TITUS
Ramayana
Part No. 275
Chapter: 16
Adhyāya
16
Verse: 1
Halfverse: a
tām
evaṃ
bruvatīṃ
tārāṃ
tārādʰipanibʰānanām
tām
evaṃ
bruvatīṃ
tārāṃ
tārā
_adʰipa-nibʰa
_ānanām
/
Halfverse: c
vālī
nirbʰartsayām
āsa
vacanaṃ
cedam
abravīt
vālī
nirbʰartsayām
āsa
vacanaṃ
ca
_idam
abravīt
/
Verse: 2
Halfverse: a
garjato
'sya
ca
saṃrambʰaṃ
bʰrātuḥ
śatror
viśeṣataḥ
garjato
_asya
ca
saṃrambʰaṃ
bʰrātuḥ
śatror
viśeṣataḥ
/
Halfverse: c
marṣayiṣyāmy
ahaṃ
kena
kāraṇena
varānane
marṣayiṣyāmy
ahaṃ
kena
kāraṇena
vara
_ānane
/
Verse: 3
Halfverse: a
adʰarṣitānāṃ
śūrāṇāṃ
samareṣv
anivartinām
adʰarṣitānāṃ
śūrāṇāṃ
samareṣv
anivartinām
/
Halfverse: c
dʰarṣaṇāmarṣaṇaṃ
bʰīru
maraṇād
atiricyate
dʰarṣaṇa
_amarṣaṇaṃ
bʰīru
maraṇād
atiricyate
/
Verse: 4
Halfverse: a
soḍʰuṃ
na
ca
samartʰo
'haṃ
yuddʰakāmasya
saṃyuge
soḍʰuṃ
na
ca
samartʰo
_ahaṃ
yuddʰa-kāmasya
saṃyuge
/
Halfverse: c
sugrīvasya
ca
saṃrambʰaṃ
hīnagrīvasya
garjataḥ
sugrīvasya
ca
saṃrambʰaṃ
hīna-grīvasya
garjataḥ
/
Verse: 5
Halfverse: a
na
ca
kāryo
viṣādas
te
rāgʰavaṃ
prati
matkr̥te
na
ca
kāryo
viṣādas
te
rāgʰavaṃ
prati
mat-kr̥te
/
Halfverse: c
dʰarmajñaś
ca
kr̥tajñaś
ca
katʰaṃ
pāpaṃ
kariṣyati
dʰarmajñaś
ca
kr̥tajñaś
ca
katʰaṃ
pāpaṃ
kariṣyati
/
Verse: 6
Halfverse: a
nivartasva
saha
strībʰiḥ
katʰaṃ
bʰūyo
'nugaccʰasi
nivartasva
saha
strībʰiḥ
katʰaṃ
bʰūyo
_anugaccʰasi
/
Halfverse: c
sauhr̥daṃ
darśitaṃ
tāre
mayi
bʰaktiḥ
kr̥tā
tvayā
sauhr̥daṃ
darśitaṃ
tāre
mayi
bʰaktiḥ
kr̥tā
tvayā
/
Verse: 7
Halfverse: a
pratiyotsyāmy
ahaṃ
gatvā
sugrīvaṃ
jahi
saṃbʰramam
pratiyotsyāmy
ahaṃ
gatvā
sugrīvaṃ
jahi
saṃbʰramam
/
Halfverse: c
darpaṃ
cāsya
vineṣyāmi
na
ca
prāṇair
vimokṣyate
darpaṃ
ca
_asya
vineṣyāmi
na
ca
prāṇair
vimokṣyate
/
Verse: 8
Halfverse: a
śāpitāsi
mama
prāṇair
nivartasva
jayena
ca
śāpitā
_asi
mama
prāṇair
nivartasva
jayena
ca
/
Halfverse: c
ahaṃ
jitvā
nivartiṣye
tam
alaṃ
bʰrātaraṃ
raṇe
ahaṃ
jitvā
nivartiṣye
tam
alaṃ
bʰrātaraṃ
raṇe
/
Verse: 9
Halfverse: a
taṃ
tu
tārā
pariṣvajya
vālinaṃ
priyavādinī
taṃ
tu
tārā
pariṣvajya
vālinaṃ
priya-vādinī
/
Halfverse: c
cakāra
rudatī
mandaṃ
dakṣiṇā
sā
pradakṣiṇam
cakāra
rudatī
mandaṃ
dakṣiṇā
sā
pradakṣiṇam
/
Verse: 10
Halfverse: a
tataḥ
svastyayanaṃ
kr̥tvā
