TITUS
Ramayana
Part No. 274
Previous part

Chapter: 15 
Adhyāya 15


Verse: 1 
Halfverse: a    atʰa tasya ninādaṃ taṃ   sugrīvasya mahātmanaḥ
   
atʰa tasya ninādaṃ taṃ   sugrīvasya mahātmanaḥ /
Halfverse: c    
śuśrāvāntaḥpuragato   vālī bʰrātur amarṣaṇaḥ
   
śuśrāva_antaḥ-pura-gato   vālī bʰrātur amarṣaṇaḥ /

Verse: 2 
Halfverse: a    
śrutvā tu tasya ninadaṃ   sarvabʰūtaprakampanam
   
śrutvā tu tasya ninadaṃ   sarva-bʰūta-prakampanam /
Halfverse: c    
madaś caikapade naṣṭaḥ   krodʰaś cāpatito mahān
   
madaś ca_eka-pade naṣṭaḥ   krodʰaś ca_āpatito mahān /

Verse: 3 
Halfverse: a    
sa tu roṣaparītāṅgo   vālī saṃdʰyātapaprabʰaḥ
   
sa tu roṣa-parīta_aṅgo   vālī saṃdʰyā-tapa-prabʰaḥ /
Halfverse: c    
uparakta ivādityaḥ   sadyo niṣprabʰatāṃ gataḥ
   
uparakta iva_ādityaḥ   sadyo niṣprabʰatāṃ gataḥ /

Verse: 4 
Halfverse: a    
vālī daṃṣṭrā karālas tu   krodʰād dīptāgnisaṃnibʰaḥ
   
vālī daṃṣṭrā karālas tu   krodʰād dīpta_agni-saṃnibʰaḥ /
Halfverse: c    
bʰāty utpatitapadmābʰaḥ   samr̥ṇāla iva hradaḥ
   
bʰāty utpatita-padma_ābʰaḥ   samr̥ṇāla iva hradaḥ /

Verse: 5 
Halfverse: a    
śabdaṃ durmarṣaṇaṃ śrutvā   niṣpapāta tato hariḥ
   
śabdaṃ durmarṣaṇaṃ śrutvā   niṣpapāta tato hariḥ /
Halfverse: c    
vegena caraṇanyāsair   dārayann iva medinīm
   
vegena caraṇa-nyāsair   dārayann iva medinīm /

Verse: 6 
Halfverse: a    
taṃ tu tārā pariṣvajya   snehād darśitasauhr̥dā
   
taṃ tu tārā pariṣvajya   snehād darśita-sauhr̥dā /
Halfverse: c    
uvāca trastasaṃbʰrāntā   hitodarkam idaṃ vacaḥ
   
uvāca trasta-saṃbʰrāntā   hita_udarkam idaṃ vacaḥ /

Verse: 7 
Halfverse: a    
sādʰu krodʰam imaṃ vīra   nadī vegam ivāgatam
   
sādʰu krodʰam imaṃ vīra   nadī vegam iva_āgatam /
Halfverse: c    
śayanād uttʰitaḥ kālyaṃ   tyaja bʰuktām iva srajam
   
śayanād uttʰitaḥ kālyaṃ   tyaja bʰuktām iva srajam /

Verse: 8 
Halfverse: a    
sahasā tava niṣkrāmo   mama tāvan na rocate
   
sahasā tava niṣkrāmo   mama tāvan na rocate /
Halfverse: c    
śrūyatām abʰidʰāsyāmi   yannimittaṃ nivāryase
   
śrūyatām abʰidʰāsyāmi   yan-nimittaṃ nivāryase /

Verse: 9 
Halfverse: a    
pūrvam āpatitaḥ krodʰāt   sa tvām āhvayate yudʰi
   
pūrvam āpatitaḥ krodʰāt   sa tvām āhvayate yudʰi /
Halfverse: c    
niṣpatya ca nirastas te   hanyamāno diśo gataḥ
   
niṣpatya ca nirastas te   hanyamāno diśo gataḥ /

Verse: 10 
Halfverse: a    
tvayā tasya nirastasya   pīḍitasya viśeṣataḥ
   
tvayā tasya nirastasya   pīḍitasya viśeṣataḥ /
Halfverse: c    
ihaitya punar āhvānaṃ   śaṅkāṃ janayatīva me
   
iha_etya punar āhvānaṃ   śaṅkāṃ janayati_iva me /

Verse: 11 
Halfverse: a    
darpaś ca vyavasāyaś ca   yādr̥śas tasya nardataḥ
   
darpaś ca vyavasāyaś ca   yādr̥śas tasya nardataḥ /
Halfverse: c    
ninādasya ca saṃrambʰo   naitad alpaṃ hi kāraṇam
   
ninādasya ca saṃrambʰo   na_etad alpaṃ hi kāraṇam /

Verse: 12 
Halfverse: a    
nāsahāyam ahaṃ manye   sugrīvaṃ tam ihāgatam
   
nāsahāyam ahaṃ manye   sugrīvaṃ tam iha_āgatam /
Halfverse: c    
avaṣṭabdʰasahāyaś ca   yam āśrityaiṣa garjati
   
