TITUS
Ramayana
Part No. 277
Chapter: 18
Adhyāya
18
Verse: 1
Halfverse: a
ity
uktaḥ
praśritaṃ
vākyaṃ
dʰarmārtʰasahitaṃ
hitam
ity
uktaḥ
praśritaṃ
vākyaṃ
dʰarma
_artʰa-sahitaṃ
hitam
/
Halfverse: c
paruṣaṃ
vālinā
rāmo
nihatena
vicetasā
paruṣaṃ
vālinā
rāmo
nihatena
vicetasā
/
Verse: 2
Halfverse: a
taṃ
niṣprabʰam
ivādityaṃ
muktatoyam
ivāmbudam
taṃ
niṣprabʰam
iva
_ādityaṃ
mukta-toyam
iva
_ambudam
/
Halfverse: c
uktavākyaṃ
hariśreṣṭʰam
upaśāntam
ivānalam
ukta-vākyaṃ
hari-śreṣṭʰam
upaśāntam
iva
_analam
/
Verse: 3
Halfverse: a
dʰarmārtʰaguṇasaṃpannaṃ
harīśvaram
anuttamam
dʰarma
_artʰa-guṇa-saṃpannaṃ
hari
_īśvaram
anuttamam
/
Halfverse: c
adʰikṣiptas
tadā
rāmaḥ
paścād
vālinam
abravīt
adʰikṣiptas
tadā
rāmaḥ
paścād
vālinam
abravīt
/
Verse: 4
Halfverse: a
dʰarmam
artʰaṃ
ca
kāmaṃ
ca
samayaṃ
cāpi
laukikam
dʰarmam
artʰaṃ
ca
kāmaṃ
ca
samayaṃ
ca
_api
laukikam
/
Halfverse: c
avijñāya
katʰaṃ
bālyān
mām
ihādya
vigarhase
avijñāya
katʰaṃ
bālyān
mām
iha
_adya
vigarhase
/
Verse: 5
Halfverse: a
apr̥ṣṭvā
buddʰisaṃpannān
vr̥ddʰān
ācāryasaṃmatān
apr̥ṣṭvā
buddʰi-saṃpannān
vr̥ddʰān
ācārya-saṃmatān
/
Halfverse: c
saumya
vānaracāpalyāt
tvaṃ
māṃ
vaktum
iheccʰasi
saumya
vānara-cāpalyāt
tvaṃ
māṃ
vaktum
iha
_iccʰasi
/
Verse: 6
Halfverse: a
ikṣvākūṇām
iyaṃ
bʰūmiḥ
saśailavanakānanā
ikṣvākūṇām
iyaṃ
bʰūmiḥ
saśaila-vana-kānanā
/
Halfverse: c
mr̥gapakṣimanuṣyāṇāṃ
nigrahānugrahāv
api
mr̥ga-pakṣi-manuṣyāṇāṃ
nigraha
_anugrahāv
api
/
Verse: 7
Halfverse: a
tāṃ
pālayati
dʰarmātmā
bʰarataḥ
satyavāg
r̥juḥ
tāṃ
pālayati
dʰarma
_ātmā
bʰarataḥ
satya-vāg
r̥juḥ
/
Halfverse: c
dʰarmakāmārtʰatattvajño
nigrahānugrahe
rataḥ
dʰarma-kāma
_artʰa-tattvajño
nigraha
_anugrahe
rataḥ
/
Verse: 8
Halfverse: a
nayaś
ca
vinayaś
cobʰau
yasmin
satyaṃ
ca
sustʰitam
nayaś
ca
vinayaś
ca
_ubʰau
yasmin
satyaṃ
ca
sustʰitam
/
Halfverse: c
vikramaś
ca
yatʰā
dr̥ṣṭaḥ
sa
rājā
deśakālavit
vikramaś
ca
yatʰā
dr̥ṣṭaḥ
sa
rājā
deśa-kālavit
/
Verse: 9
Halfverse: a
tasya
dʰarmakr̥tādeśā
vayam
anye
ca
pārtʰivaḥ
tasya
dʰarma-kr̥ta
_ādeśā
vayam
anye
ca
pārtʰivaḥ
/
Halfverse: c
carāmo
vasudʰāṃ
