TITUS
Ramayana
Part No. 277
Previous part

Chapter: 18 
Adhyāya 18


Verse: 1 
Halfverse: a    ity uktaḥ praśritaṃ vākyaṃ   dʰarmārtʰasahitaṃ hitam
   
ity uktaḥ praśritaṃ vākyaṃ   dʰarma_artʰa-sahitaṃ hitam /
Halfverse: c    
paruṣaṃ vālinā rāmo   nihatena vicetasā
   
paruṣaṃ vālinā rāmo   nihatena vicetasā /

Verse: 2 
Halfverse: a    
taṃ niṣprabʰam ivādityaṃ   muktatoyam ivāmbudam
   
taṃ niṣprabʰam iva_ādityaṃ   mukta-toyam iva_ambudam /
Halfverse: c    
uktavākyaṃ hariśreṣṭʰam   upaśāntam ivānalam
   
ukta-vākyaṃ hari-śreṣṭʰam   upaśāntam iva_analam /

Verse: 3 
Halfverse: a    
dʰarmārtʰaguṇasaṃpannaṃ   harīśvaram anuttamam
   
dʰarma_artʰa-guṇa-saṃpannaṃ   hari_īśvaram anuttamam /
Halfverse: c    
adʰikṣiptas tadā rāmaḥ   paścād vālinam abravīt
   
adʰikṣiptas tadā rāmaḥ   paścād vālinam abravīt /

Verse: 4 
Halfverse: a    
dʰarmam artʰaṃ ca kāmaṃ ca   samayaṃ cāpi laukikam
   
dʰarmam artʰaṃ ca kāmaṃ ca   samayaṃ ca_api laukikam /
Halfverse: c    
avijñāya katʰaṃ bālyān   mām ihādya vigarhase
   
avijñāya katʰaṃ bālyān   mām iha_adya vigarhase /

Verse: 5 
Halfverse: a    
apr̥ṣṭvā buddʰisaṃpannān   vr̥ddʰān ācāryasaṃmatān
   
apr̥ṣṭvā buddʰi-saṃpannān   vr̥ddʰān ācārya-saṃmatān /
Halfverse: c    
saumya vānaracāpalyāt   tvaṃ māṃ vaktum iheccʰasi
   
saumya vānara-cāpalyāt   tvaṃ māṃ vaktum iha_iccʰasi /

Verse: 6 
Halfverse: a    
ikṣvākūṇām iyaṃ bʰūmiḥ   saśailavanakānanā
   
ikṣvākūṇām iyaṃ bʰūmiḥ   saśaila-vana-kānanā /
Halfverse: c    
mr̥gapakṣimanuṣyāṇāṃ   nigrahānugrahāv api
   
mr̥ga-pakṣi-manuṣyāṇāṃ   nigraha_anugrahāv api /

Verse: 7 
Halfverse: a    
tāṃ pālayati dʰarmātmā   bʰarataḥ satyavāg r̥juḥ
   
tāṃ pālayati dʰarma_ātmā   bʰarataḥ satya-vāg r̥juḥ /
Halfverse: c    
dʰarmakāmārtʰatattvajño   nigrahānugrahe rataḥ
   
dʰarma-kāma_artʰa-tattvajño   nigraha_anugrahe rataḥ /

Verse: 8 
Halfverse: a    
nayaś ca vinayaś cobʰau   yasmin satyaṃ ca sustʰitam
   
nayaś ca vinayaś ca_ubʰau   yasmin satyaṃ ca sustʰitam /
Halfverse: c    
vikramaś ca yatʰā dr̥ṣṭaḥ   sa rājā deśakālavit
   
vikramaś ca yatʰā dr̥ṣṭaḥ   sa rājā deśa-kālavit /

Verse: 9 
Halfverse: a    
tasya dʰarmakr̥tādeśā   vayam anye ca pārtʰivaḥ
   
tasya dʰarma-kr̥ta_ādeśā   vayam anye ca pārtʰivaḥ /
Halfverse: c    
carāmo vasudʰāṃ kr̥tsnāṃ   dʰarmasaṃtānam iccʰavaḥ
   
