TITUS
Ramayana
Part No. 274
Chapter: 15
Adhyāya
15
Verse: 1
Halfverse: a
atʰa
tasya
ninādaṃ
taṃ
sugrīvasya
mahātmanaḥ
atʰa
tasya
ninādaṃ
taṃ
sugrīvasya
mahātmanaḥ
/
Halfverse: c
śuśrāvāntaḥpuragato
vālī
bʰrātur
amarṣaṇaḥ
śuśrāva
_antaḥ-pura-gato
vālī
bʰrātur
amarṣaṇaḥ
/
Verse: 2
Halfverse: a
śrutvā
tu
tasya
ninadaṃ
sarvabʰūtaprakampanam
śrutvā
tu
tasya
ninadaṃ
sarva-bʰūta-prakampanam
/
Halfverse: c
madaś
caikapade
naṣṭaḥ
krodʰaś
cāpatito
mahān
madaś
ca
_eka-pade
naṣṭaḥ
krodʰaś
ca
_āpatito
mahān
/
Verse: 3
Halfverse: a
sa
tu
roṣaparītāṅgo
vālī
saṃdʰyātapaprabʰaḥ
sa
tu
roṣa-parīta
_aṅgo
vālī
saṃdʰyā-tapa-prabʰaḥ
/
Halfverse: c
uparakta
ivādityaḥ
sadyo
niṣprabʰatāṃ
gataḥ
uparakta
iva
_ādityaḥ
sadyo
niṣprabʰatāṃ
gataḥ
/
Verse: 4
Halfverse: a
vālī
daṃṣṭrā
karālas
tu
krodʰād
dīptāgnisaṃnibʰaḥ
vālī
daṃṣṭrā
karālas
tu
krodʰād
dīpta
_agni-saṃnibʰaḥ
/
Halfverse: c
bʰāty
utpatitapadmābʰaḥ
samr̥ṇāla
iva
hradaḥ
bʰāty
utpatita-padma
_ābʰaḥ
samr̥ṇāla
iva
hradaḥ
/
Verse: 5
Halfverse: a
śabdaṃ
durmarṣaṇaṃ
śrutvā
niṣpapāta
tato
hariḥ
śabdaṃ
durmarṣaṇaṃ
śrutvā
niṣpapāta
tato
hariḥ
/
Halfverse: c
vegena
caraṇanyāsair
dārayann
iva
medinīm
vegena
caraṇa-nyāsair
dārayann
iva
medinīm
/
Verse: 6
Halfverse: a
taṃ
tu
tārā
pariṣvajya
snehād
darśitasauhr̥dā
taṃ
tu
tārā
pariṣvajya
snehād
darśita-sauhr̥dā
/
Halfverse: c
uvāca
trastasaṃbʰrāntā
hitodarkam
idaṃ
vacaḥ
uvāca
trasta-saṃbʰrāntā
hita
_udarkam
idaṃ
vacaḥ
/
Verse: 7
Halfverse: a
sādʰu
krodʰam
imaṃ
vīra
nadī
vegam
ivāgatam
sādʰu
krodʰam
imaṃ
vīra
nadī
vegam
iva
_āgatam
/
Halfverse: c
śayanād
uttʰitaḥ
kālyaṃ
tyaja
bʰuktām
iva
srajam
śayanād
uttʰitaḥ
kālyaṃ
tyaja
bʰuktām
iva
srajam
/
Verse: 8
Halfverse: a
sahasā
tava
niṣkrāmo
mama
tāvan
na
rocate
sahasā
tava
niṣkrāmo
mama
tāvan
na
rocate
/
Halfverse: c
śrūyatām
abʰidʰāsyāmi
yannimittaṃ
nivāryase
śrūyatām
abʰidʰāsyāmi
yan-nimittaṃ
nivāryase
/
Verse: 9
Halfverse: a
pūrvam
āpatitaḥ
krodʰāt
sa
tvām
āhvayate
yudʰi
pūrvam
āpatitaḥ
krodʰāt
sa
tvām
āhvayate
yudʰi
/
Halfverse: c
niṣpatya
ca
nirastas
te
hanyamāno
diśo
gataḥ
niṣpatya
ca
nirastas
te
hanyamāno
diśo
gataḥ
/
Verse: 10
Halfverse: a
tvayā
tasya
nirastasya
pīḍitasya
viśeṣataḥ
tvayā
tasya
nirastasya
pīḍitasya
viśeṣataḥ
/
Halfverse: c
ihaitya
punar
āhvānaṃ
śaṅkāṃ
janayatīva
me
iha
_etya
punar
āhvānaṃ
śaṅkāṃ
janayati
_iva
me
/
Verse: 11
Halfverse: a
darpaś
ca
vyavasāyaś
ca
yādr̥śas
tasya
nardataḥ
darpaś
ca
vyavasāyaś
ca
yādr̥śas
tasya
nardataḥ
/
Halfverse: c
ninādasya
ca
saṃrambʰo
naitad
alpaṃ
hi
kāraṇam
ninādasya
ca
saṃrambʰo
na
_etad
alpaṃ
hi
kāraṇam
/
Verse: 12
Halfverse: a
nāsahāyam
ahaṃ
manye
sugrīvaṃ
tam
ihāgatam
nāsahāyam
ahaṃ
manye
sugrīvaṃ
tam
iha
_āgatam