kr̥tsnāṃ
dʰarmasaṃtānam
iccʰavaḥ
carāmo
vasudʰāṃ
kr̥tsnāṃ
dʰarma-saṃtānam
iccʰavaḥ
/
Verse: 10
Halfverse: a
tasmin
nr̥patiśārdūla
bʰarate
dʰarmavatsale
tasmin
nr̥pati-śārdūla
bʰarate
dʰarma-vatsale
/
Halfverse: c
pālayaty
akʰilāṃ
bʰūmiṃ
kaś
cared
dʰarmanigraham
pālayaty
akʰilāṃ
bʰūmiṃ
kaś
cared
dʰarma-nigraham
/
Verse: 11
Halfverse: a
te
vayaṃ
mārgavibʰraṣṭaṃ
svadʰarme
parame
stʰitāḥ
te
vayaṃ
mārga-vibʰraṣṭaṃ
svadʰarme
parame
stʰitāḥ
/
Halfverse: c
bʰaratājñāṃ
puraskr̥tya
nigr̥hṇīmo
yatʰāvidʰi
bʰarata
_ājñāṃ
puras-kr̥tya
nigr̥hṇīmo
yatʰā-vidʰi
/
Verse: 12
Halfverse: a
tvaṃ
tu
saṃkliṣṭadʰarmā
ca
karmaṇā
ca
vigarhitaḥ
tvaṃ
tu
saṃkliṣṭa-dʰarmā
ca
karmaṇā
ca
vigarhitaḥ
/
Halfverse: c
kāmatantrapradʰānaś
ca
na
stʰito
rājavartmani
kāma-tantra-pradʰānaś
ca
na
stʰito
rāja-vartmani
/
Verse: 13
Halfverse: a
jyeṣṭʰo
bʰrātā
pitā
caiva
yaś
ca
vidyāṃ
prayaccʰati
jyeṣṭʰo
bʰrātā
pitā
caiva
yaś
ca
vidyāṃ
prayaccʰati
/
Halfverse: c
trayas
te
pitaro
jñeyā
dʰarme
ca
patʰi
vartinaḥ
trayas
te
pitaro
jñeyā
dʰarme
ca
patʰi
vartinaḥ
/
Verse: 14
Halfverse: a
yavīyān
ātmanaḥ
putraḥ
śiṣyaś
cāpi
guṇoditaḥ
yavīyān
ātmanaḥ
putraḥ
śiṣyaś
ca
_api
guṇa
_uditaḥ
/
Halfverse: c
putravat
te
trayaś
cintyā
dʰarmaś
ced
atra
kāraṇam
putravat
te
trayaś
cintyā
dʰarmaś
ced
atra
kāraṇam
/
Verse: 15
Halfverse: a
sūkṣmaḥ
paramadurjñeyaḥ
satāṃ
dʰarmaḥ
plavaṃgama
sūkṣmaḥ
parama-durjñeyaḥ
satāṃ
dʰarmaḥ
plavaṃ-gama
/
Halfverse: c
hr̥distʰaḥ
sarvabʰūtānām
ātmā
veda
śubʰāśubʰam
hr̥distʰaḥ
sarva-bʰūtānām
ātmā
veda
śubʰa
_aśubʰam
/
Verse: 16
Halfverse: a
capalaś
capalaiḥ
sārdʰaṃ
vānarair
akr̥tātmabʰiḥ
capalaś
capalaiḥ
sārdʰaṃ
vānarair
akr̥ta
_ātmabʰiḥ
/
Halfverse: c
jātyandʰa
iva
jātyandʰair
mantrayan
drakṣyase
nu
kim
jāty-andʰa
iva
jāty-andʰair
mantrayan
drakṣyase
nu
kim
/
Verse: 17
Halfverse: a
ahaṃ
tu
vyaktatām
asya
vacanasya
bravīmi
te
ahaṃ
tu
vyaktatām
asya
vacanasya
bravīmi
te
/
Halfverse: c
na
hi
māṃ
kevalaṃ
roṣāt
tvaṃ
vigarhitum
arhasi
na
hi
māṃ
kevalaṃ
roṣāt
tvaṃ
vigarhitum
arhasi
/
Verse: 18
Halfverse: a
tad
etat
kāraṇaṃ
paśya
yadartʰaṃ
tvaṃ
mayā