carāmo vasudʰāṃ kr̥tsnāṃ   dʰarma-saṃtānam iccʰavaḥ /

Verse: 10 
Halfverse: a    
tasmin nr̥patiśārdūla   bʰarate dʰarmavatsale
   
tasmin nr̥pati-śārdūla   bʰarate dʰarma-vatsale /
Halfverse: c    
pālayaty akʰilāṃ bʰūmiṃ   kaś cared dʰarmanigraham
   
pālayaty akʰilāṃ bʰūmiṃ   kaś cared dʰarma-nigraham /

Verse: 11 
Halfverse: a    
te vayaṃ mārgavibʰraṣṭaṃ   svadʰarme parame stʰitāḥ
   
te vayaṃ mārga-vibʰraṣṭaṃ   svadʰarme parame stʰitāḥ /
Halfverse: c    
bʰaratājñāṃ puraskr̥tya   nigr̥hṇīmo yatʰāvidʰi
   
bʰarata_ājñāṃ puras-kr̥tya   nigr̥hṇīmo yatʰā-vidʰi /

Verse: 12 
Halfverse: a    
tvaṃ tu saṃkliṣṭadʰarmā ca   karmaṇā ca vigarhitaḥ
   
tvaṃ tu saṃkliṣṭa-dʰarmā ca   karmaṇā ca vigarhitaḥ /
Halfverse: c    
kāmatantrapradʰānaś ca   na stʰito rājavartmani
   
kāma-tantra-pradʰānaś ca   na stʰito rāja-vartmani /

Verse: 13 
Halfverse: a    
jyeṣṭʰo bʰrātā pitā caiva   yaś ca vidyāṃ prayaccʰati
   
jyeṣṭʰo bʰrātā pitā caiva   yaś ca vidyāṃ prayaccʰati /
Halfverse: c    
trayas te pitaro jñeyā   dʰarme ca patʰi vartinaḥ
   
trayas te pitaro jñeyā   dʰarme ca patʰi vartinaḥ /

Verse: 14 
Halfverse: a    
yavīyān ātmanaḥ putraḥ   śiṣyaś cāpi guṇoditaḥ
   
yavīyān ātmanaḥ putraḥ   śiṣyaś ca_api guṇa_uditaḥ /
Halfverse: c    
putravat te trayaś cintyā   dʰarmaś ced atra kāraṇam
   
putravat te trayaś cintyā   dʰarmaś ced atra kāraṇam /

Verse: 15 
Halfverse: a    
sūkṣmaḥ paramadurjñeyaḥ   satāṃ dʰarmaḥ plavaṃgama
   
sūkṣmaḥ parama-durjñeyaḥ   satāṃ dʰarmaḥ plavaṃ-gama /
Halfverse: c    
hr̥distʰaḥ sarvabʰūtānām   ātmā veda śubʰāśubʰam
   
hr̥distʰaḥ sarva-bʰūtānām   ātmā veda śubʰa_aśubʰam /

Verse: 16 
Halfverse: a    
capalaś capalaiḥ sārdʰaṃ   vānarair akr̥tātmabʰiḥ
   
capalaś capalaiḥ sārdʰaṃ   vānarair akr̥ta_ātmabʰiḥ /
Halfverse: c    
jātyandʰa iva jātyandʰair   mantrayan drakṣyase nu kim
   
jāty-andʰa iva jāty-andʰair   mantrayan drakṣyase nu kim /

Verse: 17 
Halfverse: a    
ahaṃ tu vyaktatām asya   vacanasya bravīmi te
   
ahaṃ tu vyaktatām asya   vacanasya bravīmi te /
Halfverse: c    
na hi māṃ kevalaṃ roṣāt   tvaṃ vigarhitum arhasi
   