/
Halfverse: c
avaṣṭabdʰasahāyaś
ca
yam
āśrityaiṣa
garjati
avaṣṭabdʰa-sahāyaś
ca
yam
āśritya
_eṣa
garjati
/
Verse: 13
Halfverse: a
prakr̥tyā
nipuṇaś
caiva
buddʰimāṃś
caiva
vānaraḥ
prakr̥tyā
nipuṇaś
caiva
buddʰimāṃś
caiva
vānaraḥ
/
Halfverse: c
aparīkṣitavīryeṇa
sugrīvaḥ
saha
naiṣyati
aparīkṣita-vīryeṇa
sugrīvaḥ
saha
na
_eṣyati
/
Verse: 14
Halfverse: a
pūrvam
eva
mayā
vīra
śrutaṃ
katʰayato
vacaḥ
pūrvam
eva
mayā
vīra
śrutaṃ
katʰayato
vacaḥ
/
Halfverse: c
aṅgadasya
kumārasya
vakṣyāmi
tvā
hitaṃ
vacaḥ
aṅgadasya
kumārasya
vakṣyāmi
tvā
hitaṃ
vacaḥ
/
Verse: 15
Halfverse: a
tava
bʰrātur
hi
vikʰyātaḥ
sahāyo
raṇakarkaśaḥ
tava
bʰrātur
hi
vikʰyātaḥ
sahāyo
raṇa-karkaśaḥ
/
Halfverse: c
rāmaḥ
parabalāmardī
yugāntāgnir
ivottʰitaḥ
rāmaḥ
para-bala
_āmardī
yuga
_anta
_agnir
iva
_uttʰitaḥ
/
Verse: 16
Halfverse: a
nivāsavr̥kṣaḥ
sādʰūnām
āpannānāṃ
parā
gatiḥ
nivāsa-vr̥kṣaḥ
sādʰūnām
āpannānāṃ
parā
gatiḥ
/
Halfverse: c
ārtānāṃ
saṃśrayaś
caiva
yaśasaś
caikabʰājanam
ārtānāṃ
saṃśrayaś
caiva
yaśasaś
ca
_eka-bʰājanam
/
Verse: 17
Halfverse: a
jñānavijñānasaṃpanno
nideśo
nirataḥ
pituḥ
jñāna-vijñāna-saṃpanno
nideśo
nirataḥ
pituḥ
/
Halfverse: c
dʰātūnām
iva
śailendro
guṇānām
ākaro
mahān
dʰātūnām
iva
śaila
_indro
guṇānām
ākaro
mahān
/
Verse: 18
Halfverse: a
tatkṣamaṃ
na
virodʰas
te
saha
tena
mahātmanā
tat-kṣamaṃ
na
virodʰas
te
saha
tena
mahātmanā
/
Halfverse: c
durjayenāprameyena
rāmeṇa
raṇakarmasu
durjayena
_aprameyena
rāmeṇa
raṇa-karmasu
/
Verse: 19
Halfverse: a
śūra
vakṣyāmi
te
kiṃ
cin
na
ceccʰāmy
abʰyasūyitum
śūra
vakṣyāmi
te
kiṃcin
na
ca
_iccʰāmy
abʰyasūyitum
/
Halfverse: c
śrūyatāṃ
kriyatāṃ
caiva
tava
vakṣyāmi
yad
dʰitam
śrūyatāṃ
kriyatāṃ
caiva
tava
vakṣyāmi
yadd^hitam
/
Verse: 20
Halfverse: a
yauvarājyena
sugrīvaṃ
tūrṇaṃ
sādʰv
abʰiṣecaya
yauvarājyena
sugrīvaṃ
tūrṇaṃ
sādʰv
abʰiṣecaya
/
Halfverse: c
vigrahaṃ
mā
kr̥tʰā
vīra
bʰrātrā
rājan
balīyasā
vigrahaṃ
mā
kr̥tʰā
vīra
bʰrātrā
rājan
balīyasā
/
Verse: 21
Halfverse: a
ahaṃ
hi
te
kṣamaṃ
manye
tava
rāmeṇa
sauhr̥dam
ahaṃ
hi
te
kṣamaṃ
manye
tava
rāmeṇa
sauhr̥dam
/
Halfverse: c
sugrīveṇa
ca
saṃprītiṃ
vairam
utsr̥jya
dūrataḥ
sugrīveṇa
ca
saṃprītiṃ
vairam
utsr̥jya
dūrataḥ
/
Verse: 22
Halfverse: a
lālanīyo
hi
te
bʰrātā
yavīyān
eṣa
vānaraḥ
lālanīyo
hi
te
bʰrātā
yavīyān
eṣa
vānaraḥ
/
Halfverse: c
tatra
vā
sann
ihastʰo
vā
sarvatʰā
bandʰur
eva
te
tatra
vā
sann
ihastʰo
vā
sarvatʰā
bandʰur
eva
te
/
Verse: 23
Halfverse: a
yadi
te
matpriyaṃ
kāryaṃ
yadi
cāvaiṣi
māṃ
hitām
yadi
te
mat-priyaṃ
kāryaṃ
yadi
ca
_avaiṣi
māṃ
hitām
/
Halfverse: c
yācyamānaḥ
prayatnena
sādʰu
vākyaṃ
kuruṣva
me
yācyamānaḥ
prayatnena
sādʰu
vākyaṃ
kuruṣva
me
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.