TITUS
Ramayana
Part No. 276
Chapter: 17
Adhyāya
17
Verse: 1
Halfverse: a
tataḥ
śareṇābʰihato
rāmeṇa
raṇakarkaśaḥ
tataḥ
śareṇa
_abʰihato
rāmeṇa
raṇa-karkaśaḥ
/
Halfverse: c
papāta
sahasā
vālī
nikr̥tta
iva
pādapaḥ
papāta
sahasā
vālī
nikr̥tta
iva
pādapaḥ
/
Verse: 2
Halfverse: a
sa
bʰūmau
nyastasarvāṅgas
taptakāñcanabʰūṣaṇaḥ
sa
bʰūmau
nyasta-sarva
_aṅgas
tapta-kāñcana-bʰūṣaṇaḥ
/
Halfverse: c
apatad
devarājasya
muktaraśmir
iva
dʰvajaḥ
apatad
deva-rājasya
mukta-raśmir
iva
dʰvajaḥ
/
Verse: 3
Halfverse: a
tasmin
nipatite
bʰūmau
haryr̥ṣāṇāṃ
gaṇeśvare
tasmin
nipatite
bʰūmau
hary-r̥ṣāṇāṃ
gaṇa
_īśvare
/
Halfverse: c
naṣṭacandram
iva
vyoma
na
vyarājata
bʰūtalam
naṣṭa-candram
iva
vyoma
na
vyarājata
bʰū-talam
/
Verse: 4
Halfverse: a
bʰūmau
nipatitasyāpi
tasya
dehaṃ
mahātmanaḥ
bʰūmau
nipatitasya
_api
tasya
dehaṃ
mahātmanaḥ
/
Halfverse: c
na
śrīr
jahāti
na
prāṇā
na
tejo
na
parākramaḥ
na
śrīr
jahāti
na
prāṇā
na
tejo
na
parākramaḥ
/
Verse: 5
Halfverse: a
śakradattā
varā
mālā
kāñcanī
ratnabʰūṣitā
śakra-dattā
varā
mālā
kāñcanī
ratna-bʰūṣitā
/
Halfverse: c
dadʰāra
harimukʰyasya
prāṇāṃs
tejaḥ
śriyaṃ
ca
sā
dadʰāra
hari-mukʰyasya
prāṇāṃs
tejaḥ
śriyaṃ
ca
sā
/
Verse: 6
Halfverse: a
sa
tayā
mālayā
vīro
haimayā
hariyūtʰapaḥ
sa
tayā
mālayā
vīro
haimayā
hari-yūtʰapaḥ
/
Halfverse: c
saṃdʰyānugataparyantaḥ
payodʰara
ivābʰavat
saṃdʰyā
_anugata-paryantaḥ
payo-dʰara
iva
_abʰavat
/
Verse: 7
Halfverse: a
tasya
mālā
ca
dehaś
ca
marmagʰātī
ca
yaḥ
śaraḥ
tasya
mālā
ca
dehaś
ca
marma-gʰātī
ca
yaḥ
śaraḥ
/
Halfverse: c
tridʰeva
racitā
lakṣmīḥ
patitasyāpi
śobʰate
tridʰā
_iva
racitā
lakṣmīḥ
patitasya
_api
śobʰate
/
Verse: 8
Halfverse: a
tad
astraṃ
tasya
vīrasya
svargamārgaprabʰāvanam
tad
astraṃ
tasya
vīrasya
svarga-mārga-prabʰāvanam
/
Halfverse: c
rāmabāṇāsanakṣiptam
āvahat
paramāṃ
gatim
rāma-bāṇa
_āsana-kṣiptam
āvahat
paramāṃ
gatim
/
Verse: 9
Halfverse: a
taṃ
tatʰā
patitaṃ
saṃkʰye
gatārciṣam
ivānalam
taṃ
tatʰā
patitaṃ
saṃkʰye
gata
_arciṣam
iva
_analam
/
Halfverse: c
yayātim
iva
puṇyānte
devalokāt
paricyutam
yayātim
iva
puṇya
_ante
deva-lokāt
paricyutam
/
Verse: 10
Halfverse: a
ādityam
iva
kālena
yugānte
bʰuvi
pātitam
ādityam
iva
kālena
yuga
_ante
bʰuvi
pātitam
/
Halfverse: c