hataḥ
tad
etat
kāraṇaṃ
paśya
yad-artʰaṃ
tvaṃ
mayā
hataḥ
/
Halfverse: c
bʰrātur
vartasi
bʰāryāyāṃ
tyaktvā
dʰarmaṃ
sanātanam
bʰrātur
vartasi
bʰāryāyāṃ
tyaktvā
dʰarmaṃ
sanātanam
/
Verse: 19
Halfverse: a
asya
tvaṃ
dʰaramāṇasya
sugrīvasya
mahātmanaḥ
asya
tvaṃ
dʰaramāṇasya
sugrīvasya
mahātmanaḥ
/
Halfverse: c
rumāyāṃ
vartase
kāmāt
snuṣāyāṃ
pāpakarmakr̥t
rumāyāṃ
vartase
kāmāt
snuṣāyāṃ
pāpa-karmakr̥t
/
Verse: 20
Halfverse: a
tad
vyatītasya
te
dʰarmāt
kāmavr̥ttasya
vānara
tad
vyatītasya
te
dʰarmāt
kāma-vr̥ttasya
vānara
/
Halfverse: c
bʰrātr̥bʰāryābʰimarśe
'smin
daṇḍo
'yaṃ
pratipāditaḥ
bʰrātr̥-bʰāryā
_abʰimarśe
_asmin
daṇḍo
_ayaṃ
pratipāditaḥ
/
Verse: 21
Halfverse: a
na
hi
dʰarmaviruddʰasya
lokavr̥ttād
apeyuṣaḥ
na
hi
dʰarma-viruddʰasya
loka-vr̥ttād
apeyuṣaḥ
/
Halfverse: c
daṇḍād
anyatra
paśyāmi
nigrahaṃ
hariyūtʰapa
daṇḍād
anyatra
paśyāmi
nigrahaṃ
hari-yūtʰapa
/
Verse: 22
Halfverse: a
aurasīṃ
bʰaginīṃ
vāpi
bʰāryāṃ
vāpy
anujasya
yaḥ
aurasīṃ
bʰaginīṃ
vā
_api
bʰāryāṃ
vā
_apy
anujasya
yaḥ
/
Halfverse: c
pracareta
naraḥ
kāmāt
tasya
daṇḍo
vadʰaḥ
smr̥taḥ
pracareta
naraḥ
kāmāt
tasya
daṇḍo
vadʰaḥ
smr̥taḥ
/
Verse: 23
Halfverse: a
bʰaratas
tu
mahīpālo
vayaṃ
tv
ādeśavartinaḥ
bʰaratas
tu
mahī-pālo
vayaṃ
tv
ādeśa-vartinaḥ
/
Halfverse: c
tvaṃ
ca
dʰarmād
atikrāntaḥ
katʰaṃ
śakyam
upekṣitum
tvaṃ
ca
dʰarmād
atikrāntaḥ
katʰaṃ
śakyam
upekṣitum
/
Verse: 24
Halfverse: a
gurudʰarmavyatikrāntaṃ
prājño
dʰarmeṇa
pālayan
guru-dʰarma-vyatikrāntaṃ
prājño
dʰarmeṇa
pālayan
/
Halfverse: c
bʰarataḥ
kāmavr̥ttānāṃ
nigrahe
paryavastʰitaḥ
bʰarataḥ
kāma-vr̥ttānāṃ
nigrahe
paryavastʰitaḥ
/
Verse: 25
Halfverse: a
vayaṃ
tu
bʰaratādeśaṃ
vidʰiṃ
kr̥tvā
harīśvara
vayaṃ
tu
bʰarata
_ādeśaṃ
vidʰiṃ
kr̥tvā
hari
_īśvara
/
Halfverse: c
tvadvidʰān
bʰinnamaryādān
niyantuṃ
paryavastʰitāḥ
tvad-vidʰān
bʰinna-maryādān
niyantuṃ
paryavastʰitāḥ
/
Verse: 26
Halfverse: a
sugrīveṇa
ca
me
sakʰyaṃ
lakṣmaṇena
yatʰā
tatʰā
sugrīveṇa
ca
me
sakʰyaṃ
lakṣmaṇena
yatʰā
tatʰā
/
Halfverse: c
dārarājyanimittaṃ
ca
niḥśreyasi
rataḥ
sa
me
dāra-rājya-nimittaṃ
ca
niḥśreyasi
rataḥ
sa
me
/
Verse: 27