na hi māṃ kevalaṃ roṣāt   tvaṃ vigarhitum arhasi /

Verse: 18 
Halfverse: a    
tad etat kāraṇaṃ paśya   yadartʰaṃ tvaṃ mayā hataḥ
   
tad etat kāraṇaṃ paśya   yad-artʰaṃ tvaṃ mayā hataḥ /
Halfverse: c    
bʰrātur vartasi bʰāryāyāṃ   tyaktvā dʰarmaṃ sanātanam
   
bʰrātur vartasi bʰāryāyāṃ   tyaktvā dʰarmaṃ sanātanam /

Verse: 19 
Halfverse: a    
asya tvaṃ dʰaramāṇasya   sugrīvasya mahātmanaḥ
   
asya tvaṃ dʰaramāṇasya   sugrīvasya mahātmanaḥ /
Halfverse: c    
rumāyāṃ vartase kāmāt   snuṣāyāṃ pāpakarmakr̥t
   
rumāyāṃ vartase kāmāt   snuṣāyāṃ pāpa-karmakr̥t /

Verse: 20 
Halfverse: a    
tad vyatītasya te dʰarmāt   kāmavr̥ttasya vānara
   
tad vyatītasya te dʰarmāt   kāma-vr̥ttasya vānara /
Halfverse: c    
bʰrātr̥bʰāryābʰimarśe 'smin   daṇḍo 'yaṃ pratipāditaḥ
   
bʰrātr̥-bʰāryā_abʰimarśe_asmin   daṇḍo_ayaṃ pratipāditaḥ /

Verse: 21 
Halfverse: a    
na hi dʰarmaviruddʰasya   lokavr̥ttād apeyuṣaḥ
   
na hi dʰarma-viruddʰasya   loka-vr̥ttād apeyuṣaḥ /
Halfverse: c    
daṇḍād anyatra paśyāmi   nigrahaṃ hariyūtʰapa
   
daṇḍād anyatra paśyāmi   nigrahaṃ hari-yūtʰapa /

Verse: 22 
Halfverse: a    
aurasīṃ bʰaginīṃ vāpi   bʰāryāṃ vāpy anujasya yaḥ
   
aurasīṃ bʰaginīṃ _api   bʰāryāṃ _apy anujasya yaḥ /
Halfverse: c    
pracareta naraḥ kāmāt   tasya daṇḍo vadʰaḥ smr̥taḥ
   
pracareta naraḥ kāmāt   tasya daṇḍo vadʰaḥ smr̥taḥ /

Verse: 23 
Halfverse: a    
bʰaratas tu mahīpālo   vayaṃ tv ādeśavartinaḥ
   
bʰaratas tu mahī-pālo   vayaṃ tv ādeśa-vartinaḥ /
Halfverse: c    
tvaṃ ca dʰarmād atikrāntaḥ   katʰaṃ śakyam upekṣitum
   
tvaṃ ca dʰarmād atikrāntaḥ   katʰaṃ śakyam upekṣitum /

Verse: 24 
Halfverse: a    
gurudʰarmavyatikrāntaṃ   prājño dʰarmeṇa pālayan
   
guru-dʰarma-vyatikrāntaṃ   prājño dʰarmeṇa pālayan /
Halfverse: c    
bʰarataḥ kāmavr̥ttānāṃ   nigrahe paryavastʰitaḥ
   
bʰarataḥ kāma-vr̥ttānāṃ   nigrahe paryavastʰitaḥ /

Verse: 25 
Halfverse: a    
vayaṃ tu bʰaratādeśaṃ   vidʰiṃ kr̥tvā harīśvara
   
vayaṃ tu bʰarata_ādeśaṃ   vidʰiṃ kr̥tvā hari_īśvara /
Halfverse: c    
tvadvidʰān bʰinnamaryādān   niyantuṃ paryavastʰitāḥ
   
tvad-vidʰān bʰinna-maryādān   niyantuṃ paryavastʰitāḥ /

Verse: 26 
Halfverse: a    
sugrīveṇa ca me sakʰyaṃ   lakṣmaṇena yatʰā tatʰā
   
sugrīveṇa ca me sakʰyaṃ   lakṣmaṇena yatʰā tatʰā /
Halfverse: c    
dārarājyanimittaṃ ca   niḥśreyasi rataḥ sa me
   
