰaṃ me   vairiṇaṃ bʰrātr̥-rūpiṇam /
Halfverse: c    
vālinaṃ jahi kākutstʰa   mayā baddʰo 'yam añjaliḥ
   
vālinaṃ jahi kākutstʰa   mayā baddʰo_ayam añjaliḥ /

Verse: 12 
Halfverse: a    
tato rāmaḥ pariṣvajya   sugrīvaṃ priyadarśanam
   
tato rāmaḥ pariṣvajya   sugrīvaṃ priya-darśanam /
Halfverse: c    
pratyuvāca mahāprājño   lakṣmaṇānumataṃ vacaḥ
   
pratyuvāca mahā-prājño   lakṣmaṇa_anumataṃ vacaḥ /

Verse: 13 
Halfverse: a    
asmād gaccʰāma kiṣkindʰāṃ   kṣipraṃ gaccʰa tvam agrataḥ
   
asmād gaccʰāma kiṣkindʰāṃ   kṣipraṃ gaccʰa tvam agrataḥ /
Halfverse: c    
gatvā cāhvaya sugrīva   vālinaṃ bʰrātr̥gandʰinam
   
gatvā ca_āhvaya sugrīva   vālinaṃ bʰrātr̥-gandʰinam /

Verse: 14 
Halfverse: a    
sarve te tvaritaṃ gatvā   kiṣkindʰāṃ vālinaḥ purīm
   
sarve te tvaritaṃ gatvā   kiṣkindʰāṃ vālinaḥ purīm /
Halfverse: c    
vr̥kṣair ātmānam āvr̥tya   vyatiṣṭʰan gahane vane
   
vr̥kṣair ātmānam āvr̥tya   vyatiṣṭʰan gahane vane /

Verse: 15 
Halfverse: a    
sugrīvo vyanadad gʰoraṃ   vālino hvānakāraṇāt
   
sugrīvo vyanadad gʰoraṃ   vālino hvāna-kāraṇāt /
Halfverse: c    
gāḍʰaṃ parihito vegān   nādair bʰindann ivāmbaram
   
gāḍʰaṃ parihito vegān   nādair bʰindann iva_ambaram /

Verse: 16 
Halfverse: a    
taṃ śrutvā ninadaṃ bʰrātuḥ   kruddʰo vālī mahābalaḥ
   
taṃ śrutvā ninadaṃ bʰrātuḥ   kruddʰo vālī mahā-balaḥ /
Halfverse: c    
niṣpapāta susaṃrabdʰo   bʰāskaro 'stataṭād iva
   
niṣpapāta susaṃrabdʰo   bʰāskaro_asta-taṭād iva /

Verse: 17 
Halfverse: a    
tataḥ sutumulaṃ yuddʰaṃ   vālisugrīvayor abʰūt
   
tataḥ sutumulaṃ yuddʰaṃ   vāli-sugrīvayor abʰūt /
Halfverse: c    
gagane grahayor gʰoraṃ   budʰāṅgārakayor iva
   
gagane grahayor gʰoraṃ   budʰa_aṅgārakayor iva /

Verse: 18 
Halfverse: a    
talair aśanikalpaiś ca   vajrakalpaiś ca muṣṭibʰiḥ
   
talair aśani-kalpaiś ca   vajra-kalpaiś ca muṣṭibʰiḥ /
Halfverse: c    
jagʰnatuḥ samare 'nyonyaṃ   bʰrātarau krodʰamūrcʰitau
   
jagʰnatuḥ samare_anyonyaṃ   bʰrātarau krodʰa-mūrcʰitau /

Verse: 19 
Halfverse: a    
tato rāmo dʰanuṣpāṇis   tāv ubʰau samudīkṣya tu
   
tato rāmo dʰanuṣ-pāṇis   tāv ubʰau samudīkṣya tu /
Halfverse: c    
anyonyasadr̥śau vīrāv   ubʰau devāv ivāśvinau
   