mantravad
vijayaiṣiṇī
tataḥ
svastyayanaṃ
kr̥tvā
mantravad
vijaya
_eṣiṇī
/
Halfverse: c
antaḥpuraṃ
saha
strībʰiḥ
praviṣṭā
śokamohitā
antaḥ-puraṃ
saha
strībʰiḥ
praviṣṭā
śoka-mohitā
/
Verse: 11
Halfverse: a
praviṣṭāyāṃ
tu
tārāyāṃ
saha
strībʰiḥ
svam
ālayam
praviṣṭāyāṃ
tu
tārāyāṃ
saha
strībʰiḥ
svam
ālayam
/
Halfverse: c
nagarān
niryayau
kruddʰo
mahāsarpa
iva
śvasan
nagarān
niryayau
kruddʰo
mahā-sarpa
iva
śvasan
/
Verse: 12
Halfverse: a
sa
niḥśvasya
mahāvego
vālī
paramaroṣaṇaḥ
sa
niḥśvasya
mahā-vego
vālī
parama-roṣaṇaḥ
/
Halfverse: c
sarvataś
cārayan
dr̥ṣṭiṃ
śatrudarśanakāṅkṣayā
sarvataś
cārayan
dr̥ṣṭiṃ
śatru-darśana-kāṅkṣayā
/
Verse: 13
Halfverse: a
sa
dadarśa
tataḥ
śrīmān
sugrīvaṃ
hemapiṅgalam
sa
dadarśa
tataḥ
śrīmān
sugrīvaṃ
hema-piṅgalam
/
Halfverse: c
susaṃvītam
avaṣṭabdʰaṃ
dīpyamānam
ivānalam
susaṃvītam
avaṣṭabdʰaṃ
dīpyamānam
iva
_analam
/
Verse: 14
Halfverse: a
sa
taṃ
dr̥ṣṭvā
mahāvīryaṃ
sugrīvaṃ
paryavastʰitam
sa
taṃ
dr̥ṣṭvā
mahā-vīryaṃ
sugrīvaṃ
paryavastʰitam
/
Halfverse: c
gāḍʰaṃ
paridadʰe
vāso
vālī
paramaroṣaṇaḥ
gāḍʰaṃ
paridadʰe
vāso
vālī
parama-roṣaṇaḥ
/
Verse: 15
Halfverse: a
sa
vālī
gāḍʰasaṃvīto
muṣṭim
udyamya
vīryavān
sa
vālī
gāḍʰa-saṃvīto
muṣṭim
udyamya
vīryavān
/
Halfverse: c
sugrīvam
evābʰimukʰo
yayau
yoddʰuṃ
kr̥takṣaṇaḥ
sugrīvam
eva
_abʰimukʰo
yayau
yoddʰuṃ
kr̥ta-kṣaṇaḥ
/
Verse: 16
Halfverse: a
śliṣṭamuṣṭiṃ
samudyamya
saṃrabdʰataram
āgataḥ
śliṣṭa-muṣṭiṃ
samudyamya
saṃrabdʰataram
āgataḥ
/
Halfverse: c
sugrīvo
'pi
samuddiśya
vālinaṃ
hemamālinam
sugrīvo
_api
samuddiśya
vālinaṃ
hema-mālinam
/
Verse: 17
Halfverse: a
taṃ
vālī
krodʰatāmrākṣaḥ
sugrīvaṃ
raṇapaṇḍitam
taṃ
vālī
krodʰa-tāmra
_akṣaḥ
sugrīvaṃ
raṇa-paṇḍitam
/
Halfverse: c
āpatantaṃ
mahāvegam
idaṃ
vacanam
abravīt
āpatantaṃ
mahā-vegam
idaṃ
vacanam
abravīt
/
Verse: 18
Halfverse: a
eṣa
muṣṭir
mayā
baddʰo
gāḍʰaḥ
sunihitāṅguliḥ
eṣa
muṣṭir
mayā
baddʰo
gāḍʰaḥ
sunihita
_aṅguliḥ
/
Halfverse: c
mayā
vegavimuktas
te
prāṇān
ādāya
yāsyati
mayā
vega-vimuktas
te
prāṇān
ādāya
yāsyati
/
Verse: 19
Halfverse: a
evam
uktas
tu
sugrīvaḥ
kruddʰo
vālinam
abravīt
evam
uktas
tu
sugrīvaḥ
kruddʰo
vālinam
abravīt
/
Halfverse: c
tavaiva
ca
haran
prāṇān
muṣṭiḥ
patatu
mūrdʰani
tava