Halfverse: a
pratijñā
ca
mayā
dattā
tadā
vānarasaṃnidʰau
pratijñā
ca
mayā
dattā
tadā
vānara-saṃnidʰau
/
Halfverse: c
pratijñā
ca
katʰaṃ
śakyā
madvidʰenānavekṣitum
pratijñā
ca
katʰaṃ
śakyā
mad-vidʰena
_anavekṣitum
/
Verse: 28
Halfverse: a
tad
ebʰiḥ
kāraṇaiḥ
sarvair
mahadbʰir
dʰarmasaṃhitaiḥ
tad
ebʰiḥ
kāraṇaiḥ
sarvair
mahadbʰir
dʰarma-saṃhitaiḥ
/
Halfverse: c
śāsanaṃ
tava
yad
yuktaṃ
tad
bʰavān
anumanyatām
śāsanaṃ
tava
yad
yuktaṃ
tad
bʰavān
anumanyatām
/
Verse: 29
Halfverse: a
sarvatʰā
dʰarma
ity
eva
draṣṭavyas
tava
nigrahaḥ
sarvatʰā
dʰarma
ity
eva
draṣṭavyas
tava
nigrahaḥ
/
Halfverse: c
vayasyasyopakartavyaṃ
dʰarmam
evānupaśyatā
vayasyasya
_upakartavyaṃ
dʰarmam
eva
_anupaśyatā
/
Verse: 30
Halfverse: a
rājabʰir
dʰr̥tadaṇḍās
tu
kr̥tvā
pāpāni
mānavāḥ
rājabʰir
dʰr̥ta-daṇḍās
tu
kr̥tvā
pāpāni
mānavāḥ
/
Halfverse: c
nirmalāḥ
svargam
āyānti
santaḥ
sukr̥tino
yatʰā
nirmalāḥ
svargam
āyānti
santaḥ
sukr̥tino
yatʰā
/
Verse: 31
Halfverse: a
āryeṇa
mama
māndʰātrā
vyasanaṃ
gʰoram
īpsitam
āryeṇa
mama
māndʰātrā
vyasanaṃ
gʰoram
īpsitam
/
Halfverse: c
śramaṇena
kr̥te
pāpe
yatʰā
pāpaṃ
kr̥taṃ
tvayā
śramaṇena
kr̥te
pāpe
yatʰā
pāpaṃ
kr̥taṃ
tvayā
/
Verse: 32
Halfverse: a
anyair
api
kr̥taṃ
pāpaṃ
pramattair
vasudʰādʰipaiḥ
anyair
api
kr̥taṃ
pāpaṃ
pramattair
vasudʰā
_adʰipaiḥ
/
Halfverse: c
prāyaścittaṃ
ca
kurvanti
tena
tac
cʰāmyate
rajaḥ
prāyaś-cittaṃ
ca
kurvanti
tena
tat
śāmyate
rajaḥ
/
Verse: 33
Halfverse: a
tad
alaṃ
paritāpena
dʰarmataḥ
parikalpitaḥ
tad
alaṃ
paritāpena
dʰarmataḥ
parikalpitaḥ
/
Halfverse: c
vadʰo
vānaraśārdūla
na
vayaṃ
svavaśe
stʰitāḥ
vadʰo
vānara-śārdūla
na
vayaṃ
sva-vaśe
stʰitāḥ
/
Verse: 34
Halfverse: a
vāgurābʰiś
ca
pāśaiś
ca
kūṭaiś
ca
vividʰair
narāḥ
vāgurābʰiś
ca
pāśaiś
ca
kūṭaiś
ca
vividʰair
narāḥ
/
Halfverse: c
praticcʰannāś
ca
dr̥śyāś
ca
gr̥hṇanti
subahūn
mr̥gān
praticcʰannāś
ca
dr̥śyāś
ca
gr̥hṇanti
subahūn
mr̥gān
/
Halfverse: e
pradʰāvitān
vā
vitrastān
visrabdʰān
ativiṣṭʰitān
pradʰāvitān
vā
vitrastān
visrabdʰān
ativiṣṭʰitān
/
Verse: 35
Halfverse: a
pramattān
apramattān
vā
narā
māṃsārtʰino
bʰr̥śam
pramattān
