TITUS
Ramayana
Part No. 276
Previous part

Chapter: 17 
Adhyāya 17


Verse: 1 
Halfverse: a    tataḥ śareṇābʰihato   rāmeṇa raṇakarkaśaḥ
   
tataḥ śareṇa_abʰihato   rāmeṇa raṇa-karkaśaḥ /
Halfverse: c    
papāta sahasā vālī   nikr̥tta iva pādapaḥ
   
papāta sahasā vālī   nikr̥tta iva pādapaḥ /

Verse: 2 
Halfverse: a    
sa bʰūmau nyastasarvāṅgas   taptakāñcanabʰūṣaṇaḥ
   
sa bʰūmau nyasta-sarva_aṅgas   tapta-kāñcana-bʰūṣaṇaḥ /
Halfverse: c    
apatad devarājasya   muktaraśmir iva dʰvajaḥ
   
apatad deva-rājasya   mukta-raśmir iva dʰvajaḥ /

Verse: 3 
Halfverse: a    
tasmin nipatite bʰūmau   haryr̥ṣāṇāṃ gaṇeśvare
   
tasmin nipatite bʰūmau   hary-r̥ṣāṇāṃ gaṇa_īśvare /
Halfverse: c    
naṣṭacandram iva vyoma   na vyarājata bʰūtalam
   
naṣṭa-candram iva vyoma   na vyarājata bʰū-talam /

Verse: 4 
Halfverse: a    
bʰūmau nipatitasyāpi   tasya dehaṃ mahātmanaḥ
   
bʰūmau nipatitasya_api   tasya dehaṃ mahātmanaḥ /
Halfverse: c    
na śrīr jahāti na prāṇā   na tejo na parākramaḥ
   
na śrīr jahāti na prāṇā   na tejo na parākramaḥ /

Verse: 5 
Halfverse: a    
śakradattā varā mālā   kāñcanī ratnabʰūṣitā
   
śakra-dattā varā mālā   kāñcanī ratna-bʰūṣitā /
Halfverse: c    
dadʰāra harimukʰyasya   prāṇāṃs tejaḥ śriyaṃ ca
   
dadʰāra hari-mukʰyasya   prāṇāṃs tejaḥ śriyaṃ ca /

Verse: 6 
Halfverse: a    
sa tayā mālayā vīro   haimayā hariyūtʰapaḥ
   
sa tayā mālayā vīro   haimayā hari-yūtʰapaḥ /
Halfverse: c    
saṃdʰyānugataparyantaḥ   payodʰara ivābʰavat
   
saṃdʰyā_anugata-paryantaḥ   payo-dʰara iva_abʰavat /

Verse: 7 
Halfverse: a    
tasya mālā ca dehaś ca   marmagʰātī ca yaḥ śaraḥ
   
tasya mālā ca dehaś ca   marma-gʰātī ca yaḥ śaraḥ /
Halfverse: c    
tridʰeva racitā lakṣmīḥ   patitasyāpi śobʰate
   
tridʰā_iva racitā lakṣmīḥ   patitasya_api śobʰate /

Verse: 8 
Halfverse: a    
tad astraṃ tasya vīrasya   svargamārgaprabʰāvanam
   
tad astraṃ tasya vīrasya   svarga-mārga-prabʰāvanam /
Halfverse: c    
rāmabāṇāsanakṣiptam   āvahat paramāṃ gatim
   
rāma-bāṇa_āsana-kṣiptam   āvahat paramāṃ gatim /

Verse: 9 
Halfverse: a    
taṃ tatʰā patitaṃ saṃkʰye   gatārciṣam ivānalam
   
taṃ tatʰā patitaṃ saṃkʰye   gata_arciṣam iva_analam /
Halfverse: c    
yayātim iva puṇyānte   devalokāt paricyutam
   
yayātim iva puṇya_ante   deva-lokāt paricyutam /

Verse: 10 
Halfverse: a    
ādityam iva kālena   yugānte bʰuvi pātitam
   
ādityam iva kālena   yuga_ante bʰuvi pātitam /
Halfverse: c    
mahendram iva durdʰarṣaṃ   mahendram iva duḥsaham
   