anyonya-sadr̥śau vīrāv   ubʰau devāv iva_aśvinau /

Verse: 20 
Halfverse: a    
yan nāvagaccʰat sugrīvaṃ   vālinaṃ vāpi rāgʰavaḥ
   
yan na_avagaccʰat sugrīvaṃ   vālinaṃ _api rāgʰavaḥ /
Halfverse: c    
tato na kr̥tavān buddʰiṃ   moktum antakaraṃ śaram
   
tato na kr̥tavān buddʰiṃ   moktum anta-karaṃ śaram /

Verse: 21 
Halfverse: a    
etasminn antare bʰagnaḥ   sugrīvas tena vālinā
   
etasminn antare bʰagnaḥ   sugrīvas tena vālinā /
Halfverse: c    
apaśyan rāgʰavaṃ nātʰam   r̥śyamūkaṃ pradudruve
   
apaśyan rāgʰavaṃ nātʰam   r̥śyamūkaṃ pradudruve /

Verse: 22 
Halfverse: a    
klānto rudʰirasiktāṅgaḥ   prahārair jarjarīkr̥taḥ
   
klānto rudʰira-sikta_aṅgaḥ   prahārair jarjarī-kr̥taḥ /
Halfverse: c    
vālinābʰidrutaḥ krodʰāt   praviveśa mahāvanam
   
vālinā_abʰidrutaḥ krodʰāt   praviveśa mahā-vanam /

Verse: 23 
Halfverse: a    
taṃ praviṣṭaṃ vanaṃ dr̥ṣṭvā   vālī śāpabʰayāt tataḥ
   
taṃ praviṣṭaṃ vanaṃ dr̥ṣṭvā   vālī śāpa-bʰayāt tataḥ /
Halfverse: c    
mukto hy asi tvam ity uktvā   sa nivr̥tto mahābalaḥ
   
mukto hy asi tvam ity uktvā   sa nivr̥tto mahā-balaḥ /

Verse: 24 
Halfverse: a    
rāgʰavo 'pi saha bʰrātrā   saha caiva hanūmatā
   
rāgʰavo_api saha bʰrātrā   saha caiva hanūmatā /
Halfverse: c    
tad eva vanam āgaccʰat   sugrīvo yatra vānaraḥ
   
tad eva vanam āgaccʰat   sugrīvo yatra vānaraḥ /

Verse: 25 
Halfverse: a    
taṃ samīkṣyāgataṃ rāmaṃ   sugrīvaḥ sahalakṣmaṇam
   
taṃ samīkṣya_āgataṃ rāmaṃ   sugrīvaḥ saha-lakṣmaṇam /
Halfverse: c    
hrīmān dīnam uvācedaṃ   vasudʰām avalokayan
   
hrīmān dīnam uvāca_idaṃ   vasudʰām avalokayan /

Verse: 26 
Halfverse: a    
āhvayasveti mām uktvā   darśayitvā ca vikramam
   
āhvayasva_iti mām uktvā   darśayitvā ca vikramam /
Halfverse: c    
vairiṇā gʰātayitvā ca   kim idānīṃ tvayā kr̥tam
   
vairiṇā gʰātayitvā ca   kim idānīṃ tvayā kr̥tam /

Verse: 27 
Halfverse: a    
tām eva velāṃ vaktavyaṃ   tvayā rāgʰava tattvataḥ
   
tām eva velāṃ vaktavyaṃ   tvayā rāgʰava tattvataḥ /
Halfverse: c    
vālinaṃ na nihanmīti   tato nāham ito vraje
   
vālinaṃ na nihanmi_iti   tato na_aham ito vraje /

Verse: 28 
Halfverse: a    
tasya caivaṃ bruvāṇasya   sugrīvasya mahātmanaḥ
   
tasya caivaṃ bruvāṇasya   sugrīvasya mahātmanaḥ /
Halfverse: c    
karuṇaṃ dīnayā vācā   rāgʰavaḥ punar abravīt
   
karuṇaṃ dīnayā vācā   rāgʰavaḥ punar abravīt /

Verse: 29 
Halfverse: a    
sugrīva śrūyatāṃ tātaḥ   krodʰaś ca vyapanīyatām
   
sugrīva śrūyatāṃ tātaḥ   krodʰaś ca vyapanīyatām /
Halfverse: c    
kāraṇaṃ yena bāṇo 'yaṃ   na mayā sa visarjitaḥ
   
