TITUS
Ramayana
Part No. 272
Previous part

Chapter: 13 
Adhyāya 13


Verse: 1 
Halfverse: a    r̥śyamūkāt sa dʰarmātmā   kiṣkindʰāṃ lakṣmaṇāgrajaḥ
   
r̥śyamūkāt sa dʰarma_ātmā   kiṣkindʰāṃ lakṣmaṇa_agrajaḥ /
Halfverse: c    
jagāma sahasugrīvo   vālivikramapālitām
   
jagāma saha-sugrīvo   vāli-vikrama-pālitām /

Verse: 2 
Halfverse: a    
samudyamya mahac cāpaṃ   rāmaḥ kāñcanabʰūṣitam
   
samudyamya mahac cāpaṃ   rāmaḥ kāñcana-bʰūṣitam /
Halfverse: c    
śarāṃś cāditya saṃkāśān   gr̥hītvā raṇasādʰakān
   
śarāṃś ca_āditya saṃkāśān   gr̥hītvā raṇa-sādʰakān /

Verse: 3 
Halfverse: a    
agratas tu yayau tasya   rāgʰavasya mahātmanaḥ
   
agratas tu yayau tasya   rāgʰavasya mahātmanaḥ /
Halfverse: c    
sugrīvaḥ saṃhatagrīvo   lakṣmaṇaś ca mahābalaḥ
   
sugrīvaḥ saṃhata-grīvo   lakṣmaṇaś ca mahā-balaḥ /

Verse: 4 
Halfverse: a    
pr̥ṣṭʰato hanumān vīro   nalo nīlaś ca vānaraḥ
   
pr̥ṣṭʰato hanumān vīro   nalo nīlaś ca vānaraḥ /
Halfverse: c    
tāraś caiva mahātejā   hariyūtʰapa yūtʰapāḥ
   
tāraś caiva mahā-tejā   hari-yūtʰapa yūtʰapāḥ /

Verse: 5 
Halfverse: a    
te vīkṣamāṇā vr̥kṣāṃś ca   puṣpabʰārāvalambinaḥ
   
te vīkṣamāṇā vr̥kṣāṃś ca   puṣpa-bʰāra_avalambinaḥ /
Halfverse: c    
prasannāmbuvahāś caiva   saritaḥ sāgaraṃ gamāḥ
   
prasanna_ambu-vahāś caiva   saritaḥ sāgaraṃ gamāḥ /

Verse: 6 
Halfverse: a    
kandarāṇi ca śailāṃś ca   nirjʰarāṇi guhās tatʰā
   
kandarāṇi ca śailāṃś ca   nirjʰarāṇi guhās tatʰā /
Halfverse: c    
śikʰarāṇi ca mukʰyāni   darīś ca priyadarśanāḥ
   
śikʰarāṇi ca mukʰyāni   darīś ca priya-darśanāḥ /

Verse: 7 
Halfverse: a    
vaidūryavimalaiḥ parṇaiḥ   padmaiś cākāśakuḍmalaiḥ
   
vaidūrya-vimalaiḥ parṇaiḥ   padmaiś ca_ākāśa-kuḍmalaiḥ /
Halfverse: c    
śobʰitān sajalān mārge   taṭākāṃś ca vyalokayan
   
śobʰitān sajalān mārge   taṭākāṃś ca vyalokayan /

Verse: 8 
Halfverse: a    
kāraṇḍaiḥ sārasair haṃsair   vañjūlair jalakukkuṭaiḥ
   
kāraṇḍaiḥ sārasair haṃsair   vañjūlair jala-kukkuṭaiḥ /
Halfverse: c    
cakravākais tatʰā cānyaiḥ   śakunaiḥ pratināditān
   
cakra-vākais tatʰā ca_anyaiḥ   śakunaiḥ pratināditān /

Verse: 9 
Halfverse: a    
mr̥duśaṣpāṅkurāhārān   nirbʰayān vanagocarān
   
mr̥du-śaṣpa_aṅkura_āhārān   nirbʰayān vana-gocarān /
Halfverse: c    
carataḥ sarvato 'paśyan   stʰalīṣu hariṇān stʰitān
   