mahendram
iva
durdʰarṣaṃ
mahendram
iva
duḥsaham
mahā
_indram
iva
durdʰarṣaṃ
mahā
_indram
iva
duḥsaham
/
Verse: 11
Halfverse: a
mahendraputraṃ
patitaṃ
vālinaṃ
hemamālinam
mahā
_indra-putraṃ
patitaṃ
vālinaṃ
hema-mālinam
/
Halfverse: c
siṃhoraskaṃ
mahābāhuṃ
dīptāsyaṃ
harilocanam
siṃha
_uraskaṃ
mahā-bāhuṃ
dīpta
_āsyaṃ
hari-locanam
/
Halfverse: e
lakṣmaṇānugato
rāmo
dadarśopasasarpa
ca
lakṣmaṇa
_anugato
rāmo
dadarśa
_upasasarpa
ca
/
Verse: 12
Halfverse: a
sa
dr̥ṣṭvā
rāgʰavaṃ
vālī
lakṣmaṇaṃ
ca
mahābalam
sa
dr̥ṣṭvā
rāgʰavaṃ
vālī
lakṣmaṇaṃ
ca
mahā-balam
/
Halfverse: c
abravīt
praśritaṃ
vākyaṃ
paruṣaṃ
dʰarmasaṃhitam
abravīt
praśritaṃ
vākyaṃ
paruṣaṃ
dʰarma-saṃhitam
/
Verse: 13
Halfverse: a
parāṅmukʰavadʰaṃ
kr̥tvā
ko
nu
prāptas
tvayā
guṇaḥ
parāṅ-mukʰa-vadʰaṃ
kr̥tvā
ko
nu
prāptas
tvayā
guṇaḥ
/
Halfverse: c
yad
ahaṃ
yuddʰasaṃrabdʰas
tvatkr̥te
nidʰanaṃ
gataḥ
yad
ahaṃ
yuddʰa-saṃrabdʰas
tvat-kr̥te
nidʰanaṃ
gataḥ
/
Verse: 14
Halfverse: a
kulīnaḥ
sattvasaṃpannas
tejasvī
caritavrataḥ
kulīnaḥ
sattva-saṃpannas
tejasvī
carita-vrataḥ
/
Halfverse: c
rāmaḥ
karuṇavedī
ca
prajānāṃ
ca
hite
rataḥ
rāmaḥ
karuṇa-vedī
ca
prajānāṃ
ca
hite
rataḥ
/
Verse: 15
Halfverse: a
sānukrośo
mahotsāhaḥ
samayajño
dr̥ḍʰavrataḥ
sānukrośo
mahā
_utsāhaḥ
sama-yajño
dr̥ḍʰa-vrataḥ
/
Halfverse: c
iti
te
sarvabʰūtāni
katʰayanti
yaśo
bʰuvi
iti
te
sarva-bʰūtāni
katʰayanti
yaśo
bʰuvi
/
Verse: 16
Halfverse: a
tān
guṇān
saṃpradʰāryāham
agryaṃ
cābʰijanaṃ
tava
tān
guṇān
saṃpradʰārya
_aham
agryaṃ
ca
_abʰijanaṃ
tava
/
Halfverse: c
tārayā
pratiṣiddʰaḥ
san
sugrīveṇa
samāgataḥ
tārayā
pratiṣiddʰaḥ
san
sugrīveṇa
samāgataḥ
/
Verse: 17
Halfverse: a
na
mām
anyena
saṃrabdʰaṃ
pramattaṃ
veddʰum
arhasi
na
mām
anyena
saṃrabdʰaṃ
pramattaṃ
veddʰum
arhasi
/
Halfverse: c
iti
me
buddʰir
utpannā
babʰūvādarśane
tava
iti
me
buddʰir
utpannā
babʰūva
_adarśane
tava
/
Verse: 18
Halfverse: a
na
tvāṃ
vinihatātmānaṃ
dʰarmadʰvajam
adʰārmikam
na
tvāṃ
vinihata
_ātmānaṃ
dʰarma-dʰvajam
adʰārmikam
/
Halfverse: c
jāne
pāpasamācāraṃ
tr̥ṇaiḥ
kūpam
ivāvr̥tam
jāne
pāpa-samācāraṃ
tr̥ṇaiḥ
kūpam
iva
_āvr̥tam
/
Verse: 19
Halfverse: a
satāṃ
veṣadʰaraṃ
pāpaṃ
praccʰannam
iva
pāvakam
satāṃ
veṣa-dʰaraṃ
pāpaṃ
praccʰannam
iva
pāvakam