dāra-rājya-nimittaṃ ca   niḥśreyasi rataḥ sa me /

Verse: 27 
Halfverse: a    
pratijñā ca mayā dattā   tadā vānarasaṃnidʰau
   
pratijñā ca mayā dattā   tadā vānara-saṃnidʰau /
Halfverse: c    
pratijñā ca katʰaṃ śakyā   madvidʰenānavekṣitum
   
pratijñā ca katʰaṃ śakyā   mad-vidʰena_anavekṣitum /

Verse: 28 
Halfverse: a    
tad ebʰiḥ kāraṇaiḥ sarvair   mahadbʰir dʰarmasaṃhitaiḥ
   
tad ebʰiḥ kāraṇaiḥ sarvair   mahadbʰir dʰarma-saṃhitaiḥ /
Halfverse: c    
śāsanaṃ tava yad yuktaṃ   tad bʰavān anumanyatām
   
śāsanaṃ tava yad yuktaṃ   tad bʰavān anumanyatām /

Verse: 29 
Halfverse: a    
sarvatʰā dʰarma ity eva   draṣṭavyas tava nigrahaḥ
   
sarvatʰā dʰarma ity eva   draṣṭavyas tava nigrahaḥ /
Halfverse: c    
vayasyasyopakartavyaṃ   dʰarmam evānupaśyatā
   
vayasyasya_upakartavyaṃ   dʰarmam eva_anupaśyatā /

Verse: 30 
Halfverse: a    
rājabʰir dʰr̥tadaṇḍās tu   kr̥tvā pāpāni mānavāḥ
   
rājabʰir dʰr̥ta-daṇḍās tu   kr̥tvā pāpāni mānavāḥ /
Halfverse: c    
nirmalāḥ svargam āyānti   santaḥ sukr̥tino yatʰā
   
nirmalāḥ svargam āyānti   santaḥ sukr̥tino yatʰā /

Verse: 31 
Halfverse: a    
āryeṇa mama māndʰātrā   vyasanaṃ gʰoram īpsitam
   
āryeṇa mama māndʰātrā   vyasanaṃ gʰoram īpsitam /
Halfverse: c    
śramaṇena kr̥te pāpe   yatʰā pāpaṃ kr̥taṃ tvayā
   
śramaṇena kr̥te pāpe   yatʰā pāpaṃ kr̥taṃ tvayā /

Verse: 32 
Halfverse: a    
anyair api kr̥taṃ pāpaṃ   pramattair vasudʰādʰipaiḥ
   
anyair api kr̥taṃ pāpaṃ   pramattair vasudʰā_adʰipaiḥ /
Halfverse: c    
prāyaścittaṃ ca kurvanti   tena tac cʰāmyate rajaḥ
   
prāyaś-cittaṃ ca kurvanti   tena tat śāmyate rajaḥ /

Verse: 33 
Halfverse: a    
tad alaṃ paritāpena   dʰarmataḥ parikalpitaḥ
   
tad alaṃ paritāpena   dʰarmataḥ parikalpitaḥ /
Halfverse: c    
vadʰo vānaraśārdūla   na vayaṃ svavaśe stʰitāḥ
   
vadʰo vānara-śārdūla   na vayaṃ sva-vaśe stʰitāḥ /

Verse: 34 
Halfverse: a    
vāgurābʰiś ca pāśaiś ca   kūṭaiś ca vividʰair narāḥ
   
vāgurābʰiś ca pāśaiś ca   kūṭaiś ca vividʰair narāḥ /
Halfverse: c    
praticcʰannāś ca dr̥śyāś ca   gr̥hṇanti subahūn mr̥gān
   
praticcʰannāś ca dr̥śyāś ca   gr̥hṇanti subahūn mr̥gān /
Halfverse: e    
pradʰāvitān vitrastān   visrabdʰān ativiṣṭʰitān
   