_eva
ca
haran
prāṇān
muṣṭiḥ
patatu
mūrdʰani
/
Verse: 20
Halfverse: a
tāḍitas
tena
saṃkruddʰaḥ
samabʰikramya
vegataḥ
tāḍitas
tena
saṃkruddʰaḥ
samabʰikramya
vegataḥ
/
Halfverse: c
abʰavac
cʰoṇitodgārī
sotpīḍa
iva
parvataḥ
abʰavat
śoṇita
_udgārī
sa
_utpīḍa
iva
parvataḥ
/
Verse: 21
Halfverse: a
sugrīveṇa
tu
niḥsaṃgaṃ
sālam
utpāṭya
tejasā
sugrīveṇa
tu
niḥsaṃgaṃ
sālam
utpāṭya
tejasā
/
Halfverse: c
gātreṣv
abʰihato
vālī
vajreṇeva
mahāgiriḥ
gātreṣv
abʰihato
vālī
vajreṇa
_iva
mahā-giriḥ
/
Verse: 22
Halfverse: a
sa
tu
vālī
pracaritaḥ
sālatāḍanavihvalaḥ
sa
tu
vālī
pracaritaḥ
sāla-tāḍana-vihvalaḥ
/
Halfverse: c
gurubʰārasamākrāntā
sāgare
naur
ivābʰavat
guru-bʰāra-samākrāntā
sāgare
naur
iva
_abʰavat
/
Verse: 23
Halfverse: a
tau
bʰīmabalavikrāntau
suparṇasamaveginau
tau
bʰīma-bala-vikrāntau
suparṇa-samaveginau
/
Halfverse: c
pravr̥ddʰau
gʰoravapuṣau
candrasūryāv
ivāmbare
pravr̥ddʰau
gʰora-vapuṣau
candra-sūryāv
iva
_ambare
/
Verse: 24
Halfverse: a
vālinā
bʰagnadarpas
tu
sugrīvo
mandavikramaḥ
vālinā
bʰagna-darpas
tu
sugrīvo
manda-vikramaḥ
/
Halfverse: c
vālinaṃ
prati
sāmarṣo
darśayām
āsa
lāgʰavam
vālinaṃ
prati
sāmarṣo
darśayām
āsa
lāgʰavam
/
Verse: 25
Halfverse: a
tato
dʰanuṣi
saṃdʰāya
śaram
āśīviṣopamam
tato
dʰanuṣi
saṃdʰāya
śaram
āśīviṣa
_upamam
/
Halfverse: c
rāgʰaveṇa
mahābāṇo
vālivakṣasi
pātitaḥ
rāgʰaveṇa
mahā-bāṇo
vāli-vakṣasi
pātitaḥ
/
Verse: 26
Halfverse: a
vegenābʰihato
vālī
nipapāta
mahītale
vegena
_abʰihato
vālī
nipapāta
mahī-tale
/
{ab
only}
Verse: 27
Halfverse: a
atʰokṣitaḥ
śoṇitatoyavisravaiḥ
atʰokṣitaḥ
śoṇitatoyavisravaiḥ
atʰa
_ukṣitaḥ
śoṇita-toya-visravaiḥ
atʰa
_ukṣitaḥ
śoṇita-toya-visravaiḥ
/
{Gem}
Halfverse: b
supuṣpitāśoka
ivāniloddʰataḥ
supuṣpitāśoka
ivāniloddʰataḥ
supuṣpita
_aśoka
iva
_anila
_uddʰataḥ
supuṣpita
_aśoka
iva
_anila
_uddʰataḥ
/
{Gem}
Halfverse: c
vicetano
vāsavasūnur
āhave
vicetano
vāsavasūnur
āhave
vicetano
vāsava-sūnur
āhave
vicetano
vāsava-sūnur
āhave
/
{Gem}
Halfverse: d
prabʰraṃśitendradʰvajavat
kṣitiṃ
gataḥ
prabʰraṃśitendradʰvajavat
kṣitiṃ
gataḥ
prabʰraṃśita
_indra-dʰvajavat
kṣitiṃ
gataḥ
prabʰraṃśita
_indra-dʰvajavat
kṣitiṃ
gataḥ
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.