TITUS
Ramayana
Part No. 278
Chapter: 19
Adhyāya
19
Verse: 1
Halfverse: a
sa
vānaramahārājaḥ
śayānaḥ
śaravikṣataḥ
sa
vānara-mahā-rājaḥ
śayānaḥ
śara-vikṣataḥ
/
Halfverse: c
pratyukto
hetumadvākyair
nottaraṃ
pratyapadyata
pratyukto
hetumad-vākyair
na
_uttaraṃ
pratyapadyata
/
Verse: 2
Halfverse: a
aśmabʰiḥ
paribʰinnāṅgaḥ
pādapair
āhato
bʰr̥śam
aśmabʰiḥ
paribʰinna
_aṅgaḥ
pādapair
āhato
bʰr̥śam
/
Halfverse: c
rāmabāṇena
cākrānto
jīvitānte
mumoha
saḥ
rāma-bāṇena
ca
_ākrānto
jīvita
_ante
mumoha
saḥ
/
Verse: 3
Halfverse: a
taṃ
bʰāryābāṇamokṣeṇa
rāmadattena
saṃyuge
taṃ
bʰāryā-bāṇa-mokṣeṇa
rāma-dattena
saṃyuge
/
Halfverse: c
hataṃ
plavagaśārdūlaṃ
tārā
śuśrāva
vālinam
hataṃ
plavaga-śārdūlaṃ
tārā
śuśrāva
vālinam
/
Verse: 4
Halfverse: a
sā
saputrāpriyaṃ
śrutvā
vadʰaṃ
bʰartuḥ
sudāruṇam
sā
saputra
_apriyaṃ
śrutvā
vadʰaṃ
bʰartuḥ
sudāruṇam
/
Halfverse: c
niṣpapāta
bʰr̥śaṃ
trastā
vividʰād
girigahvarāt
niṣpapāta
bʰr̥śaṃ
trastā
vividʰād
giri-gahvarāt
/
Verse: 5
Halfverse: a
ye
tv
aṅgadaparīvārā
vānarā
hi
mahābalāḥ
ye
tv
aṅgada-parīvārā
vānarā
hi
mahā-balāḥ
/
Halfverse: c
te
sakārmukam
ālokya
rāmaṃ
trastāḥ
pradudruvuḥ
te
sakārmukam
ālokya
rāmaṃ
trastāḥ
pradudruvuḥ
/
Verse: 6
Halfverse: a
sā
dadarśa
tatas
trastān
harīn
āpatato
drutam
sā
dadarśa
tatas
trastān
harīn
āpatato
drutam
/
Halfverse: c
yūtʰād
iva
paribʰraṣṭān
mr̥gān
nihatayūtʰapān
yūtʰād
iva
paribʰraṣṭān
mr̥gān
nihata-yūtʰapān
/
Verse: 7
Halfverse: a
tān
uvāca
samāsādya
duḥkʰitān
duḥkʰitā
satī
tān
uvāca
samāsādya
duḥkʰitān
duḥkʰitā
satī
/
Halfverse: c
rāma
vitrāsitān
sarvān
anubaddʰān
iveṣubʰiḥ
rāma
vitrāsitān
sarvān
anubaddʰān
iva
_iṣubʰiḥ
/
Verse: 8
Halfverse: a
vānarā
rājasiṃhasya
yasya
yūyaṃ
puraḥsarāḥ
vānarā
rāja-siṃhasya
yasya
yūyaṃ
puraḥ-sarāḥ
/
Halfverse: c
taṃ
vihāya
suvitrastāḥ
kasmād
dravata
durgatāḥ
taṃ
vihāya
suvitrastāḥ
kasmād
dravata
durgatāḥ
/
Verse: 9
Halfverse: a
rājyahetoḥ
sa
ced
bʰrātā
bʰrātā
raudreṇa
pātitaḥ
rājya-hetoḥ
sa
ced
bʰrātā
bʰrātā
raudreṇa
pātitaḥ
/
Halfverse: c
rāmeṇa
prasr̥tair
dūrān
mārgaṇair
dūra
pātibʰiḥ
rāmeṇa
prasr̥tair
dūrān
mārgaṇair
dūra
pātibʰiḥ
/
Verse: 10
Halfverse: a
kapipatnyā
vacaḥ
śrutvā
kapayaḥ
kāmarūpiṇaḥ
kapi-patnyā
vacaḥ
śrutvā
kapayaḥ