mahā_indram iva durdʰarṣaṃ   mahā_indram iva duḥsaham /

Verse: 11 
Halfverse: a    
mahendraputraṃ patitaṃ   vālinaṃ hemamālinam
   
mahā_indra-putraṃ patitaṃ   vālinaṃ hema-mālinam /
Halfverse: c    
siṃhoraskaṃ mahābāhuṃ   dīptāsyaṃ harilocanam
   
siṃha_uraskaṃ mahā-bāhuṃ   dīpta_āsyaṃ hari-locanam /
Halfverse: e    
lakṣmaṇānugato rāmo   dadarśopasasarpa ca
   
lakṣmaṇa_anugato rāmo   dadarśa_upasasarpa ca /

Verse: 12 
Halfverse: a    
sa dr̥ṣṭvā rāgʰavaṃ vālī   lakṣmaṇaṃ ca mahābalam
   
sa dr̥ṣṭvā rāgʰavaṃ vālī   lakṣmaṇaṃ ca mahā-balam /
Halfverse: c    
abravīt praśritaṃ vākyaṃ   paruṣaṃ dʰarmasaṃhitam
   
abravīt praśritaṃ vākyaṃ   paruṣaṃ dʰarma-saṃhitam /

Verse: 13 
Halfverse: a    
parāṅmukʰavadʰaṃ kr̥tvā   ko nu prāptas tvayā guṇaḥ
   
parāṅ-mukʰa-vadʰaṃ kr̥tvā   ko nu prāptas tvayā guṇaḥ /
Halfverse: c    
yad ahaṃ yuddʰasaṃrabdʰas   tvatkr̥te nidʰanaṃ gataḥ
   
yad ahaṃ yuddʰa-saṃrabdʰas   tvat-kr̥te nidʰanaṃ gataḥ /

Verse: 14 
Halfverse: a    
kulīnaḥ sattvasaṃpannas   tejasvī caritavrataḥ
   
kulīnaḥ sattva-saṃpannas   tejasvī carita-vrataḥ /
Halfverse: c    
rāmaḥ karuṇavedī ca   prajānāṃ ca hite rataḥ
   
rāmaḥ karuṇa-vedī ca   prajānāṃ ca hite rataḥ /

Verse: 15 
Halfverse: a    
sānukrośo mahotsāhaḥ   samayajño dr̥ḍʰavrataḥ
   
sānukrośo mahā_utsāhaḥ   sama-yajño dr̥ḍʰa-vrataḥ /
Halfverse: c    
iti te sarvabʰūtāni   katʰayanti yaśo bʰuvi
   
iti te sarva-bʰūtāni   katʰayanti yaśo bʰuvi /

Verse: 16 
Halfverse: a    
tān guṇān saṃpradʰāryāham   agryaṃ cābʰijanaṃ tava
   
tān guṇān saṃpradʰārya_aham   agryaṃ ca_abʰijanaṃ tava /
Halfverse: c    
tārayā pratiṣiddʰaḥ san   sugrīveṇa samāgataḥ
   
tārayā pratiṣiddʰaḥ san   sugrīveṇa samāgataḥ /

Verse: 17 
Halfverse: a    
na mām anyena saṃrabdʰaṃ   pramattaṃ veddʰum arhasi
   
na mām anyena saṃrabdʰaṃ   pramattaṃ veddʰum arhasi /
Halfverse: c    
iti me buddʰir utpannā   babʰūvādarśane tava
   
iti me buddʰir utpannā   babʰūva_adarśane tava /

Verse: 18 
Halfverse: a    
na tvāṃ vinihatātmānaṃ   dʰarmadʰvajam adʰārmikam
   
na tvāṃ vinihata_ātmānaṃ   dʰarma-dʰvajam adʰārmikam /
Halfverse: c    
jāne pāpasamācāraṃ   tr̥ṇaiḥ kūpam ivāvr̥tam
   
jāne pāpa-samācāraṃ   tr̥ṇaiḥ kūpam iva_āvr̥tam /

Verse: 19 
Halfverse: a    
satāṃ veṣadʰaraṃ pāpaṃ   praccʰannam iva pāvakam
   
satāṃ veṣa-dʰaraṃ pāpaṃ   praccʰannam iva pāvakam /
Halfverse: c    
nāhaṃ tvām abʰijānāni   dʰarmaccʰadmābʰisaṃvr̥tam
   