/
Halfverse: c
nāhaṃ
tvām
abʰijānāni
dʰarmaccʰadmābʰisaṃvr̥tam
na
_ahaṃ
tvām
abʰijānāni
dʰarmac-cʰadma
_abʰisaṃvr̥tam
/
Verse: 20
Halfverse: a
viṣaye
vā
pure
vā
te
yadā
nāpakaromy
aham
viṣaye
vā
pure
vā
te
yadā
na
_apakaromy
aham
/
Halfverse: c
na
ca
tvāṃ
pratijāne
'haṃ
kasmāt
tvaṃ
haṃsy
akilbiṣam
na
ca
tvāṃ
pratijāne
_ahaṃ
kasmāt
tvaṃ
haṃsy
akilbiṣam
/
Verse: 21
Halfverse: a
pʰalamūlāśanaṃ
nityaṃ
vānaraṃ
vanagocaram
pʰala-mūla
_aśanaṃ
nityaṃ
vānaraṃ
vana-gocaram
/
Halfverse: c
mām
ihāpratiyudʰyantam
anyena
ca
samāgatam
mām
iha
_apratiyudʰyantam
anyena
ca
samāgatam
/
Verse: 22
Halfverse: a
tvaṃ
narādʰipateḥ
putraḥ
pratītaḥ
priyadarśanaḥ
tvaṃ
nara
_adʰipateḥ
putraḥ
pratītaḥ
priya-darśanaḥ
/
Halfverse: c
liṅgam
apy
asti
te
rājan
dr̥śyate
dʰarmasaṃhitam
liṅgam
apy
asti
te
rājan
dr̥śyate
dʰarma-saṃhitam
/
Verse: 23
Halfverse: a
kaḥ
kṣatriyakule
jātaḥ
śrutavān
naṣṭasaṃśayaḥ
kaḥ
kṣatriya-kule
jātaḥ
śrutavān
naṣṭa-saṃśayaḥ
/
Halfverse: c
dʰarmaliṅga
praticcʰannaḥ
krūraṃ
karma
samācaret
dʰarma-liṅga
praticcʰannaḥ
krūraṃ
karma
samācaret
/
Verse: 24
Halfverse: a
rāma
rājakule
jāto
dʰarmavān
iti
viśrutaḥ
rāma
rāja-kule
jāto
dʰarmavān
iti
viśrutaḥ
/
Halfverse: c
abʰavyo
bʰavyarūpeṇa
kimartʰaṃ
paridʰāvasi
abʰavyo
bʰavya-rūpeṇa
kim-artʰaṃ
paridʰāvasi
/
Verse: 25
Halfverse: a
sāma
dānaṃ
kṣamā
dʰarmaḥ
satyaṃ
dʰr̥tiparākramau
sāma
dānaṃ
kṣamā
dʰarmaḥ
satyaṃ
dʰr̥ti-parākramau
/
Halfverse: c
pārtʰivānāṃ
guṇā
rājan
daṇḍaś
cāpy
apakāriṣu
pārtʰivānāṃ
guṇā
rājan
daṇḍaś
ca
_apy
apakāriṣu
/
Verse: 26
Halfverse: a
vayaṃ
vanacarā
rāma
mr̥gā
mūlapʰalāśanāḥ
vayaṃ
vana-carā
rāma
mr̥gā
mūla-pʰala
_aśanāḥ
/
Halfverse: c
eṣā
prakr̥tir
asmākaṃ
puruṣas
tvaṃ
nareśvaraḥ
eṣā
prakr̥tir
asmākaṃ
puruṣas
tvaṃ
nara
_īśvaraḥ
/
Verse: 27
Halfverse: a
bʰūmir
hiraṇyaṃ
rūpyaṃ
ca
nigrahe
kāraṇāni
ca
bʰūmir
hiraṇyaṃ
rūpyaṃ
ca
nigrahe
kāraṇāni
ca
/
Halfverse: c
tatra
kas
te
vane
lobʰo
madīyeṣu
pʰaleṣu
vā
tatra
kas
te
vane
lobʰo
madīyeṣu
pʰaleṣu
vā
/
Verse: 28
Halfverse: a
nayaś
ca
vinayaś
cobʰau
nigrahānugrahāv
api
nayaś
ca
vinayaś
ca
_ubʰau
nigraha
_anugrahāv
api
/
Halfverse: c
rājavr̥ttir
asaṃkīrṇā
na
nr̥pāḥ
kāmavr̥ttayaḥ
rāja-vr̥ttir
asaṃkīrṇā
na
nr̥pāḥ
kāma-vr̥ttayaḥ