pradʰāvitān vitrastān   visrabdʰān ativiṣṭʰitān /

Verse: 35 
Halfverse: a    
pramattān apramattān    narā māṃsārtʰino bʰr̥śam
   
pramattān apramattān    narā māṃsa_artʰino bʰr̥śam /
Halfverse: c    
vidʰyanti vimukʰāṃś cāpi   na ca doṣo 'tra vidyate
   
vidʰyanti vimukʰāṃś ca_api   na ca doṣo_atra vidyate /

Verse: 36 
Halfverse: a    
yānti rājarṣayaś cātra   mr̥gayāṃ dʰarmakovidāḥ
   
yānti rāja-r̥ṣayaś ca_atra   mr̥gayāṃ dʰarma-kovidāḥ /
Halfverse: c    
tasmāt tvaṃ nihato yuddʰe   mayā bāṇena vānara
   
tasmāt tvaṃ nihato yuddʰe   mayā bāṇena vānara /
Halfverse: e    
ayudʰyan pratiyudʰyan    yasmāc cʰākʰāmr̥go hy asi
   
ayudʰyan pratiyudʰyan    yasmāt śākʰā-mr̥go hy asi /

Verse: 37 
Halfverse: a    
durlabʰasya ca dʰarmasya   jīvitasya śubʰasya ca
   
durlabʰasya ca dʰarmasya   jīvitasya śubʰasya ca /
Halfverse: c    
rājāno vānaraśreṣṭʰa   pradātāro na saṃśayaḥ
   
rājāno vānara-śreṣṭʰa   pradātāro na saṃśayaḥ /

Verse: 38 
Halfverse: a    
tān na hiṃsyān na cākrośen   nākṣipen nāpriyaṃ vadet
   
tān na hiṃsyān na ca_ākrośen   na_ākṣipen na_apriyaṃ vadet /
Halfverse: c    
devā mānuṣarūpeṇa   caranty ete mahītale
   
devā mānuṣa-rūpeṇa   caranty ete mahī-tale / {!}

Verse: 39 
Halfverse: a    
tvaṃ tu dʰarmam avijñāya   kevalaṃ roṣam āstʰitaḥ
   
tvaṃ tu dʰarmam avijñāya   kevalaṃ roṣam āstʰitaḥ /
Halfverse: c    
pradūṣayasi māṃ dʰarme   pitr̥paitāmahe stʰitam
   
pradūṣayasi māṃ dʰarme   pitr̥-paitāmahe stʰitam /

Verse: 40 
Halfverse: a    
evam uktas tu rāmeṇa   vālī pravyatʰito bʰr̥śam
   
evam uktas tu rāmeṇa   vālī pravyatʰito bʰr̥śam /
Halfverse: c    
pratyuvāca tato rāmaṃ   prāñjalir vānareśvaraḥ
   
pratyuvāca tato rāmaṃ   prāñjalir vānara_īśvaraḥ /

Verse: 41 
Halfverse: a    
yat tvam āttʰa naraśreṣṭʰa   tad evaṃ nātra saṃśayaḥ
   
yat tvam āttʰa nara-śreṣṭʰa   tad evaṃ na_atra saṃśayaḥ /
Halfverse: c    
prativaktuṃ prakr̥ṣṭe hi   nāpakr̥ṣṭas tu śaknuyāt
   
prativaktuṃ prakr̥ṣṭe hi   na_apakr̥ṣṭas tu śaknuyāt /

Verse: 42 
Halfverse: a    
yad ayuktaṃ mayā pūrvaṃ   pramādād vākyam apriyam
   
yad ayuktaṃ mayā pūrvaṃ   pramādād vākyam apriyam /
Halfverse: c    
tatrāpi kʰalu me doṣaṃ   kartuṃ nārhasi rāgʰava
   
tatra_api kʰalu me doṣaṃ   kartuṃ na_arhasi rāgʰava /

Verse: 43 
Halfverse: a    
tvaṃ hi dr̥ṣṭārtʰatattvajñaḥ   prajānāṃ ca hite rataḥ
   
