TITUS
Ramayana
Part No. 278
Previous part

Chapter: 19 
Adhyāya 19


Verse: 1 
Halfverse: a    sa vānaramahārājaḥ   śayānaḥ śaravikṣataḥ
   
sa vānara-mahā-rājaḥ   śayānaḥ śara-vikṣataḥ /
Halfverse: c    
pratyukto hetumadvākyair   nottaraṃ pratyapadyata
   
pratyukto hetumad-vākyair   na_uttaraṃ pratyapadyata /

Verse: 2 
Halfverse: a    
aśmabʰiḥ paribʰinnāṅgaḥ   pādapair āhato bʰr̥śam
   
aśmabʰiḥ paribʰinna_aṅgaḥ   pādapair āhato bʰr̥śam /
Halfverse: c    
rāmabāṇena cākrānto   jīvitānte mumoha saḥ
   
rāma-bāṇena ca_ākrānto   jīvita_ante mumoha saḥ /

Verse: 3 
Halfverse: a    
taṃ bʰāryābāṇamokṣeṇa   rāmadattena saṃyuge
   
taṃ bʰāryā-bāṇa-mokṣeṇa   rāma-dattena saṃyuge /
Halfverse: c    
hataṃ plavagaśārdūlaṃ   tārā śuśrāva vālinam
   
hataṃ plavaga-śārdūlaṃ   tārā śuśrāva vālinam /

Verse: 4 
Halfverse: a    
saputrāpriyaṃ śrutvā   vadʰaṃ bʰartuḥ sudāruṇam
   
saputra_apriyaṃ śrutvā   vadʰaṃ bʰartuḥ sudāruṇam /
Halfverse: c    
niṣpapāta bʰr̥śaṃ trastā   vividʰād girigahvarāt
   
niṣpapāta bʰr̥śaṃ trastā   vividʰād giri-gahvarāt /

Verse: 5 
Halfverse: a    
ye tv aṅgadaparīvārā   vānarā hi mahābalāḥ
   
ye tv aṅgada-parīvārā   vānarā hi mahā-balāḥ /
Halfverse: c    
te sakārmukam ālokya   rāmaṃ trastāḥ pradudruvuḥ
   
te sakārmukam ālokya   rāmaṃ trastāḥ pradudruvuḥ /

Verse: 6 
Halfverse: a    
dadarśa tatas trastān   harīn āpatato drutam
   
dadarśa tatas trastān   harīn āpatato drutam /
Halfverse: c    
yūtʰād iva paribʰraṣṭān   mr̥gān nihatayūtʰapān
   
yūtʰād iva paribʰraṣṭān   mr̥gān nihata-yūtʰapān /

Verse: 7 
Halfverse: a    
tān uvāca samāsādya   duḥkʰitān duḥkʰitā satī
   
tān uvāca samāsādya   duḥkʰitān duḥkʰitā satī /
Halfverse: c    
rāma vitrāsitān sarvān   anubaddʰān iveṣubʰiḥ
   
rāma vitrāsitān sarvān   anubaddʰān iva_iṣubʰiḥ /

Verse: 8 
Halfverse: a    
vānarā rājasiṃhasya   yasya yūyaṃ puraḥsarāḥ
   
vānarā rāja-siṃhasya   yasya yūyaṃ puraḥ-sarāḥ /
Halfverse: c    
taṃ vihāya suvitrastāḥ   kasmād dravata durgatāḥ
   
taṃ vihāya suvitrastāḥ   kasmād dravata durgatāḥ /

Verse: 9 
Halfverse: a    
rājyahetoḥ sa ced bʰrātā   bʰrātā raudreṇa pātitaḥ
   
rājya-hetoḥ sa ced bʰrātā   bʰrātā raudreṇa pātitaḥ /
Halfverse: c    
rāmeṇa prasr̥tair dūrān   mārgaṇair dūra pātibʰiḥ
   
rāmeṇa prasr̥tair dūrān   mārgaṇair dūra pātibʰiḥ /

Verse: 10 
Halfverse: a    
kapipatnyā vacaḥ śrutvā   kapayaḥ kāmarūpiṇaḥ
   
kapi-patnyā vacaḥ śrutvā   kapayaḥ kāma-rūpiṇaḥ /
Halfverse: c    
prāptakālam aviśliṣṭam   ūcur vacanam aṅganām
   