/
Verse: 29
Halfverse: a
tvaṃ
tu
kāmapradʰānaś
ca
kopanaś
cānavastʰitaḥ
tvaṃ
tu
kāma-pradʰānaś
ca
kopanaś
ca
_anavastʰitaḥ
/
Halfverse: c
rājavr̥ttaiś
ca
saṃkīrṇaḥ
śarāsanaparāyaṇaḥ
rāja-vr̥ttaiś
ca
saṃkīrṇaḥ
śara
_āsana-parāyaṇaḥ
/
Verse: 30
Halfverse: a
na
te
'sty
apacitir
dʰarme
nārtʰe
buddʰir
avastʰitā
na
te
_asty
apacitir
dʰarme
na
_artʰe
buddʰir
avastʰitā
/
Halfverse: c
indriyaiḥ
kāmavr̥ttaḥ
san
kr̥ṣyase
manujeśvara
indriyaiḥ
kāma-vr̥ttaḥ
san
kr̥ṣyase
manuja
_īśvara
/
Verse: 31
Halfverse: a
hatvā
bāṇena
kākutstʰa
mām
ihānaparādʰinam
hatvā
bāṇena
kākutstʰa
mām
iha
_anaparādʰinam
/
Halfverse: c
kiṃ
vakṣyasi
satāṃ
madʰye
karma
kr̥tvā
jugupsitam
kiṃ
vakṣyasi
satāṃ
madʰye
karma
kr̥tvā
jugupsitam
/
Verse: 32
Halfverse: a
rājahā
brahmahā
gogʰnaś
coraḥ
prāṇivadʰe
rataḥ
rājahā
brahmahā
gogʰnaś
coraḥ
prāṇi-vadʰe
rataḥ
/
Halfverse: c
nāstikaḥ
parivettā
ca
sarve
nirayagāminaḥ
nāstikaḥ
parivettā
ca
sarve
niraya-gāminaḥ
/
Verse: 33
Halfverse: a
adʰāryaṃ
carma
me
sadbʰī
romāṇy
astʰi
ca
varjitam
adʰāryaṃ
carma
me
sadbʰī
romāṇy
astʰi
ca
varjitam
/
Halfverse: c
abʰakṣyāṇi
ca
māṃsāni
tvadvidʰair
dʰarmacāribʰiḥ
abʰakṣyāṇi
ca
māṃsāni
tvad-vidʰair
dʰarma-cāribʰiḥ
/
Verse: 34
Halfverse: a
pañca
pañcanakʰā
bʰakṣyā
brahmakṣatreṇa
rāgʰava
pañca
pañca-nakʰā
bʰakṣyā
brahma-kṣatreṇa
rāgʰava
/
Halfverse: c
śalyakaḥ
śvāvidʰo
godʰā
śaśaḥ
kūrmaś
ca
pañcamaḥ
śalyakaḥ
śvā-vidʰo
godʰā
śaśaḥ
kūrmaś
ca
pañcamaḥ
/
Verse: 35
Halfverse: a
carma
cāstʰi
ca
me
rājan
na
spr̥śanti
manīṣiṇaḥ
carma
ca
_astʰi
ca
me
rājan
na
spr̥śanti
manīṣiṇaḥ
/
Halfverse: c
abʰakṣyāṇi
ca
māṃsāni
so
'haṃ
pañcanakʰo
hataḥ
abʰakṣyāṇi
ca
māṃsāni
so
_ahaṃ
pañca-nakʰo
hataḥ
/
Verse: 36
Halfverse: a
tvayā
nātʰena
kākutstʰa
na
sanātʰā
vasuṃdʰarā
tvayā
nātʰena
kākutstʰa
na
sanātʰā
vasuṃ-dʰarā
/
Halfverse: c
pramadā
śīlasaṃpannā
dʰūrtena
patitā
yatʰā
pramadā
śīla-saṃpannā
dʰūrtena
patitā
yatʰā
/
Verse: 37
Halfverse: a
śaṭʰo
naikr̥tikaḥ
kṣudro
mitʰyā
praśritamānasaḥ
śaṭʰo
naikr̥tikaḥ
kṣudro
mitʰyā
praśrita-mānasaḥ
/
Halfverse: c
katʰaṃ
daśaratʰena
tvaṃ
jātaḥ
pāpo
mahātmanā
katʰaṃ
daśaratʰena
tvaṃ
jātaḥ
pāpo
mahātmanā
/
Verse: 38
Halfverse: a
cʰinnacāritryakakṣyeṇa
satāṃ
dʰarmātivartinā