apramattān
vā
narā
māṃsa
_artʰino
bʰr̥śam
/
Halfverse: c
vidʰyanti
vimukʰāṃś
cāpi
na
ca
doṣo
'tra
vidyate
vidʰyanti
vimukʰāṃś
ca
_api
na
ca
doṣo
_atra
vidyate
/
Verse: 36
Halfverse: a
yānti
rājarṣayaś
cātra
mr̥gayāṃ
dʰarmakovidāḥ
yānti
rāja-r̥ṣayaś
ca
_atra
mr̥gayāṃ
dʰarma-kovidāḥ
/
Halfverse: c
tasmāt
tvaṃ
nihato
yuddʰe
mayā
bāṇena
vānara
tasmāt
tvaṃ
nihato
yuddʰe
mayā
bāṇena
vānara
/
Halfverse: e
ayudʰyan
pratiyudʰyan
vā
yasmāc
cʰākʰāmr̥go
hy
asi
ayudʰyan
pratiyudʰyan
vā
yasmāt
śākʰā-mr̥go
hy
asi
/
Verse: 37
Halfverse: a
durlabʰasya
ca
dʰarmasya
jīvitasya
śubʰasya
ca
durlabʰasya
ca
dʰarmasya
jīvitasya
śubʰasya
ca
/
Halfverse: c
rājāno
vānaraśreṣṭʰa
pradātāro
na
saṃśayaḥ
rājāno
vānara-śreṣṭʰa
pradātāro
na
saṃśayaḥ
/
Verse: 38
Halfverse: a
tān
na
hiṃsyān
na
cākrośen
nākṣipen
nāpriyaṃ
vadet
tān
na
hiṃsyān
na
ca
_ākrośen
na
_ākṣipen
na
_apriyaṃ
vadet
/
Halfverse: c
devā
mānuṣarūpeṇa
caranty
ete
mahītale
devā
mānuṣa-rūpeṇa
caranty
ete
mahī-tale
/
{!}
Verse: 39
Halfverse: a
tvaṃ
tu
dʰarmam
avijñāya
kevalaṃ
roṣam
āstʰitaḥ
tvaṃ
tu
dʰarmam
avijñāya
kevalaṃ
roṣam
āstʰitaḥ
/
Halfverse: c
pradūṣayasi
māṃ
dʰarme
pitr̥paitāmahe
stʰitam
pradūṣayasi
māṃ
dʰarme
pitr̥-paitāmahe
stʰitam
/
Verse: 40
Halfverse: a
evam
uktas
tu
rāmeṇa
vālī
pravyatʰito
bʰr̥śam
evam
uktas
tu
rāmeṇa
vālī
pravyatʰito
bʰr̥śam
/
Halfverse: c
pratyuvāca
tato
rāmaṃ
prāñjalir
vānareśvaraḥ
pratyuvāca
tato
rāmaṃ
prāñjalir
vānara
_īśvaraḥ
/
Verse: 41
Halfverse: a
yat
tvam
āttʰa
naraśreṣṭʰa
tad
evaṃ
nātra
saṃśayaḥ
yat
tvam
āttʰa
nara-śreṣṭʰa
tad
evaṃ
na
_atra
saṃśayaḥ
/
Halfverse: c
prativaktuṃ
prakr̥ṣṭe
hi
nāpakr̥ṣṭas
tu
śaknuyāt
prativaktuṃ
prakr̥ṣṭe
hi
na
_apakr̥ṣṭas
tu
śaknuyāt
/
Verse: 42
Halfverse: a
yad
ayuktaṃ
mayā
pūrvaṃ
pramādād
vākyam
apriyam
yad
ayuktaṃ
mayā
pūrvaṃ
pramādād
vākyam
apriyam
/
Halfverse: c
tatrāpi
kʰalu
me
doṣaṃ
kartuṃ
nārhasi
rāgʰava
tatra
_api
kʰalu
me
doṣaṃ
kartuṃ
na
_arhasi
rāgʰava
/
Verse: 43
Halfverse: a
tvaṃ
hi
dr̥ṣṭārtʰatattvajñaḥ
prajānāṃ
ca
hite
rataḥ
tvaṃ
hi
dr̥ṣṭa
_artʰa-tattvajñaḥ
prajānāṃ
ca
hite
rataḥ
/