prāpta-kālam aviśliṣṭam   ūcur vacanam aṅganām /

Verse: 11 
Halfverse: a    
jīva putre nivartasya   putraṃ rakṣasva cāndagam
   
jīva putre nivartasya   putraṃ rakṣasva ca_andagam /
Halfverse: c    
antako rāma rūpeṇa   hatvā nayati vālinam
   
antako rāma rūpeṇa   hatvā nayati vālinam /

Verse: 12 
Halfverse: a    
kṣiptān vr̥kṣān samāvidʰya   vipulāś ca śilās tatʰā
   
kṣiptān vr̥kṣān samāvidʰya   vipulāś ca śilās tatʰā /
Halfverse: c    
vālī vajrasamair bāṇair   vajreṇeva nipātitaḥ
   
vālī vajra-samair bāṇair   vajreṇa_iva nipātitaḥ /

Verse: 13 
Halfverse: a    
abʰidrutam idaṃ sarvaṃ   vidrutaṃ prasr̥taṃ balam
   
abʰidrutam idaṃ sarvaṃ   vidrutaṃ prasr̥taṃ balam /
Halfverse: c    
asmin plavagaśārdūle   hate śakrasamaprabʰe
   
asmin plavaga-śārdūle   hate śakra-sama-prabʰe /

Verse: 14 
Halfverse: a    
rakṣyatāṃ nagaraṃ śūrair   aṅgadaś cābʰiṣicyatām
   
rakṣyatāṃ nagaraṃ śūrair   aṅgadaś ca_abʰiṣicyatām /
Halfverse: c    
padastʰaṃ vālinaḥ putraṃ   bʰajiṣyanti plavaṃgamāḥ
   
padastʰaṃ vālinaḥ putraṃ   bʰajiṣyanti plavaṃ-gamāḥ /

Verse: 15 
Halfverse: a    
atʰa ruciraṃ stʰānam   iha te rucirānane
   
atʰavā ruciraṃ stʰānam   iha te rucira_ānane /
Halfverse: c    
āviśanti hi durgāṇi   kṣipram adyaiva vānarāḥ
   
āviśanti hi durgāṇi   kṣipram adya_eva vānarāḥ /

Verse: 16 
Halfverse: a    
abʰāryāḥ saha bʰāryāś ca   santy atra vanacāriṇaḥ
   
abʰāryāḥ saha bʰāryāś ca   santy atra vana-cāriṇaḥ /
Halfverse: c    
lubdʰebʰyo viprayuktebʰyaḥ   svebʰyo nas tumulaṃ bʰayam
   
lubdʰebʰyo viprayuktebʰyaḥ   svebʰyo nas tumulaṃ bʰayam /

Verse: 17 
Halfverse: a    
alpāntaragatānāṃ tu   śrutvā vacanam aṅganā
   
alpa_antara-gatānāṃ tu   śrutvā vacanam aṅganā /
Halfverse: c    
ātmanaḥ pratirūpaṃ    babʰāṣe cāruhāsinī
   
ātmanaḥ pratirūpaṃ    babʰāṣe cāru-hāsinī /

Verse: 18 
Halfverse: a    
putreṇa mama kiṃ kāryaṃ   kiṃ rājyena kim ātmanā
   
putreṇa mama kiṃ kāryaṃ   kiṃ rājyena kim ātmanā /
Halfverse: c    
kapisiṃhe mahābʰāge   tasmin bʰartari naśyati
   
kapi-siṃhe mahā-bʰāge   tasmin bʰartari naśyati /

Verse: 19 
Halfverse: a    
pādamūlaṃ gamiṣyāmi   tasyaivāhaṃ mahātmanaḥ
   
pāda-mūlaṃ gamiṣyāmi   tasya_eva_ahaṃ mahātmanaḥ /
Halfverse: c    
yo 'sau rāmaprayuktena   śareṇa vinipātitaḥ
   
yo_asau rāma-prayuktena   śareṇa vinipātitaḥ /

Verse: 20 
Halfverse: a    
evam uktvā pradudrāva   rudatī śokakarśitā
   
evam uktvā pradudrāva   rudatī śoka-karśitā /
Halfverse: c    
śiraś coraś ca bāhubʰyāṃ   duḥkʰena samabʰigʰnatī
   