carataḥ sarvato_apaśyan   stʰalīṣu hariṇān stʰitān /

Verse: 10 
Halfverse: a    
taṭākavairiṇaś cāpi   śukladantavibʰūṣitān
   
taṭāka-vairiṇaś ca_api   śukla-danta-vibʰūṣitān /
Halfverse: c    
gʰorān ekacarān vanyān   dviradān kūlagʰātinaḥ
   
gʰorān eka-carān vanyān   dviradān kūla-gʰātinaḥ /

Verse: 11 
Halfverse: a    
vane vanacarāṃś cānyān   kʰecarāṃś ca vihaṃgamān
   
vane vana-carāṃś ca_anyān   kʰe-carāṃś ca vihaṃ-gamān /
Halfverse: c    
paśyantas tvaritā jagmuḥ   sugrīvavaśavartinaḥ
   
paśyantas tvaritā jagmuḥ   sugrīva-vaśa-vartinaḥ /

Verse: 12 
Halfverse: a    
teṣāṃ tu gaccʰatāṃ tatra   tvaritaṃ ragʰunandanaḥ
   
teṣāṃ tu gaccʰatāṃ tatra   tvaritaṃ ragʰu-nandanaḥ /
Halfverse: c    
drumaṣaṇḍaṃ vanaṃ dr̥ṣṭvā   rāmaḥ sugrīvam abravīt
   
druma-ṣaṇḍaṃ vanaṃ dr̥ṣṭvā   rāmaḥ sugrīvam abravīt /

Verse: 13 
Halfverse: a    
eṣa megʰa ivākāśe   vr̥kṣaṣaṇḍaḥ prakāśate
   
eṣa megʰa iva_ākāśe   vr̥kṣa-ṣaṇḍaḥ prakāśate /
Halfverse: c    
megʰasaṃgʰātavipulaḥ   paryantakadalīvr̥taḥ
   
megʰa-saṃgʰāta-vipulaḥ   paryanta-kadalī-vr̥taḥ /

Verse: 14 
Halfverse: a    
kim etaj jñātum iccʰāmi   sakʰe kautūhalaṃ mama
   
kim etaj jñātum iccʰāmi   sakʰe kautūhalaṃ mama /
Halfverse: c    
kautūhalāpanayanaṃ   kartum iccʰāmy ahaṃ tvayā
   
kautūhala_apanayanaṃ   kartum iccʰāmy ahaṃ tvayā /

Verse: 15 
Halfverse: a    
tasya tadvacanaṃ śrutvā   rāgʰavasya mahātmanaḥ
   
tasya tad-vacanaṃ śrutvā   rāgʰavasya mahātmanaḥ /
Halfverse: c    
gaccʰann evācacakṣe 'tʰa   sugrīvas tan mahad vanam
   
gaccʰann eva_ācacakṣe_atʰa   sugrīvas tan mahad vanam /

Verse: 16 
Halfverse: a    
etad rāgʰava vistīrṇam   āśramaṃ śramanāśanam
   
etad rāgʰava vistīrṇam   āśramaṃ śrama-nāśanam /
Halfverse: c    
udyānavanasaṃpannaṃ   svādumūlapʰalodakam
   
udyāna-vana-saṃpannaṃ   svādu-mūla-pʰala_udakam /

Verse: 17 
Halfverse: a    
atra saptajanā nāma   munayaḥ saṃśitavratāḥ
   
atra sapta-janā nāma   munayaḥ saṃśita-vratāḥ /
Halfverse: c    
saptaivāsann adʰaḥśīrṣā   niyataṃ jalaśāyinaḥ
   
sapta_eva_āsann adʰaḥ-śīrṣā   niyataṃ jala-śāyinaḥ /

Verse: 18 
Halfverse: a    
saptarātrakr̥tāhārā   vāyunā vanavāsinaḥ
   
sapta-rātra-kr̥ta_āhārā   vāyunā vana-vāsinaḥ /
Halfverse: c    
divaṃ varṣaśatair yātāḥ   saptabʰiḥ sakalevarāḥ
   
divaṃ varṣa-śatair yātāḥ   saptabʰiḥ sakalevarāḥ /

Verse: 19 
Halfverse: a    
teṣām evaṃ prabʰāvena   drumaprākārasaṃvr̥tam
   
teṣām evaṃ prabʰāvena   druma-prākāra-saṃvr̥tam /
Halfverse: c    
āśramaṃ sudurādʰarṣam   api sendraiḥ surāsuraiḥ
   