Halfverse: c
kāryakāraṇasiddʰau
te
prasannā
buddʰir
avyayā
kārya-kāraṇa-siddʰau
te
prasannā
buddʰir
avyayā
/
Verse: 44
Halfverse: a
mām
apy
avagataṃ
dʰarmād
vyatikrāntapuraskr̥tam
mām
apy
avagataṃ
dʰarmād
vyatikrānta-puras-kr̥tam
/
Halfverse: c
dʰarmasaṃhitayā
vācā
dʰarmajña
paripālaya
dʰarma-saṃhitayā
vācā
dʰarmajña
paripālaya
/
Verse: 45
Halfverse: a
bāṣpasaṃruddʰakaṇṭʰas
tu
vālī
sārtaravaḥ
śanaiḥ
bāṣpa-saṃruddʰa-kaṇṭʰas
tu
vālī
sārta-ravaḥ
śanaiḥ
/
Halfverse: c
uvāca
rāmaṃ
saṃprekṣya
paṅkalagna
iva
dvipaḥ
uvāca
rāmaṃ
saṃprekṣya
paṅka-lagna
iva
dvipaḥ
/
Verse: 46
Halfverse: a
na
tv
ātmānam
ahaṃ
śoce
na
tārāṃ
nāpi
bāndʰavān
na
tv
ātmānam
ahaṃ
śoce
na
tārāṃ
na
_api
bāndʰavān
/
Halfverse: c
yatʰā
putraṃ
guṇaśreṣṭʰam
aṅgadaṃ
kanakāṅgadam
yatʰā
putraṃ
guṇa-śreṣṭʰam
aṅgadaṃ
kanaka
_aṅgadam
/
Verse: 47
Halfverse: a
sa
mamādarśanād
dīno
bālyāt
prabʰr̥ti
lālitaḥ
sa
mama
_adarśanād
dīno
bālyāt
prabʰr̥ti
lālitaḥ
/
Halfverse: c
taṭāka
iva
pītāmbur
upaśoṣaṃ
gamiṣyati
taṭāka
iva
pīta
_ambur
upaśoṣaṃ
gamiṣyati
/
Verse: 48
Halfverse: a
sugrīve
cāṅgade
caiva
vidʰatsva
matim
uttamām
sugrīve
ca
_aṅgade
caiva
vidʰatsva
matim
uttamām
/
Halfverse: c
tvaṃ
hi
śāstā
ca
goptā
ca
kāryākāryavidʰau
stʰitaḥ
tvaṃ
hi
śāstā
ca
goptā
ca
kārya
_akārya-vidʰau
stʰitaḥ
/
Verse: 49
Halfverse: a
yā
te
narapate
vr̥ttir
bʰarate
lakṣmaṇe
ca
yā
yā
te
nara-pate
vr̥ttir
bʰarate
lakṣmaṇe
ca
yā
/
Halfverse: c
sugrīve
cāṅgade
rājaṃs
tāṃ
cintayitum
arhasi
sugrīve
ca
_aṅgade
rājaṃs
tāṃ
cintayitum
arhasi
/
Verse: 50
Halfverse: a
maddoṣakr̥tadoṣāṃ
tāṃ
yatʰā
tārāṃ
tapasvinīm
mad-doṣa-kr̥ta-doṣāṃ
tāṃ
yatʰā
tārāṃ
tapasvinīm
/
Halfverse: c
sugrīvo
nāvamanyeta
tatʰāvastʰātum
arhasi
sugrīvo
na
_avamanyeta
tatʰā
_avastʰātum
arhasi
/
Verse: 51
Halfverse: a
tvayā
hy
anugr̥hītena
śakyaṃ
rājyam
upāsitum
tvayā
hy
anugr̥hītena
śakyaṃ
rājyam
upāsitum
/
Halfverse: c
tvadvaśe
vartamānena
tava
cittānuvartinā
tvad-vaśe
vartamānena
tava
citta
_anuvartinā
/
Verse: 52
Halfverse: a
sa
tam
āśvāsayad
rāmo
vālinaṃ
vyaktadarśanam
sa
tam
āśvāsayad
rāmo
vālinaṃ
vyakta-darśanam
/