tvaṃ hi dr̥ṣṭa_artʰa-tattvajñaḥ   prajānāṃ ca hite rataḥ /
Halfverse: c    
kāryakāraṇasiddʰau te   prasannā buddʰir avyayā
   
kārya-kāraṇa-siddʰau te   prasannā buddʰir avyayā /

Verse: 44 
Halfverse: a    
mām apy avagataṃ dʰarmād   vyatikrāntapuraskr̥tam
   
mām apy avagataṃ dʰarmād   vyatikrānta-puras-kr̥tam /
Halfverse: c    
dʰarmasaṃhitayā vācā   dʰarmajña paripālaya
   
dʰarma-saṃhitayā vācā   dʰarmajña paripālaya /

Verse: 45 
Halfverse: a    
bāṣpasaṃruddʰakaṇṭʰas tu   vālī sārtaravaḥ śanaiḥ
   
bāṣpa-saṃruddʰa-kaṇṭʰas tu   vālī sārta-ravaḥ śanaiḥ /
Halfverse: c    
uvāca rāmaṃ saṃprekṣya   paṅkalagna iva dvipaḥ
   
uvāca rāmaṃ saṃprekṣya   paṅka-lagna iva dvipaḥ /

Verse: 46 
Halfverse: a    
na tv ātmānam ahaṃ śoce   na tārāṃ nāpi bāndʰavān
   
na tv ātmānam ahaṃ śoce   na tārāṃ na_api bāndʰavān /
Halfverse: c    
yatʰā putraṃ guṇaśreṣṭʰam   aṅgadaṃ kanakāṅgadam
   
yatʰā putraṃ guṇa-śreṣṭʰam   aṅgadaṃ kanaka_aṅgadam /

Verse: 47 
Halfverse: a    
sa mamādarśanād dīno   bālyāt prabʰr̥ti lālitaḥ
   
sa mama_adarśanād dīno   bālyāt prabʰr̥ti lālitaḥ /
Halfverse: c    
taṭāka iva pītāmbur   upaśoṣaṃ gamiṣyati
   
taṭāka iva pīta_ambur   upaśoṣaṃ gamiṣyati /

Verse: 48 
Halfverse: a    
sugrīve cāṅgade caiva   vidʰatsva matim uttamām
   
sugrīve ca_aṅgade caiva   vidʰatsva matim uttamām /
Halfverse: c    
tvaṃ hi śāstā ca goptā ca   kāryākāryavidʰau stʰitaḥ
   
tvaṃ hi śāstā ca goptā ca   kārya_akārya-vidʰau stʰitaḥ /

Verse: 49 
Halfverse: a    
te narapate vr̥ttir   bʰarate lakṣmaṇe ca
   
te nara-pate vr̥ttir   bʰarate lakṣmaṇe ca /
Halfverse: c    
sugrīve cāṅgade rājaṃs   tāṃ cintayitum arhasi
   
sugrīve ca_aṅgade rājaṃs   tāṃ cintayitum arhasi /

Verse: 50 
Halfverse: a    
maddoṣakr̥tadoṣāṃ tāṃ   yatʰā tārāṃ tapasvinīm
   
mad-doṣa-kr̥ta-doṣāṃ tāṃ   yatʰā tārāṃ tapasvinīm /
Halfverse: c    
sugrīvo nāvamanyeta   tatʰāvastʰātum arhasi
   
sugrīvo na_avamanyeta   tatʰā_avastʰātum arhasi /

Verse: 51 
Halfverse: a    
tvayā hy anugr̥hītena   śakyaṃ rājyam upāsitum
   
tvayā hy anugr̥hītena   śakyaṃ rājyam upāsitum /
Halfverse: c    
tvadvaśe vartamānena   tava cittānuvartinā
   