āśramaṃ sudurādʰarṣam   api sa_indraiḥ sura_asuraiḥ /

Verse: 20 
Halfverse: a    
pakṣiṇo varjayanty etat   tatʰānye vanacāriṇaḥ
   
pakṣiṇo varjayanty etat   tatʰā_anye vana-cāriṇaḥ /
Halfverse: c    
viśanti mohād ye 'py atra   nivartante na te punaḥ
   
viśanti mohād ye_apy atra   nivartante na te punaḥ /

Verse: 21 
Halfverse: a    
vibʰūṣaṇaravāś cātra   śrūyante sakalākṣarāḥ
   
vibʰūṣaṇa-ravāś ca_atra   śrūyante sakala_akṣarāḥ /
Halfverse: c    
tūryagītasvanāś cāpi   gandʰo divyaś ca rāgʰava
   
tūrya-gīta-svanāś ca_api   gandʰo divyaś ca rāgʰava /

Verse: 22 
Halfverse: a    
tretāgnayo 'pi dīpyante   dʰūmo hy eṣa pradr̥śyate
   
tretā_agnayo_api dīpyante   dʰūmo hy eṣa pradr̥śyate /
Halfverse: c    
veṣṭayann iva vr̥kṣāgrān   kapotāṅgāruṇo gʰanaḥ
   
veṣṭayann iva vr̥kṣa_agrān   kapota_aṅga_aruṇo gʰanaḥ /

Verse: 23 
Halfverse: a    
kuru praṇāmaṃ dʰarmātmaṃs   tān samuddiśya rāgʰavaḥ
   
kuru praṇāmaṃ dʰarma_ātmaṃs   tān samuddiśya rāgʰavaḥ /
Halfverse: c    
lakṣmaṇena saha bʰrātrā   prayataḥ saṃyatāñjaliḥ
   
lakṣmaṇena saha bʰrātrā   prayataḥ saṃyata_añjaliḥ /

Verse: 24 
Halfverse: a    
praṇamanti hi ye teṣām   r̥ṣīṇāṃ bʰāvitātmanām
   
praṇamanti hi ye teṣām   r̥ṣīṇāṃ bʰāvita_ātmanām /
Halfverse: c    
na teṣām aśubʰaṃ kiṃ cic   cʰarīre rāma dr̥śyate
   
na teṣām aśubʰaṃ kiṃcit   śarīre rāma dr̥śyate /

Verse: 25 
Halfverse: a    
tato rāmaḥ saha bʰrātrā   lakṣmaṇena kr̥tāñjaliḥ
   
tato rāmaḥ saha bʰrātrā   lakṣmaṇena kr̥ta_añjaliḥ /
Halfverse: c    
samuddiśya mahātmānas   tān r̥ṣīn abʰyavādayat
   
samuddiśya mahātmānas   tān r̥ṣīn abʰyavādayat /

Verse: 26 
Halfverse: a    
abʰivādya ca dʰarmātmā   rāmo bʰrātā ca lakṣmaṇaḥ
   
abʰivādya ca dʰarma_ātmā   rāmo bʰrātā ca lakṣmaṇaḥ /
Halfverse: c    
sugrīvo vānarāś caiva   jagmuḥ saṃhr̥ṣṭamānasāḥ
   
sugrīvo vānarāś caiva   jagmuḥ saṃhr̥ṣṭa-mānasāḥ /

Verse: 27 
Halfverse: a    
te gatvā dūram adʰvānaṃ   tasmāt saptajanāśramāt
   
te gatvā dūram adʰvānaṃ   tasmāt sapta-jana_āśramāt /
Halfverse: c    
dadr̥śus tāṃ durādʰarṣāṃ   kiṣkindʰāṃ vālipālitām
   
dadr̥śus tāṃ durādʰarṣāṃ   kiṣkindʰāṃ vāli-pālitām / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.