na_ahaṃ tvām abʰijānāni   dʰarmac-cʰadma_abʰisaṃvr̥tam /

Verse: 20 
Halfverse: a    
viṣaye pure te   yadā nāpakaromy aham
   
viṣaye pure te   yadā na_apakaromy aham /
Halfverse: c    
na ca tvāṃ pratijāne 'haṃ   kasmāt tvaṃ haṃsy akilbiṣam
   
na ca tvāṃ pratijāne_ahaṃ   kasmāt tvaṃ haṃsy akilbiṣam /

Verse: 21 
Halfverse: a    
pʰalamūlāśanaṃ nityaṃ   vānaraṃ vanagocaram
   
pʰala-mūla_aśanaṃ nityaṃ   vānaraṃ vana-gocaram /
Halfverse: c    
mām ihāpratiyudʰyantam   anyena ca samāgatam
   
mām iha_apratiyudʰyantam   anyena ca samāgatam /

Verse: 22 
Halfverse: a    
tvaṃ narādʰipateḥ putraḥ   pratītaḥ priyadarśanaḥ
   
tvaṃ nara_adʰipateḥ putraḥ   pratītaḥ priya-darśanaḥ /
Halfverse: c    
liṅgam apy asti te rājan   dr̥śyate dʰarmasaṃhitam
   
liṅgam apy asti te rājan   dr̥śyate dʰarma-saṃhitam /

Verse: 23 
Halfverse: a    
kaḥ kṣatriyakule jātaḥ   śrutavān naṣṭasaṃśayaḥ
   
kaḥ kṣatriya-kule jātaḥ   śrutavān naṣṭa-saṃśayaḥ /
Halfverse: c    
dʰarmaliṅga praticcʰannaḥ   krūraṃ karma samācaret
   
dʰarma-liṅga praticcʰannaḥ   krūraṃ karma samācaret /

Verse: 24 
Halfverse: a    
rāma rājakule jāto   dʰarmavān iti viśrutaḥ
   
rāma rāja-kule jāto   dʰarmavān iti viśrutaḥ /
Halfverse: c    
abʰavyo bʰavyarūpeṇa   kimartʰaṃ paridʰāvasi
   
abʰavyo bʰavya-rūpeṇa   kim-artʰaṃ paridʰāvasi /

Verse: 25 
Halfverse: a    
sāma dānaṃ kṣamā dʰarmaḥ   satyaṃ dʰr̥tiparākramau
   
sāma dānaṃ kṣamā dʰarmaḥ   satyaṃ dʰr̥ti-parākramau /
Halfverse: c    
pārtʰivānāṃ guṇā rājan   daṇḍaś cāpy apakāriṣu
   
pārtʰivānāṃ guṇā rājan   daṇḍaś ca_apy apakāriṣu /

Verse: 26 
Halfverse: a    
vayaṃ vanacarā rāma   mr̥gā mūlapʰalāśanāḥ
   
vayaṃ vana-carā rāma   mr̥gā mūla-pʰala_aśanāḥ /
Halfverse: c    
eṣā prakr̥tir asmākaṃ   puruṣas tvaṃ nareśvaraḥ
   
eṣā prakr̥tir asmākaṃ   puruṣas tvaṃ nara_īśvaraḥ /

Verse: 27 
Halfverse: a    
bʰūmir hiraṇyaṃ rūpyaṃ ca   nigrahe kāraṇāni ca
   
bʰūmir hiraṇyaṃ rūpyaṃ ca   nigrahe kāraṇāni ca /
Halfverse: c    
tatra kas te vane lobʰo   madīyeṣu pʰaleṣu
   
tatra kas te vane lobʰo   madīyeṣu pʰaleṣu /

Verse: 28 
Halfverse: a    
nayaś ca vinayaś cobʰau   nigrahānugrahāv api
   
nayaś ca vinayaś ca_ubʰau   nigraha_anugrahāv api /
Halfverse: c    
rājavr̥ttir asaṃkīrṇā   na nr̥pāḥ kāmavr̥ttayaḥ
   
