TITUS
Ramayana
Part No. 275
Previous part

Chapter: 16 
Adhyāya 16


Verse: 1 
Halfverse: a    tām evaṃ bruvatīṃ tārāṃ   tārādʰipanibʰānanām
   
tām evaṃ bruvatīṃ tārāṃ   tārā_adʰipa-nibʰa_ānanām /
Halfverse: c    
vālī nirbʰartsayām āsa   vacanaṃ cedam abravīt
   
vālī nirbʰartsayām āsa   vacanaṃ ca_idam abravīt /

Verse: 2 
Halfverse: a    
garjato 'sya ca saṃrambʰaṃ   bʰrātuḥ śatror viśeṣataḥ
   
garjato_asya ca saṃrambʰaṃ   bʰrātuḥ śatror viśeṣataḥ /
Halfverse: c    
marṣayiṣyāmy ahaṃ kena   kāraṇena varānane
   
marṣayiṣyāmy ahaṃ kena   kāraṇena vara_ānane /

Verse: 3 
Halfverse: a    
adʰarṣitānāṃ śūrāṇāṃ   samareṣv anivartinām
   
adʰarṣitānāṃ śūrāṇāṃ   samareṣv anivartinām /
Halfverse: c    
dʰarṣaṇāmarṣaṇaṃ bʰīru   maraṇād atiricyate
   
dʰarṣaṇa_amarṣaṇaṃ bʰīru   maraṇād atiricyate /

Verse: 4 
Halfverse: a    
soḍʰuṃ na ca samartʰo 'haṃ   yuddʰakāmasya saṃyuge
   
soḍʰuṃ na ca samartʰo_ahaṃ   yuddʰa-kāmasya saṃyuge /
Halfverse: c    
sugrīvasya ca saṃrambʰaṃ   hīnagrīvasya garjataḥ
   
sugrīvasya ca saṃrambʰaṃ   hīna-grīvasya garjataḥ /

Verse: 5 
Halfverse: a    
na ca kāryo viṣādas te   rāgʰavaṃ prati matkr̥te
   
na ca kāryo viṣādas te   rāgʰavaṃ prati mat-kr̥te /
Halfverse: c    
dʰarmajñaś ca kr̥tajñaś ca   katʰaṃ pāpaṃ kariṣyati
   
dʰarmajñaś ca kr̥tajñaś ca   katʰaṃ pāpaṃ kariṣyati /

Verse: 6 
Halfverse: a    
nivartasva saha strībʰiḥ   katʰaṃ bʰūyo 'nugaccʰasi
   
nivartasva saha strībʰiḥ   katʰaṃ bʰūyo_anugaccʰasi /
Halfverse: c    
sauhr̥daṃ darśitaṃ tāre   mayi bʰaktiḥ kr̥tā tvayā
   
sauhr̥daṃ darśitaṃ tāre   mayi bʰaktiḥ kr̥tā tvayā /

Verse: 7 
Halfverse: a    
pratiyotsyāmy ahaṃ gatvā   sugrīvaṃ jahi saṃbʰramam
   
pratiyotsyāmy ahaṃ gatvā   sugrīvaṃ jahi saṃbʰramam /
Halfverse: c    
darpaṃ cāsya vineṣyāmi   na ca prāṇair vimokṣyate
   
darpaṃ ca_asya vineṣyāmi   na ca prāṇair vimokṣyate /

Verse: 8 
Halfverse: a    
śāpitāsi mama prāṇair   nivartasva jayena ca
   
śāpitā_asi mama prāṇair   nivartasva jayena ca /
Halfverse: c    
ahaṃ jitvā nivartiṣye   tam alaṃ bʰrātaraṃ raṇe
   
ahaṃ jitvā nivartiṣye   tam alaṃ bʰrātaraṃ raṇe /

Verse: 9 
Halfverse: a    
taṃ tu tārā pariṣvajya   vālinaṃ priyavādinī
   
taṃ tu tārā pariṣvajya   vālinaṃ priya-vādinī /
Halfverse: c    
cakāra rudatī mandaṃ   dakṣiṇā pradakṣiṇam
   