avaṣṭabdʰa-sahāyaś ca   yam āśritya_eṣa garjati /

Verse: 13 
Halfverse: a    
prakr̥tyā nipuṇaś caiva   buddʰimāṃś caiva vānaraḥ
   
prakr̥tyā nipuṇaś caiva   buddʰimāṃś caiva vānaraḥ /
Halfverse: c    
aparīkṣitavīryeṇa   sugrīvaḥ saha naiṣyati
   
aparīkṣita-vīryeṇa   sugrīvaḥ saha na_eṣyati /

Verse: 14 
Halfverse: a    
pūrvam eva mayā vīra   śrutaṃ katʰayato vacaḥ
   
pūrvam eva mayā vīra   śrutaṃ katʰayato vacaḥ /
Halfverse: c    
aṅgadasya kumārasya   vakṣyāmi tvā hitaṃ vacaḥ
   
aṅgadasya kumārasya   vakṣyāmi tvā hitaṃ vacaḥ /

Verse: 15 
Halfverse: a    
tava bʰrātur hi vikʰyātaḥ   sahāyo raṇakarkaśaḥ
   
tava bʰrātur hi vikʰyātaḥ   sahāyo raṇa-karkaśaḥ /
Halfverse: c    
rāmaḥ parabalāmardī   yugāntāgnir ivottʰitaḥ
   
rāmaḥ para-bala_āmardī   yuga_anta_agnir iva_uttʰitaḥ /

Verse: 16 
Halfverse: a    
nivāsavr̥kṣaḥ sādʰūnām   āpannānāṃ parā gatiḥ
   
nivāsa-vr̥kṣaḥ sādʰūnām   āpannānāṃ parā gatiḥ /
Halfverse: c    
ārtānāṃ saṃśrayaś caiva   yaśasaś caikabʰājanam
   
ārtānāṃ saṃśrayaś caiva   yaśasaś ca_eka-bʰājanam /

Verse: 17 
Halfverse: a    
jñānavijñānasaṃpanno   nideśo nirataḥ pituḥ
   
jñāna-vijñāna-saṃpanno   nideśo nirataḥ pituḥ /
Halfverse: c    
dʰātūnām iva śailendro   guṇānām ākaro mahān
   
dʰātūnām iva śaila_indro   guṇānām ākaro mahān /

Verse: 18 
Halfverse: a    
tatkṣamaṃ na virodʰas te   saha tena mahātmanā
   
tat-kṣamaṃ na virodʰas te   saha tena mahātmanā /
Halfverse: c    
durjayenāprameyena   rāmeṇa raṇakarmasu
   
durjayena_aprameyena   rāmeṇa raṇa-karmasu /

Verse: 19 
Halfverse: a    
śūra vakṣyāmi te kiṃ cin   na ceccʰāmy abʰyasūyitum
   
śūra vakṣyāmi te kiṃcin   na ca_iccʰāmy abʰyasūyitum /
Halfverse: c    
śrūyatāṃ kriyatāṃ caiva   tava vakṣyāmi yad dʰitam
   
śrūyatāṃ kriyatāṃ caiva   tava vakṣyāmi yadd^hitam /

Verse: 20 
Halfverse: a    
yauvarājyena sugrīvaṃ   tūrṇaṃ sādʰv abʰiṣecaya
   
yauvarājyena sugrīvaṃ   tūrṇaṃ sādʰv abʰiṣecaya /
Halfverse: c    
vigrahaṃ kr̥tʰā vīra   bʰrātrā rājan balīyasā
   
vigrahaṃ kr̥tʰā vīra   bʰrātrā rājan balīyasā /

Verse: 21 
Halfverse: a    
ahaṃ hi te kṣamaṃ manye   tava rāmeṇa sauhr̥dam
   
ahaṃ hi te kṣamaṃ manye   tava rāmeṇa sauhr̥dam /
Halfverse: c    
sugrīveṇa ca saṃprītiṃ   vairam utsr̥jya dūrataḥ
   
sugrīveṇa ca saṃprītiṃ   vairam utsr̥jya dūrataḥ /

Verse: 22 
Halfverse: a    
lālanīyo hi te bʰrātā   yavīyān eṣa vānaraḥ
   
lālanīyo hi te bʰrātā   yavīyān eṣa vānaraḥ /
Halfverse: c    
tatra sann ihastʰo    sarvatʰā bandʰur eva te
   
tatra sann ihastʰo    sarvatʰā bandʰur eva te /

Verse: 23 
Halfverse: a    
yadi te matpriyaṃ kāryaṃ   yadi cāvaiṣi māṃ hitām
   
yadi te mat-priyaṃ kāryaṃ   yadi ca_avaiṣi māṃ hitām /
Halfverse: c    
yācyamānaḥ prayatnena   sādʰu vākyaṃ kuruṣva me
   
yācyamānaḥ prayatnena   sādʰu vākyaṃ kuruṣva me / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.