TITUS
Ramayana
Part No. 273
Previous part

Chapter: 14 
Adhyāya 14


Verse: 1 
Halfverse: a    sarve te tvaritaṃ gatvā   kiṣkindʰāṃ vālipālitām
   
sarve te tvaritaṃ gatvā   kiṣkindʰāṃ vāli-pālitām /
Halfverse: c    
vr̥kṣair ātmānam āvr̥tya   vyatiṣṭʰan gahane vane
   
vr̥kṣair ātmānam āvr̥tya   vyatiṣṭʰan gahane vane /

Verse: 2 
Halfverse: a    
vicārya sarvato dr̥ṣṭiṃ   kānane kānanapriyaḥ
   
vicārya sarvato dr̥ṣṭiṃ   kānane kānana-priyaḥ /
Halfverse: c    
sugrīvo vipulagrīvaḥ   krodʰam āhārayad bʰr̥śam
   
sugrīvo vipula-grīvaḥ   krodʰam āhārayad bʰr̥śam /

Verse: 3 
Halfverse: a    
tataḥ sa ninadaṃ gʰoraṃ   kr̥tvā yuddʰāya cāhvayat
   
tataḥ sa ninadaṃ gʰoraṃ   kr̥tvā yuddʰāya ca_āhvayat /
Halfverse: c    
parivāraiḥ parivr̥to   nādair bʰindann ivāmbaram
   
parivāraiḥ parivr̥to   nādair bʰindann iva_ambaram /

Verse: 4 
Halfverse: a    
atʰa bālārkasadr̥śo   dr̥ptasiṃhagatis tadā
   
atʰa bāla_arka-sadr̥śo   dr̥pta-siṃha-gatis tadā /
Halfverse: c    
dr̥ṣṭvā rāmaṃ kriyādakṣaṃ   sugrīvo vākyam abravīt
   
dr̥ṣṭvā rāmaṃ kriyā-dakṣaṃ   sugrīvo vākyam abravīt /

Verse: 5 
Halfverse: a    
harivāgurayā vyāptaṃ   taptakāñcanatoraṇām
   
hari-vāgurayā vyāptaṃ   tapta-kāñcana-toraṇām /
Halfverse: c    
prāptāḥ sma dʰvajayantrāḍʰyāṃ   kiṣkindʰāṃ vālinaḥ purīm
   
prāptāḥ sma dʰvaja-yantra_āḍʰyāṃ   kiṣkindʰāṃ vālinaḥ purīm /

Verse: 6 
Halfverse: a    
pratijñā tvayā vīra   kr̥tā vālivadʰe purā
   
pratijñā tvayā vīra   kr̥tā vāli-vadʰe purā /
Halfverse: c    
sapʰalāṃ tāṃ kuru kṣipraṃ   latāṃ kāla ivāgataḥ
   
sapʰalāṃ tāṃ kuru kṣipraṃ   latāṃ kāla iva_āgataḥ /

Verse: 7 
Halfverse: a    
evam uktas tu dʰarmātmā   sugrīveṇa sa rāgʰavaḥ
   
evam uktas tu dʰarma_ātmā   sugrīveṇa sa rāgʰavaḥ /
Halfverse: c    
tam atʰovāca sugrīvaṃ   vacanaṃ śatrusūdanaḥ
   
tam atʰa_uvāca sugrīvaṃ   vacanaṃ śatru-sūdanaḥ /

Verse: 8 
Halfverse: a    
kr̥tābʰijñāna cihnas tvam   anayā gajasāhvayā
   
kr̥ta_abʰijñāna cihnas tvam   anayā gaja-sāhvayā /
Halfverse: c    
viparīta ivākāśe   sūryo nakṣatra mālayā
   
viparīta iva_ākāśe   sūryo nakṣatra mālayā /

Verse: 9 
Halfverse: a    
adya vālisamuttʰaṃ te   bʰayaṃ vairaṃ ca vānara
   
adya vāli-samuttʰaṃ te   bʰayaṃ vairaṃ ca vānara /
Halfverse: c    
ekenāhaṃ pramokṣyāmi   bāṇamokṣeṇa saṃyuge
   
ekena_ahaṃ pramokṣyāmi   bāṇa-mokṣeṇa saṃyuge /

Verse: 10 
Halfverse: a    
mama darśaya sugrīvavairiṇaṃ   bʰrātr̥rūpiṇam
   
mama darśaya sugrīva-vairiṇaṃ   bʰrātr̥-rūpiṇam /
Halfverse: c    
vālī vinihato yāvad   vane pāṃsuṣu veṣṭate
   
vālī vinihato yāvad   vane pāṃsuṣu veṣṭate /

Verse: 11 
Halfverse: a    
yadi dr̥ṣṭipatʰaṃ prāpto   jīvan sa vinivartate
   
yadi dr̥ṣṭi-patʰaṃ prāpto   jīvan sa vinivartate /
Halfverse: c    
tato doṣeṇa gaccʰet   sadyo garhec ca bʰavān
   