tvad-vaśe vartamānena   tava citta_anuvartinā /

Verse: 52 
Halfverse: a    
sa tam āśvāsayad rāmo   vālinaṃ vyaktadarśanam
   
sa tam āśvāsayad rāmo   vālinaṃ vyakta-darśanam /

Verse: 53 
Halfverse: a    
na vayaṃ bʰavatā cintyā   nāpy ātmā harisattama
   
na vayaṃ bʰavatā cintyā   na_apy ātmā hari-sattama /
Halfverse: c    
vayaṃ bʰavadviśeṣeṇa   dʰarmataḥ kr̥taniścayāḥ
   
vayaṃ bʰavad-viśeṣeṇa   dʰarmataḥ kr̥ta-niścayāḥ /

Verse: 54 
Halfverse: a    
daṇḍye yaḥ pātayed daṇḍaṃ   daṇḍyo yaś cāpi daṇḍyate
   
daṇḍye yaḥ pātayed daṇḍaṃ   daṇḍyo yaś ca_api daṇḍyate /
Halfverse: c    
kāryakāraṇasiddʰārtʰāv   ubʰau tau nāvasīdataḥ
   
kārya-kāraṇa-siddʰa_artʰāv   ubʰau tau na_avasīdataḥ / {Pāda}

Verse: 55 
Halfverse: a    
tad bʰavān daṇḍasaṃyogād   asmād vigatakalmaṣaḥ
   
tad bʰavān daṇḍa-saṃyogād   asmād vigata-kalmaṣaḥ /
Halfverse: c    
gataḥ svāṃ prakr̥tiṃ dʰarmyāṃ   dʰarmadr̥ṣṭtena vartmanā
   
gataḥ svāṃ prakr̥tiṃ dʰarmyāṃ   dʰarma-dr̥ṣṭtena vartmanā /

Verse: 56 


Halfverse: a    
sa tasya vākyaṃ madʰuraṃ mahātmanaḥ    sa tasya vākyaṃ madʰuraṃ mahātmanaḥ
   
sa tasya vākyaṃ madʰuraṃ mahātmanaḥ    sa tasya vākyaṃ madʰuraṃ mahātmanaḥ / {Gem}
Halfverse: b    
samāhitaṃ dʰarmapatʰānuvartinaḥ    samāhitaṃ dʰarmapatʰānuvartinaḥ
   
samāhitaṃ dʰarma-patʰa_anuvartinaḥ    samāhitaṃ dʰarma-patʰa_anuvartinaḥ / {Gem}
Halfverse: c    
niśamya rāmasya raṇāvamardino    niśamya rāmasya raṇāvamardino
   
niśamya rāmasya raṇa_avamardino    niśamya rāmasya raṇa_avamardino / {Gem}
Halfverse: d    
vacaḥ suyuktaṃ nijagāda vānaraḥ    vacaḥ suyuktaṃ nijagāda vānaraḥ
   
vacaḥ suyuktaṃ nijagāda vānaraḥ    vacaḥ suyuktaṃ nijagāda vānaraḥ / {Gem}

Verse: 57 
Halfverse: a    
śarābʰitaptena vicetasā mayā    śarābʰitaptena vicetasā mayā
   
śara_abʰitaptena vicetasā mayā    śara_abʰitaptena vicetasā mayā / {Gem}
Halfverse: b    
pradūṣitas tvaṃ yad ajānatā prabʰo    pradūṣitas tvaṃ yad ajānatā prabʰo
   
pradūṣitas tvaṃ yad ajānatā prabʰo    pradūṣitas tvaṃ yad ajānatā prabʰo / {Gem}
Halfverse: c    
idaṃ mahendropamabʰīmavikrama    idaṃ mahendropamabʰīmavikrama
   
idaṃ mahā_indra_upama-bʰīma-vikrama    idaṃ mahā_indra_upama-bʰīma-vikrama / {Gem}
Halfverse: d    
prasāditas tvaṃ kṣama me mahīśvara    prasāditas tvaṃ kṣama me mahīśvara
   
prasāditas tvaṃ kṣama me mahī_īśvara    prasāditas tvaṃ kṣama me mahī_īśvara / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.