rāja-vr̥ttir asaṃkīrṇā   na nr̥pāḥ kāma-vr̥ttayaḥ /

Verse: 29 
Halfverse: a    
tvaṃ tu kāmapradʰānaś ca   kopanaś cānavastʰitaḥ
   
tvaṃ tu kāma-pradʰānaś ca   kopanaś ca_anavastʰitaḥ /
Halfverse: c    
rājavr̥ttaiś ca saṃkīrṇaḥ   śarāsanaparāyaṇaḥ
   
rāja-vr̥ttaiś ca saṃkīrṇaḥ   śara_āsana-parāyaṇaḥ /

Verse: 30 
Halfverse: a    
na te 'sty apacitir dʰarme   nārtʰe buddʰir avastʰitā
   
na te_asty apacitir dʰarme   na_artʰe buddʰir avastʰitā /
Halfverse: c    
indriyaiḥ kāmavr̥ttaḥ san   kr̥ṣyase manujeśvara
   
indriyaiḥ kāma-vr̥ttaḥ san   kr̥ṣyase manuja_īśvara /

Verse: 31 
Halfverse: a    
hatvā bāṇena kākutstʰa   mām ihānaparādʰinam
   
hatvā bāṇena kākutstʰa   mām iha_anaparādʰinam /
Halfverse: c    
kiṃ vakṣyasi satāṃ madʰye   karma kr̥tvā jugupsitam
   
kiṃ vakṣyasi satāṃ madʰye   karma kr̥tvā jugupsitam /

Verse: 32 
Halfverse: a    
rājahā brahmahā gogʰnaś   coraḥ prāṇivadʰe rataḥ
   
rājahā brahmahā gogʰnaś   coraḥ prāṇi-vadʰe rataḥ /
Halfverse: c    
nāstikaḥ parivettā ca   sarve nirayagāminaḥ
   
nāstikaḥ parivettā ca   sarve niraya-gāminaḥ /

Verse: 33 
Halfverse: a    
adʰāryaṃ carma me sadbʰī   romāṇy astʰi ca varjitam
   
adʰāryaṃ carma me sadbʰī   romāṇy astʰi ca varjitam /
Halfverse: c    
abʰakṣyāṇi ca māṃsāni   tvadvidʰair dʰarmacāribʰiḥ
   
abʰakṣyāṇi ca māṃsāni   tvad-vidʰair dʰarma-cāribʰiḥ /

Verse: 34 
Halfverse: a    
pañca pañcanakʰā bʰakṣyā   brahmakṣatreṇa rāgʰava
   
pañca pañca-nakʰā bʰakṣyā   brahma-kṣatreṇa rāgʰava /
Halfverse: c    
śalyakaḥ śvāvidʰo godʰā   śaśaḥ kūrmaś ca pañcamaḥ
   
śalyakaḥ śvā-vidʰo godʰā   śaśaḥ kūrmaś ca pañcamaḥ /

Verse: 35 
Halfverse: a    
carma cāstʰi ca me rājan   na spr̥śanti manīṣiṇaḥ
   
carma ca_astʰi ca me rājan   na spr̥śanti manīṣiṇaḥ /
Halfverse: c    
abʰakṣyāṇi ca māṃsāni   so 'haṃ pañcanakʰo hataḥ
   
abʰakṣyāṇi ca māṃsāni   so_ahaṃ pañca-nakʰo hataḥ /

Verse: 36 
Halfverse: a    
tvayā nātʰena kākutstʰa   na sanātʰā vasuṃdʰarā
   
tvayā nātʰena kākutstʰa   na sanātʰā vasuṃ-dʰarā /
Halfverse: c    
pramadā śīlasaṃpannā   dʰūrtena patitā yatʰā
   
pramadā śīla-saṃpannā   dʰūrtena patitā yatʰā /

Verse: 37 
Halfverse: a    
śaṭʰo naikr̥tikaḥ kṣudro   mitʰyā praśritamānasaḥ
   
śaṭʰo naikr̥tikaḥ kṣudro   mitʰyā praśrita-mānasaḥ /
Halfverse: c    
katʰaṃ daśaratʰena tvaṃ   jātaḥ pāpo mahātmanā
   
katʰaṃ daśaratʰena tvaṃ   jātaḥ pāpo mahātmanā /

Verse: 38 
Halfverse: a    
cʰinnacāritryakakṣyeṇa   satāṃ dʰarmātivartinā
   
cʰinna-cāritrya-kakṣyeṇa   satāṃ dʰarma_ativartinā /
Halfverse: c    
tyaktadʰarmāṅkuśenāhaṃ   nihato rāmahastinā
   
