TITUS
Ramayana
Part No. 273
Chapter: 14
Adhyāya
14
Verse: 1
Halfverse: a
sarve
te
tvaritaṃ
gatvā
kiṣkindʰāṃ
vālipālitām
sarve
te
tvaritaṃ
gatvā
kiṣkindʰāṃ
vāli-pālitām
/
Halfverse: c
vr̥kṣair
ātmānam
āvr̥tya
vyatiṣṭʰan
gahane
vane
vr̥kṣair
ātmānam
āvr̥tya
vyatiṣṭʰan
gahane
vane
/
Verse: 2
Halfverse: a
vicārya
sarvato
dr̥ṣṭiṃ
kānane
kānanapriyaḥ
vicārya
sarvato
dr̥ṣṭiṃ
kānane
kānana-priyaḥ
/
Halfverse: c
sugrīvo
vipulagrīvaḥ
krodʰam
āhārayad
bʰr̥śam
sugrīvo
vipula-grīvaḥ
krodʰam
āhārayad
bʰr̥śam
/
Verse: 3
Halfverse: a
tataḥ
sa
ninadaṃ
gʰoraṃ
kr̥tvā
yuddʰāya
cāhvayat
tataḥ
sa
ninadaṃ
gʰoraṃ
kr̥tvā
yuddʰāya
ca
_āhvayat
/
Halfverse: c
parivāraiḥ
parivr̥to
nādair
bʰindann
ivāmbaram
parivāraiḥ
parivr̥to
nādair
bʰindann
iva
_ambaram
/
Verse: 4
Halfverse: a
atʰa
bālārkasadr̥śo
dr̥ptasiṃhagatis
tadā
atʰa
bāla
_arka-sadr̥śo
dr̥pta-siṃha-gatis
tadā
/
Halfverse: c
dr̥ṣṭvā
rāmaṃ
kriyādakṣaṃ
sugrīvo
vākyam
abravīt
dr̥ṣṭvā
rāmaṃ
kriyā-dakṣaṃ
sugrīvo
vākyam
abravīt
/
Verse: 5
Halfverse: a
harivāgurayā
vyāptaṃ
taptakāñcanatoraṇām
hari-vāgurayā
vyāptaṃ
tapta-kāñcana-toraṇām
/
Halfverse: c
prāptāḥ
sma
dʰvajayantrāḍʰyāṃ
kiṣkindʰāṃ
vālinaḥ
purīm
prāptāḥ
sma
dʰvaja-yantra
_āḍʰyāṃ
kiṣkindʰāṃ
vālinaḥ
purīm
/
Verse: 6
Halfverse: a
pratijñā
yā
tvayā
vīra
kr̥tā
vālivadʰe
purā
pratijñā
yā
tvayā
vīra
kr̥tā
vāli-vadʰe
purā
/
Halfverse: c
sapʰalāṃ
tāṃ
kuru
kṣipraṃ
latāṃ
kāla
ivāgataḥ
sapʰalāṃ
tāṃ
kuru
kṣipraṃ
latāṃ
kāla
iva
_āgataḥ
/
Verse: 7
Halfverse: a
evam
uktas
tu
dʰarmātmā
sugrīveṇa
sa
rāgʰavaḥ
evam
uktas
tu
dʰarma
_ātmā
sugrīveṇa
sa
rāgʰavaḥ
/
Halfverse: c
tam
atʰovāca
sugrīvaṃ
vacanaṃ
śatrusūdanaḥ
tam
atʰa
_uvāca
sugrīvaṃ
vacanaṃ
śatru-sūdanaḥ
/
Verse: 8
Halfverse: a
kr̥tābʰijñāna
cihnas
tvam
anayā
gajasāhvayā
kr̥ta
_abʰijñāna
cihnas
tvam
anayā
gaja-sāhvayā
/
Halfverse: c
viparīta
ivākāśe
sūryo
nakṣatra
mālayā
viparīta
iva
_ākāśe
sūryo
nakṣatra
mālayā
/
Verse: 9
Halfverse: a
adya
vālisamuttʰaṃ
te
bʰayaṃ
vairaṃ
ca
vānara
adya
vāli-samuttʰaṃ
te
bʰayaṃ
vairaṃ
ca
vānara
/
Halfverse: c
ekenāhaṃ
pramokṣyāmi
bāṇamokṣeṇa
saṃyuge
ekena
_ahaṃ
pramokṣyāmi
bāṇa-mokṣeṇa
saṃyuge
/
Verse: 10
Halfverse: a
mama
darśaya
sugrīvavairiṇaṃ
bʰrātr̥rūpiṇam
mama
darśaya
sugrīva-vairiṇaṃ
bʰrātr̥-rūpiṇam
/
Halfverse: c
vālī
vinihato
yāvad
vane
pāṃsuṣu
veṣṭate
vālī
vinihato
yāvad
vane
pāṃsuṣu
veṣṭate
/
Verse: 11
Halfverse: a
yadi
dr̥ṣṭipatʰaṃ
prāpto
jīvan
sa
vinivartate
yadi
dr̥ṣṭi-patʰaṃ
prāpto
jīvan
sa
vinivartate
/
Halfverse: c
tato
doṣeṇa
mā
gaccʰet
sadyo
garhec
ca
mā
bʰavān
tato
doṣeṇa
mā
gaccʰet
sadyo
garhec
ca
mā
bʰavān
/
Verse: 12
Halfverse: a
pratyakṣaṃ
sapta
te
sālā
mayā
bāṇena
dāritāḥ
pratyakṣaṃ