śiraś coraś ca bāhubʰyāṃ   duḥkʰena samabʰigʰnatī /

Verse: 21 
Halfverse: a    
āvrajantī dadarśātʰa   patiṃ nipatitaṃ bʰuvi
   
āvrajantī dadarśa_atʰa   patiṃ nipatitaṃ bʰuvi /
Halfverse: c    
hantāraṃ dānavendrāṇāṃ   samareṣv anivartinām
   
hantāraṃ dānava_indrāṇāṃ   samareṣv anivartinām /

Verse: 22 
Halfverse: a    
kṣeptāraṃ parvatendrāṇāṃ   vajrāṇām iva vāsavam
   
kṣeptāraṃ parvata_indrāṇāṃ   vajrāṇām iva vāsavam /
Halfverse: c    
mahāvātasamāviṣṭaṃ   mahāmegʰaugʰaniḥsvanam
   
mahā-vāta-samāviṣṭaṃ   mahā-megʰa_ogʰa-niḥsvanam /

Verse: 23 
Halfverse: a    
śakratulyaparākrāntaṃ   vr̥ṣṭvevoparataṃ gʰanam
   
śakra-tulya-parākrāntaṃ   vr̥ṣṭvā_iva_uparataṃ gʰanam /
Halfverse: c    
nardantaṃ nardatāṃ bʰīmaṃ   śūraṃ śūreṇa pātitam
   
nardantaṃ nardatāṃ bʰīmaṃ   śūraṃ śūreṇa pātitam /

Verse: 24 
Halfverse: a    
śārdūlenāmiṣasyārtʰe   mr̥garājaṃ yatʰā hatam
   
śārdūlena_āmiṣasya_artʰe   mr̥ga-rājaṃ yatʰā hatam /
Halfverse: c    
arcitaṃ sarvalokasya   sapatākaṃ savedikam
   
arcitaṃ sarva-lokasya   sapatākaṃ savedikam /

Verse: 25 
Halfverse: a    
nāgahetoḥ suparṇena   caityam unmatʰitaṃ yatʰā
   
nāga-hetoḥ suparṇena   caityam unmatʰitaṃ yatʰā /
Halfverse: c    
avaṣṭabʰyāvatiṣṭʰantaṃ   dadarśa dʰanur ūrjitam
   
avaṣṭabʰya_avatiṣṭʰantaṃ   dadarśa dʰanur ūrjitam /

Verse: 26 
Halfverse: a    
rāmaṃ rāmānujaṃ caiva   bʰartuś caivānujaṃ śubʰā
   
rāmaṃ rāma_anujaṃ caiva   bʰartuś caiva_anujaṃ śubʰā /
Halfverse: c    
tān atītya samāsādya   bʰartāraṃ nihataṃ raṇe
   
tān atītya samāsādya   bʰartāraṃ nihataṃ raṇe /

Verse: 27 
Halfverse: a    
samīkṣya vyatʰitā bʰūmau   saṃbʰrāntā nipapāta ha
   
samīkṣya vyatʰitā bʰūmau   saṃbʰrāntā nipapāta ha /
Halfverse: c    
supteva punar uttʰāya   āryaputreti krośatī
   
suptā_iva punar uttʰāya   ārya-putra_iti krośatī /

Verse: 28 
Halfverse: a    
ruroda patiṃ dr̥ṣṭvā   saṃditaṃ mr̥tyudāmabʰiḥ
   
ruroda patiṃ dr̥ṣṭvā   saṃditaṃ mr̥tyu-dāmabʰiḥ /
Halfverse: c    
tām avekṣya tu sugrīvaḥ   krośantīṃ kurarīm iva
   
tām avekṣya tu sugrīvaḥ   krośantīṃ kurarīm iva /

Verse: 29 
Halfverse: a    
viṣādam agamat kaṣṭaṃ   dr̥ṣṭvā cāṅgadam āgatam
   
viṣādam agamat kaṣṭaṃ   dr̥ṣṭvā ca_aṅgadam āgatam / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.