TITUS
Ramayana
Part No. 272
Chapter: 13
Adhyāya
13
Verse: 1
Halfverse: a
r̥śyamūkāt
sa
dʰarmātmā
kiṣkindʰāṃ
lakṣmaṇāgrajaḥ
r̥śyamūkāt
sa
dʰarma
_ātmā
kiṣkindʰāṃ
lakṣmaṇa
_agrajaḥ
/
Halfverse: c
jagāma
sahasugrīvo
vālivikramapālitām
jagāma
saha-sugrīvo
vāli-vikrama-pālitām
/
Verse: 2
Halfverse: a
samudyamya
mahac
cāpaṃ
rāmaḥ
kāñcanabʰūṣitam
samudyamya
mahac
cāpaṃ
rāmaḥ
kāñcana-bʰūṣitam
/
Halfverse: c
śarāṃś
cāditya
saṃkāśān
gr̥hītvā
raṇasādʰakān
śarāṃś
ca
_āditya
saṃkāśān
gr̥hītvā
raṇa-sādʰakān
/
Verse: 3
Halfverse: a
agratas
tu
yayau
tasya
rāgʰavasya
mahātmanaḥ
agratas
tu
yayau
tasya
rāgʰavasya
mahātmanaḥ
/
Halfverse: c
sugrīvaḥ
saṃhatagrīvo
lakṣmaṇaś
ca
mahābalaḥ
sugrīvaḥ
saṃhata-grīvo
lakṣmaṇaś
ca
mahā-balaḥ
/
Verse: 4
Halfverse: a
pr̥ṣṭʰato
hanumān
vīro
nalo
nīlaś
ca
vānaraḥ
pr̥ṣṭʰato
hanumān
vīro
nalo
nīlaś
ca
vānaraḥ
/
Halfverse: c
tāraś
caiva
mahātejā
hariyūtʰapa
yūtʰapāḥ
tāraś
caiva
mahā-tejā
hari-yūtʰapa
yūtʰapāḥ
/
Verse: 5
Halfverse: a
te
vīkṣamāṇā
vr̥kṣāṃś
ca
puṣpabʰārāvalambinaḥ
te
vīkṣamāṇā
vr̥kṣāṃś
ca
puṣpa-bʰāra
_avalambinaḥ
/
Halfverse: c
prasannāmbuvahāś
caiva
saritaḥ
sāgaraṃ
gamāḥ
prasanna
_ambu-vahāś
caiva
saritaḥ
sāgaraṃ
gamāḥ
/
Verse: 6
Halfverse: a
kandarāṇi
ca
śailāṃś
ca
nirjʰarāṇi
guhās
tatʰā
kandarāṇi
ca
śailāṃś
ca
nirjʰarāṇi
guhās
tatʰā
/
Halfverse: c
śikʰarāṇi
ca
mukʰyāni
darīś
ca
priyadarśanāḥ
śikʰarāṇi
ca
mukʰyāni
darīś
ca
priya-darśanāḥ
/
Verse: 7
Halfverse: a
vaidūryavimalaiḥ
parṇaiḥ
padmaiś
cākāśakuḍmalaiḥ
vaidūrya-vimalaiḥ
parṇaiḥ
padmaiś
ca
_ākāśa-kuḍmalaiḥ
/
Halfverse: c
śobʰitān
sajalān
mārge
taṭākāṃś
ca
vyalokayan
śobʰitān
sajalān
mārge
taṭākāṃś
ca
vyalokayan
/
Verse: 8
Halfverse: a
kāraṇḍaiḥ
sārasair
haṃsair
vañjūlair
jalakukkuṭaiḥ
kāraṇḍaiḥ
sārasair
haṃsair
vañjūlair
jala-kukkuṭaiḥ
/
Halfverse: c
cakravākais
tatʰā
cānyaiḥ
śakunaiḥ
pratināditān
cakra-vākais
tatʰā
ca
_anyaiḥ
śakunaiḥ
pratināditān
/
Verse: 9
Halfverse: a
mr̥duśaṣpāṅkurāhārān
nirbʰayān
vanagocarān
mr̥du-śaṣpa
_aṅkura
_āhārān
nirbʰayān
vana-gocarān
/
Halfverse: c
carataḥ
sarvato
'paśyan
stʰalīṣu
hariṇān
stʰitān
carataḥ
sarvato
_apaśyan
stʰalīṣu
hariṇān