cakāra rudatī mandaṃ   dakṣiṇā pradakṣiṇam /

Verse: 10 
Halfverse: a    
tataḥ svastyayanaṃ kr̥tvā   mantravad vijayaiṣiṇī
   
tataḥ svastyayanaṃ kr̥tvā   mantravad vijaya_eṣiṇī /
Halfverse: c    
antaḥpuraṃ saha strībʰiḥ   praviṣṭā śokamohitā
   
antaḥ-puraṃ saha strībʰiḥ   praviṣṭā śoka-mohitā /

Verse: 11 
Halfverse: a    
praviṣṭāyāṃ tu tārāyāṃ   saha strībʰiḥ svam ālayam
   
praviṣṭāyāṃ tu tārāyāṃ   saha strībʰiḥ svam ālayam /
Halfverse: c    
nagarān niryayau kruddʰo   mahāsarpa iva śvasan
   
nagarān niryayau kruddʰo   mahā-sarpa iva śvasan /

Verse: 12 
Halfverse: a    
sa niḥśvasya mahāvego   vālī paramaroṣaṇaḥ
   
sa niḥśvasya mahā-vego   vālī parama-roṣaṇaḥ /
Halfverse: c    
sarvataś cārayan dr̥ṣṭiṃ   śatrudarśanakāṅkṣayā
   
sarvataś cārayan dr̥ṣṭiṃ   śatru-darśana-kāṅkṣayā /

Verse: 13 
Halfverse: a    
sa dadarśa tataḥ śrīmān   sugrīvaṃ hemapiṅgalam
   
sa dadarśa tataḥ śrīmān   sugrīvaṃ hema-piṅgalam /
Halfverse: c    
susaṃvītam avaṣṭabdʰaṃ   dīpyamānam ivānalam
   
susaṃvītam avaṣṭabdʰaṃ   dīpyamānam iva_analam /

Verse: 14 
Halfverse: a    
sa taṃ dr̥ṣṭvā mahāvīryaṃ   sugrīvaṃ paryavastʰitam
   
sa taṃ dr̥ṣṭvā mahā-vīryaṃ   sugrīvaṃ paryavastʰitam /
Halfverse: c    
gāḍʰaṃ paridadʰe vāso   vālī paramaroṣaṇaḥ
   
gāḍʰaṃ paridadʰe vāso   vālī parama-roṣaṇaḥ /

Verse: 15 
Halfverse: a    
sa vālī gāḍʰasaṃvīto   muṣṭim udyamya vīryavān
   
sa vālī gāḍʰa-saṃvīto   muṣṭim udyamya vīryavān /
Halfverse: c    
sugrīvam evābʰimukʰo   yayau yoddʰuṃ kr̥takṣaṇaḥ
   
sugrīvam eva_abʰimukʰo   yayau yoddʰuṃ kr̥ta-kṣaṇaḥ /

Verse: 16 
Halfverse: a    
śliṣṭamuṣṭiṃ samudyamya   saṃrabdʰataram āgataḥ
   
śliṣṭa-muṣṭiṃ samudyamya   saṃrabdʰataram āgataḥ /
Halfverse: c    
sugrīvo 'pi samuddiśya   vālinaṃ hemamālinam
   
sugrīvo_api samuddiśya   vālinaṃ hema-mālinam /

Verse: 17 
Halfverse: a    
taṃ vālī krodʰatāmrākṣaḥ   sugrīvaṃ raṇapaṇḍitam
   
taṃ vālī krodʰa-tāmra_akṣaḥ   sugrīvaṃ raṇa-paṇḍitam /
Halfverse: c    
āpatantaṃ mahāvegam   idaṃ vacanam abravīt
   