kāraṇaṃ yena bāṇo_ayaṃ   na mayā sa visarjitaḥ /

Verse: 30 
Halfverse: a    
alaṃkāreṇa veṣeṇa   pramāṇena gatena ca
   
alaṃkāreṇa veṣeṇa   pramāṇena gatena ca /
Halfverse: c    
tvaṃ ca sugrīva vālī ca   sadr̥śau stʰaḥ parasparam
   
tvaṃ ca sugrīva vālī ca   sadr̥śau stʰaḥ parasparam /

Verse: 31 
Halfverse: a    
svareṇa varcasā caiva   prekṣitena ca vānara
   
svareṇa varcasā caiva   prekṣitena ca vānara /
Halfverse: c    
vikrameṇa ca vākyaiś ca   vyaktiṃ vāṃ nopalakṣaye
   
vikrameṇa ca vākyaiś ca   vyaktiṃ vāṃ na_upalakṣaye /

Verse: 32 
Halfverse: a    
tato 'haṃ rūpasādr̥śyān   mohito vānarottama
   
tato_ahaṃ rūpa-sādr̥śyān   mohito vānara_uttama /
Halfverse: c    
notsr̥jāmi mahāvegaṃ   śaraṃ śatrunibarhaṇam
   
na_utsr̥jāmi mahā-vegaṃ   śaraṃ śatru-nibarhaṇam /

Verse: 33 
Halfverse: a    
etanmuhūrte tu mayā   paśya vālinam āhave
   
etan-muhūrte tu mayā   paśya vālinam āhave /
Halfverse: c    
nirastam iṣuṇaikena   veṣṭamānaṃ mahītale
   
nirastam iṣuṇā_ekena   veṣṭamānaṃ mahī-tale /

Verse: 34 
Halfverse: a    
abʰijñānaṃ kuruṣva tvam   ātmano vānareśvara
   
abʰijñānaṃ kuruṣva tvam   ātmano vānara_īśvara /
Halfverse: c    
yena tvām abʰijānīyāṃ   dvandvayuddʰam upāgatam
   
yena tvām abʰijānīyāṃ   dvandva-yuddʰam upāgatam /

Verse: 35 
Halfverse: a    
gajapuṣpīm imāṃ pʰullām   utpāṭya śubʰalakṣaṇām
   
gaja-puṣpīm imāṃ pʰullām   utpāṭya śubʰa-lakṣaṇām /
Halfverse: c    
kuru lakṣmaṇa kaṇṭʰe 'sya   sugrīvasya mahātmanaḥ
   
kuru lakṣmaṇa kaṇṭʰe_asya   sugrīvasya mahātmanaḥ /

Verse: 36 
Halfverse: a    
tato giritaṭe jātām   utpāṭya kusumāyutām
   
tato giri-taṭe jātām   utpāṭya kusuma_āyutām /
Halfverse: c    
lakṣmaṇo gajapuṣpīṃ tāṃ   tasya kaṇṭʰe vyasarjayat
   
lakṣmaṇo gaja-puṣpīṃ tāṃ   tasya kaṇṭʰe vyasarjayat /

Verse: 37 
Halfverse: a    
sa tatʰā śuśubʰe śrīmām̐l   latayā kaṇṭʰasaktayā
   
sa tatʰā śuśubʰe śrīmām̐l   latayā kaṇṭʰa-saktayā /
Halfverse: c    
mālayeva balākānāṃ   sasaṃdʰya iva toyadaḥ
   
mālayā_iva balākānāṃ   sasaṃdʰya iva toyadaḥ /

Verse: 38 
Halfverse: a    
vibʰrājamāno vapuṣā   rāmavākyasamāhitaḥ
   
vibʰrājamāno vapuṣā   rāma-vākya-samāhitaḥ /
Halfverse: c    
jagāma saha rāmeṇa   kiṣkindʰāṃ vālipālitām
   
jagāma saha rāmeṇa   kiṣkindʰāṃ vāli-pālitām / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.