cʰinna-cāritrya-kakṣyeṇa
satāṃ
dʰarma
_ativartinā
/
Halfverse: c
tyaktadʰarmāṅkuśenāhaṃ
nihato
rāmahastinā
tyakta-dʰarma
_aṅkuśena
_ahaṃ
nihato
rāma-hastinā
/
Verse: 39
Halfverse: a
dr̥śyamānas
tu
yudʰyetʰā
mayā
yudʰi
nr̥pātmaja
dr̥śyamānas
tu
yudʰyetʰā
mayā
yudʰi
nr̥pa
_ātmaja
/
Halfverse: c
adya
vaivasvataṃ
devaṃ
paśyes
tvaṃ
nihato
mayā
adya
vaivasvataṃ
devaṃ
paśyes
tvaṃ
nihato
mayā
/
Verse: 40
Halfverse: a
tvayādr̥śyena
tu
raṇe
nihato
'haṃ
durāsadaḥ
tvayā
_adr̥śyena
tu
raṇe
nihato
_ahaṃ
durāsadaḥ
/
Halfverse: c
prasuptaḥ
pannageneva
naraḥ
pānavaśaṃ
gataḥ
prasuptaḥ
pannagena
_iva
naraḥ
pāna-vaśaṃ
gataḥ
/
{!}
Verse: 41
Halfverse: a
sugrīvapriyakāmena
yad
ahaṃ
nihatas
tvayā
sugrīva-priya-kāmena
yad
ahaṃ
nihatas
tvayā
/
Halfverse: c
kaṇṭʰe
baddʰvā
pradadyāṃ
te
'nihataṃ
rāvaṇaṃ
raṇe
kaṇṭʰe
baddʰvā
pradadyāṃ
te
_
_anihataṃ
rāvaṇaṃ
raṇe
/
Verse: 42
Halfverse: a
nyastāṃ
sāgaratoye
vā
pātāle
vāpi
maitʰilīm
nyastāṃ
sāgara-toye
vā
pātāle
vā
_api
maitʰilīm
/
Halfverse: c
jānayeyaṃ
tavādeśāc
cʰvetām
aśvatarīm
iva
jānayeyaṃ
tava
_ādeśāt
śvetām
aśvatarīm
iva
/
Verse: 43
Halfverse: a
yuktaṃ
yat
prapnuyād
rājyaṃ
sugrīvaḥ
svargate
mayi
yuktaṃ
yat
prapnuyād
rājyaṃ
sugrīvaḥ
svar-gate
mayi
/
Halfverse: c
ayuktaṃ
yad
adʰarmeṇa
tvayāhaṃ
nihato
raṇe
ayuktaṃ
yad
adʰarmeṇa
tvayā
_ahaṃ
nihato
raṇe
/
Verse: 44
Halfverse: a
kāmam
evaṃvidʰaṃ
lokaḥ
kālena
viniyujyate
kāmam
evaṃ-vidʰaṃ
lokaḥ
kālena
viniyujyate
/
Halfverse: c
kṣamaṃ
ced
bʰavatā
prāptam
uttaraṃ
sādʰu
cintyatām
kṣamaṃ
ced
bʰavatā
prāptam
uttaraṃ
sādʰu
cintyatām
/
Verse: 45
Halfverse: a
ity
evam
uktvā
pariśuṣkavaktraḥ
ity
evam
uktvā
pariśuṣkavaktraḥ
ity
evam
uktvā
pariśuṣka-vaktraḥ
ity
evam
uktvā
pariśuṣka-vaktraḥ
/
{Gem}
Halfverse: b
śarābʰigʰātād
vyatʰito
mahātmā
śarābʰigʰātād
vyatʰito
mahātmā
śara
_abʰigʰātād
vyatʰito
mahātmā
śara
_abʰigʰātād
vyatʰito
mahātmā
/
{Gem}
Halfverse: c
samīkṣya
rāmaṃ
ravisaṃnikāśaṃ
samīkṣya
rāmaṃ
ravisaṃnikāśaṃ
samīkṣya
rāmaṃ
ravi-saṃnikāśaṃ
samīkṣya
rāmaṃ
ravi-saṃnikāśaṃ
/
{Gem}
Halfverse: d
tūṣṇīṃ
babʰūvāmararājasūnuḥ
tūṣṇīṃ
babʰūvāmararājasūnuḥ
tūṣṇīṃ
babʰūva
_amara-rāja-sūnuḥ
tūṣṇīṃ
babʰūva
_amara-rāja-sūnuḥ
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.