stʰitān
/
Verse: 10
Halfverse: a
taṭākavairiṇaś
cāpi
śukladantavibʰūṣitān
taṭāka-vairiṇaś
ca
_api
śukla-danta-vibʰūṣitān
/
Halfverse: c
gʰorān
ekacarān
vanyān
dviradān
kūlagʰātinaḥ
gʰorān
eka-carān
vanyān
dviradān
kūla-gʰātinaḥ
/
Verse: 11
Halfverse: a
vane
vanacarāṃś
cānyān
kʰecarāṃś
ca
vihaṃgamān
vane
vana-carāṃś
ca
_anyān
kʰe-carāṃś
ca
vihaṃ-gamān
/
Halfverse: c
paśyantas
tvaritā
jagmuḥ
sugrīvavaśavartinaḥ
paśyantas
tvaritā
jagmuḥ
sugrīva-vaśa-vartinaḥ
/
Verse: 12
Halfverse: a
teṣāṃ
tu
gaccʰatāṃ
tatra
tvaritaṃ
ragʰunandanaḥ
teṣāṃ
tu
gaccʰatāṃ
tatra
tvaritaṃ
ragʰu-nandanaḥ
/
Halfverse: c
drumaṣaṇḍaṃ
vanaṃ
dr̥ṣṭvā
rāmaḥ
sugrīvam
abravīt
druma-ṣaṇḍaṃ
vanaṃ
dr̥ṣṭvā
rāmaḥ
sugrīvam
abravīt
/
Verse: 13
Halfverse: a
eṣa
megʰa
ivākāśe
vr̥kṣaṣaṇḍaḥ
prakāśate
eṣa
megʰa
iva
_ākāśe
vr̥kṣa-ṣaṇḍaḥ
prakāśate
/
Halfverse: c
megʰasaṃgʰātavipulaḥ
paryantakadalīvr̥taḥ
megʰa-saṃgʰāta-vipulaḥ
paryanta-kadalī-vr̥taḥ
/
Verse: 14
Halfverse: a
kim
etaj
jñātum
iccʰāmi
sakʰe
kautūhalaṃ
mama
kim
etaj
jñātum
iccʰāmi
sakʰe
kautūhalaṃ
mama
/
Halfverse: c
kautūhalāpanayanaṃ
kartum
iccʰāmy
ahaṃ
tvayā
kautūhala
_apanayanaṃ
kartum
iccʰāmy
ahaṃ
tvayā
/
Verse: 15
Halfverse: a
tasya
tadvacanaṃ
śrutvā
rāgʰavasya
mahātmanaḥ
tasya
tad-vacanaṃ
śrutvā
rāgʰavasya
mahātmanaḥ
/
Halfverse: c
gaccʰann
evācacakṣe
'tʰa
sugrīvas
tan
mahad
vanam
gaccʰann
eva
_ācacakṣe
_atʰa
sugrīvas
tan
mahad
vanam
/
Verse: 16
Halfverse: a
etad
rāgʰava
vistīrṇam
āśramaṃ
śramanāśanam
etad
rāgʰava
vistīrṇam
āśramaṃ
śrama-nāśanam
/
Halfverse: c
udyānavanasaṃpannaṃ
svādumūlapʰalodakam
udyāna-vana-saṃpannaṃ
svādu-mūla-pʰala
_udakam
/
Verse: 17
Halfverse: a
atra
saptajanā
nāma
munayaḥ
saṃśitavratāḥ
atra
sapta-janā
nāma
munayaḥ
saṃśita-vratāḥ
/
Halfverse: c
saptaivāsann
adʰaḥśīrṣā
niyataṃ
jalaśāyinaḥ
sapta
_eva
_āsann
adʰaḥ-śīrṣā
niyataṃ
jala-śāyinaḥ
/
Verse: 18
Halfverse: a
saptarātrakr̥tāhārā
vāyunā
vanavāsinaḥ
sapta-rātra-kr̥ta
_āhārā
vāyunā
vana-vāsinaḥ
/
Halfverse: c
divaṃ
varṣaśatair
yātāḥ
saptabʰiḥ
sakalevarāḥ
divaṃ
varṣa-śatair
yātāḥ
saptabʰiḥ
sakalevarāḥ
/
Verse: 19
Halfverse: a
teṣām
evaṃ
prabʰāvena
drumaprākārasaṃvr̥tam