tato doṣeṇa gaccʰet   sadyo garhec ca bʰavān /

Verse: 12 
Halfverse: a    
pratyakṣaṃ sapta te sālā   mayā bāṇena dāritāḥ
   
pratyakṣaṃ sapta te sālā   mayā bāṇena dāritāḥ /
Halfverse: c    
tato vetsi balenādya   bālinaṃ nihataṃ mayā
   
tato vetsi balena_adya   bālinaṃ nihataṃ mayā /

Verse: 13 
Halfverse: a    
anr̥taṃ noktapūrvaṃ me   vīra kr̥ccʰre 'pi tiṣṭʰatā
   
anr̥taṃ na_ukta-pūrvaṃ me   vīra kr̥ccʰre_api tiṣṭʰatā /
Halfverse: c    
dʰarmalobʰaparītena   na ca vakṣye katʰaṃ cana
   
dʰarma-lobʰa-parītena   na ca vakṣye katʰaṃcana /

Verse: 14 
Halfverse: a    
sapʰalāṃ ca kariṣyāmi   pratijñāṃ jahi saṃbʰramam
   
sapʰalāṃ ca kariṣyāmi   pratijñāṃ jahi saṃbʰramam /
Halfverse: c    
prasūtaṃ kalamaṃ kṣetre   varṣeṇeva śatakratuḥ
   
prasūtaṃ kalamaṃ kṣetre   varṣeṇa_iva śata-kratuḥ /

Verse: 15 
Halfverse: a    
tadāhvānanimittaṃ tvaṃ   vālino hemamālinaḥ
   
tad-āhvāna-nimittaṃ tvaṃ   vālino hema-mālinaḥ /
Halfverse: c    
sugrīva kuru taṃ śabdaṃ   niṣpated yena vānaraḥ
   
sugrīva kuru taṃ śabdaṃ   niṣpated yena vānaraḥ /

Verse: 16 
Halfverse: a    
jitakāśī jayaślāgʰī   tvayā cādʰarṣitaḥ purāt
   
jita-kāśī jaya-ślāgʰī   tvayā ca_adʰarṣitaḥ purāt /
Halfverse: c    
niṣpatiṣyaty asaṃgena   vālī sa priyasaṃyugaḥ
   
niṣpatiṣyaty asaṃgena   vālī sa priya-saṃyugaḥ /

Verse: 17 
Halfverse: a    
ripūṇāṃ dʰarṣaṇaṃ śūrā   marṣayanti na saṃyuge
   
ripūṇāṃ dʰarṣaṇaṃ śūrā   marṣayanti na saṃyuge /
Halfverse: c    
jānantas tu svakaṃ vīryaṃ   strīsamakṣaṃ viśeṣataḥ
   
jānantas tu svakaṃ vīryaṃ   strī-samakṣaṃ viśeṣataḥ /

Verse: 18 
Halfverse: a    
sa tu rāmavacaḥ śrutvā   sugrīvo hemapiṅgalaḥ
   
sa tu rāma-vacaḥ śrutvā   sugrīvo hema-piṅgalaḥ /
Halfverse: c    
nanarda krūranādena   vinirbʰindann ivāmbaram
   
nanarda krūra-nādena   vinirbʰindann iva_ambaram /

Verse: 19 
Halfverse: a    
tasya śabdena vitrastā   gāvo yānti hataprabʰāḥ
   
tasya śabdena vitrastā   gāvo yānti hata-prabʰāḥ /
Halfverse: c    
rājadoṣaparāmr̥ṣṭāḥ   kulastriya ivākulāḥ
   
rāja-doṣa-parāmr̥ṣṭāḥ   kula-striya iva_ākulāḥ /

Verse: 20 
Halfverse: a    
dravanti ca mr̥gāḥ śīgʰraṃ   bʰagnā iva raṇe hayāḥ
   
dravanti ca mr̥gāḥ śīgʰraṃ   bʰagnā iva raṇe hayāḥ /
Halfverse: c    
patanti ca kʰagā bʰūmau   kṣīṇapuṇyā iva grahāḥ
   
patanti ca kʰagā bʰūmau   kṣīṇa-puṇyā iva grahāḥ /

Verse: 21 


Halfverse: a    
tataḥ sa jīmūtagaṇapraṇādo    tataḥ sa jīmūtagaṇapraṇādo
   
tataḥ sa jīmūta-gaṇa-praṇādo    tataḥ sa jīmūta-gaṇa-praṇādo / {Gem}
Halfverse: b    
nādaṃ vyamuñcat tvarayā pratītaḥ    nādaṃ vyamuñcat tvarayā pratītaḥ
   
nādaṃ vyamuñcat tvarayā pratītaḥ    nādaṃ vyamuñcat tvarayā pratītaḥ / {Gem}
Halfverse: c    
sūryātmajaḥ śauryavivr̥ddʰatejāḥ    sūryātmajaḥ śauryavivr̥ddʰatejāḥ
   
sūrya_ātmajaḥ śaurya-vivr̥ddʰa-tejāḥ    sūrya_ātmajaḥ śaurya-vivr̥ddʰa-tejāḥ / {Gem}
Halfverse: d    
saritpatir vānilacañcalormiḥ    saritpatir vānilacañcalormiḥ
   
sarit-patir _anila-cañcala_ūrmiḥ    sarit-patir _anila-cañcala_ūrmiḥ / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.