tyakta-dʰarma_aṅkuśena_ahaṃ   nihato rāma-hastinā /

Verse: 39 
Halfverse: a    
dr̥śyamānas tu yudʰyetʰā   mayā yudʰi nr̥pātmaja
   
dr̥śyamānas tu yudʰyetʰā   mayā yudʰi nr̥pa_ātmaja /
Halfverse: c    
adya vaivasvataṃ devaṃ   paśyes tvaṃ nihato mayā
   
adya vaivasvataṃ devaṃ   paśyes tvaṃ nihato mayā /

Verse: 40 
Halfverse: a    
tvayādr̥śyena tu raṇe   nihato 'haṃ durāsadaḥ
   
tvayā_adr̥śyena tu raṇe   nihato_ahaṃ durāsadaḥ /
Halfverse: c    
prasuptaḥ pannageneva   naraḥ pānavaśaṃ gataḥ
   
prasuptaḥ pannagena_iva   naraḥ pāna-vaśaṃ gataḥ / {!}

Verse: 41 
Halfverse: a    
sugrīvapriyakāmena   yad ahaṃ nihatas tvayā
   
sugrīva-priya-kāmena   yad ahaṃ nihatas tvayā /
Halfverse: c    
kaṇṭʰe baddʰvā pradadyāṃ te   'nihataṃ rāvaṇaṃ raṇe
   
kaṇṭʰe baddʰvā pradadyāṃ te_   _anihataṃ rāvaṇaṃ raṇe /

Verse: 42 
Halfverse: a    
nyastāṃ sāgaratoye    pātāle vāpi maitʰilīm
   
nyastāṃ sāgara-toye    pātāle _api maitʰilīm /
Halfverse: c    
jānayeyaṃ tavādeśāc   cʰvetām aśvatarīm iva
   
jānayeyaṃ tava_ādeśāt   śvetām aśvatarīm iva /

Verse: 43 
Halfverse: a    
yuktaṃ yat prapnuyād rājyaṃ   sugrīvaḥ svargate mayi
   
yuktaṃ yat prapnuyād rājyaṃ   sugrīvaḥ svar-gate mayi /
Halfverse: c    
ayuktaṃ yad adʰarmeṇa   tvayāhaṃ nihato raṇe
   
ayuktaṃ yad adʰarmeṇa   tvayā_ahaṃ nihato raṇe /

Verse: 44 
Halfverse: a    
kāmam evaṃvidʰaṃ lokaḥ   kālena viniyujyate
   
kāmam evaṃ-vidʰaṃ lokaḥ   kālena viniyujyate /
Halfverse: c    
kṣamaṃ ced bʰavatā prāptam   uttaraṃ sādʰu cintyatām
   
kṣamaṃ ced bʰavatā prāptam   uttaraṃ sādʰu cintyatām /

Verse: 45 


Halfverse: a    
ity evam uktvā pariśuṣkavaktraḥ    ity evam uktvā pariśuṣkavaktraḥ
   
ity evam uktvā pariśuṣka-vaktraḥ    ity evam uktvā pariśuṣka-vaktraḥ / {Gem}
Halfverse: b    
śarābʰigʰātād vyatʰito mahātmā    śarābʰigʰātād vyatʰito mahātmā
   
śara_abʰigʰātād vyatʰito mahātmā    śara_abʰigʰātād vyatʰito mahātmā / {Gem}
Halfverse: c    
samīkṣya rāmaṃ ravisaṃnikāśaṃ    samīkṣya rāmaṃ ravisaṃnikāśaṃ
   
samīkṣya rāmaṃ ravi-saṃnikāśaṃ    samīkṣya rāmaṃ ravi-saṃnikāśaṃ / {Gem}
Halfverse: d    
tūṣṇīṃ babʰūvāmararājasūnuḥ    tūṣṇīṃ babʰūvāmararājasūnuḥ
   
tūṣṇīṃ babʰūva_amara-rāja-sūnuḥ    tūṣṇīṃ babʰūva_amara-rāja-sūnuḥ / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.