teṣām
evaṃ
prabʰāvena
druma-prākāra-saṃvr̥tam
/
Halfverse: c
āśramaṃ
sudurādʰarṣam
api
sendraiḥ
surāsuraiḥ
āśramaṃ
sudurādʰarṣam
api
sa
_indraiḥ
sura
_asuraiḥ
/
Verse: 20
Halfverse: a
pakṣiṇo
varjayanty
etat
tatʰānye
vanacāriṇaḥ
pakṣiṇo
varjayanty
etat
tatʰā
_anye
vana-cāriṇaḥ
/
Halfverse: c
viśanti
mohād
ye
'py
atra
nivartante
na
te
punaḥ
viśanti
mohād
ye
_apy
atra
nivartante
na
te
punaḥ
/
Verse: 21
Halfverse: a
vibʰūṣaṇaravāś
cātra
śrūyante
sakalākṣarāḥ
vibʰūṣaṇa-ravāś
ca
_atra
śrūyante
sakala
_akṣarāḥ
/
Halfverse: c
tūryagītasvanāś
cāpi
gandʰo
divyaś
ca
rāgʰava
tūrya-gīta-svanāś
ca
_api
gandʰo
divyaś
ca
rāgʰava
/
Verse: 22
Halfverse: a
tretāgnayo
'pi
dīpyante
dʰūmo
hy
eṣa
pradr̥śyate
tretā
_agnayo
_api
dīpyante
dʰūmo
hy
eṣa
pradr̥śyate
/
Halfverse: c
veṣṭayann
iva
vr̥kṣāgrān
kapotāṅgāruṇo
gʰanaḥ
veṣṭayann
iva
vr̥kṣa
_agrān
kapota
_aṅga
_aruṇo
gʰanaḥ
/
Verse: 23
Halfverse: a
kuru
praṇāmaṃ
dʰarmātmaṃs
tān
samuddiśya
rāgʰavaḥ
kuru
praṇāmaṃ
dʰarma
_ātmaṃs
tān
samuddiśya
rāgʰavaḥ
/
Halfverse: c
lakṣmaṇena
saha
bʰrātrā
prayataḥ
saṃyatāñjaliḥ
lakṣmaṇena
saha
bʰrātrā
prayataḥ
saṃyata
_añjaliḥ
/
Verse: 24
Halfverse: a
praṇamanti
hi
ye
teṣām
r̥ṣīṇāṃ
bʰāvitātmanām
praṇamanti
hi
ye
teṣām
r̥ṣīṇāṃ
bʰāvita
_ātmanām
/
Halfverse: c
na
teṣām
aśubʰaṃ
kiṃ
cic
cʰarīre
rāma
dr̥śyate
na
teṣām
aśubʰaṃ
kiṃcit
śarīre
rāma
dr̥śyate
/
Verse: 25
Halfverse: a
tato
rāmaḥ
saha
bʰrātrā
lakṣmaṇena
kr̥tāñjaliḥ
tato
rāmaḥ
saha
bʰrātrā
lakṣmaṇena
kr̥ta
_añjaliḥ
/
Halfverse: c
samuddiśya
mahātmānas
tān
r̥ṣīn
abʰyavādayat
samuddiśya
mahātmānas
tān
r̥ṣīn
abʰyavādayat
/
Verse: 26
Halfverse: a
abʰivādya
ca
dʰarmātmā
rāmo
bʰrātā
ca
lakṣmaṇaḥ
abʰivādya
ca
dʰarma
_ātmā
rāmo
bʰrātā
ca
lakṣmaṇaḥ
/
Halfverse: c
sugrīvo
vānarāś
caiva
jagmuḥ
saṃhr̥ṣṭamānasāḥ
sugrīvo
vānarāś
caiva
jagmuḥ
saṃhr̥ṣṭa-mānasāḥ
/
Verse: 27
Halfverse: a
te
gatvā
dūram
adʰvānaṃ
tasmāt
saptajanāśramāt
te
gatvā
dūram
adʰvānaṃ
tasmāt
sapta-jana
_āśramāt
/
Halfverse: c
dadr̥śus
tāṃ
durādʰarṣāṃ
kiṣkindʰāṃ
vālipālitām
dadr̥śus
tāṃ
durādʰarṣāṃ
kiṣkindʰāṃ
vāli-pālitām
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.