sapta
te
sālā
mayā
bāṇena
dāritāḥ
/
Halfverse: c
tato
vetsi
balenādya
bālinaṃ
nihataṃ
mayā
tato
vetsi
balena
_adya
bālinaṃ
nihataṃ
mayā
/
Verse: 13
Halfverse: a
anr̥taṃ
noktapūrvaṃ
me
vīra
kr̥ccʰre
'pi
tiṣṭʰatā
anr̥taṃ
na
_ukta-pūrvaṃ
me
vīra
kr̥ccʰre
_api
tiṣṭʰatā
/
Halfverse: c
dʰarmalobʰaparītena
na
ca
vakṣye
katʰaṃ
cana
dʰarma-lobʰa-parītena
na
ca
vakṣye
katʰaṃcana
/
Verse: 14
Halfverse: a
sapʰalāṃ
ca
kariṣyāmi
pratijñāṃ
jahi
saṃbʰramam
sapʰalāṃ
ca
kariṣyāmi
pratijñāṃ
jahi
saṃbʰramam
/
Halfverse: c
prasūtaṃ
kalamaṃ
kṣetre
varṣeṇeva
śatakratuḥ
prasūtaṃ
kalamaṃ
kṣetre
varṣeṇa
_iva
śata-kratuḥ
/
Verse: 15
Halfverse: a
tadāhvānanimittaṃ
tvaṃ
vālino
hemamālinaḥ
tad-āhvāna-nimittaṃ
tvaṃ
vālino
hema-mālinaḥ
/
Halfverse: c
sugrīva
kuru
taṃ
śabdaṃ
niṣpated
yena
vānaraḥ
sugrīva
kuru
taṃ
śabdaṃ
niṣpated
yena
vānaraḥ
/
Verse: 16
Halfverse: a
jitakāśī
jayaślāgʰī
tvayā
cādʰarṣitaḥ
purāt
jita-kāśī
jaya-ślāgʰī
tvayā
ca
_adʰarṣitaḥ
purāt
/
Halfverse: c
niṣpatiṣyaty
asaṃgena
vālī
sa
priyasaṃyugaḥ
niṣpatiṣyaty
asaṃgena
vālī
sa
priya-saṃyugaḥ
/
Verse: 17
Halfverse: a
ripūṇāṃ
dʰarṣaṇaṃ
śūrā
marṣayanti
na
saṃyuge
ripūṇāṃ
dʰarṣaṇaṃ
śūrā
marṣayanti
na
saṃyuge
/
Halfverse: c
jānantas
tu
svakaṃ
vīryaṃ
strīsamakṣaṃ
viśeṣataḥ
jānantas
tu
svakaṃ
vīryaṃ
strī-samakṣaṃ
viśeṣataḥ
/
Verse: 18
Halfverse: a
sa
tu
rāmavacaḥ
śrutvā
sugrīvo
hemapiṅgalaḥ
sa
tu
rāma-vacaḥ
śrutvā
sugrīvo
hema-piṅgalaḥ
/
Halfverse: c
nanarda
krūranādena
vinirbʰindann
ivāmbaram
nanarda
krūra-nādena
vinirbʰindann
iva
_ambaram
/
Verse: 19
Halfverse: a
tasya
śabdena
vitrastā
gāvo
yānti
hataprabʰāḥ
tasya
śabdena
vitrastā
gāvo
yānti
hata-prabʰāḥ
/
Halfverse: c
rājadoṣaparāmr̥ṣṭāḥ
kulastriya
ivākulāḥ
rāja-doṣa-parāmr̥ṣṭāḥ
kula-striya
iva
_ākulāḥ
/
Verse: 20
Halfverse: a
dravanti
ca
mr̥gāḥ
śīgʰraṃ
bʰagnā
iva
raṇe
hayāḥ
dravanti
ca
mr̥gāḥ
śīgʰraṃ
bʰagnā
iva
raṇe
hayāḥ
/
Halfverse: c
patanti
ca
kʰagā
bʰūmau
kṣīṇapuṇyā
iva
grahāḥ
patanti
ca
kʰagā
bʰūmau
kṣīṇa-puṇyā
iva
grahāḥ
/
Verse: 21
Halfverse: a
tataḥ
sa
jīmūtagaṇapraṇādo
tataḥ
sa
jīmūtagaṇapraṇādo
tataḥ
sa
jīmūta-gaṇa-praṇādo
tataḥ
sa
jīmūta-gaṇa-praṇādo
/
{Gem}
Halfverse: b
nādaṃ
vyamuñcat
tvarayā
pratītaḥ
nādaṃ
vyamuñcat
tvarayā
pratītaḥ
nādaṃ
vyamuñcat
tvarayā
pratītaḥ
nādaṃ
vyamuñcat
tvarayā
pratītaḥ
/
{Gem}
Halfverse: c
sūryātmajaḥ
śauryavivr̥ddʰatejāḥ
sūryātmajaḥ
śauryavivr̥ddʰatejāḥ
sūrya
_ātmajaḥ
śaurya-vivr̥ddʰa-tejāḥ
sūrya
_ātmajaḥ
śaurya-vivr̥ddʰa-tejāḥ
/
{Gem}
Halfverse: d
saritpatir
vānilacañcalormiḥ
saritpatir
vānilacañcalormiḥ
sarit-patir
vā
_anila-cañcala
_ūrmiḥ
sarit-patir
vā
_anila-cañcala
_ūrmiḥ
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.