Verse: 53
Halfverse: a
na
vayaṃ
bʰavatā
cintyā
nāpy
ātmā
harisattama
na
vayaṃ
bʰavatā
cintyā
na
_apy
ātmā
hari-sattama
/
Halfverse: c
vayaṃ
bʰavadviśeṣeṇa
dʰarmataḥ
kr̥taniścayāḥ
vayaṃ
bʰavad-viśeṣeṇa
dʰarmataḥ
kr̥ta-niścayāḥ
/
Verse: 54
Halfverse: a
daṇḍye
yaḥ
pātayed
daṇḍaṃ
daṇḍyo
yaś
cāpi
daṇḍyate
daṇḍye
yaḥ
pātayed
daṇḍaṃ
daṇḍyo
yaś
ca
_api
daṇḍyate
/
Halfverse: c
kāryakāraṇasiddʰārtʰāv
ubʰau
tau
nāvasīdataḥ
kārya-kāraṇa-siddʰa
_artʰāv
ubʰau
tau
na
_avasīdataḥ
/
{Pāda}
Verse: 55
Halfverse: a
tad
bʰavān
daṇḍasaṃyogād
asmād
vigatakalmaṣaḥ
tad
bʰavān
daṇḍa-saṃyogād
asmād
vigata-kalmaṣaḥ
/
Halfverse: c
gataḥ
svāṃ
prakr̥tiṃ
dʰarmyāṃ
dʰarmadr̥ṣṭtena
vartmanā
gataḥ
svāṃ
prakr̥tiṃ
dʰarmyāṃ
dʰarma-dr̥ṣṭtena
vartmanā
/
Verse: 56
Halfverse: a
sa
tasya
vākyaṃ
madʰuraṃ
mahātmanaḥ
sa
tasya
vākyaṃ
madʰuraṃ
mahātmanaḥ
sa
tasya
vākyaṃ
madʰuraṃ
mahātmanaḥ
sa
tasya
vākyaṃ
madʰuraṃ
mahātmanaḥ
/
{Gem}
Halfverse: b
samāhitaṃ
dʰarmapatʰānuvartinaḥ
samāhitaṃ
dʰarmapatʰānuvartinaḥ
samāhitaṃ
dʰarma-patʰa
_anuvartinaḥ
samāhitaṃ
dʰarma-patʰa
_anuvartinaḥ
/
{Gem}
Halfverse: c
niśamya
rāmasya
raṇāvamardino
niśamya
rāmasya
raṇāvamardino
niśamya
rāmasya
raṇa
_avamardino
niśamya
rāmasya
raṇa
_avamardino
/
{Gem}
Halfverse: d
vacaḥ
suyuktaṃ
nijagāda
vānaraḥ
vacaḥ
suyuktaṃ
nijagāda
vānaraḥ
vacaḥ
suyuktaṃ
nijagāda
vānaraḥ
vacaḥ
suyuktaṃ
nijagāda
vānaraḥ
/
{Gem}
Verse: 57
Halfverse: a
śarābʰitaptena
vicetasā
mayā
śarābʰitaptena
vicetasā
mayā
śara
_abʰitaptena
vicetasā
mayā
śara
_abʰitaptena
vicetasā
mayā
/
{Gem}
Halfverse: b
pradūṣitas
tvaṃ
yad
ajānatā
prabʰo
pradūṣitas
tvaṃ
yad
ajānatā
prabʰo
pradūṣitas
tvaṃ
yad
ajānatā
prabʰo
pradūṣitas
tvaṃ
yad
ajānatā
prabʰo
/
{Gem}
Halfverse: c
idaṃ
mahendropamabʰīmavikrama
idaṃ
mahendropamabʰīmavikrama
idaṃ
mahā
_indra
_upama-bʰīma-vikrama
idaṃ
mahā
_indra
_upama-bʰīma-vikrama
/
{Gem}
Halfverse: d
prasāditas
tvaṃ
kṣama
me
mahīśvara
prasāditas
tvaṃ
kṣama
me
mahīśvara
prasāditas
tvaṃ
kṣama
me
mahī
_īśvara
prasāditas
tvaṃ
kṣama
me
mahī
_īśvara
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.