kāma-rūpiṇaḥ
/
Halfverse: c
prāptakālam
aviśliṣṭam
ūcur
vacanam
aṅganām
prāpta-kālam
aviśliṣṭam
ūcur
vacanam
aṅganām
/
Verse: 11
Halfverse: a
jīva
putre
nivartasya
putraṃ
rakṣasva
cāndagam
jīva
putre
nivartasya
putraṃ
rakṣasva
ca
_andagam
/
Halfverse: c
antako
rāma
rūpeṇa
hatvā
nayati
vālinam
antako
rāma
rūpeṇa
hatvā
nayati
vālinam
/
Verse: 12
Halfverse: a
kṣiptān
vr̥kṣān
samāvidʰya
vipulāś
ca
śilās
tatʰā
kṣiptān
vr̥kṣān
samāvidʰya
vipulāś
ca
śilās
tatʰā
/
Halfverse: c
vālī
vajrasamair
bāṇair
vajreṇeva
nipātitaḥ
vālī
vajra-samair
bāṇair
vajreṇa
_iva
nipātitaḥ
/
Verse: 13
Halfverse: a
abʰidrutam
idaṃ
sarvaṃ
vidrutaṃ
prasr̥taṃ
balam
abʰidrutam
idaṃ
sarvaṃ
vidrutaṃ
prasr̥taṃ
balam
/
Halfverse: c
asmin
plavagaśārdūle
hate
śakrasamaprabʰe
asmin
plavaga-śārdūle
hate
śakra-sama-prabʰe
/
Verse: 14
Halfverse: a
rakṣyatāṃ
nagaraṃ
śūrair
aṅgadaś
cābʰiṣicyatām
rakṣyatāṃ
nagaraṃ
śūrair
aṅgadaś
ca
_abʰiṣicyatām
/
Halfverse: c
padastʰaṃ
vālinaḥ
putraṃ
bʰajiṣyanti
plavaṃgamāḥ
padastʰaṃ
vālinaḥ
putraṃ
bʰajiṣyanti
plavaṃ-gamāḥ
/
Verse: 15
Halfverse: a
atʰa
vā
ruciraṃ
stʰānam
iha
te
rucirānane
atʰavā
ruciraṃ
stʰānam
iha
te
rucira
_ānane
/
Halfverse: c
āviśanti
hi
durgāṇi
kṣipram
adyaiva
vānarāḥ
āviśanti
hi
durgāṇi
kṣipram
adya
_eva
vānarāḥ
/
Verse: 16
Halfverse: a
abʰāryāḥ
saha
bʰāryāś
ca
santy
atra
vanacāriṇaḥ
abʰāryāḥ
saha
bʰāryāś
ca
santy
atra
vana-cāriṇaḥ
/
Halfverse: c
lubdʰebʰyo
viprayuktebʰyaḥ
svebʰyo
nas
tumulaṃ
bʰayam
lubdʰebʰyo
viprayuktebʰyaḥ
svebʰyo
nas
tumulaṃ
bʰayam
/
Verse: 17
Halfverse: a
alpāntaragatānāṃ
tu
śrutvā
vacanam
aṅganā
alpa
_antara-gatānāṃ
tu
śrutvā
vacanam
aṅganā
/
Halfverse: c
ātmanaḥ
pratirūpaṃ
sā
babʰāṣe
cāruhāsinī
ātmanaḥ
pratirūpaṃ
sā
babʰāṣe
cāru-hāsinī
/
Verse: 18
Halfverse: a
putreṇa
mama
kiṃ
kāryaṃ
kiṃ
rājyena
kim
ātmanā
putreṇa
mama
kiṃ
kāryaṃ
kiṃ
rājyena
kim
ātmanā
/
Halfverse: c
kapisiṃhe
mahābʰāge
tasmin
bʰartari
naśyati
kapi-siṃhe
mahā-bʰāge
tasmin
bʰartari
naśyati
/
Verse: 19
Halfverse: a
pādamūlaṃ
gamiṣyāmi
tasyaivāhaṃ
mahātmanaḥ
pāda-mūlaṃ
gamiṣyāmi
tasya
_eva
_ahaṃ
mahātmanaḥ
/
Halfverse: c
yo
'sau
rāmaprayuktena
śareṇa
vinipātitaḥ
yo
_asau
rāma-prayuktena
śareṇa
vinipātitaḥ
/
Verse: 20
Halfverse: a
evam
uktvā