āpatantaṃ mahā-vegam   idaṃ vacanam abravīt /

Verse: 18 
Halfverse: a    
eṣa muṣṭir mayā baddʰo   gāḍʰaḥ sunihitāṅguliḥ
   
eṣa muṣṭir mayā baddʰo   gāḍʰaḥ sunihita_aṅguliḥ /
Halfverse: c    
mayā vegavimuktas te   prāṇān ādāya yāsyati
   
mayā vega-vimuktas te   prāṇān ādāya yāsyati /

Verse: 19 
Halfverse: a    
evam uktas tu sugrīvaḥ   kruddʰo vālinam abravīt
   
evam uktas tu sugrīvaḥ   kruddʰo vālinam abravīt /
Halfverse: c    
tavaiva ca haran prāṇān   muṣṭiḥ patatu mūrdʰani
   
tava_eva ca haran prāṇān   muṣṭiḥ patatu mūrdʰani /

Verse: 20 
Halfverse: a    
tāḍitas tena saṃkruddʰaḥ   samabʰikramya vegataḥ
   
tāḍitas tena saṃkruddʰaḥ   samabʰikramya vegataḥ /
Halfverse: c    
abʰavac cʰoṇitodgārī   sotpīḍa iva parvataḥ
   
abʰavat śoṇita_udgārī   sa_utpīḍa iva parvataḥ /

Verse: 21 
Halfverse: a    
sugrīveṇa tu niḥsaṃgaṃ   sālam utpāṭya tejasā
   
sugrīveṇa tu niḥsaṃgaṃ   sālam utpāṭya tejasā /
Halfverse: c    
gātreṣv abʰihato vālī   vajreṇeva mahāgiriḥ
   
gātreṣv abʰihato vālī   vajreṇa_iva mahā-giriḥ /

Verse: 22 
Halfverse: a    
sa tu vālī pracaritaḥ   sālatāḍanavihvalaḥ
   
sa tu vālī pracaritaḥ   sāla-tāḍana-vihvalaḥ /
Halfverse: c    
gurubʰārasamākrāntā   sāgare naur ivābʰavat
   
guru-bʰāra-samākrāntā   sāgare naur iva_abʰavat /

Verse: 23 
Halfverse: a    
tau bʰīmabalavikrāntau   suparṇasamaveginau
   
tau bʰīma-bala-vikrāntau   suparṇa-samaveginau /
Halfverse: c    
pravr̥ddʰau gʰoravapuṣau   candrasūryāv ivāmbare
   
pravr̥ddʰau gʰora-vapuṣau   candra-sūryāv iva_ambare /

Verse: 24 
Halfverse: a    
vālinā bʰagnadarpas tu   sugrīvo mandavikramaḥ
   
vālinā bʰagna-darpas tu   sugrīvo manda-vikramaḥ /
Halfverse: c    
vālinaṃ prati sāmarṣo   darśayām āsa lāgʰavam
   
vālinaṃ prati sāmarṣo   darśayām āsa lāgʰavam /

Verse: 25 
Halfverse: a    
tato dʰanuṣi saṃdʰāya   śaram āśīviṣopamam
   
tato dʰanuṣi saṃdʰāya   śaram āśīviṣa_upamam /
Halfverse: c    
rāgʰaveṇa mahābāṇo   vālivakṣasi pātitaḥ
   
rāgʰaveṇa mahā-bāṇo   vāli-vakṣasi pātitaḥ /

Verse: 26 
Halfverse: a    
vegenābʰihato vālī   nipapāta mahītale
   
vegena_abʰihato vālī   nipapāta mahī-tale / {ab only}

Verse: 27 


Halfverse: a    
atʰokṣitaḥ śoṇitatoyavisravaiḥ    atʰokṣitaḥ śoṇitatoyavisravaiḥ
   
atʰa_ukṣitaḥ śoṇita-toya-visravaiḥ    atʰa_ukṣitaḥ śoṇita-toya-visravaiḥ / {Gem}
Halfverse: b    
supuṣpitāśoka ivāniloddʰataḥ    supuṣpitāśoka ivāniloddʰataḥ
   
supuṣpita_aśoka iva_anila_uddʰataḥ    supuṣpita_aśoka iva_anila_uddʰataḥ / {Gem}
Halfverse: c    
vicetano vāsavasūnur āhave    vicetano vāsavasūnur āhave
   
vicetano vāsava-sūnur āhave    vicetano vāsava-sūnur āhave / {Gem}
Halfverse: d    
prabʰraṃśitendradʰvajavat kṣitiṃ gataḥ    prabʰraṃśitendradʰvajavat kṣitiṃ gataḥ
   
prabʰraṃśita_indra-dʰvajavat kṣitiṃ gataḥ    prabʰraṃśita_indra-dʰvajavat kṣitiṃ gataḥ / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.