pradudrāva
rudatī
śokakarśitā
evam
uktvā
pradudrāva
rudatī
śoka-karśitā
/
Halfverse: c
śiraś
coraś
ca
bāhubʰyāṃ
duḥkʰena
samabʰigʰnatī
śiraś
coraś
ca
bāhubʰyāṃ
duḥkʰena
samabʰigʰnatī
/
Verse: 21
Halfverse: a
āvrajantī
dadarśātʰa
patiṃ
nipatitaṃ
bʰuvi
āvrajantī
dadarśa
_atʰa
patiṃ
nipatitaṃ
bʰuvi
/
Halfverse: c
hantāraṃ
dānavendrāṇāṃ
samareṣv
anivartinām
hantāraṃ
dānava
_indrāṇāṃ
samareṣv
anivartinām
/
Verse: 22
Halfverse: a
kṣeptāraṃ
parvatendrāṇāṃ
vajrāṇām
iva
vāsavam
kṣeptāraṃ
parvata
_indrāṇāṃ
vajrāṇām
iva
vāsavam
/
Halfverse: c
mahāvātasamāviṣṭaṃ
mahāmegʰaugʰaniḥsvanam
mahā-vāta-samāviṣṭaṃ
mahā-megʰa
_ogʰa-niḥsvanam
/
Verse: 23
Halfverse: a
śakratulyaparākrāntaṃ
vr̥ṣṭvevoparataṃ
gʰanam
śakra-tulya-parākrāntaṃ
vr̥ṣṭvā
_iva
_uparataṃ
gʰanam
/
Halfverse: c
nardantaṃ
nardatāṃ
bʰīmaṃ
śūraṃ
śūreṇa
pātitam
nardantaṃ
nardatāṃ
bʰīmaṃ
śūraṃ
śūreṇa
pātitam
/
Verse: 24
Halfverse: a
śārdūlenāmiṣasyārtʰe
mr̥garājaṃ
yatʰā
hatam
śārdūlena
_āmiṣasya
_artʰe
mr̥ga-rājaṃ
yatʰā
hatam
/
Halfverse: c
arcitaṃ
sarvalokasya
sapatākaṃ
savedikam
arcitaṃ
sarva-lokasya
sapatākaṃ
savedikam
/
Verse: 25
Halfverse: a
nāgahetoḥ
suparṇena
caityam
unmatʰitaṃ
yatʰā
nāga-hetoḥ
suparṇena
caityam
unmatʰitaṃ
yatʰā
/
Halfverse: c
avaṣṭabʰyāvatiṣṭʰantaṃ
dadarśa
dʰanur
ūrjitam
avaṣṭabʰya
_avatiṣṭʰantaṃ
dadarśa
dʰanur
ūrjitam
/
Verse: 26
Halfverse: a
rāmaṃ
rāmānujaṃ
caiva
bʰartuś
caivānujaṃ
śubʰā
rāmaṃ
rāma
_anujaṃ
caiva
bʰartuś
caiva
_anujaṃ
śubʰā
/
Halfverse: c
tān
atītya
samāsādya
bʰartāraṃ
nihataṃ
raṇe
tān
atītya
samāsādya
bʰartāraṃ
nihataṃ
raṇe
/
Verse: 27
Halfverse: a
samīkṣya
vyatʰitā
bʰūmau
saṃbʰrāntā
nipapāta
ha
samīkṣya
vyatʰitā
bʰūmau
saṃbʰrāntā
nipapāta
ha
/
Halfverse: c
supteva
punar
uttʰāya
āryaputreti
krośatī
suptā
_iva
punar
uttʰāya
ārya-putra
_iti
krośatī
/
Verse: 28
Halfverse: a
ruroda
sā
patiṃ
dr̥ṣṭvā
saṃditaṃ
mr̥tyudāmabʰiḥ
ruroda
sā
patiṃ
dr̥ṣṭvā
saṃditaṃ
mr̥tyu-dāmabʰiḥ
/
Halfverse: c
tām
avekṣya
tu
sugrīvaḥ
krośantīṃ
kurarīm
iva
tām
avekṣya
tu
sugrīvaḥ
krośantīṃ
kurarīm
iva
/
Verse: 29
Halfverse: a
viṣādam
agamat
kaṣṭaṃ
dr̥ṣṭvā
cāṅgadam
āgatam
viṣādam
agamat
kaṣṭaṃ
dr̥ṣṭvā
ca
_aṅgadam
āgatam
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.